sentence
stringlengths
2
209
unsandhied
stringlengths
2
220
īśas tvaṃ sarvabhūtānāṃ ye divyā ye ca mānuṣāḥ
īśaḥ tvam sarva bhūtānām ye divyāḥ ye ca mānuṣāḥ
dṛṣṭvā ca māṃ dhārtarāṣṭrāḥ prāhasan pāpacetasaḥ
dṛṣṭvā ca mām dhārtarāṣṭrāḥ prāhasan pāpa cetasaḥ
jīvatsu pāṇḍuputreṣu pāñcāleṣvatha vṛṣṇiṣu
jīvatsu pāṇḍu putreṣu pāñcāleṣu atha vṛṣṇiṣu
snuṣā bhavāmi dharmeṇa sāhaṃ dāsīkṛtā balāt
snuṣā bhavāmi dharmeṇa sā aham dāsīkṛtāḥ balāt
prajāyāṃ rakṣyamāṇāyām ātmā bhavati rakṣitaḥ
prajāyām rakṣyamāṇa ātmā bhavati rakṣitaḥ
ātmā hi jāyate tasyāṃ tasmājjāyā bhavatyuta
ātmā hi jāyate tasyām tasmāt jāyā bhavati uta
svabhāve 'sya gater nyūne param āyuḥ pravardhate
svabhāve asya gateḥ nyūne param āyuḥ pravardhate
prativindhyo yudhiṣṭhirāt sutasomo vṛkodarāt
prativindhyaḥ yudhiṣṭhirāt sutasomaḥ vṛkodarāt
kaniṣṭhācchrutakarmā tu sarve satyaparākramāḥ
kaniṣṭhāt śrutakarmā tu sarve satya parākramāḥ
kimarthaṃ dhārtarāṣṭrāṇāṃ sahante durbalīyasām
kimartham dhārtarāṣṭrāṇām sahante
adharmeṇa hṛtaṃ rājyaṃ sarve dāsāḥ kṛtās tathā
adharmeṇa hṛtam rājyam sarve dāsāḥ kṛtāḥ tathā
anyatrārjunabhīmābhyāṃ tvayā vā madhusūdana
anyatra arjuna bhīmābhyām tvayā vā madhusūdana
yatra duryodhanaḥ kṛṣṇa muhūrtam api jīvati
yatra duryodhanaḥ kṛṣṇa muhūrtam api jīvati
kālakūṭaṃ navaṃ tīkṣṇaṃ saṃbhṛtaṃ lomaharṣaṇam
kālakūṭam navam tīkṣṇam sambhṛtam loma harṣaṇam
vāyunā ghaṭasambandhe bhavet kevalakumbhakaḥ
vāyunā ghaṭa sambandhe bhavet kevala kumbhakaḥ
yatrāryā rudatī bhītā pāṇḍavān idam abravīt
yatra āryā rudatī bhītā pāṇḍavān idam abravīt
vainateyo yathā pakṣī garuḍaḥ patatāṃ varaḥ
vainateyaḥ yathā pakṣī garuḍaḥ patatām varaḥ
āryām aṅkena vāmena rājānaṃ dakṣiṇena ca
āryām aṅkena vāmena rājānam dakṣiṇena ca
aṃsayoś ca yamau kṛtvā pṛṣṭhe bībhatsum eva ca
aṃsayoḥ ca yamau kṛtvā pṛṣṭhe bībhatsum eva ca
te rātrau prasthitāḥ sarve mātrā saha yaśasvinaḥ
te rātrau prasthitāḥ sarve mātrā saha yaśasvinaḥ
tayoḥ śrutvā tu kathitam āgacchad rākṣasādhamaḥ
tayoḥ śrutvā tu kathitam āgacchat rākṣasa adhamaḥ
sa nādān vinadan ghorān rākṣasaḥ puruṣādakaḥ
sa nādān vinadan ghorān rākṣasaḥ puruṣādakaḥ
agṛhṇāt pāṇinā pāṇiṃ bhīmasenasya rākṣasaḥ
agṛhṇāt pāṇinā pāṇim bhīmasenasya rākṣasaḥ
gṛhītaṃ pāṇinā pāṇiṃ bhīmaseno 'tha rakṣasā
gṛhītam pāṇinā pāṇim bhīmasenaḥ atha rakṣasā
tatrāsīt tumulaṃ yuddhaṃ bhīmasenahiḍimbayoḥ
tatra āsīt tumulam yuddham bhīmasena hiḍimbayoḥ
hatvā hiḍimbaṃ bhīmo 'tha prasthito bhrātṛbhiḥ saha
hatvā hiḍimbam bhīmaḥ atha prasthitaḥ bhrātṛbhiḥ saha
labdhāham api tatraiva vasatā savyasācinā
labdhā aham api tatra eva vasatā savyasācinā
ta ime siṃhavikrāntā vīryeṇābhyadhikāḥ paraiḥ
te ime siṃha vikrāntāḥ vīryeṇa abhyadhikāḥ paraiḥ
kule mahati jātāsmi divyena vidhinā kila
kule mahati jātā asmi divyena vidhinā kila
padmakośaprakāśena mṛdunā mṛdubhāṣiṇī
padma kośa prakāśena mṛdunā mṛdu bhāṣiṇī
stanāvapatitau pīnau sujātau śubhalakṣaṇau
stanau apatitau pīnau sujātau śubha lakṣaṇau
naiva me patayaḥ santi na putrā madhusūdana
na eva me patayaḥ santi na putrāḥ madhusūdana
na bhrātaro na ca pitā naiva tvaṃ na ca bāndhavāḥ
na bhrātaraḥ na ca pitā na eva tvam na ca bāndhavāḥ
nihatāñjīvitaṃ tyaktvā śayānān vasudhātale
nihatām jīvitam tyaktvā śayānān vasudhā tale
yat samarthaṃ pāṇḍavānāṃ tat kariṣyāmi mā śucaḥ
yat samartham pāṇḍavānām tat kariṣyāmi mā śucaḥ
dhṛṣṭadyumna uvāca
dhṛṣṭadyumnaḥ uvāca
ahaṃ droṇaṃ haniṣyāmi śikhaṇḍī tu pitāmaham
aham droṇam haniṣyāmi śikhaṇḍī tu pitāmaham
vaiśampāyana uvāca
vaiśampāyanaḥ uvāca
vāsudeva uvāca
vāsudevaḥ uvāca
madhupuṣpo lodhrapuṣpo vānaprastho madhudrumaḥ
madhupuṣpaḥ lodhrapuṣpaḥ vānaprasthaḥ madhudrumaḥ
mahābhūteṣu nānātvam indriyārtheṣu mūrtiṣu
mahābhūteṣu nānātvam indriya artheṣu mūrtiṣu
mṛttoyaiḥ śudhyate śodhyaṃ nadī vegena śudhyati
mṛt toyaiḥ śudhyate śodhyam nadī vegena śudhyati