sentence
stringlengths
2
209
unsandhied
stringlengths
2
220
vihagairupabhuktasya śṛṇu tasyāpi yatphalam
vihagaiḥ upabhuktasya śṛṇu tasya api yat phalam
bhuktvā tu vipulānbhogāṃstattīrthaṃ bhajate punaḥ
bhuktvā tu vipulān bhogān tat tīrtham bhajate punaḥ
yāmune cottare kūle prayāgasya tu dakṣiṇe
yāmune ca uttare kūle prayāgasya tu dakṣiṇe
svargalokamavāpnoti anṛṇaśca sadā bhavet
svarga lokam avāpnoti anṛṇaḥ ca sadā bhavet
viśuddhaṃ me'dya hṛdayaṃ prayāgasya tu kīrtanāt
viśuddham me adya hṛdayam prayāgasya tu kīrtanāt
yaṃ ca lokamavāpnoti viśuddhaḥ sarvakilbiṣaiḥ
yam ca lokam avāpnoti viśuddhaḥ sarva kilbiṣaiḥ
mārkaṇḍeya uvāca
mārkaṇḍeyaḥ uvāca
mucyate sarvapāpebhyo gacchettu paramaṃ padam
mucyate sarva pāpebhyaḥ gacchet tu paramam padam
mahābhāgyaṃ hi dharmasya yattvaṃ vadasi me prabho
mahābhāgyam hi dharmasya yam tvam vadasi me prabho
aśvamedhaistu bahubhiḥ prāpyate suvratairiha
aśvamedhaiḥ tu bahubhiḥ prāpyate suvrataiḥ iha
imaṃ me saṃśayaṃ chinddhi paraṃ kautūhalaṃ hi me
imam me saṃśayam chinddhi param kautūhalam hi me
mārkaṇḍeya uvāca
mārkaṇḍeyaḥ uvāca
praviṣṭamātre tadbhūmāvaśvamedhaḥ pade pade
praviṣṭa mātre tat bhūmau aśvamedhaḥ pade pade
evaṃ jñātvā tu rājendra sadā sevāparo bhavet
evam jñātvā tu rāja indra sadā sevā paraḥ bhavet
aśraddadhānāḥ puruṣāḥ pāpopahatacetasaḥ
aśraddadhānāḥ puruṣāḥ pāpa upahata cetasaḥ
na prāpnuvanti tatsthānaṃ prayāgaṃ devarakṣitam
na prāpnuvanti tat sthānam prayāgam deva rakṣitam
snehādvā dravyalobhādvā ye tu kāmavaśaṃ gatāḥ
snehāt vā dravya lobhāt vā ye tu kāma vaśam gatāḥ
kathaṃ tīrthaphalaṃ teṣāṃ kathaṃ puṇyaphalaṃ bhavet
katham tīrtha phalam teṣām katham puṇya phalam bhavet
prayāge kā gatistasya tanme brūhi pitāmaha
prayāge kā gatiḥ tasya tat me brūhi pitāmaha
mārkaṇḍeya uvāca
mārkaṇḍeyaḥ uvāca
māsamekaṃ tu yaḥ snāyātprayāge niyatendriyaḥ
māsam ekam tu yaḥ snāyāt prayāge niyata indriyaḥ
mucyate sarvapāpebhyaḥ sa gacchetparamaṃ padam
mucyate sarva pāpebhyaḥ sa gacchet paramam padam
mārkaṇḍeya uvāca
mārkaṇḍeyaḥ uvāca
mārkaṇḍeya uvāca
mārkaṇḍeyaḥ uvāca
yojanānāṃ sahasreṣu kīrtanātpāpanāśinī
yojanānām sahasreṣu kīrtanāt pāpa nāśinī
tatra snātvā ca pītvā ca yamunāyāṃ yudhiṣṭhira
tatra snātvā ca pītvā ca yamunāyām yudhiṣṭhira
prāṇāṃstyajati yastatra sa yāti paramāṃ gatim
prāṇān tyajati yaḥ tatra sa yāti paramām gatim
śraddadhānaparo bhūtvā kuru tīrthābhiṣecanam
śraddadhāna paraḥ bhūtvā kuru tīrtha abhiṣecanam
anye ca bahavastīrthāḥ sarvapāpaharāḥ smṛtāḥ
anye ca bahavaḥ tīrthāḥ sarva pāpa harāḥ smṛtāḥ
kevalaṃ jyeṣṭhabhāvena gaṅgā sarvatra pūjyate
kevalam jyeṣṭha bhāvena gaṅgā sarvatra pūjyate
evaṃ kuruṣva kaunteya sarvatīrthābhiṣecanam
evam kuruṣva kaunteya sarva tīrtha abhiṣecanam
yāvajjīvakṛtaṃ pāpaṃ tatkṣaṇādeva naśyati
yāvat jīva kṛtam pāpam tat kṣaṇāt eva naśyati
mucyate sarvapāpebhyaḥ svargalokaṃ sa gacchati
mucyate sarva pāpebhyaḥ svarga lokam sa gacchati
mārkaṇḍeya uvāca
mārkaṇḍeyaḥ uvāca
śrutaṃ me brahmaṇā proktaṃ purāṇe brahmasambhave
śrutam me brahmaṇā proktam purāṇe brahma sambhave
tīrthānāṃ tu sahasrāṇi śatāni niyutāni ca
tīrthānām tu sahasrāṇi śatāni niyutāni ca
sarve puṇyāḥ pavitrāśca gatiśca paramā smṛtā
sarve puṇyāḥ pavitrāḥ ca gatiḥ ca paramā smṛtā
pṛthivyāṃ naimiṣaṃ puṇyamantarikṣe ca puṣkaram
pṛthivyām naimiṣam puṇyam antarikṣe ca puṣkaram
trayāṇāmapi lokānāṃ kurukṣetraṃ viśiṣyate
trayāṇām api lokānām kurukṣetram viśiṣyate
apramāṇaṃ tu tatroktamaśraddheyamanuttamam
apramāṇam tu tatra uktam aśraddheyam anuttamam
gatiṃ ca paramāṃ divyāṃ bhogāṃścaiva yathepsitān
gatim ca paramām divyām bhogān ca eva yathā īpsitān
kimarthamalpayogena bahu dharmaṃ praśaṃsasi
kimartham alpa yogena bahu dharmam praśaṃsasi
mārkaṇḍeya uvāca
mārkaṇḍeyaḥ uvāca
aśraddheyaṃ na vaktavyaṃ pratyakṣamapi yadbhavet
aśraddheyam na vaktavyam pratyakṣam api yat bhavet
narasyāśraddadhānasya pāpopahatacetasaḥ
narasya aśraddadhānasya pāpa upahata cetasaḥ
aśraddadhāno hyaśucirdurmatistyaktamaṅgalaḥ
aśraddadhānaḥ hi aśuciḥ durmatiḥ tyakta maṅgalaḥ
śāstraṃ pramāṇaṃ kṛtvā ca yujyate yogamātmanaḥ
śāstram pramāṇam kṛtvā ca yujyate yogam ātmanaḥ
yathā yogasahasreṇa yogo labhyeta mānavaiḥ
yathā yoga sahasreṇa yogaḥ labhyeta mānavaiḥ
yastu sarvāṇi ratnāni brāhmaṇebhyaḥ prayacchati
yaḥ tu sarvāṇi ratnāni brāhmaṇebhyaḥ prayacchati
prayāge tu mṛtasyedaṃ sarvaṃ bhavati nānyathā
prayāge tu mṛtasya idam sarvam bhavati na anyathā
yathā sarveṣu bhūteṣu brahma sarvatra dṛśyate
yathā sarveṣu bhūteṣu brahma sarvatra dṛśyate
evaṃ sarveṣu bhūteṣu brahma sarvatra pūjyate
evam sarveṣu bhūteṣu brahma sarvatra pūjyate
tathā sarveṣu lokeṣu prayāgaṃ pūjayedbudhaḥ
tathā sarveṣu lokeṣu prayāgam pūjayet budhaḥ
anenaivopamānena tvaṃ jñāsyasi yudhiṣṭhira
anena eva upamānena tvam jñāsyasi yudhiṣṭhira
yathā puṇyatamaṃ cāsti tathaiva kathitaṃ mayā
yathā puṇyatamam ca asti tathā eva kathitam mayā
śrutaṃ cedaṃ tvayā proktaṃ vismito'haṃ punaḥ punaḥ
śrutam ca idam tvayā proktam vismitaḥ aham punaḥ punaḥ
kathaṃ yogena tatprāptiḥ svargavāsastu karmaṇā
katham yogena tat prāptiḥ svarga vāsaḥ tu karmaṇā
tāni karmāṇi pṛcchāmi punastaiḥ prāpyate mahī
tāni karmāṇi pṛcchāmi punaḥ taiḥ prāpyate mahī
mārkaṇḍeya uvāca
mārkaṇḍeyaḥ uvāca
mātaraṃ pitaraṃ caiva ye nindanti narādhamāḥ
mātaram pitaram ca eva ye nindanti nara adhamāḥ
na teṣāmūrdhvagamanamidamāha prajāpatiḥ
na teṣām ūrdhva gamanam idam āha prajāpatiḥ
na te gacchanti vai svargaṃ dātāro yatra bhoginaḥ
na te gacchanti vai svargam dātāraḥ yatra bhoginaḥ
evaṃ yogaṃ ca dharmaṃ ca dātāraṃ ca yudhiṣṭhira
evam yogam ca dharmam ca dātāram ca yudhiṣṭhira
prahlādasya ca saṃvādaṃ baler vairocanasya ca
prahlādasya ca saṃvādam baleḥ vairocanasya ca
baliḥ papraccha daityendraṃ prahlādaṃ pitaraṃ pituḥ
baliḥ papraccha daitya indram prahlādam pitaram pituḥ
śreyo yad atra dharmajña brūhi me tad asaṃśayam
śreyaḥ yat atra dharma jña brūhi me tat asaṃśayam
tasmai provāca tat sarvam evaṃ pṛṣṭaḥ pitāmahaḥ
tasmai provāca tat sarvam evam pṛṣṭaḥ pitāmahaḥ
sarvaniścayavit prājñaḥ saṃśayaṃ paripṛcchate
sarva niścaya vit prājñaḥ saṃśayam paripṛcchate
prahlāda uvāca
prahlādaḥ uvāca
avajñāya hi taṃ bhṛtyā bhajante bahudoṣatām
avajñāya hi tam bhṛtyāḥ bhajante bahu doṣatām
preṣyāḥ putrāś ca bhṛtyāś ca tathodāsīnavṛttayaḥ
preṣyāḥ putrāḥ ca bhṛtyāḥ ca tathā udāsīna vṛttayaḥ
daṇḍam arhanti duṣyanti duṣṭāś cāpyapakurvate
daṇḍam arhanti duṣyanti duṣṭāḥ ca api apakurvate
so 'vamānād arthahānim upālambham anādaram
saḥ avamānāt artha hānim upālambham anādaram
bhraśyate śīghram aiśvaryāt prāṇebhyaḥ svajanād api
bhraśyate śīghram aiśvaryāt prāṇebhyaḥ sva janāt api
tasmād udvijate lokaḥ sarpād veśmagatād iva
tasmāt udvijate lokaḥ sarpāt veśma gatāt iva
yasmād udvijate lokaḥ kathaṃ tasya bhavo bhavet
yasmāt udvijate lokaḥ katham tasya bhavaḥ bhavet
kāle mṛdur yo bhavati kāle bhavati dāruṇaḥ
kāle mṛduḥ yaḥ bhavati kāle bhavati dāruṇaḥ
sa vai sukham avāpnoti loke 'muṣminn ihaiva ca
sa vai sukham avāpnoti loke amuṣmin iha eva ca
kṣamākālāṃs tu vakṣyāmi śṛṇu me vistareṇa tān
kṣamā kālān tu vakṣyāmi śṛṇu me vistareṇa tān
pūrvopakārī yas tu syād aparādhe 'garīyasi
pūrva upakārī yaḥ tu syāt aparādhe agarīyasi
na hi sarvatra pāṇḍityaṃ sulabhaṃ puruṣeṇa vai
na hi sarvatra pāṇḍityam sulabham puruṣeṇa vai
pāpān svalpe 'pi tān hanyād aparādhe tathānṛjūn
pāpān svalpe api tān hanyāt aparādhe tathā anṛjūn
sarvasyaiko 'parādhas te kṣantavyaḥ prāṇino bhavet
sarvasya ekaḥ aparādhaḥ te kṣantavyaḥ prāṇinaḥ bhavet
dvitīye sati vadhyas tu svalpe 'pyapakṛte bhavet
dvitīye sati vadhyaḥ tu svalpe api apakṛte bhavet
mṛdunā mārdavaṃ hanti mṛdunā hanti dāruṇam
mṛdunā mārdavam hanti mṛdunā hanti dāruṇam
deśakālau tu samprekṣya balābalam athātmanaḥ
deśa kālau tu samprekṣya balābalam atha ātmanaḥ
draupadyuvāca
draupadī uvāca
tad ahaṃ tejasaḥ kālaṃ tava manye narādhipa
tat aham tejasaḥ kālam tava manye nara adhipa
kāle prāpte dvayaṃ hyetad yo veda sa mahīpatiḥ
kāle prāpte dvayam hi etat yaḥ veda sa mahīpatiḥ
krodho hantā manuṣyāṇāṃ krodho bhāvayitā punaḥ
krodhaḥ hantā manuṣyāṇām krodhaḥ bhāvayitā punaḥ
tasyābhāvāya bhavati krodhaḥ paramadāruṇaḥ
tasya abhāvāya bhavati krodhaḥ parama dāruṇaḥ
krodhamūlo vināśo hi prajānām iha dṛśyate
krodha mūlaḥ vināśaḥ hi prajānām iha dṛśyate
kruddhaḥ pāpaṃ naraḥ kuryāt kruddho hanyād gurūn api
kruddhaḥ pāpam naraḥ kuryāt kruddhaḥ hanyāt gurūn api
nākāryam asti kruddhasya nāvācyaṃ vidyate tathā
na akāryam asti kruddhasya na avācyam vidyate tathā
etān doṣān prapaśyadbhir jitaḥ krodho manīṣibhiḥ
etān doṣān prapaśyadbhiḥ jitaḥ krodhaḥ manīṣibhiḥ
icchadbhiḥ paramaṃ śreya iha cāmutra cottamam
icchadbhiḥ paramam śreyaḥ iha ca amutra ca uttamam
śuṇṭhī mahauṣadhaṃ viśvaṃ nāgaraṃ viśvabheṣajam
śuṇṭhī mahauṣadham viśvam nāgaram viśvabheṣajam
kṣantavyaṃ puruṣeṇāhur āpatsvapi vijānatā
kṣantavyam puruṣeṇa āhuḥ āpatsu api vijānatā
tejasvīti yam āhur vai paṇḍitā dīrghadarśinaḥ
tejasvī iti yam āhuḥ vai paṇḍitāḥ dīrgha darśinaḥ
na krodho 'bhyantaras tasya bhavatīti viniścitam
na krodhaḥ abhyantaraḥ tasya bhavati iti viniścitam