sentence
stringlengths
2
209
unsandhied
stringlengths
2
220
tejasvinaṃ taṃ vidvāṃso manyante tattvadarśinaḥ
tejasvinam tam vidvāṃsaḥ manyante tattva darśinaḥ
krodhaṃ tyaktvā tu puruṣaḥ samyak tejo 'bhipadyate
krodham tyaktvā tu puruṣaḥ samyak tejaḥ abhipadyate
rajas tallokanāśāya vihitaṃ mānuṣān prati
rajaḥ tat loka nāśāya vihitam mānuṣān prati
evaṃ vināśo bhūtānām adharmaḥ prathito bhavet
evam vināśaḥ bhūtānām adharmaḥ prathitaḥ bhavet
tasmānmanyur vināśāya prajānām abhavāya ca
tasmāt manyuḥ vināśāya prajānām abhavāya ca
tasmājjanma ca bhūtānāṃ bhavaś ca pratipadyate
tasmāt janma ca bhūtānām bhavaḥ ca pratipadyate
kṣantavyaṃ puruṣeṇeha sarvāsvāpatsu śobhane
kṣantavyam puruṣeṇa iha sarvāsu āpatsu śobhane
krodhanas tvalpavijñānaḥ pretya ceha ca naśyati
krodhanaḥ tu alpa vijñānaḥ pretya ca iha ca naśyati
kṣamā dharmaḥ kṣamā yajñaḥ kṣamā vedāḥ kṣamā śrutam
kṣamā dharmaḥ kṣamā yajñaḥ kṣamā vedāḥ kṣamā śrutam
yas tām evaṃ vijānāti sa sarvaṃ kṣantum arhati
yaḥ tām evam vijānāti sa sarvam kṣantum arhati
kṣamā brahma kṣamā satyaṃ kṣamā bhūtaṃ ca bhāvi ca
kṣamā brahma kṣamā satyam kṣamā bhūtam ca bhāvi ca
ati brahmavidāṃ lokān ati cāpi tapasvinām
ati brahma vidām lokān ati ca api tapasvinām
kṣamā tejasvināṃ tejaḥ kṣamā brahma tapasvinām
kṣamā tejasvinām tejaḥ kṣamā brahma tapasvinām
yadā hi kṣamate sarvaṃ brahma sampadyate tadā
yadā hi kṣamate sarvam brahma sampadyate tadā
yeṣāṃ manyur manuṣyāṇāṃ kṣamayā nihataḥ sadā
yeṣām manyuḥ manuṣyāṇām kṣamayā nihataḥ sadā
teṣāṃ paratare lokās tasmāt kṣāntiḥ parā matā
teṣām paratare lokāḥ tasmāt kṣāntiḥ parā matā
ācāryo viduraḥ kṣattā śamam eva vadiṣyataḥ
ācāryaḥ viduraḥ kṣattā śamam eva vadiṣyataḥ
pitāmahaś ca no vyāsaḥ śamaṃ vadati nityaśaḥ
pitāmahaḥ ca naḥ vyāsaḥ śamam vadati nityaśaḥ
kālo 'yaṃ dāruṇaḥ prāpto bharatānām abhūtaye
kālaḥ ayam dāruṇaḥ prāptaḥ bharatānām abhūtaye
suyodhano nārhatīti kṣamām evaṃ na vindati
suyodhanaḥ na arhati iti kṣamām evam na vindati
naimiṣaṃ puṣkaraṃ caiva gotīrthaṃ sindhusāgaram
naimiṣam puṣkaram ca eva gotīrtham sindhusāgaram
ete cānye ca bahavo ye ca puṇyāḥ śiloccayāḥ
ete ca anye ca bahavaḥ ye ca puṇyāḥ śiloccayāḥ
gaṅgāyamunayormadhye pṛthivyā jaghanaṃ smṛtam
gaṅgā yamunayoḥ madhye pṛthivyāḥ jaghanam smṛtam
prayāgaṃ rājaśārdūla kalāṃ nārhati ṣoḍaśīm
prayāgam rāja śārdūla kalām na arhati ṣoḍaśīm
yajante kratubhir devāstathā cakradharā nṛpāḥ
yajante kratubhiḥ devāḥ tathā cakradharāḥ nṛpāḥ
siddhakṣetraṃ ca vijñeyaṃ gaṅgātīrasamanvitam
siddha kṣetram ca vijñeyam gaṅgā tīra samanvitam
idaṃ satyaṃ vijānīyāt sādhūnāmātmanaśca vai
idam satyam vijānīyāt sādhūnām ātmanaḥ ca vai
suhṛdaśca japetkarṇe śiṣyasyānugatasya ca
suhṛdaḥ ca japet karṇe śiṣyasya anugatasya ca
idaṃ puṇyamidaṃ dharmyaṃ pāvanaṃ dharmamuttamam
idam puṇyam idam dharmyam pāvanam dharmam uttamam
adhītya ca dvijo'pyetannirmalaḥ svargamāpnuyāt
adhītya ca dvijaḥ api etat nirmalaḥ svargam āpnuyāt
snāhi tīrtheṣu kauravya na ca vakramatirbhava
snāhi tīrtheṣu kauravya na ca vakra matiḥ bhava
prayāgasya tu sarve te kalāṃ nārhanti ṣoḍaśīm
prayāgasya tu sarve te kalām na arhanti ṣoḍaśīm
bahukleśena yujyante tena yānti parāṃ gatim
bahu kleśena yujyante tena yānti parām gatim
trikālaṃ jāyate jñānaṃ svargalokaṃ gamiṣyati
tri kālam jāyate jñānam svarga lokam gamiṣyati
draupadyuvāca
draupadī uvāca
pitṛpaitāmahe vṛtte voḍhavye te 'nyathā matiḥ
pitṛpaitāmahe vṛtte voḍhavye te anyathā matiḥ
neha dharmānṛśaṃsyābhyāṃ na kṣāntyā nārjavena ca
na iha dharma ānṛśaṃsyābhyām na kṣāntyā na ārjavena ca
dharmārtham eva te rājyaṃ dharmārthaṃ jīvitaṃ ca te
dharma artham eva te rājyam dharma artham jīvitam ca te
brāhmaṇā guravaś caiva jānantyapi ca devatāḥ
brāhmaṇāḥ guravaḥ ca eva jānanti api ca devatāḥ
bhīmasenārjunau caiva mādreyau ca mayā saha
bhīmasena arjunau ca eva mādreyau ca mayā saha
tyajes tvam iti me buddhir na tu dharmaṃ parityajeḥ
tyajeḥ tvam iti me buddhiḥ na tu dharmam parityajeḥ
rājānaṃ dharmagoptāraṃ dharmo rakṣati rakṣitaḥ
rājānam dharma goptāram dharmaḥ rakṣati rakṣitaḥ
iti me śrutam āryāṇāṃ tvāṃ tu manye na rakṣati
iti me śrutam āryāṇām tvām tu manye na rakṣati
ananyā hi naravyāghra nityadā dharmam eva te
ananyā hi nara vyāghra nityadā dharmam eva te
avāpya pṛthivīṃ kṛtsnāṃ na te śṛṅgam avardhata
avāpya pṛthivīm kṛtsnām na te śṛṅgam avardhata
yad idaṃ vaiśvadevānte sāyaṃprātaḥ pradīyate
yat idam vaiśvadeva ante sāyam prātaḥ pradīyate
iṣṭayaḥ paśubandhāś ca kāmyanaimittikāś ca ye
iṣṭayaḥ paśubandhāḥ ca kāmya naimittikāḥ ca ye
vartante pākayajñāś ca yajñakarma ca nityadā
vartante pākayajñāḥ ca yajña karma ca nityadā
etair api mahāyajñair iṣṭaṃ te bhūridakṣiṇaiḥ
etaiḥ api mahāyajñaiḥ iṣṭam te bhūri dakṣiṇaiḥ
rājan parītayā buddhyā viṣame 'kṣaparājaye
rājan parītayā buddhyā viṣame akṣa parājaye
atrāpyudāharantīmam itihāsaṃ purātanam
atra api udāharanti imam itihāsam purātanam
īśvarasya vaśe lokas tiṣṭhate nātmano yathā
īśvarasya vaśe lokaḥ tiṣṭhate na ātmanaḥ yathā
dadhāti sarvam īśānaḥ purastācchukram uccaran
dadhāti sarvam īśānaḥ purastāt śukram uccaran
ākāśa iva bhūtāni vyāpya sarvāṇi bhārata
ākāśe iva bhūtāni vyāpya sarvāṇi bhārata
īśvaro vidadhātīha kalyāṇaṃ yac ca pāpakam
īśvaraḥ vidadhāti iha kalyāṇam yat ca pāpakam
śakunis tantubaddho vā niyato 'yam anīśvaraḥ
śakuniḥ tantu baddhaḥ vā niyataḥ ayam anīśvaraḥ
dhātur ādeśam anveti tanmayo hi tadarpaṇaḥ
dhātuḥ ādeśam anveti tat mayaḥ hi tat arpaṇaḥ
yathā vāyos tṛṇāgrāṇi vaśaṃ yānti balīyasaḥ
yathā vāyoḥ tṛṇa agrāṇi vaśam yānti balīyasaḥ
dhātur evaṃ vaśaṃ yānti sarvabhūtāni bhārata
dhātuḥ evam vaśam yānti sarva bhūtāni bhārata
āryakarmaṇi yuñjānaḥ pāpe vā punar īśvaraḥ
ārya karmaṇi yuñjānaḥ pāpe vā punaḥ īśvaraḥ
hinasti bhūtair bhūtāni chadma kṛtvā yudhiṣṭhira
hinasti bhūtaiḥ bhūtāni chadma kṛtvā yudhiṣṭhira
roṣād iva pravṛtto 'yaṃ yathāyam itaro janaḥ
roṣāt iva pravṛttaḥ ayam yathā ayam itaraḥ janaḥ
anāryān sukhinaś caiva vihvalāmīva cintayā
anāryān sukhinaḥ ca eva vihvalāmi iva cintayā
tavemām āpadaṃ dṛṣṭvā samṛddhiṃ ca suyodhane
tava imām āpadam dṛṣṭvā samṛddhim ca suyodhane
dhārtarāṣṭre śriyaṃ dattvā dhātā kiṃ phalam aśnute
dhārtarāṣṭre śriyam dattvā dhātā kim phalam aśnute
kāraṇaṃ balam eveha janāñśocāmi durbalān
kāraṇam balam eva iha janān śocāmi durbalān
valgu citrapadaṃ ślakṣṇaṃ yājñaseni tvayā vacaḥ
valgu citra padam ślakṣṇam yājñaseni tvayā vacaḥ
astu vātra phalaṃ mā vā kartavyaṃ puruṣeṇa yat
astu vā atra phalam mā vā kartavyam puruṣeṇa yat
dharmaṃ carāmi suśroṇi na dharmaphalakāraṇāt
dharmam carāmi suśroṇi na dharma phala kāraṇāt
na dharmaphalam āpnoti yo dharmaṃ dogdhum icchati
na dharma phalam āpnoti yaḥ dharmam dogdhum icchati
vedādhyāyī dharmaparaḥ kule jāto yaśasvini
veda adhyāyī dharma paraḥ kule jātaḥ yaśasvini
sthavireṣu sa yoktavyo rājabhir dharmacāribhiḥ
sthavireṣu sa yoktavyaḥ rājabhiḥ dharma cāribhiḥ
vyāso vasiṣṭho maitreyo nārado lomaśaḥ śukaḥ
vyāsaḥ vasiṣṭhaḥ maitreyaḥ nāradaḥ lomaśaḥ śukaḥ
ato nārhasi kalyāṇi dhātāraṃ dharmam eva ca
ataḥ na arhasi kalyāṇi dhātāram dharmam eva ca
rajomūḍhena manasā kṣeptuṃ śaṅkitum eva ca
rajaḥ mūḍhe manasā kṣeptum śaṅkitum eva ca
dhyāyan sa kṛpaṇaḥ pāpo na lokān pratipadyate
dhyāyan sa kṛpaṇaḥ pāpaḥ na lokān pratipadyate
bālavṛddhaprajākāntisaukumāryasvarārthinām
bāla vṛddha prajā kānti saukumārya svara arthinām
kāmalobhānugo mūḍho narakaṃ pratipadyate
kāma lobha anugaḥ mūḍhaḥ narakam pratipadyate
dharma eva plavo nānyaḥ svargaṃ draupadi gacchatām
dharmaḥ eva plavaḥ na anyaḥ svargam draupadi gacchatām
apratiṣṭhe tamasyetaj jaganmajjed anindite
apratiṣṭhe tamasi etat jagat majjet anindite
nirvāṇaṃ nādhigaccheyur jīveyuḥ paśujīvikām
nirvāṇam na adhigaccheyuḥ jīveyuḥ paśu jīvikām
tapaś ca brahmacaryaṃ ca yajñaḥ svādhyāya eva ca
tapaḥ ca brahmacaryam ca yajñaḥ svādhyāyaḥ eva ca
dānam ārjavam etāni yadi syur aphalāni vai
dānam ārjavam etāni yadi syuḥ aphalāni vai
ṛṣayaś caiva devāś ca gandharvāsurarākṣasāḥ
ṛṣayaḥ ca eva devāḥ ca gandharva asura rākṣasāḥ
phaladaṃ tviha vijñāya dhātāraṃ śreyasi dhruve
phala dam tu iha vijñāya dhātāram śreyasi dhruve
dṛśyante 'pi hi vidyānāṃ phalāni tapasāṃ tathā
dṛśyante api hi vidyānām phalāni tapasām tathā
karmaṇāṃ phalam astīti dhīro 'lpenāpi tuṣyati
karmaṇām phalam asti iti dhīraḥ alpena api tuṣyati
karmaṇām uta puṇyānāṃ pāpānāṃ ca phalodayaḥ
karmaṇām uta puṇyānām pāpānām ca phala udayaḥ
kṛśāṅgāḥ suvratāś caiva tapasā dagdhakilbiṣāḥ
kṛśa aṅgāḥ suvratāḥ ca eva tapasā dagdha kilbiṣāḥ
karmaṇāṃ phalam astīti tathaitad dharma śāśvatam
karmaṇām phalam asti iti tathā etat śāśvatam
brahmā provāca putrāṇāṃ yad ṛṣir veda kaśyapaḥ
brahmā provāca putrāṇām yat ṛṣiḥ veda kaśyapaḥ
draupadyuvāca
draupadī uvāca
jaṅgamāḥ karmaṇā vṛttim āpnuvanti yudhiṣṭhira
jaṅgamāḥ karmaṇā vṛttim āpnuvanti yudhiṣṭhira
jaṅgameṣu viśeṣeṇa manuṣyā bharatarṣabha
jaṅgameṣu viśeṣeṇa manuṣyāḥ bharata ṛṣabha
utthānam abhijānanti sarvabhūtāni bhārata
utthānam abhijānanti sarva bhūtāni bhārata
api dhātā vidhātā ca yathāyam udake bakaḥ
api dhātā vidhātā ca yathā ayam udake bakaḥ
kṛtyaṃ hi yo 'bhijānāti sahasre nāsti so 'sti vā
kṛtyam hi yaḥ abhijānāti sahasre na asti saḥ asti vā
yaśca diṣṭaparo loke yaścāyaṃ haṭhavādakaḥ
yaḥ ca diṣṭa paraḥ loke yaḥ ca ayam haṭha vādakaḥ
daivena vidhinā pārtha tad daivam iti niścitam
daivena vidhinā pārtha tat daivam iti niścitam
pratyakṣaṃ cakṣuṣā dṛṣṭaṃ tat pauruṣam iti smṛtam
pratyakṣam cakṣuṣā dṛṣṭam tat pauruṣam iti smṛtam