sentence
stringlengths
2
209
unsandhied
stringlengths
2
220
etac cānyac ca kauravya prasaṅgi kaṭukodayam
etat ca anyat ca kauravya prasaṅgi kaṭuka udayam
pathyaṃ ca bharataśreṣṭha nigṛhṇīyāṃ balena tam
pathyam ca bharata śreṣṭha nigṛhṇīyām balena tam
yenedaṃ vyasanaṃ prāptā bhavanto dyūtakāritam
yena idam vyasanam prāptāḥ bhavantaḥ dyūta kāritam
śrutvaiva cāhaṃ rājendra paramodvignamānasaḥ
śrutvā eva ca aham rāja indra parama udvigna mānasaḥ
ajapāparimāṇe ca yāvat siddhiḥ prajāyate
ajapā parimāṇe ca yāvat siddhiḥ prajāyate
kṛṣṇa uvāca
kṛṣṇaḥ uvāca
śālvasya nagaraṃ saubhaṃ gato 'haṃ bharatarṣabha
śālvasya nagaram saubham gataḥ aham bharata ṛṣabha
śrutvā taṃ nihataṃ śālvas tīvraroṣasamanvitaḥ
śrutvā tam nihatam śālvaḥ tīvra roṣa samanvitaḥ
kumbhake kevale siddhe kiṃ na sidhyati bhūtale
kumbhake kevale siddhe kim na sidhyati bhū tale
taṃ hatvā vinivartiṣye kaṃsakeśiniṣūdanam
tam hatvā vinivartiṣye kaṃsa keśi niṣūdanam
mayā kila raṇe yuddhaṃ kāṅkṣamāṇaḥ sa saubharāṭ
mayā kila raṇe yuddham kāṅkṣamāṇaḥ sa saubha rāṭ
adya taṃ pāpakarmāṇaṃ kṣudraṃ viśvāsaghātinam
adya tam pāpa karmāṇam kṣudram viśvāsa ghātinam
śiśupālo mahīpālas taṃ vadhiṣye mahītale
śiśupālaḥ mahīpālaḥ tam vadhiṣye mahī tale
pramattaś ca hato vīras taṃ haniṣye janārdanam
pramattaḥ ca hataḥ vīraḥ tam haniṣye janārdanam
kāmagena sa saubhena kṣiptvā māṃ kurunandana
kāmagena sa saubhena kṣiptvā mām kuru nandana
niścitya manasā rājan vadhāyāsya mano dadhe
niścitya manasā rājan vadhāya asya manaḥ dadhe
ānarteṣu vimardaṃ ca kṣepaṃ cātmani kaurava
ānarteṣu vimardam ca kṣepam ca ātmani kaurava
pravṛddham avalepaṃ ca tasya duṣkṛtakarmaṇaḥ
pravṛddham avalepam ca tasya duṣkṛta karmaṇaḥ
vāsudeva uvāca
vāsudevaḥ uvāca
dravyair anekair vividhair gadasāmboddhavādibhiḥ
dravyaiḥ anekaiḥ vividhaiḥ gada sāmba uddhava ādibhiḥ
pramatteṣvabhighātaṃ hi kuryācchālvo narādhipaḥ
pramatteṣu abhighātam hi kuryāt śālvaḥ nara adhipaḥ
iti kṛtvāpramattās te sarve vṛṣṇyandhakāḥ sthitāḥ
iti kṛtvā pramattāḥ te sarve vṛṣṇi andhakāḥ sthitāḥ
ānartāś ca tathā sarve naṭanartakagāyanāḥ
ānartāḥ ca tathā sarve naṭa nartaka gāyanāḥ
prakṛtyā cāyudhopetaṃ viśeṣeṇa tadānagha
prakṛtyā ca āyudha upetam viśeṣeṇa tadā anagha
vāsudeva uvāca
vāsudevaḥ uvāca
prabhūtanaranāgena balenopaviveśa ha
prabhūta nara nāgena balena upaviveśa ha
same niviṣṭā sā senā prabhūtasalilāśaye
same niviṣṭā sā senā prabhūta salilāśaye
varjayitvā śmaśānāni devatāyatanāni ca
varjayitvā śmaśānāni devatā āyatanāni ca
valmīkāṃś caiva caityāṃś ca tanniviṣṭam abhūd balam
valmīkān ca eva caityān ca tat niviṣṭam abhūt balam
sarvāyudhasamopetaṃ sarvaśastraviśāradam
sarva āyudha samopetam sarva śastra viśāradam
tuṣṭapuṣṭajanopetaṃ vīralakṣaṇalakṣitam
tuṣṭa puṣṭa jana upetam vīra lakṣaṇa lakṣitam
gṛhītvā tu dhanuḥ sāmbaḥ śālvasya sacivaṃ raṇe
gṛhītvā tu dhanuḥ sāmbaḥ śālvasya sacivam raṇe
mumoca bharataśreṣṭha yathā varṣaṃ sahasradṛk
mumoca bharata śreṣṭha yathā varṣam sahasradṛk
tasmin vipradrute krūre śālvasyātha camūpatau
tasmin vipradrute krūre śālvasya atha camūpatau
abhipannas tu rājendra sāmbo vṛṣṇikulodvahaḥ
abhipannaḥ tu rāja indra sāmbaḥ vṛṣṇi kula udvahaḥ
kāmagena sa saubhena śālvaḥ punar upāgamat
kāmagena sa saubhena śālvaḥ punaḥ upāgamat
sarve bhavantas tiṣṭhantu sarve paśyantu māṃ yudhi
sarve bhavantaḥ tiṣṭhantu sarve paśyantu mām yudhi
vāsudeva uvāca
vāsudevaḥ uvāca
chade hrasvas tailapuṣpas tulyas tu rasavīryataḥ
chade hrasvaḥ tailapuṣpaḥ tulyaḥ tu
sa vidyuccalitaṃ cāpaṃ viharan vai talāt talam
sa vidyut calitam cāpam viharan vai talāt talam
śālvam evābhidudrāva vidhāsyan kalahaṃ nṛpa
śālvam eva abhidudrāva vidhāsyan kalaham nṛpa
sa roṣamadamatto vai kāmagād avaruhya ca
sa roṣa mada mattaḥ vai kāmagāt avaruhya ca
sametā dadṛśur lokā balivāsavayor iva
sametā dadṛśuḥ lokāḥ bali vāsavayoḥ iva
mumoca bāṇāṃs tvaritaḥ punar anyān durāsadān
mumoca bāṇān tvaritaḥ punaḥ anyān durāsadān
vāsudeva uvāca
vāsudevaḥ uvāca
pradyumne patite rājan pare ca muditābhavan
pradyumne patite rājan pare ca mudita abhavan
saute kiṃ te vyavasitaṃ kasmād yāsi parāṅmukhaḥ
saute kim te vyavasitam kasmāt yāsi parāṅmukhaḥ
naiṣa vṛṣṇipravīrāṇām āhave dharma ucyate
na eṣa vṛṣṇi pravīrāṇām āhave dharmaḥ ucyate
sūta uvāca
sūtaḥ uvāca
atibhāraṃ tu te manye śālvaṃ keśavanandana
atibhāram tu te manye śālvam keśava nandana
vāsudeva uvāca
vāsudevaḥ uvāca
tathā striyaṃ vai yo hanti vṛddhaṃ bālaṃ tathaiva ca
tathā striyam vai yaḥ hanti vṛddham bālam tathā eva ca
tvaṃ ca sūtakule jāto vinītaḥ sūtakarmaṇi
tvam ca sūta kule jātaḥ vinītaḥ sūta karmaṇi
sa jānaṃś caritaṃ kṛtsnaṃ vṛṣṇīnāṃ pṛtanāmukhe
sa jānan caritam kṛtsnam vṛṣṇīnām pṛtanā mukhe
apayātaṃ hataṃ pṛṣṭhe bhītaṃ raṇapalāyinam
apayātam hatam pṛṣṭhe bhītam raṇa palāyinam
keśavasyāgrajo vāpi nīlavāsā madotkaṭaḥ
keśavasya agrajaḥ vā api nīla vāsāḥ mada utkaṭaḥ
cārudeṣṇaś ca durdharṣas tathaiva gadasāraṇau
cārudeṣṇaḥ ca durdharṣaḥ tathā eva gada sāraṇau
yajñaṃ bharatasiṃhasya pārthasyāmitatejasaḥ
yajñam bharata siṃhasya pārthasya amita tejasaḥ
sātyakiṃ baladevaṃ ca ye cānye 'ndhakavṛṣṇayaḥ
sātyakim baladevam ca ye ca anye andhaka vṛṣṇayaḥ
vāsudeva uvāca
vāsudevaḥ uvāca
maṇḍalāni vicitrāṇi yamakānītarāṇi ca
maṇḍalāni vicitrāṇi yamakāni itarāṇi ca
savyāni ca vicitrāṇi dakṣiṇāni ca sarvaśaḥ
savyāni ca vicitrāṇi dakṣiṇāni ca sarvaśaḥ
dahyamānā iva tadā paspṛśuś caraṇair mahīm
dahyamānāḥ iva tadā paspṛśuḥ caraṇaiḥ mahīm
amṛṣyamāṇo 'pasavyaṃ pradyumnena sa saubharāṭ
amṛṣyamāṇaḥ apasavyam pradyumnena sa saubha rāṭ
brahmāstreṇāntarā chittvā mumocānyān patatriṇaḥ
brahmāstreṇa antarā chittvā mumoca anyān patatriṇaḥ
śirasyurasi vaktre ca sa mumoha papāta ca
śirasi urasi vaktre ca sa mumoha papāta ca
vāsudeva uvāca
vāsudevaḥ uvāca
dṛṣṭvā śaṅkopapanno 'ham apṛcchaṃ hṛdikātmajam
dṛṣṭvā śaṅkā upapannaḥ aham apṛccham hṛdika ātmajam
kim idaṃ naraśārdūla śrotum icchāmahe vayam
kim idam nara śārdūla śrotum icchāmahe vayam
evam uktas tu sa mayā vistareṇedam abravīt
evam uktaḥ tu sa mayā vistareṇa idam abravīt
rājānam āhukaṃ caiva tathaivānakadundubhim
rājānam āhukam ca eva tathā eva ānakadundubhim
apramādaḥ sadā kāryo nagare yādavarṣabhāḥ
apramādaḥ sadā kāryaḥ nagare yādava ṛṣabhāḥ
śālvarājavināśāya prayātaṃ māṃ nibodhata
śālva rāja vināśāya prayātam mām nibodhata
prayāto 'smi naravyāghra balena mahatā vṛtaḥ
prayātaḥ asmi nara vyāghra balena mahatā vṛtaḥ
adṛśyanta śaraiś channās tathāhaṃ sainikāś ca me
adṛśyanta śaraiḥ channāḥ tathā aham sainikāḥ ca me
aṅgeṣu rudhirāktās te viviśuḥ śalabhā iva
aṅgeṣu rudhira aktāḥ te viviśuḥ śalabhāḥ iva
te nikṛttabhujaskandhāḥ kabandhākṛtidarśanāḥ
te nikṛtta bhuja skandhāḥ kabandha ākṛti darśanāḥ
nadanto bhairavānnādānnipatanti sma dānavāḥ
nadantaḥ bhairavān nādān nipatanti sma dānavāḥ
tān dṛṣṭvā patitāṃs tatra śālvaḥ saubhapatis tadā
tān dṛṣṭvā patitān tatra śālvaḥ saubha patiḥ tadā
durdinaṃ sudinaṃ caiva śītam uṣṇaṃ ca bhārata
durdinam sudinam ca eva śītam uṣṇam ca bhārata
tathā tad abhavad yuddhaṃ tumulaṃ lomaharṣaṇam
tathā tat abhavat yuddham tumulam loma harṣaṇam
vāsudeva uvāca
vāsudevaḥ uvāca
āhukasya vaco vīra tasyaiva paricārakaḥ
āhukasya vacaḥ vīra tasya eva paricārakaḥ
tad alaṃ sādhu yuddhena nivartasva janārdana
tat alam sādhu yuddhena nivartasva janārdana
niścayaṃ nādhigacchāmi kartavyasyetarasya vā
niścayam na adhigacchāmi kartavyasya itarasya vā
jagarhe manasā vīra tacchrutvā vipriyaṃ vacaḥ
jagarhe manasā vīra tat śrutvā vipriyam vacaḥ
hataḥ śūrasuto vyaktaṃ vyaktaṃ te ca parāsavaḥ
hataḥ śūra sutaḥ vyaktam vyaktam te ca parāsavaḥ
so 'haṃ sarvavināśaṃ taṃ cintayāno muhur muhuḥ
saḥ aham sarva vināśam tam cintayānaḥ muhuḥ muhuḥ
tasya rūpaṃ prapatataḥ pitur mama narādhipa
tasya rūpam prapatataḥ pituḥ mama nara adhipa
vāsudeva uvāca
vāsudevaḥ uvāca
valmīka iva rājendra parvatopacito 'bhavam
valmīke iva rāja indra parvata upacitaḥ abhavam
na śatrur avamantavyo durbalo 'pi balīyasā
na śatruḥ avamantavyaḥ durbalaḥ api balīyasā
sa tvaṃ puruṣaśārdūla sarvayatnair imaṃ prabho
sa tvam puruṣa śārdūla sarva yatnaiḥ imam prabho
tattvam etad iti jñātvā yuddhe matim adhārayam
tat tvam etat iti jñātvā yuddhe matim adhārayam
yakṣāṇāṃ rākṣasānāṃ ca dānavānāṃ ca saṃyuge
yakṣāṇām rākṣasānām ca dānavānām ca saṃyuge
rājñāṃ ca pratilomānāṃ bhasmāntakaraṇaṃ mahat
rāj\ḷṛ1ām ca pratilomānām bhasma anta karaṇam mahat
rūpaṃ sudarśanasyāsīd ākāśe patatas tadā
rūpam sudarśanasya āsīt ākāśe patataḥ tadā
dvidhā cakāra sahasā prajajvāla ca tejasā
dvidhā cakāra sahasā prajajvāla ca tejasā
vaiśampāyana uvāca
vaiśampāyanaḥ uvāca
brāhmaṇāś ca viśaś caiva tathā viṣayavāsinaḥ
brāhmaṇāḥ ca viśaḥ ca eva tathā viṣaya vāsinaḥ
README.md exists but content is empty. Use the Edit dataset card button to edit it.
Downloads last month
1
Edit dataset card