sentence
stringlengths
9
511
unsandhied
stringclasses
2 values
kṛṣṇājinaṃ vasīta$evaṃ pratiprasthātā ptanīṃ tūṣṇīṃ yugapan mekhalādi
y
atha yajamānaḥ pṛcchati adhvaryo kim atreti$akṣṇayā sambhindyāt
y
śaṃyvantā saṃsthāpyā vā$śaṃyvantā
y
daikṣaṃ patnī tūṣṇīm$āpo asmān mātaraḥ śundhantv iti hiraṇyavarṇāḥ śucayaḥ pāvakāḥ pracakramur hitvāvadyam āpaḥ śataṃ pavitrā vitatā hy āsu tābhir no devaḥ savitā punātv iti hiraṇyavarṇāḥ śucayaḥ pāvakā iti caitābhyām
y
gṛheṣu padaṃ nidadhāti$tvaṣṭumantas tvā sapemeti yajamānaḥ
y
dato dhāvate$vasanasyāntena praticchādyāpa ācāmati
y
triṃśatā vā sahasradakṣiṇasya$krayya itītaraḥ pratyāha
y
nādhvaryuḥ pratyaṅ sado 'tīyāt dhiṣṇiyān hotāraṃ vā$agnīṣomayoḥ praṇayanāyāmantritas tīrthena patnīśālam āvrajati cātvālotkarāv antareṇāgnīdhrīyalakṣaṇam uttareṇa sadaś ceti tīrtham
y
prāgvaṃśe barhiḥ sthālīm aniṣkasitāṃ mekṣaṇam ity udayanīyārthaṃ nidadhāti$siddham ā saṃśāsanāt
y
paurvāhṇikībhyāṃ pracarya tadānīm evāparāhṇikībhyām$atha mahāvedyā uttarād aṃsīyāc chaṅkor vedyantena trīn pratīcaḥ prakramān prakrāmaty udañcaṃ caturtham
y
viśve devā devateti dakṣiṇasyāṃ śroṇyām āgrayaṇasthālīm indro devatety uttarasyām ukthyasthālīm ukthyapātraṃ ca tasyā uttaram$sarasvatyai dadhi
y
etayaivāvṛtottaraṃ godānam adbhir unatti yajuṣā vā tūṣṇīṃ vā$ūrje tveti nīvīṃ kurute
y
aditim iṣṭvā mārutīm ṛcam anūcyājyena carum abhipūryaitā devatā yajati dhrauvād vā sviṣṭakṛtaṃ ṣaṣṭham$vikrayy enaṃ vicinoti
y
uttarasyāṃ kharaśroṇyām ukthyasthālīṃ sopaśayām$dakṣiṇaṃ śukrasya
y
tasya prāṅmukhasya pratyaṅmukha upaviśya savyena pāṇinā dakṣiṇam akṣy anakti vṛtrasya kanīnikāsi cakṣuṣpā asi cakṣur me pāhīti trir anidhāvam$hastyāny agre 'tha padyāni
y
tasmint somaṃ nidadhāty adtyai sada iti$varuṇasya skambhasarjanam asīti śamyām avagūhati
y
viṣṇoḥ pṛṣṭham asīti madhyamaṃ chadir adhinidadhāti$havirdhāne pravartayanti
y
evam uttaraṃ godānam$darbhapiñjūlais triḥ pāvayaty ekaviṃśatyā tredhā vibhajya citpatis tvety ūrdhvaṃ vācaspatis tvety avāñcaṃ devas tvā savitety ūrdhvam achidreṇa pavitreṇeti sarvatrānuṣajati
y
pāhi mā mā mā hiṃsīr iti niṣṭarkyaṃ granthiṃ grathnāti$na dānahomapākādhyayanāni na vasūni
y
kalayā te krīṇānīti yathāmnātam ekaikena paṇate bhūyo vā ataḥ somo rājārhatīti pratyāha$krītaḥ somo rājety ante vayāṃsi prabrūhīty āha somavikrayī
y
saṃpradhāvya rajaḥ praplāvayati viśvam asmat pravahantu ripram iti$dīkṣito' bhyañjanam ity abhyajyamāno japati
y
audumbareṇa dato dhāvate lohitam anabhigamayan$tūṣṇīṃ saṃpradhāvya rajaḥ praplāvayati tūṣṇīm
y
svadhā pitṛbhya iti dakṣiṇā nyacati$agne vratapate tvaṃ vratānāṃ vratapatir asīty āhavanīyam upatiṣṭhate etenaivāsmin samidham ādadhātīti vājasaneyakam
y
namo mitrasyety enam ālambhya vācayati$imāṃ dhiyaṃ śikṣamāṇasya vaneṣu vyantarikṣaṃ soma yās ta iti catasro 'nusaṃyann antareṇa vartmanī
y
vrataṃ prayachaty anutsiktam$agnīñ jyotiṣmataḥ kuru vratam upehi vratyety uktvā dīkṣitasaṃcareṇātihṛtya dakṣiṇata āhavanīyasya kāṃsye camase vā vrataṃ prayachati
y
viṣṇor nu kaṃ pra tad viṣṇuḥ$upāṃśu haviṣā carati viṣṇave 'nubrūhi viṣṇuṃ yajeti
y
auṣṭham āśvinam$vāyav āyāhi darśateme somā araṃkṛtāḥ teṣāṃ pāhi śrudhī havam
y
prāyaṇīyāyā dhrauvād aṣṭau juhvāṃ caturo vā gṛhītvā tasmin darbheṇa hiraṇyaṃ niṣṭarkyaṃ baddhvāvadadhātīyaṃ te śukra tanūr iti$athāhaihi yajamāneti
y
pratipuruṣaṃ ca grahaṇam ājyāni gṛhṇānā iti śruteḥ$madanti devīr amṛtā ṛtāvṛdha iti
y
antarvedi kṛṣṇājinaṃ prācīnagrīvam uttaralomāstṛṇāti$athāsyaiṣā kṛṣṇaviṣāṇā trivalir vā pañcavalir vā śāṇyā rajjvā paritṛṇṇā maṇḍacaravad vigrathitā
y
prāgvaṃśe pratiprasthātā savanīyān nirvapatīndrāya harivate yavān dhānābhya indrāya pūṣaṇvate karambhāyendrāya sarasvatīvate bhāratīvate parivāpāyendrāya vrīhīn puroḍāśāya$udvāsanakāle dhānā udvāsya vibhāgamantreṇa vibhajyārdhā ājyena saṃyauti ardhāḥ piṣṭānām āvṛtā saktūn karoti
y
tāṃ vasanasyāntamāyāṃ daśāyāṃ baddhvā tayāntarvedi loṣṭam uddhanti kṛṣyai tvā susasyāyā iti$uttareṇa nābhiṃ niṣṭarkyaṃ granthiṃ kṛtvā pradakṣiṇaṃ paryūhya dakṣiṇena nābhim avasthāpayati
y
dakṣiṇokthyasthālī sapātrā$uttare 'ṃse dadhigrahapātram audumbaraṃ catuḥsrakti
y
tad evāsyāmuṣmiṃl loke bhavatīti vijñāyate tathāśitaḥ syād yathā tato dīkṣāsu kanīyaḥkanīyo vratam upeyāt$devaśrud imān pravapa iti pravapate
y
athaināṃ prācīnakarṇāṃ minoti dyutānas tvā māruto minotu mitrāvaruṇayor dhruveṇa dharmaṇeti$tatraudumbarīṃ minoti yajamānamātrīm
y
atha yeyaṃ naṣṭā yadi vindeyuḥ kathaṃ syād iti$dakṣiṇata āhavanīyasyodaṅmukho 'paryāvartamānaḥ prākśirāḥ śayīta
y
aditim iṣṭvā mārutīm ṛcam anūcyājyena carum abhipūryaitā devatā yajati dhrauvād vā sviṣṭakṛtaṃ ṣaṣṭham$aparimitā dīkṣās tāsām apavarge prāyaṇīyeṣṭiḥ
y
somaṃ te krīṇāmy ūrjasvantaṃ payasvantam ity uktvā kalayā te krīṇānīty enam āha$somavikrayiṇe kiṃcid dadyāt
y
jūr asīti juhoti$rājakrayaṇīṃ prekṣamāṇo jūr asīti juhoti
y
etām eva pratipadaṃ kṛtvātither ātithyam asi viṣṇave tvā juṣṭaṃ nirvapāmīti$haviṣkṛtā vācaṃ visṛjyottaram anaḍvāhaṃ vimuñcati tam adhvaryave dadāty anaś ca
y
unnetuḥ pātrayojanam$uttarasyāṃ kharaśroṇyām ukthyasthālīṃ sopaśayām
y
adho'dho 'kṣaṃ pratyañcaṃ droṇakalaśam atyuhyoparyupary akṣaṃ pavitram asmin karoti śuklaṃ jīvorṇānām$somo devatety uttaram antaryāmasya
y
ājyabhāgāv iṣṭvājyena devatāś catasro yajati pathyāṃ svastim agniṃ somaṃ savitāraṃ ca$haviṣkṛtā vācaṃ visṛjya gārhapatya ājyaṃ vilāpyotpūyāhavanīye sruvāhutiṃ juhoti kavir yajñasya vitanoti panthāṃ nākasya pṛṣṭhe adhi rocane divaḥ yena havyaṃ vahasi yāsi dūta itaḥ pracetā amutaḥ sanīyān svāheti
y
ko vo yunakti sa vo yunaktv iti khare pātrāṇi prayunakti dakṣiṇasminn aṃse dadhigrahapātram audumbaraṃ catuḥsrakty uttarasminn upāṃśvantaryāmayor dakṣiṇam upāṃśupātraṃ tayor madhya upāṃśusavanaṃ grāvāṇam$paścād āgrayaṇasthālīm
y
dve viṣūcī pratimuñceta pādaṃ vā pratiṣīvyed ity eke$dakṣiṇenāgniṃ kaśipvityādi vīkṣaṇāntam
y
atha yajamānāyatane kṛṣṇājinaṃ prācīnagrīvam uttaralomopastṛṇāti$pṛthumukho yajñiyavṛkṣaśaṅkuḥ kaṇḍūyane
y
āhūtāyāṃ vasatīvarīḥ kumbhena giribhidāṃ vahantīnāṃ pratyaṅ tiṣṭhan gṛhṇāti$agner va iti nidadhāti śālādvāryam apareṇa
y
barhistṛṇena hiraṇyaṃ baddhvāvadadhāty eṣā ta iti$akūṭayākarṇayeti rūpāṇi
y
athāntaḥsadasaṃ dhiṣṇiyān nivapati hotuḥ prathamaṃ vahnir asi havyavāhana iti$vibhūr asīty aṣṭābhiḥ pratimantram
y
agner vo 'pannagṛhasya sadasi sādayāmīty apareṇa śālāmukhīyam upasādayati sumnāya sumninīḥ sumne mā dhatteti sarveṣu vasatīvarīṇāṃ sādaneṣu yajamāno japati agnīṣomīyasya paśupuroḍāśasya pātrasaṃsādanādi karma pratipadyate$dakṣiṇāgnihomāntam agnīṣomīyam astamite saṃsthāpya vyutkrāmatety āha triḥ
y
tasyā juhūvat kalpaḥ$antaḥpātyasahitaṃ barhirantaṃ preṣyati
y
saṃbhārayajurbhir abhimarśayati$dhruvaṃ dhruveṇeti rājānaṃ rājavahanād āsandyāṃ nīyamānam anumantrayate
y
viṣṇoḥ pṛṣṭham asīti madhyamaṃ chadir adhinidadhāti$yad u ca mānuṣa iti śruteḥ
y
paścād uttaravedes triṣu prakrameṣv atra ramethāṃ varṣman pṛthivyā adhīti nabhyasthe 'vasthāpya paridadhāti$uttānā hi devagavā vahantīti vijñāyate
y
evaṃ sarvān$oṃ tatheti prativacanam
y
sarveṣv eva raudram anuvartayati$sarvataḥ prasute dṛśīkavaḥ saṃcareyur ity eke
y
śaramayī mauñjī vā mekhalā trivṛt pṛthvy anyatarataḥpāśā tayā yajamānaṃ dīkṣayati yoktreṇa patnīm$yasya vāg vāyatā syān muṣṭī vāvasṛṣṭau sa etāni japet
y
kharottarapūrvārdha upāṃśvantaryāmayoḥ$ko vo yunakti sa vo yunaktv iti khare pātrāṇi prayunakti dakṣiṇasminn aṃse dadhigrahapātram audumbaraṃ catuḥsrakty uttarasminn upāṃśvantaryāmayor dakṣiṇam upāṃśupātraṃ tayor madhya upāṃśusavanaṃ grāvāṇam
y
trir yajuṣā tūṣṇīṃ caturtham$iḍāntā saṃtiṣṭhate
y
uttaraṃ vā prakṛtyanugrahānuyājapratiṣedhābhyām$athopaniṣkramya saṃpraiṣam āha somavikrayin somaṃ śodhayoparavāṇāṃ kāle rohite carmaṇy ānaḍuhe 'pām ante brāhmaṇo dakṣiṇata āstāṃ tā gāvo dūraṃ mā gur yāsu somakrayaṇī ca somavāhanau cānaḍvāhau somavāhanam anaḥ prakṣālayatoddhṛtaphalakam iti
y
bhadram iti$prathamaṃ vā sarveṣu
y
athainaṃ pratyaporṇute yajamānaḥ$ādāyāgata uttiṣṭhati vā
y
āgnīdhrāgārasya pārśvamānī pañcāratniḥ$aindram asīndrāya tveti saṃmitam abhimantrya prokṣaṇīḥ saṃskṛtya rakṣoghno vo valagaghnaḥ prokṣāmi vaiṣṇavān ity uparavān prokṣati
y
bhittiṃ vābhāve$havirdhānayor dakṣiṇe 'kṣadhurau rājakrayaṇīpadārdhena devaśrutau deveṣv āghoṣethām iti patny upānakti trir anyāṃ trir anyāṃ prācīm anivartayantī
y
athāgreṇāhavanīyaṃ paryāhṛtya yajamānāya prayacchati kṛṣṇājinaṃ ca kṛṣṇaviṣāṇāṃ ca vāsaś ca mekhalāṃ caudumbaraṃ daṇḍaṃ pañcamam uṣṇīṣaṃ ṣaṣṭham$pañcamaṃ juhvāṃ dhrauvam āsicya dviś ca sthālyāḥ sruveṇa tṛtīyaṃ sruvam abhipūrayati viśvo devasyeti
y
kṛṣṇaṃ jīvorṇānām iti vājasaneyakam$aṅguṣṭhaprabhṛtayas tisra ucchrayet
y
somasya tanūr asi tanuvaṃ me pāhi dīkṣāsi tanūr asi tāṃ tvāṃ śivāṃ syonāṃ pari dhiṣīyeti tat paridhāya somasya nīvir asīti nīvim anuparikalpayate$tīrthenāvagāhya sāvakāsu hiraṇyavarṇāḥ śucayas iti sthāvarāsu snātvānūpamrakṣam ācamyod id ābhyaḥ śucir ā pūta emīty utkrāmati
y
evaṃ pratiprasthātā ptanīṃ tūṣṇīṃ yugapan mekhalādi$uṣṇīṣeṇa pradakṣiṇaṃ śiro veṣṭayata iti vājasaneyakam
y
prajāpatau tvā manasi juhomīti yajamānas tānūnaptraṃ trir avajighrati$dviś ca sthālyāḥ sruveṇa tanūnaptre śākvarāyeti śakvana ojiṣṭhāyeti
y
upāṃśu haviṣā carati viṣṇave 'nubrūhi viṣṇuṃ yajeti$vāruṇam asīti vāsasā paryānahyati
y
vasatīvarīḥ parihriyamāṇāḥ pūrṇaṃ nāri prabharety anumantrayate$adhvaryuḥ saṃpreṣyati yā yajamānasya vratadhuk tasyā āśiraṃ kuruta yā patniyai tasyai dadhigrahāya yā gharmadhuk tasyai dadhigharmāya taptam anātaktaṃ maitrāvaruṇāya śṛtātaṅkyaṃ dadhi kurutād ity agrahāya subrahmaṇya subrahmaṇyām āhvaya na sadasy upavastavā iti
y
caturgṛhītāny ājyāni pṛṣadājyavanti gṛhṇāti$vāsasā chādayaty enān
y
rudras tvāvartayatv iti pradakṣiṇam āvartayati prācīṃ prakramayati$caturgṛhītaṃ gṛhītvānvārabhasva yajamānety āha
y
yady astamitaḥ syāt somayājinaḥ kumbhād gṛhṇīyāt$ādityābhyaye 'hutāyām api
y
nāpitāya kṣuraṃ prayacchann āha nāpitoptopapakṣāṃ me nikṛttanakhāṃ prabrūtād iti$catasṛbhir darbheṣīkābhiḥ śareṣīkābhir vā samuñjābhiḥ satūlābhir ity ekakaikayā traikakubhasyāñjanasya saṃniṣkṛṣya vṛtrasyāsi kanīniketi dakṣiṇam akṣi trir āṅkte 'nyayānyayāniṣevayan savyaṃ ca
y
viśvā rūpāṇi pratimuñca te kavir iti vyavasthāyām$sruksthālyau pratigṛhya pratiprasthātottarasyerāvatī iti pūrvavat
y
vratyanivṛttiḥ$atra yajamāno 'vāntaradīkṣāṃ visṛjate
y
na prathamayajñe pravargyaṃ kurvīta kāmam anūcānaḥ śrotriyaḥ$madantībhir mārjayate
y
agne tvaṃ su jāgṛhi vayaṃ su mandiṣīmahi gopāya naḥ svastaye prabudhe naḥ punar dada iti$ye devā iti vratayaty amṛnmaye
y
viśvarūpāṇāṃ gānaṃ yajamānenoktaḥ pratyācakṣīta$yajūṃṣi yajña iti ca viṣpardhāyāṃ caturbhiś caturbhiḥ purastāt prātaranuvākasya
y
pṛthag araṇīṣv agnīn samāropya rathena prayāti$bhadrād abhi śreyaḥ prehi bṛhaspatiḥ puraetā te astu
y
anyo 'sya pṛṣṭham abhyanakti$vicitakeśaṃ prasāritadaśaṃ dīkṣātapasor iti
y
atha somakrayaṇān anudiśati svāna bhrājāṅghāre bambhāre hasta suhasta kṛśāna ete vaḥ somakrayaṇās tān rakṣadhvaṃ mā vo dabhann iti$yaṃ dviṣyāt tasya kṛṣṇāṃ lohinīṃ ca pavitre kuryāt
y
ud ābhyaḥ śucir āpūta emīty udgāhamāno japati apo 'śnāti$athāsyaitad āñjanaṃ piṣṭaṃ dṛṣady upaśete satūlā ca śareṣīkā
y
pūrvau sadasodvāryau śvabhrāv antareṇa prapadyāgreṇaudumbarīṃ gatvodaṅmukhas tiṣṭhann adhvaryuṇā sahocchrayet dyutānas tveti$athaināṃ pradakṣiṇaṃ purīṣeṇa paryūhati brahmavaniṃ tvā kṣatravaniṃ suprajāvaniṃ rāyaspoṣavaniṃ paryūhāmīti
y
dato dhāvate$upapannaṃ vā
y
athādhvaryur āgneyyarcāgnīdhram abhimṛśaty agnir mūrdhā diva iti$uttarata āhavanīyasyedhmābarhir upasādayati
y
prācīnamātrāvāsasā patnīṃ dīkṣayati$vānaspatyena śaṅkunā patnī kaṇḍūyeta
y
rāsnāvam aindravāyavam$vyuṣṭāyāṃ purā vācaḥ pravaditoḥ prātaranuvākam upākaroti
y
śukraṃ te śukreṇa krīṇāmīti japitvā hiraṇyena krīṇāti$saiṣā kautsasya bhavati
y
dakṣiṇam upāṃśoḥ$tam apareṇa pratyañci dvidevatyapātrāṇi
y
svapyād vā$dve bharjanārthe kapāle aṣṭau puroḍāśakapālāni ekādaśa mādhyaṃdine dvādaśa tṛtīyasavane
y
tasyodīcīṃ dvāraṃ kurvanti$aparasmād vedyantāt triṣu prakrameṣv aparimite vāvakāśe sado vidadhāti navāratni prācīnaṃ trinavaṃ tiryak tasya madhye dakṣiṇataḥ pṛṣṭhyāyāḥ prakramamātra audumbaryai gartaṃ khanati yathā yūpāvaṭaṃ samānam ā staraṇāt
y
hṛtvā patnyai padaṃ prayachati$mā rāyaspoṣeṇety ārabhya japati yajamānaḥ
y
sarveṣv eva raudram anuvartayati$atihṛtyāntareṇeṣe rakṣohaṇaṃ tvā valagahanam āstṛṇāmīty adhiṣavaṇaphalakayor āstīrya lomataḥ kuṣṭhāḥ saṃbadhnāti
y
prajās tvānuprāṇantv iti kṣauma uṣṇīṣeṇopanahyati lāṅgalabandham$aṅguṣṭhaprabhṛti caikotsargam
y
athaine antarvedy abhyāvartayanti$prokṣya barhis trir vediṃ prokṣati
y
yathārthaṃ pātrāṇi prayunakti sthālīṃ kapālānāṃ sthāne$saṃtvarāśruteś ca
y
vastrāntam utkṛṣyendrasyorum āviśeti dakṣiṇasminn ūrāv āsādayati$atra yajamāno 'porṇute
y
ucyarti granthiṃ karoti$atha dakṣiṇaṃ jānv ācyābhisarpatīmāṃ dhiyaṃ śikṣamāṇasya deva kratuṃ dakṣaṃ varuṇa saṃśiśādhi yayāti viśvā duritā tarema sutarmāṇam adhi nāvaṃ ruhemeti
y