sentence
stringlengths
9
511
unsandhied
stringclasses
2 values
caturdhaika āhavanīyasyopayamanīṣv āgnīdhrīyasyākṣopāñjane ca$yathāsaṃpraiṣaṃ te kurvanti
y
patnīsaṃyājānto 'gnīṣomīyaḥ saṃtiṣṭhate$athāgnīṣomīye paśāv uktā dharmāḥ etena paśavo vyākhyātāḥ
y
bṛhaspatis tvā sumne raṇvatv iti saptamaṃ padam adhvaryur añjalinābhigṛhya pade hiraṇyaṃ nidhāya pṛthivyās tvā mūrdhann ājigharmīti hiraṇye hutvāpādāya hiraṇyaṃ devasya tvā savituḥ prasava iti sphyam ādāya parilikhitaṃ rakṣaḥ parilikhitā arātaya iti triḥ pradakṣiṇaṃ padaṃ parilikhati yāvad ghṛtam anuvisṛtaṃ bhavati$ṣaṭ padāny atītya saptamaṃ paryupaviśanti
y
asme te bandhur iti yajamānam īkṣate$eṣa te gāyatro bhāga iti me somāya brūtād eṣa te traiṣṭubho bhāga iti me somāya brūtād eṣa te jāgato bhāga iti me somāya brūtād eṣa ta ānuṣṭubho bhāga iti me somāya brūtād eṣa te pāṅkto bhāga iti me somāya brūtācchandomānāṃ sāmrājyaṃ gached iti me somāya brūtād iti yajamāno rājānam upatiṣṭhate
y
oṃ tatheti prativacanam$rathaṃtarasāmnā bṛhatsāmnobhayasāmnā vā prathamaṃ yajeta
y
tānūnaptram etat$paścād āhavanīyasya tānūnaptram upayanty ṛtvijo yajamānaś ca
y
tānūnaptraṃ gṛhṇāti kāṃsye camase vā$palyaṅgya nidadhāty apidhāyāmṛnmayena
y
aparaṃ caturgṛhītaṃ gṛhītvātha yācaty ājyasthālīṃ sasruvāṃ sphyam udapātraṃ barhir hiraṇyam iti$havirdhānābhyāṃ pravartyamānābhyām anubrūhīty anuvācayati
y
ājyaprokṣaṇīr antaḥpātyadeśa utpūya paśvājyagrahaṇam$tasyā juhūvat kalpaḥ
y
pathyā svastir agniḥ somaḥ savitāditiḥ svasti naḥ pathyāsu dhanvasv iti dve agne naya supathā rāye asmān ā devānām api panthām aganma tvaṃ soma pracikito manīṣā yā te dhāmāni divi yā pṛthivyām ā viśvadevaṃ satpatiṃ ya imā viśvā jātāni sutrāmāṇaṃ pṛthivīṃ dyām anehasaṃ mahīm ū ṣu mātaraṃ suvratānāṃ sed agnir agnīṃr ity astv anyān iti dve saṃyājye śaṃyvanteyam$śaṃyvantā
y
nīviṃ kurute somasya nīvir iti$atha yajamānāyatane kṛṣṇājinaṃ prācīnagrīvam uttaralomopastṛṇāti
y
tayaudumbaryā avaṭaṃ parilikhati parilikhitaṃ rakṣaḥ parilikhitā arātaya idam ahaṃ rakṣaso grīvā apikṛntāmi yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣma idam asya grīvā apikṛntāmīti$dakṣiṇā sadaḥ prati karṣed yathā sāṃkāśinasyāvirodhaṃ syāt
y
yoktreṇa vā$kṛṣiṃ susasyām utkṛṣa iti viṣāṇayā bahirvedi prācīm uddhanti
y
athādhvaryur apararātra ādrutya saṃśāsti tristanavrataṃ dohayateti$svasti naḥ pathyāsu svastir iddhi agne nayāgne tvaṃ pāraya tvaṃ soma pra cikito yā te dhāmāni haviṣā tat savitur vareṇyaṃ ya imā viśvā jātāni sutrāmāṇaṃ mahīm ū ṣu
y
kalayā te krīṇānīti yathāmnātam ekaikena paṇate bhūyo vā ataḥ somo rājārhatīti pratyāha$śuklaṃ balakṣyāḥ pavitram amotaṃ bhavati
y
siddham ā saṃśāsanāt$pañcadaśasāmidhenīkā
y
yā te dhāmāni haviṣā yajantīmāṃ dhiyaṃ śikṣamāṇasya deveti nihite paridadhyād rājānam upaspṛśan$paurṇamāsīvikāraḥ
y
adbhir udeti tūṣṇīm$kratvartham apadiśyāny asmā uttare parivṛta udakumbhavaty apsudīkṣā
y
etasyaiva havirdhānasyāgreṇopastambhanam ādityasthālīm ādityapātraṃ ca tasyā uttaram$atha yatra hotur abhijānāty abhūd uṣā ruśatpaśur āgnir adhāyy ṛtviyaḥ ayoji vāṃ vṛṣaṇvasū ratho dasrāv amartyo mādhvī mama śrutaṃ havam iti tat pracaraṇyāṃ sruci caturgṛhītaṃ gṛhītvāhavanīye juhoty anvārabdhe yajamāne śṛṇotv agniḥ samidhā havaṃ me śṛṇvantv āpo dhiṣaṇāś ca devīḥ śṛṇota grāvāṇo viduṣo nu yajñaṃ śṛṇotu devaḥ savitā havaṃ me svāheti
y
uttaranābhim utsādyāthaināṃ praticchādyāparāhṇikībhyāṃ pravargyopasadbhyāṃ pracarati$eṣa somasyāhavanīyaḥ yataḥ praṇayati sa gārhapatyaḥ
y
rathena rathāṅgena vā na vipracchidyeta$aparimitā dīkṣās tāsāṃ prathamāṃ jāgarti tisra upasado 'parimitā vā trir abhyāsās tāsām prathamāṃ jāgarti śvaḥsutyeti ca
y
pañca prayājān iṣṭvodaṅṅ atyākramya saṃsrāveṇa dhruvām abhighārya puroḍāśam abhighārayati nopabhṛtam$ā muṣṭivisargād udakārthas tataḥ
y
dakṣiṇasyāṃ vediśroṇau nidhāyāvamṛśanty ṛtvijo yajamānaś cānādhṛṣṭam iti$madanti devīr amṛtā ṛtāvṛdha ity āgnīdhraḥ pratyāha
y
sviṣṭakṛtā pracarya srucau vimucya bahirvedi nirasyati$barhiś ca
y
caturgṛhītaṃ gṛhītvānvārabhasva yajamānety āha$etat samādāyāhaihi yajamāneti
y
aprayāja udayanīye na juhvāṃ gṛhṇāti catur upabhṛty anūyājārtham$patnīṃ mantreṇopasthāpayati
y
tayoś chadir adhyasyati$dakṣiṇataḥ prokṣaṇīr āsādyottaram idhmābarhir upasādayati
y
yā te dhāmāni haviṣety anuprapadya$vāruṇam asīti vāso 'pādāya varuṇo 'si dhṛtavrata iti rājānam ādāyācchidrapatraḥ prajā upāvarohośann uśatīḥ syonaḥ syonāḥ soma rājan viśvas tvaṃ prajā upāvaroha viśvās tvāṃ prajā upāvarohantv ity upāvahṛtyorv antarikṣam anvihīty abhipravrajati
y
pūrvau sadasodvāryau śvabhrāv antareṇa prapadyāgreṇaudumbarīṃ gatvodaṅmukhas tiṣṭhann adhvaryuṇā sahocchrayet dyutānas tveti$athainām ucchrayaty ud divaṃ stabhānāntarikṣaṃ pṛṇa pṛthivīṃ dṛṃheti
y
savye 'ṃse 'tyādhāyāpareṇa prājahitaṃ parikramya pūrvayā dvāropanirhṛtya dakṣiṇena vediṃ gatvā dakṣiṇena mārjālīyaṃ dhiṣṇiyaṃ parītya dakṣiṇasyām uttaravediśroṇyāṃ sādayatīndrāgniyor bhāgadheyī stheti$viśveṣāṃ devānām ity āgnīdhre
y
ṛtupātre pūrve srukpuṣkarākṛtī ubhayatomukhe kārṣmaryamaye āśvatthe vā$dakṣiṇasya havirdhānasya paścādakṣaṃ satsaruṃ droṇakalaśaṃ tasminn avadadhāti pariplavāṃ srucam adaṇḍikāṃ daśāpavitre ca śuklānām ūrṇānām amātyote yajamānasyāratnimātraṃ pavitraṃ prādeśamātrī daśā
y
puroḍāśam adhiśrityāmikṣāvat payasyāṃ karoti$sarasvatyai dadhi
y
svadhā pitṛbhya iti dakṣiṇā nyacati$etat tvaṃ soma devo devān upāgā ity abhimantryedam ahaṃ manuṣyo manuṣyān iti pradakṣiṇam āvṛtya namo devebhya iti prācīnam añjaliṃ kṛtvā svadhā pitṛbhya iti dakṣiṇedam ahaṃ nir varuṇasya pāśād ity upaniṣkramya svar abhivyakhyam iti prāṅ prekṣate suvar abhivikhyeṣam iti sarvaṃ vihāram anuvīkṣate vaiśvānaraṃ jyotir ity āhavanīyam
y
agner ātithyam asi viṣṇave tvā juṣṭaṃ nirvapāmīti$siddham ā nirvapaṇāt
y
yadi traikakudaṃ nādhigacched yenaiva kena cāñjanenāñjīteti vājasaneyakam$vapanaṃ vā
y
svāna bhrājeti somakrayaṇān anudiśya svajā asi svabhūr asy asmai karmaṇe jāta ṛtena tvā gṛhṇāmy ṛtena mā pāhīti somavikrayiṇo rājānam apādatte$dīkṣitorau dakṣiṇe pratyuhya vāso nidadhātīndrasyorum iti
y
antānt saṃgṛhyoṣṇīṣeṇa badhnāti prajābhyas tveti$yayā prathamaṃ na tayā pañcamaṃ tayaivottamam
y
etayaivāvṛtottaraṃ godānam adbhir unatti yajuṣā vā tūṣṇīṃ vā$na vā
y
evam uttaraṃ godānam$atha pradakṣiṇam ahataṃ vāsaḥ paridhatte somasya tanūr asi tanuvaṃ me pāhīti
y
audumbare 'dhiṣavaṇaphalake samopavṛkṇe paścātpurastāt pradhiprakāre bāhumātre dvyaṅgulaṃ paścād asaṃhatam$athaine pradakṣiṇaṃ purīṣeṇa paryūhati rakṣohaṇau valagahanau paryūhāmi vaiṣṇavī iti
y
upāṃśuhaviḥ$śūrpādānaprabhṛti siddham ājyagrahebhyaḥ
y
gṛheṣu padaṃ nidadhāti$prakṣālya pāṇī hiraṇyaṃ badhnīte 'nāmikāyām
y
dikṣu dvārāṇi kurvanti dviśayāni sāṃkāśanāni$na samatvāt
y
dakṣiṇasya havirdhānasyādhastāt puro'kṣaṃ catura uparavān avāntaradeśeṣu prādeśamukhān prādeśāntarālān karoti$ūrdhvāḥ śamyā utkṛṣya saṃbadhnāti
y
patnīsaṃyājāntaḥ paśuḥ$agner vo 'pannagṛhasya sadasi sādayāmīty apareṇa śālāmukhīyam upasādayati sumnāya sumninīḥ sumne mā dhatteti sarveṣu vasatīvarīṇāṃ sādaneṣu yajamāno japati agnīṣomīyasya paśupuroḍāśasya pātrasaṃsādanādi karma pratipadyate
y
pūrvayā dvārā śālāṃ prapādayatīndrāgnī dyāvāpṛthivī āpa oṣadhīr iti$mahīnāṃ payo 'sīti darbhapuñjīlābhyāṃ navanītam udyauti
y
nājyabhāgau yajati$tvāṃ citraśravastama yad vāhiṣṭham iti sviṣṭakṛtaḥ
y
sphyena padaṃ parilikhya vipāṇayānuparilikhati$atra vā nivapanam
y
paścād uttaravedes triṣu prakrameṣv atra ramethāṃ varṣman pṛthivyā adhīti nabhyasthe 'vasthāpya paridadhāti$irāvatī dhenumatī iti juhoti
y
upaspṛśaty enayā dakṣiṇasya bhruva uparīndrasya yonir iti$antarvedi kṛṣṇājinaṃ prācīnagrīvam uttaralomāstṛṇāti
y
prātarudita āditye visṛṣṭāyāṃ vācy agreṇa śālāṃ tiṣṭhan devayajanam adhyavasyati yadi purastād anadhyavasitaṃ bhavati$ṛtumatīṃ jāyāṃ sārūpavatsaṃ śrapayitvābhighāryodvāsyoddhṛtyābhihiṃkṛtya garbhavedanapuṃsavanaiḥ saṃpātavantaṃ parām eva prāśayet
y
oṃ tatheti prativacanam$yadīṣṭyā yadi paśunā yad somena yajetāmāvāsyāyāṃ vaiva paurṇamāsyāṃ vā yajeta
y
pratakvāsi nabhasvān iti cātvālam$tīrtham antarā cātvālam āgnīdhraṃ ca
y
yady ekaṃ syād dakṣiṇaṃ kṛṣṇājinapādaṃ māṃsataḥ samasya pratiṣīvyet$kṛṣṇaṃ jīvorṇānām iti vājasaneyakam
y
tasyāṃ saṃsthitāyāṃ tānūnaptram ājyam avamṛśya japeyur havir asi vaiśvānaram anādhṛṣṭam anādhṛṣyaṃ devānām ojo 'nabhiśasty abhiśastipā anabhiśastenyam añjasā satyam upageṣaṃ suvite mā dhā iti$anādhṛṣṭam asyanādhṛṣyaṃ devānām ojo 'bhiśastipā anabhiśastiḥ anu me dīkṣāṃ dīkṣāpatir manyatām anu tapas tapaspatiḥ añjasā satyam upageṣaṃ svite mā dhā iti dīkṣāliṅgaṃ dīkṣitaḥ
y
māhaṃ rāyaspoṣeṇa viyoṣam iti patnī padaṃ pradīyamānam anumantrayate$tasmin hiraṇyaṃ nidhāya pṛthivyās tvā mūrdhann ājigharmīty abhijuhoti
y
evaṃ triḥ$idam ahaṃ sarpāṇāṃ dandaśūkānāṃ grīvā upagrathnāmīti kṛṣṇāyā granthiṃ kṛtvā somavikrayiṇi tama iti tam abhinyasyet
y
akṣṇayā dveṣyasya$indrasya chadir iti madhyamaṃ chadir āropyāparapūrve ca
y
upasaṃyamya daśāṃ srugdaṇḍe tvaṃ soma tanūkṛdbhya iti juhoti juṣāṇo aptur iti dvitīyām$adhvaryuṃ yajamāno 'nvārabhate yajamānaṃ patnī patnīm itare putrabhrātaraḥ
y
uttareṇa bahiḥ prāgvaṃśaṃ pariśrite yajamānaḥ keśaśmaśru vāpayate$tena keśaśmaśru vapati
y
parivāryamāṇayos tatraiva gatvāsīta$uchrāyībhyāṃ parivārya chadiḥ
y
athainaṃ yajñasyānvārambhaṃ vācayati svāhā yajñaṃ manasā svāhā dyāvāpṛthivībhyāṃ svāhoror antarikṣāt svāhā yajñaṃ vātād ārabha iti$upaspṛśaty enayā dakṣiṇasya bhruva uparīndrasya yonir iti
y
agnir me daivo hotā tvaṃ mānuṣaḥ$vasante jyotiṣṭomena yajeta
y
atha japati mahan me 'voco bhargo me 'voco yaśo me vocaḥ stomaṃ me 'vocaḥ kḷptiṃ me 'voco bhuktiṃ me 'vocaḥ sarvaṃ me 'vocas tan māvatu tan māviśatu tena bhukṣiṣīyeti$anubruvan yatra hotāhavanīyam ādityam apaś ca paśyet tad brahmavarcasakāmasya
y
brahma dṛṃha kṣatraṃ dṛṃheti yajamāno dīkṣitadaṇḍena pradakṣiṇaṃ saṃmṛśati$abhryādi karoty āvastaraṇāt
y
pūrvārdhe kharasya dakṣiṇāśirasam upāṃśusavanaṃ nidadhāti dakṣiṇata upāṃśupātram uttarato 'ntaryāmapātram upasaṃspṛṣṭe$indro devateti parisrag aindravāyavasya bṛhaspatir devatety ajagāvaṃ maitrāvaruṇasya aśvinau devateti dvisrakty āśvinasya
y
niśāyāṃ vasatīvarīḥ pariharati nādīkṣitam abhiparihareyuḥ$agner va iti nidadhāti śālādvāryam apareṇa
y
yā ta iti vācayati$nirvapaṇakāle patnīṃ śakaṭam anvārambhayitvātithyaṃ nirvapati
y
darbhān pratyupakarṣaṃ rajjvānuparihāraṃ samasya tejanyantau viṣṇo rarāṭam asīti pūrvārdhe vaṃśe 'bhyādadhāti$udañcau vāṃśāv atyādadhāti paścāt purastāc ca
y
agne tvaṃ su jāgṛhīti svapsyann āhavanīyam abhimantrayate$yathoktaṃ visarjanam
y
tasya te pavitrapate pavitreṇeti yajamāno japati$atha jaghanena gārhapatyam upasīdati suprajasas tvā vayaṃ supatnīr upasedima agne sapatnadambhanam adabdhāso adābhyam iti
y
pathyā svastir agniḥ somaḥ savitāditiḥ svasti naḥ pathyāsu dhanvasv iti dve agne naya supathā rāye asmān ā devānām api panthām aganma tvaṃ soma pracikito manīṣā yā te dhāmāni divi yā pṛthivyām ā viśvadevaṃ satpatiṃ ya imā viśvā jātāni sutrāmāṇaṃ pṛthivīṃ dyām anehasaṃ mahīm ū ṣu mātaraṃ suvratānāṃ sed agnir agnīṃr ity astv anyān iti dve saṃyājye śaṃyvanteyam$anupraharatītare
y
agne tvam ity uktvā svapity adhaḥ prāṅ dakṣiṇataḥ$athāpa ācāmati daivīṃ dhiyaṃ manāmahe sumṛḍīkām abhiṣṭaye varcodhāṃ yajñavāhasaṃ supārā no asad vaśa iti
y
trir uktāyāṃ pravartayanti prācī pretam adhvaraṃ kalpayantī ūrdhvaṃ yajñaṃ nayataṃ mā jīhvaratam iti$havirdhānābhyāṃ pravartyamānābhyām anubrūhīty anuvācayati
y
vasvy asītiprabhṛtibhiḥ ṣaṭ padāny anuniṣkrāmati dakṣiṇasya pūrvapadasya$mitras tvā padi badhnātv iti dakṣiṇaṃ pūrvapādaṃ prekṣate pūṣādhvanaḥ pātv iti prācīṃ yatīm anumantrayate
y
dakṣiṇaṃ jānv ācyāste paścād enayoḥ$sutrāmāṇam iti kṛṣṇājinam upaveśitaḥ
y
atha yo vīḍitaḥ kumbhas taṃ yācati$paśupuroḍāśaprabhṛti siddham ā paśviḍāyāḥ
y
naktaṃ patnīsaṃyājāntaḥ saṃtiṣṭhate$patnīsaṃyājānto 'gnīṣomīyaḥ saṃtiṣṭhate
y
oṃ tatheti prativacanam$agnir me daivo hotā tvaṃ mānuṣaḥ
y
brahmavarcasakāmasyety eke$uttareṇa gārhapatyam
y
sūryāgnī dyāvāpṛthivī iti prāñjalir japati$vātaṃ prāṇaṃ manasānvārabhāmahe prajāpatiṃ yo bhuvanasya gopāḥ sa no mṛtyos trāyatāṃ pātv aṃhaso jyogjīvā jarām aśīmahīti pūrṇāhutiṃ hūyamānām anumantrayate
y
yāvad ghṛtaṃ padaṃ samuddhṛtyāsme ramasveti carusthālyāṃ padaṃ saṃvapati$apoddhṛtya hiraṇyaṃ sphyena vā kṛṣṇaviṣāṇayā vā padaṃ parilikhati parilikhitaṃ rakṣaḥ parilikhitā arātaya idam ahaṃ rakṣaso grīvā apikṛntāmi yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣma idam asya grīvā apikṛntāmīti
y
kārṣmaryamayaiḥ paridhibhir āśvavālena prastareṇaikṣavībhyāṃ vidhṛtībhyāṃ tena śilpavat$vaiṣṇavaṃ viṣṇor nu kam iti
y
athodita āditye yajamānaḥ kṛṣṇājinam āsajya pūrvayā dvāropaniṣkramyāgreṇa śālāṃ tiṣṭhan bhūr bhuvaḥ suvar vrataṃ kṛṇuta vrataṃ kṛṇuteti trir vācaṃ visṛjate$daivīṃ dhiyam iti vratāyopasparśanaṃ svāsane
y
ekaviṃśatyā tredhā vibhaktayā saptabhiḥsaptabhir dvir ūrdhvaṃ nābher unmārṣṭi sakṛd arvāk$catasṛbhir darbheṣīkābhiḥ śareṣīkābhir vā samuñjābhiḥ satūlābhir ity ekakaikayā traikakubhasyāñjanasya saṃniṣkṛṣya vṛtrasyāsi kanīniketi dakṣiṇam akṣi trir āṅkte 'nyayānyayāniṣevayan savyaṃ ca
y
tenāste 'pare 'nte$audumbaram āsyadaghnaṃ daṇḍam agreṇāhavanīyaṃ paryāhṛtya bṛhann asi vānaspatya iti yajamānāya prayachati
y
atha yajamāno nīḍād rājānam ādatte yā te dhāmāni haviṣā yajanti tā te viśvā paribhūr astu yajñam iti$yā te dhāmāni haviṣā yajantīmāṃ dhiyaṃ śikṣamāṇasya deveti nihite paridadhyād rājānam upaspṛśan
y
udīcīṃ nīyamānām anugachato vasvy asīti$uparavadeśe carmaṇi somam abhi tyam iti hiraṇyapāṇir vicinoti
y
pravargyopasadāvataḥ$agnīn madanty āpā ity adhvaryur āvedayati madanti devīr amṛtā ṛtāvṛdha ity āgnīdhraḥ tābhir ādravety adhvaryuḥ
y
mā vayam ity adhvaryur ātmānaṃ saṃspṛśati$saṃ devi devyorvaśyā paśyasveti somakrayaṇyā patnīṃ saṃkhyāpayati
y
māhaṃ rāyaspoṣeṇa viyoṣam iti patnī padaṃ pradīyamānam anumantrayate$hiraṇyam asmin nidhāyābhijuhoty adityās tveti
y
ekaikaśo vā tristriḥ$bhūyo vā ataḥ somo rājārhatīti somavikrayī
y
dakṣiṇaṃ chadirantam ārabhya somāya krītāya prohyamāṇāyānubrūhīty anuvācayati$dhruvaṃ dhruveṇeti rājānaṃ rājavahanād āsandyāṃ nīyamānam anumantrayate
y
ekopacayaṃ ca$daśakṛtvo mimāno 'rdhavelāṃ rājño mimīte
y
varuṇāya tveti vāsasā prachādayati$pūrvayā dvārā śālāṃ prapādayati gayasphānaḥ prataraṇaḥ suvīro 'vīrahā pracarā soma duryān iti
y
dhārayati dhrauvam ājyam ājyam$paścād āhavanīyasya tānūnaptram upayanty ṛtvijo yajamānaś ca
y
śaṃyvantā saṃtiṣṭhate$ekā tisro vā dīkṣās tisra upasadaḥ sutyam ahar uttamam
y
kṛṣṇaṃ jīvorṇānām iti vājasaneyakam$lomataḥ kṛṣṇājinam āchādayeta yadi dve viṣūcī pratimucya
y
niṣṭhāpya vaiśvadevam asīty ālabhate$yāvad ṛtvigbhyo dhiṣṇiyebhyaḥ prasarpakebhya āptaṃ manyetety aparam
y
niśāyāṃ vasatīvarīḥ pariharati nādīkṣitam abhiparihareyuḥ$hṛdayaśūlānta ity eke
y