sentence
stringlengths
9
511
unsandhied
stringclasses
2 values
athāhaihi yajamāneti$satūlayā darbheṣīkayā śareṣīkayā darbhapuñjīlena vābhyantaraṃ dvir dakṣiṇam anidhāvamānaḥ sakṛt savyam
y
śālāṃ praveśayanti dīkṣitasaṃcareṇa$vasane 'ṃśuṣu vā
y
tūṣṇīṃ svadhitiṃ tiryañcaṃ nidadhāti$āpa undantv iti dakṣiṇaṃ godānam unatti oṣadhe trāyasvainam iti prāgagraṃ darbham antardhāya svadhite mainaṃ hiṃsīr iti svadhitinābhinidhāya devaśrūr iti pravapati
y
idhmābarhir nidhāya saṃtatām ulaparājiṃ stṛṇāti pṛṣṭhyāśaṅkor adhy ottaravedeḥ$athaine patnī padatṛtīyenājyamiśreṇopānakti
y
aparaṃ caturgṛhītaṃ gṛhītvā śukram asīti hiraṇyaṃ paścād uddhṛtya vaiśvadevaṃ havir ity ājyam avekṣya sūryasya cakṣur āruham ity ādityam upasthāya cid asi manāsīti somakrayaṇīm abhimantrayate$anu tvā mātā manyatām ity anumānayati
y
sūryasya cakṣur āruham ity anuvrajato 'dhvaryur yajamānaś ca$kṣaumaṃ vāso dviguṇaṃ triguṇaṃ vā prāgdaśam uttaradaśaṃ carmaṇy āstṛṇāti udagdaśaṃ vā
y
pariśrayanto 'tirokān kurvanti$prācīnavaṃśā dikṣvatīkāśā dakṣiṇato varṣīyasī
y
avokṣya sikatābhiḥ prarocayati$khanati rakṣohaṇo valagahano vaiṣṇavān khanāmīti sarvān evānupūrvam
y
varcodhā asīti tena parācīnaṃ trir abhyaṅkte mukham agre$niṣpeṣṭavai brūyād ahataṃ ced adbhir abhyukṣya
y
tad āgnīdhrāgāraṃ vimimīte yathāntarvedy ardhaṃ syād bahirvedy ardham$udañcaḥ prācaś ca vaṃśān atyādhāyaindram asīti teṣu madhyamāni trīni chadīṃṣy adhyūhati
y
āgnīdhrīye sthāpyamānā uttarayāmūryā iti ca$nādīkṣitam abhipariharet
y
pūrvayā dvārā śālāṃ prapādayati gayasphānaḥ prataraṇaḥ suvīro 'vīrahā pracarā soma duryān iti$dakṣiṇenāgnim āsthāpita ātithyāyāṃ havir abhimṛśanti yajñena yajñam iti
y
ardhavratam atra vājasaneyinaḥ samāmananti ardham antareṇottame pravargyopasadau$ardhavrate pradāyottarata āhavanīyasyedhmābarhir upasādayati
y
catasṛbhir darbheṣīkābhiḥ śareṣīkābhir vā samuñjābhiḥ satūlābhir ity ekakaikayā traikakubhasyāñjanasya saṃniṣkṛṣya vṛtrasyāsi kanīniketi dakṣiṇam akṣi trir āṅkte 'nyayānyayāniṣevayan savyaṃ ca$aṃsalabhojanaṃ vā
y
dhārayati dhrauvam ājyam$vipreteṣv anye 'pi
y
same vā kārye$caruniṣkāṣaṃ mekṣaṇam udayanīyāya nidadhāti
y
tad evāsyāmuṣmiṃl loke bhavatīti vijñāyate tathāśitaḥ syād yathā tato dīkṣāsu kanīyaḥkanīyo vratam upeyāt$vicitakeśaṃ prasāritadaśaṃ dīkṣātapasor iti
y
sphyena padaṃ parilikhya vipāṇayānuparilikhati$atra vā nivapanam
y
āpo asmān iti snātvod id ābhya ity utkrāmaty uttarapūrvārdham$saṃpradhāvya rajaḥ praplāvayati viśvam asmat pravahantu ripram iti
y
ā muṣṭivisargād udakārthas tataḥ$viṣṇor nu kaṃ pra tad viṣṇuḥ
y
dhānānāṃ dvibhāgaṃ pinaṣṭi$indrāya harivate dhānā indrāya pūṣaṇvate karambhaṃ sarasvatyai bhāratyai parivāpam indrāya puroḍāśaṃ mitrāvaruṇābhyāṃ payasyām iti
y
atha hiraṇyavatā pāṇinā rājānam abhimṛśaty aṃśunā te aṃśuḥ pṛcyatāṃ paruṣā parur gandhas te kāmam avatu madāya raso acyuto 'mātyo 'si śukras te graha iti$anunayanti rājakrayaṇīm
y
varodhā asīty anulomaṃ trirabhyaṅkte mukham agre 'tha śiraḥ svabhyavato bhavaty ā pādābhyām$apo 'śnātīti brāhmaṇam
y
caturhotrātithyam āsādya saṃbhārayajūṃṣi vyācaṣṭe$atha sviṣṭakṛtā carati
y
acchidreṇa pavitreṇeti sarvatrānuṣajati$dvir uttaram
y
dakṣiṇasya havirdhānasya paścādakṣaṃ satsaruṃ droṇakalaśaṃ tasminn avadadhāti pariplavāṃ srucam adaṇḍikāṃ daśāpavitre ca śuklānām ūrṇānām amātyote yajamānasyāratnimātraṃ pavitraṃ prādeśamātrī daśā$madhye pariplavāṃ yathā srugadaṇḍaivam
y
samānayanavelāyām aupabhṛtaṃ juhvāṃ sarvam ānīya nopabhṛtaṃ pratyabhighārayati$gṛhṇāmīti sarvatra sākāṅkṣatvāt
y
evam ekayaikayotsargam$tṛṇakāṣṭhāpāsanam eke
y
svāna bhrājeti japati somavikrayiṇam īkṣamāṇaḥ$tad abhipraity urv antarikṣam anvihīti
y
sa āha somavikrayin krayyas te somo rājā3 iti$prajās tvānuprāṇantv iti kṣauma uṣṇīṣeṇopanahyati lāṅgalabandham
y
ūrg asīti nābhiṃ prati parivyayati dveṣyaṃ manasā dhyāyan$nakṣatrāṇāṃ mātīkāśād ity uttarāntena prorṇute
y
pañcakṛtvo yajuṣā pañcakṛtvas tūṣṇīm$prajās tvānuprāṇantv iti kṣauma uṣṇīṣeṇopanahyati lāṅgalabandham
y
idam ahaṃ rakṣaso grīvā apikṛntāmīti dakṣiṇasmād aṃsād abhipradakṣiṇaṃ prādeśamātrān kuṣṭhāsūparavān parilikhati yathāyūpāvaṭaṃ bāhumātrān khanati$bhojanabhakṣaṇe cāsmin na kuryuḥ
y
athāsyaiṣā kṛṣṇaviṣāṇā trivalir vā pañcavalir vā śāṇyā rajjvā paritṛṇṇā maṇḍacaravad vigrathitā$eṣṭrīḥ stheti tisro 'nyasya pāṇer aṅgulīr utsṛjati tisro 'nyasya
y
varcodhā asīti tena parācīnaṃ trir abhyaṅkte mukham agre$niṣpeṣṭavai brūyād ahataṃ ced adbhir abhyukṣya
y
audumbarīm āsandīṃ nābhidaghnām aratnimātrāṅgīmūtām āharanti catvāraḥ$audumbary āsandy aratnimātraśīrṣaṇyānūcyā nābhidaghnapādā mauñjavivānā tāṃ sarve 'dhvaryavo 'greṇa prāgvaṃśaṃ rājany ohyamāna udgṛhṇanti
y
devaḥ savitā vasor vasudāvety anyāni$aśakye 'bhimantraṇam
y
pratyag ekadhanān ayugmān udaharaṇāṃs triprabhṛtyā pañcadaśabhyaḥ$dakṣiṇasyāṃ kharaśroṇyām ādityasthālīṃ sopaśayām
y
brahmaṇo vā eṣa jāyate yo dīkṣate tasmād rājanyavaiśyāv api brāhmaṇa ity evāvedayati$athainaṃ yajñasyānvārambhaṃ vācayati svāhā yajñaṃ manasā svāhā dyāvāpṛthivībhyāṃ svāhoror antarikṣāt svāhā yajñaṃ vātād ārabha iti
y
śūrpādānaprabhṛti siddham ājyagrahebhyaḥ$aikṣavyau vidhṛtī
y
uttaraṃ vā prakṛtyanugrahānuyājapratiṣedhābhyām$krītvā rājānam ādhāya śakaṭe somāya paryuhyamāṇāyety uktaḥ
y
atha dakṣiṇasya havirdhānasya nīḍe kṛṣṇājinam āstṛṇāty adityāḥ sado 'sīti$adityāḥ sada āsīdeti tasmin rājānam āsādayati
y
nakṣatrāṇāṃ mātīkāśād ity uttarāntena prorṇute$ūrdhvavāsyaṃ bruvate
y
havirdhānayoḥ prathamakṛtān granthīn visraṃsya prakṣālyābhyajyābhinahyābhitaḥ pṛṣṭhyām aratnimātre 'vasthāpayanti bahirvedi cakrāṇy antarvedy upastambhanāni$athāhaihi yajamāneti
y
agnir me hotādityo me 'dhvaryuś candramā me brahmā parjanyo ma udgātākāśo me sadasya āpo me hotrāśaṃsino raśmayo me camasādhvaryava ity upāṃśu devatādeśanam asau mānuṣa ity uccaiḥ$ṛksāmābhyāṃ saṃtaranto yajurbhī rāyaspoṣeṇa sam iṣā madema
y
bṛhaspatis tvā sumne raṇvatv iti saptamaṃ padam adhvaryur añjalinābhigṛhya pade hiraṇyaṃ nidhāya pṛthivyās tvā mūrdhann ājigharmīti hiraṇye hutvāpādāya hiraṇyaṃ devasya tvā savituḥ prasava iti sphyam ādāya parilikhitaṃ rakṣaḥ parilikhitā arātaya iti triḥ pradakṣiṇaṃ padaṃ parilikhati yāvad ghṛtam anuvisṛtaṃ bhavati$sphyena padaṃ parilikhya vipāṇayānuparilikhati
y
tāsāṃ tisraḥ parācyaḥ$bhadrād abhi śreya iti prayāṇaḥ
y
pūrvayā dvāropaniṣkramya yatrāpas tad yanti$purastād dīkṣāhutībhyaḥ saṃbhārayajūṃṣy eke
y
tūṣṇīm ūrdhvāgraṃ barhir anūcchrayati$āpo asmān iti snātvod id ābhya ity utkrāmaty uttarapūrvārdham
y
iti vāyavyāny upatiṣṭhate$apareṇādhavanīyam
y
varuṇāya tvety apsu mṛtām$tvam agna ity āha kruddhvā
y
athainam uttareṇa bahiḥ prāgvaṃśād darbhapuñjīlaiḥ pavayati$dīkṣitāvedanāt kāmaṃ caranti
y
yunajmi te pṛthivīṃ jyotiṣā saheti dakṣiṇasya havirdhānasyādhastāt paścād akṣaṃ droṇakalaśaṃ sadaśāpavitram$tadapareṇa dvidevatyāni pratyañci
y
ajakāvaṃ maitrāvaruṇam$pūrvārdhe kharasya dakṣiṇāśirasam upāṃśusavanaṃ nidadhāti dakṣiṇata upāṃśupātram uttarato 'ntaryāmapātram upasaṃspṛṣṭe
y
eṣā te somakrayaṇī candraṃ te chāgā te vastraṃ ta iti$deva sūrya somaṃ kreṣyāmas taṃ te prabrūmas taṃ tvaṃ viśvebhyo devebhyaḥ kratūn kalpaya dakṣiṇāḥ kalpaya yathartu yathādevatam ity ādityam upasthāya somavikrayiṇe rājānaṃ pradāya paṇate
y
yuje vāṃ brahma pūrvyaṃ namobhiḥ pretāṃ yajñasya śaṃbhuvā yuvāṃ yame iva yatamāne yadaitam adhi dvayor adadhā ukthyaṃ vaca ity ardharca āramed avyavastā ced rarāṭī$granthikaraṇam eke pūrvaṃ samāmananti
y
tad āgnīdhrāgāraṃ vimimīte yathāntarvedy ardhaṃ syād bahirvedy ardham$uduptān utkare pravidhyati
y
viṣāṇe viṣyeti sicyābadhnāti$atra vā muṣṭikaraṇavāgyamane
y
kalayā te krīṇānīti yathāmnātam ekaikena paṇate bhūyo vā ataḥ somo rājārhatīti pratyāha$antānt saṃgṛhyoṣṇīṣeṇa badhnāti prajābhyas tveti
y
ūrdhve samidhāv ādadhāti$na karmaguṇatvāt
y
sachadiṣkeṇānasā rājānam achayanti$atrādityopasthānaṃ rājñaś ca nivapanādi karmaike samāmananti
y
sa āha somavikrayin krayyas te somo rājā3 iti$prajās tvānuprāṇantv iti kṣauma uṣṇīṣeṇopanahyati lāṅgalabandham
y
athainat samuccitya pariśrayanti$indrasya syūr asīti sīvyati indrasya dhruvam asīti prajñātaṃ granthiṃ kṛtvaindram asīndrāya tveti saṃmitam abhimṛśati
y
tāny apareṇa prabāhuk śukrāmanthinoḥ pātre sūryo devateti dakṣiṇaṃ bailvaṃ śukrasya candramā devatety uttaraṃ vaikaṅkataṃ manthinaḥ$adho'dho 'kṣaṃ pratyañcaṃ droṇakalaśam atyuhyoparyupary akṣaṃ pavitram asmin karoti śuklaṃ jīvorṇānām
y
haribhyāṃ dhānāḥ$nirvapaty eṣa āgnīdhra aindrān ekādaśakapālān savanīyān
y
dakṣiṇasya havir dhānasyottaraṃ vartmottarasya ca dakṣiṇam antareṇa tiṣṭhan havirdhānābhyāṃ pravartyamānābhyām ity uktaḥ$udgṛhṇanto 'nuvrajanti
y
āhavanīyaṃ dakṣiṇena kṛṣṇājine māṃsasahite syūtānte tardmasu paścādāsañjanavatī nidadhāti$athāgreṇāhavanīyaṃ paryāhṛtya yajamānāya prayacchati kṛṣṇājinaṃ ca kṛṣṇaviṣāṇāṃ ca vāsaś ca mekhalāṃ caudumbaraṃ daṇḍaṃ pañcamam uṣṇīṣaṃ ṣaṣṭham
y
athopasthaṃ kṛtvā pradakṣiṇaṃ mekhalāṃ paryasyaty ūrg asy āṅgirasy ūrṇamradā ūrjaṃ me yaccheti$prācīnamātrāvāsasā patnīṃ dīkṣayati
y
tad evāsyāmuṣmiṃl loke bhavatīti vijñāyate tathāśitaḥ syād yathā tato dīkṣāsu kanīyaḥkanīyo vratam upeyāt$tīrthenāvagāhya sāvakāsu hiraṇyavarṇāḥ śucayas iti sthāvarāsu snātvānūpamrakṣam ācamyod id ābhyaḥ śucir ā pūta emīty utkrāmati
y
āpo asmān mātaraḥ śundhantv iti hiraṇyavarṇāḥ śucayaḥ pāvakāḥ pracakramur hitvāvadyam āpaḥ śataṃ pavitrā vitatā hy āsu tābhir no devaḥ savitā punātv iti hiraṇyavarṇāḥ śucayaḥ pāvakā iti caitābhyām$niṣpeṣṭavai brūyād ahataṃ ced adbhir abhyukṣya
y
keśaśmaśru yajamāno vāpayate$saṃpradhāvya rajaḥ praplāvayati viśvam asmat pravahantu ripram iti
y
trivaliḥ pañcavalir vā dakṣiṇāvṛd bhavati savyāvṛd ity eke$viṣāṇe viṣyeti sicyābadhnāti
y
tānūnaptrapātre pañcakṛtvo 'vadyanty ājyam āpataye tvā gṛhṇāmi paripataye tvā tanūnaptre tvā śākvarāya tvā śakmana ojiṣṭhāya tveti$palyaṅgya nidadhāty apidhāyāmṛnmayena
y
athāṅgulīr nyacati$yoktreṇa vā
y
audumbareṇa dato dhāvate lohitam anabhigamayan$athainam agreṇāhavanīyaṃ paryāṇīya dakṣiṇata udaṅmukham upaveśyāhavanīyam īkṣayati tvaṃ dīkṣāṇām adhipatir asīti
y
athainā ādāya pradakṣiṇam āvṛtya savye 'ṃse nidhāyaitenaiva yathetam etyottareṇāgnīdhrīyaṃ parītyottareṇa sadaḥ parītya pūrvayā dvārā śālāṃ prapādya jaghanena gārhapatyam aupasadāyāṃ vedyāṃ saṃspṛṣṭāḥ sādayaty agner vo 'pannagṛhasya sadasi sādayāmi sumnāya sumninīḥ sumne mā dhatteti$dakṣiṇena havirdhānamārjālīyamaitrāvaruṇīyānām atihṛtya hotre paśviḍāṃ prayachati
y
tasyā juhūvat kalpaḥ$pumāṃso yajamānam anvārabhante striyaḥ patnīm
y
hotā prātaranuvākam anūcyābhūd uṣā iti yadā brūyād atha vedim ākrāmeyur mṛdā śithireti$upaviṣṭe hotari hotāraṃ yad asmṛtīti hutvā purastāddhomān juhoti
y
dakṣiṇaṃ jānv ācyāste paścād enayoḥ$atra patnī śirasi kumbakurīram adhyūhate
y
devaśrud imān pravapa iti pravapate$athainām ānīyāparayā dvārā śālāṃ prapādya prācīm udānayan vācayati praitu brahmaṇaspatnī vediṃ varṇena sīdatv athāham anukāminī sve loke viśā iheti
y
supippalābhyas tvauṣadhībhya ity arthe prāpte śirasi kaṇḍūyate$atha sruci caturgṛhītaṃ gṛhītvā srucā pañcamīṃ juhoty āpo devīr bṛhatīr viśvaśambhuvo dyāvāpṛthivī urv antarikṣaṃ bṛhaspatir no haviṣā vṛdhātu svāheti
y
athaite brāhmaṇāś catvāra āsandīm ādadate$evam uttaram anaḍvāhaṃ vimuñcati
y
paurvāhṇikyā pracaryārdhavrataṃ prayachati$tac cātvālasyāvṛtā cātvālaṃ parilikhati
y
athaitāṃ kṛṣṇām upagrathnātīdam ahaṃ sarpāṇāṃ dandaśūkānāṃ grīvā upagrathnāmīti$uttare ca
y
taṃ hiraṇyenāntardhāyābhimṛśeyur aṃśur aṃśuṣ ṭe deva somāpyāyatām indrāyaikadhanavida ā tubhyam indraḥ pyāyatām ā svam indrāya pyāyasvāpyāyayāsmāt sakhīṃ sanyā medhayā svasti te deva soma sutyām udṛcam aśīyeti$iḍāntā
y
avahananakāle lājārthān parihāpyetarān avahanti$āhvayati subrahmaṇyaḥ subrahmaṇyām
y
athainam agreṇāhavanīyaṃ paryāṇīya dakṣiṇata udaṅmukham upaveśyāhavanīyam īkṣayati tvaṃ dīkṣāṇām adhipatir asīti$citpatir mā punātu vākpatir mā punātu devo mā savitā punātv iti pāvyamāno japati
y
athāsyaitad āñjanaṃ piṣṭaṃ dṛṣady upaśete satūlā ca śareṣīkā$oṣadhe trāyasvainam iti dakṣiṇasmin keśānte darbham antardadhāti
y
athainān saṃsrāveṇābhighārayati$caturgṛhītaṃ śālādvārye juhoti yuñjata iti
y
audumbaram āsyadaghnaṃ daṇḍam agreṇāhavanīyaṃ paryāhṛtya bṛhann asi vānaspatya iti yajamānāya prayachati$pāhi mā mā mā hiṃsīr iti niṣṭarkyaṃ granthiṃ grathnāti
y
havirdhāne pravartyamāne itaś ca meti dvābhyām anumantrayate$havirdhānābhyāṃ pravartyamānābhyām anuvācayati
y
evaṃ patnī keśavarjam$athāsyaitan navanītaṃ vicitam udaśarāva upaśete
y
upāṃśuhaviḥ$nirvaped agnes tanūr iti pañcakṛtvaḥ pratimantram
y
tasyodīcīṃ dvāraṃ kurvanti$havirdhānāparāntam uttareṇāgnīdhram agnyagāradvāram antarvedyardhaṃ bhūyaḥ sarvaṃ vā
y
adhiśrayaṇakāle 'dhiśrayaṇamantreṇa taṇḍulān opya dhānāḥ karoti vrīhīn opya lājān karoti$pūṣṇe karambham
y
savyasyāgre kaniṣṭhikātaḥ$tīrthenāvagāhya sāvakāsu hiraṇyavarṇāḥ śucayas iti sthāvarāsu snātvānūpamrakṣam ācamyod id ābhyaḥ śucir ā pūta emīty utkrāmati
y
paryuhyamāṇāyeti vā$yā te dhāmāni haviṣety anuprapadya
y
kṛṣṇaṃ jīvorṇānām iti vājasaneyakam$atra vā muṣṭikaraṇavāgyamane
y
hiraṇyam asmin nidhāyābhijuhoty adityās tveti$tve rāya iti yajamānāya prayacchati
y
atra muṣṭīkaroti vācaṃ yacchati$indra śākvara gāyatrīṃ prapadye tāṃ te yunajmīndra śākvara triṣṭubhaṃ prapadye tāṃ te yunajmīndra śākvara jagatīṃ prapadye tāṃ te yunajmīndra śākvarānuṣṭubhaṃ prapadye tāṃ te yunajmīndra śākvara paṅktiṃ prapadye tāṃ te yunajmīty etaiḥ pratimantraṃ pratidiśaṃ kṛṣṇājinam abhimṛśati madhya uttamena
y