sentence
stringlengths
9
511
unsandhied
stringclasses
2 values
udumbaraśākhābhiḥ plakṣaśākhābhir vā pracchannā vasati$yathāsaṃpraiṣaṃ te kurvanti
y
athātiśiṣṭaṃ rājānaṃ prajābhyas tvety upasamūhati$niṣkramya somakrayaṇīṃ prapādyamānāṃ divaṃ ca rohety anumantrayate
y
athābhyādadhātīdhmaṃ praṇayanīyam$ardhavrate pradāyottarata āhavanīyasyedhmābarhir upasādayati
y
brahmaṇa upasthe rājānam ādadhāti yajamānāya vā$atraikastanaṃ vrataṃ yajamānāya prayacchati
y
tayā kaṇḍūyate kṛṣiṃ susasyām utkṛṣa ity aṅgāni supippalā oṣadhīs kṛdhīti śiraḥ$pṛthumukho yajñiyavṛkṣaśaṅkuḥ kaṇḍūyane
y
tan nau saheti$atha yajamānaḥ pṛcchaty adhvaryo kim atreti bhadram itītaraḥ pratyāha tan nau sahety uktvottarapūrvaṃ yajamāno 'vamṛśati dakṣiṇāparam adhvaryuḥ tathaiva praśnaḥ prativacanaṃ ca tan ma ity āha yajamānaḥ
y
ajakāvaṃ maitrāvaruṇam$athādhvaryuḥ saṃ vā viśati karmāṇi vānuprekṣamāṇa āste
y
vāruṇam asīti vāsasā paryānahyati$yā te dhāmāni haviṣety anuprapadya
y
śyeno bhūtvā parāpatety adhvaryū rājānam abhimantrayate$paryuhyamāṇāyeti vā
y
sīdati hotā$na prāśitram avadyati na yajamānabhāgam
y
bhṛjyamānāsu paryagniṃ karoti$yathārthaṃ pātrāṇi prayunakti
y
niṣpeṣṭavai brūyād ahataṃ ced adbhir abhyukṣya$athāsyaitad āñjanaṃ piṣṭaṃ dṛṣady upaśete satūlā ca śareṣīkā
y
prakṣālya pāṇī hiraṇyaṃ badhnīte 'nāmikāyām$sakhāyaḥ saptapadā abhūma sakhyaṃ te gameyaṃ sakhyāt te mā yoṣaṃ sakhyān me mā yoṣṭhā iti saptame pade japati
y
audumbaram āsyadaghnaṃ daṇḍam agreṇāhavanīyaṃ paryāhṛtya bṛhann asi vānaspatya iti yajamānāya prayachati$kṛṣṇājinādi ced daṇḍāntam
y
bṛhann asīti te antareṇa grāvāṇam upāṃśusavanaṃ dakṣiṇāmukhaṃ saṃspṛṣṭaṃ pātrābhyām$vāyavyāny ūrdhvapātrāṇi prādeśamātrāṇi saṃsaktamadhyāni tṛtīyoduptāni
y
uttareṇa lakṣaṇaṃ parikramya tvaṣṭrimantas tveti patnīṃ rājakrayaṇyā samīkṣayate$saptamaṃ padam abhigṛhṇāti bṛhaspatis tvā sumne raṇvatu rudro vasubhir āciketv iti
y
na dīkṣitasya patnīṃ saṃnahyati$yathārthaṃ pātrāṇi prayunakti sthālīṃ kapālānāṃ sthāne
y
barhiś ca$na prāśitram avadyati na yajamānabhāgam
y
oṣadhe trāyasva mā svadhite mā mā hiṃsīḥ svasty uttarāṇy aśīyeti yajamāno japati$tūṣṇīṃ saṃpradhāvya rajaḥ praplāvayati tūṣṇīm
y
ṣaṭ padāny atītya saptamaṃ paryupaviśanti$akarṇagṛhītāpadibaddhā bhavati
y
ūrje tvety annam aśnāti sarpirmiśraṃ dadhi cābhyupasekam$dvir uttaram
y
kṛṣṇaviṣāṇāṃ trivaliṃ pañcavaliṃ vottānāṃ daśāyāṃ badhnīte$ūrdhvo mā pāhy odṛca iti yajamānaḥ pratigṛhṇāti
y
uttarāparaṃ vā prathamam$uttarato gārhapatyasya devasya tvā savituḥ prasava ity abhrim ādatte
y
uśig asi kavir ity uttarataḥ potuḥ$uttareṇa hotrīyam itarān udīca āyātayati brāhmaṇācchaṃsinaḥ potur neṣṭur acchāvākasyeti
y
etayaivāvṛtottaram upapakṣam adbhir unatti tūṣṇīm eva$ūrje tveti nīvīṃ kurute
y
saṃbhārayajurbhir abhimarśayati$tad abhimṛśanti
y
hotā prātaranuvākam anūcyābhūd uṣā iti yadā brūyād atha vedim ākrāmeyur mṛdā śithireti$ekadhanina iti savanīyakalaśānāṃ saṃpraiṣaḥ
y
uttarataḥ pṛṣṭhayādeśasya pariśrityāpo devīr ity abhyundati$patnīsaṃyājāntā
y
ājyaprokṣaṇīr antaḥpātyadeśa utpūya paśvājyagrahaṇam$tasyā juhūvat kalpaḥ
y
bhūya evety ataḥprabhṛti catur āvartayati$daśabhir dvādaśaśatadakṣiṇasya
y
etām eva pratipadaṃ kṛtvāgnaye tvā rāyaspoṣadāvne viṣṇave tvā juṣṭaṃ nirvapāmīti$pañcasu sāvitraṃ juṣṭaṃ cānuṣajati
y
ubhayebhya evainaṃ devamanuṣyebhyaḥ prāheti brāhmaṇam$brahmaṇo vā eṣa jāyate yo dīkṣate tasmād rājanyavaiśyāv api brāhmaṇa ity evāvedayati
y
carumekṣaṇabarhir nidadhāty udayanīyāyai$siddham ā saṃśāsanāt
y
yāvati hotrīyād āgnīdhrīyas tāvati dakṣiṇataḥpurastān mārjālīyaḥ$cātvālād dhiṣṇiyān upavapati
y
athainam uttareṇa bahiḥ prāgvaṃśād darbhapuñjīlaiḥ pavayati$tūṣṇīṃ pravapati
y
pratyag ekadhanān ayugmān udaharaṇāṃs triprabhṛtyā pañcadaśabhyaḥ$dakṣiṇasyāṃ kharaśroṇyām ādityasthālīṃ sopaśayām
y
same vā kārye$caruniṣkāṣaṃ mekṣaṇam udayanīyāya nidadhāti
y
evaṃ sarvān karoti$te saṃspṛṣṭe upadadhāti rakṣohaṇau valagahanāv upadadhāmi vaiṣṇavī iti
y
dakṣiṇenāgnim āsthāpita ātithyāyāṃ havir abhimṛśanti yajñena yajñam iti$na prāśitram avadyati na yajamānabhāgam
y
tūṣṇīṃ saptamaṃ padam abhiparigṛhya bṛhaspatiṣ ṭvā sumne ramṇātv ity abhimṛśati$apoddhṛtya hiraṇyaṃ sphyena vā kṛṣṇaviṣāṇayā vā padaṃ parilikhati parilikhitaṃ rakṣaḥ parilikhitā arātaya idam ahaṃ rakṣaso grīvā apikṛntāmi yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣma idam asya grīvā apikṛntāmīti
y
athainām ānīyāparayā dvārā śālāṃ prapādya prācīm udānayan vācayati praitu brahmaṇaspatnī vediṃ varṇena sīdatv athāham anukāminī sve loke viśā iheti$nāpita upatiṣṭhati nakhāni nikṛntaty aṅguṣṭhyaprabhṛtīni dakṣiṇahastasya prathamam
y
ardhavrate pratte praviśya praṇayanīyādhānam$atha dakṣiṇe vedyante barhirmuṣṭiṃ stṛṇāti devabarhir ūrṇāmradasaṃ tvā stṛṇāmi svāsasthaṃ devebhya iti
y
krīte rājani subrahmaṇya uttareṇa somavahanaṃ gatvāntareṇeṣe śamīśākhāṃ palāśaśākhāṃ vā sapalāśāṃ pāṇau kṛtvāvatiṣṭheta$yugapat tadvacanatvāt
y
prayājavad ananūyājam ity uktam$dhrauvasya pūrṇāhutiṃ yasyoruṣv iti
y
athāsmai kaṃse vā camase vā niḥṣicya vrataṃ prayacchati$apaś ca pītvā japati
y
apravargyaḥ prathamayajñaḥ$punar upaspṛśyottānahastāḥ prastare nihnuvataiṣṭā rāya eṣṭā vāmāni preṣe bhagāya ṛtamṛtavādibhyo namo dive namaḥ pṛthivyā iti
y
atraitat pūrṇapātram antarvedi ninayati$etad evāgnīṣomīyopasatsv api catuṣṭayam
y
naktaṃ patnīsaṃyājāntaḥ saṃtiṣṭhate$āgnīdhrīyahomād āgnīdhrīyam uttareṇāgnim apareṇātivrajyāsāda upaviśati
y
viṣṇo rarāṭam asīti purastād rarāṭyāṃ tiryañcaṃ vaṃśaṃ dhārayan viṣṇoḥ syūr asīti syūtvā viṣṇor dhruvam asīti prajñātaṃ granthiṃ kṛtvā prāco vaṃśān atyādhāya viṣṇoḥ pṛṣṭham asīti teṣu madhyamaṃ chadir adhyūhati tryaratnivistāraṃ navāyāmam$svaṃ goṣṭham iti ca kharjati
y
subrahmaṇyom iti trir āhvayet prāci vartamāne$namo mitrasyety ohyamāne yajamāno japati
y
keśaśmaśru yajamāno vāpayate$somasya tanūr asi tanuvaṃ me pāhi dīkṣāsi tanūr asi tāṃ tvāṃ śivāṃ syonāṃ pari dhiṣīyeti tat paridhāya somasya nīvir asīti nīvim anuparikalpayate
y
bhūr bhuvaḥ svar iti vā$canasitavatīṃ vicakṣaṇavatīṃ vācaṃ vadati
y
apaś ca pītvā japati$dakṣiṇata āhavanīyasyodaṅmukho 'paryāvartamānaḥ prākśirāḥ śayīta
y
parjanyo devo daiva udgātā sa ma udgātodgātar udgātāraṃ tvā vṛṇa ity udgātāram$prācīnapravaṇaṃ nityārtham
y
etayaivāvṛtottaram upapakṣam adbhir unatti tūṣṇīm eva$āpa undantv iti dakṣiṇaṃ godānam unatti oṣadhe trāyasvainam iti prāgagraṃ darbham antardhāya svadhite mainaṃ hiṃsīr iti svadhitinābhinidhāya devaśrūr iti pravapati
y
deva sūrya somaṃ kreṣyāmas taṃ te prabrūmas taṃ tvaṃ viśvebhyo devebhyaḥ kratūn kalpaya dakṣiṇāḥ kalpaya yathartu yathādevatam ity ādityam upasthāya somavikrayiṇe rājānaṃ pradāya paṇate$bhūyo vā ataḥ somo rājārhatīti somavikrayī
y
āpa undantu jīvase dīrghāyutvāya varcasa iti$keśaśmaśru yajamāno vāpayate
y
śaṃyvantā saṃsthāpyā vā$kautsaḥ
y
viṣṇo rarāṭam asīti purastād rarāṭyāṃ tiryañcaṃ vaṃśaṃ dhārayan viṣṇoḥ syūr asīti syūtvā viṣṇor dhruvam asīti prajñātaṃ granthiṃ kṛtvā prāco vaṃśān atyādhāya viṣṇoḥ pṛṣṭham asīti teṣu madhyamaṃ chadir adhyūhati tryaratnivistāraṃ navāyāmam$viṣṇo rarāṭam iti rarāṭyām
y
teṣāṃ vrīhiṣv eva haviṣkṛtam udvādayati$indrāya vā haripūṣasarasvatimitrāvaruṇavate dhānādīni yathāsaṃkhyam
y
niṣṭhāpya vaiśvadevam asīty ālabhate$athainat samuccitya pariśrayanti
y
etena mārjālīyo vyākhyātaḥ$pari tveti parivārya pariṣīvaṇagranthyabhimarśanāny aindraiḥ
y
pañcakṛtvo yajuṣā$pañcasu sāvitraṃ juṣṭaṃ cānuṣajati
y
athainaṃ savye pāṇāv abhipātya śālām ānayaty ā vo devāsa īmahe satyadharmāṇo adhvare yad vo devāsa āgure yajñiyāso havāmaha iti$yadi traikakudaṃ nādhigacched yenaiva kena cāñjanenāñjīteti vājasaneyakam
y
ud āyuṣā svāyuṣeti yajamāno rājānam ādāyotthāyorv antarikṣam anvihīti śakaṭāyābhipravrajati$prohyamāṇe 'pratirathaṃ japati
y
somasya tanūr asi tanuvaṃ me pāhi dīkṣāsi tanūr asi tāṃ tvāṃ śivāṃ syonāṃ pari dhiṣīyeti tat paridhāya somasya nīvir asīti nīvim anuparikalpayate$athāsya prāṅmukhasya dakṣiṇaṃ godānam adbhir unatti
y
antaḥpātyasahitaṃ barhirantaṃ preṣyati$uttaratas tiṣṭhann agnim anvānayaty ud agne tiṣṭhānu mām udehi viśvair devair yajñiyaiḥ saṃvidānaḥ suvarge loke yajamānaṃ hi dhehi māsyai hāsthā āhutyai yām upema iti
y
purastād dvāraṃ svargakāmaḥ dakṣiṇato yaḥ kāmayeta pitṛloka ṛdhnuyām iti paścān manuṣyalokakāmaḥ uttarato yaḥ kāmayeta devaloka ṛdhnuyām iti uttarataḥ purastād yaḥ kāmayetobhayor lokayor ṛdhnuyām iti sarvato yaḥ kāmayeta sarvāsu dikṣv ṛdhnuyām iti$tad udakumbhau nidhāpayati
y
uttarasyāṃ kharaśroṇyām ukthyasthālīṃ sopaśayām$vāyavyāny ūrdhvapātrāṇi prādeśamātrāṇi saṃsaktamadhyāni tṛtīyoduptāni
y
somāya krītāya prohyamāṇāyānubrūhi subrahmaṇya subrahmaṇyām āhvaya mā tu tvam āhvā yajamāna āhvāsyatīti$varuṇas tvottabhnātv ity upastabhnoti
y
tad ahaḥ prāyaṇīyeṣṭiḥ$carumekṣaṇabarhir nidadhāty udayanīyāyai
y
vasanasyāntena praticchādyāpa ācāmati$evaṃ patnī keśavarjam
y
yadi traikakudaṃ nādhigacched yenaiva kena cāñjanenāñjīteti vājasaneyakam$āpo asmān iti snātvod id ābhya ity utkrāmaty uttarapūrvārdham
y
khare ṣoḍaśipātraṃ khādiraṃ catuḥsrakti yadi ṣoḍaśī$dakṣiṇokthyasthālī sapātrā
y
jūr asīti juhoti$dhārayati dhrauvam ājyam
y
pariśritya dakṣiṇasmin vaṃśānte tejanyāṃ darbhān ādhāya viṣṇoḥ śipre stha ity antau vyavāsyati$viṣṇoḥ syūr asīty adhvaryur dakṣiṇāṃ dvārbāhuṃ syūtvā viṣṇor dhruvam asīti prajñātaṃ granthiṃ karoti
y
iḍāntā saṃtiṣṭhata iḍāntā saṃtiṣṭhate$iḍāntā
y
samrāḍ asi kṛśānur ity āhavanīyam upatiṣṭhate$uddhatyāvokṣyānuparikrāmantau dhiṣṇyān upatiṣṭhete 'dhvaryur yajamānaś ca vibhūr asi pravāhaṇa itiprabhṛtibhir yathānyuptaṃ samrāḍ asītiprabhṛtibhir āhavanīyam āstāvam antarvedi tiṣṭhantau cātvālaṃ śāmitraṃ sada audumbarīṃ brahmalokam uttareṇāgnīdhrīyaṃ parikramya śālāmukhīyaṃ gārhapatyaṃ dakṣiṇāgniṃ raudreṇānīkeneti sarvatrānuṣajati
y
tat sā gṛheṣu nidadhāti$unnambhayeti khāte 'po ninayati
y
kāmo haviṣāṃ mandiṣṭhas tvam agne vratapā asīti svapsyañ japet punar manas tvam agne vratapā asīti prabudhyan$agne tvam ity uktvā svapity adhaḥ prāṅ dakṣiṇataḥ
y
etasyaiva havirdhānasyāgreṇopastambhanam ādityasthālīm ādityapātraṃ ca tasyā uttaram$ko vo yunakti sa vo yunaktv iti khare pātrāṇi prayunakti dakṣiṇasminn aṃse dadhigrahapātram audumbaraṃ catuḥsrakty uttarasminn upāṃśvantaryāmayor dakṣiṇam upāṃśupātraṃ tayor madhya upāṃśusavanaṃ grāvāṇam
y
athainān adbhiḥ prokṣati rakṣohaṇo valagahanaḥ prokṣāmi vaiṣṇavān iti sarvān evānupūrvam$atihṛtyāntareṇeṣe rakṣoghnī vāṃ valagaghnī upadadhāmīty uparaveṣūpadadhāti
y
gṛhṇāmīti sarvatra sākāṅkṣatvāt$āpataye tvā gṛhṇāmi paripataye tvā gṛhṇāmi tanūnaptre tvā gṛhṇāmi śākvarāya tvā gṛhṇāmi śakmann ojiṣṭhāya tvā gṛhṇāmīti
y
tasyāṃ punar gṛhītvāpa iṣya hotar maitrāvaruṇasya camasādhvarya ādravaikadhanina eta neṣṭaḥ patnīm abhyudānaya pratiprasthātar vasatīvarīṇāṃ hotṛcamasaṃ pūrayitvā dakṣiṇena hotāram abhiprayamya cātvālānte pratyupāsveti preṣyati$yatra hotuḥ prātaranuvākam anubruvata upaśṛṇuyus tad apo 'dhvaryur vahantīnāṃ gṛhṇāti
y
tasyāṃ saṃsthitāyāṃ tānūnaptram ājyam avamṛśya japeyur havir asi vaiśvānaram anādhṛṣṭam anādhṛṣyaṃ devānām ojo 'nabhiśasty abhiśastipā anabhiśastenyam añjasā satyam upageṣaṃ suvite mā dhā iti$aṃśur aṃśuṣ ṭe deva somāpyāyatām indrāyaikadhanavida ā tubhyam indraḥ pyāyatām ā tvam indrāya pyāyasvāpyāyayāsmān sakhīn sanyā medhayā svasti te deva soma sutyām udṛcam aśīyeti
y
ūrdhvavāsyaṃ bruvate$eṣṭrīḥ stheti tisro 'nyasya pāṇer aṅgulīr utsṛjati tisro 'nyasya
y
athāgreṇāhavanīyaṃ paryāhṛtya yajamānāya prayacchati kṛṣṇājinaṃ ca kṛṣṇaviṣāṇāṃ ca vāsaś ca mekhalāṃ caudumbaraṃ daṇḍaṃ pañcamam uṣṇīṣaṃ ṣaṣṭham$kṛṣṇājinaṃ vasīta
y
uśig asi kavir ity uttarataḥ potuḥ$dakṣiṇataś cātvālasyāntarvedy āstāvāya saṃstṛṇāti
y
pratidiśam dvārāṇi$etāni trayodaśa yajamānaḥ
y
kṣaumaṃ vaste$catasṛbhir darbheṣīkābhiḥ śareṣīkābhir vā samuñjābhiḥ satūlābhir ity ekakaikayā traikakubhasyāñjanasya saṃniṣkṛṣya vṛtrasyāsi kanīniketi dakṣiṇam akṣi trir āṅkte 'nyayānyayāniṣevayan savyaṃ ca
y
vrataṃ prayachaty anutsiktam$agnihotravat tūṣṇīm unnīyāpareṇāhavanīyaṃ vratam atyāhṛtya prayacchann āha vratya vrataya vratam upehīti
y
yady ekaṃ syād dakṣiṇaṃ pūrvapādaṃ pratiṣīvyet antān vā$dakṣiṇaṃ jānv ācyāste paścād enayoḥ
y
yathā trīṇi chadīṃṣy anvañcy evam udakśaḥ$triṣv api pakṣeṣu navāratnayas tiryakpramāṇaṃ bhavati ardhāyāmo vā
y
mitrāvaruṇābhyāṃ payasyām$prehy udehīti neṣṭā patnīm udānayati ehy udehīti vā pānnejanīṃ sthālīṃ dhārayamāṇām
y
cid asīty enām abhimantrayate$tām anumantrayate cid asi manāsīty āntād anuvākasya
y
tasya prāṅmukhasya pratyaṅmukha upaviśya savyena pāṇinā dakṣiṇam akṣy anakti vṛtrasya kanīnikāsi cakṣuṣpā asi cakṣur me pāhīti trir anidhāvam$śeṣeṇa patny āṅkte
y
ājyaprarekaṃ dhruvāyāś caturgṛhītaṃ gṛhṇāti$grahaṇād apravṛttiḥ
y
adho'dho 'kṣaṃ pratyañcaṃ droṇakalaśam atyuhyoparyupary akṣaṃ pavitram asmin karoti śuklaṃ jīvorṇānām$prādeśamātrāṇy ūrdhvasānūny upariṣṭād āsecanavanti madhye saṃnatāni vāyavyāni bhavanti
y
tad evāsyāmuṣmiṃl loke bhavatīti vijñāyate tathāśitaḥ syād yathā tato dīkṣāsu kanīyaḥkanīyo vratam upeyāt$devaśrud imān pravapa iti pravapate
y
atha sadaso dvāri tiṣṭhann audumbarīm upatiṣṭhata ṛtadhāmāsi suvarjyotir iti$āgnīdhrād dakṣiṇaṃ samprati vedyante dakṣiṇāmukho mārjālīyam
y