sentence
stringlengths
7
2.35k
unsandhied
stringlengths
7
2.4k
input_text
target_text
jyotiṣṭhomena svargakāmo yajeteti vākye svargakā-mapadaśravaṇena tasyādhikāravidhitvanirṇayāditi bhāvaḥ |
jyotiṭṣomena svargakāmo yajeteti vākye svargakā- mapadaśravaṇena tasyādhikāravidhitvanirṇayāditi bhāvaḥ |
svamanyathā halyaita varga jananāśaṃ karoti ca |
svamanyathā halyaita varga jananāśaṃ karoti ca |
yāvad dṛṣṭirbharuvormadhye tāvat kālabhayaṃ kutaḥ |
yāvad dṛṣṭibruvormadhye tāvat kālabhayaṃ kutaḥ |
kakṣāyāṃ pratyahe yāti samamūtrānusārataḥ |
kakṣāyāṃ pratyahaṃ yāti samasūtrānusārataḥ |
tṛtīyaṃ laṅkākṣitija- munmaṇḍalam' |
tṛtīyaṃ laṅkākṣitija- munmaṇḍalam11|
tatpariśuddhasamagrabhāṭakaśeṣaṃ dvitīyabhārahārabhāṭakamiti' |
tatpariśuddhasamagrabhāṭakaśeṣaṃ3 dvitīyabhārahārabhāṭakamiti4 |
( 56 ora dau'ryā mandakendratpā tijāgnayā, sā yadi karṇobhagā
( 56 ora dau'ryā mandakendratpā tijāgnayā, sā yadi karṇobhagā
iti śrīmahāmahopādhyāyaśrīvidyānivāsabhadṭācāryātmajaśrīrūdrabhadṭācārya-viracitā guṇaprakāśavivratipadīkṣā samāptā |
iti śrīmahāmahopādhyāyaśrīvidyānivāsabhaṭṭācāryātmajaśrīrūdrabhadṭācārya-viracitā guṇaprakāśavivṛtiparīkṣā samāptā |
evamantyāṅka-varga dvighnatadaṅkaguṇitogantyādyaṅkāṃśca svasvopaṃriṣṭāt saṃsyāpya vargyarāśerantyasthānagtāṅkā-napi tyaktvā pūrvasthāpitāṅkānapyutsāyaṃ punarapyupāntyādiṣvantyasthānāṅkavargaḥ svopariṣṭātsthāpyaḥ |
evamantyāṅkavarga dvighnatadaṅkaguṇitopāntyādyaṅkāṃśca svasvopaṃriṣṭāt saṃsthāpya vargyarāśerantyasthānagatāṅkānapi tyaktvā pūrvasthāpitāṅkānapyutsārya punarapyupāntyādiṣvantyasthānāṅkavargaḥ svopariṣṭāt sthāpyaḥ|
evaṃ tau tāmmālikau timyante samalitai bhavataḥ |
evaṃ tau tātkālikau tithyante samaliptau bhavataḥ |
iti pañcaviṃśaṃ sūtram |
iti pañcaviṃśaṃ sūtram |
atrāpi rāśimānamavyaktameva sidhyatīti prāgvadāsakṛtsamatve satīti draṣṭavyam |
atrāpi rāśimānamavyaktamevasidhyatīti prāgvadasakṛtsamatve satīti draṣṭavyam|
pūrvamavamaśeṣasyacāndradināni bhāgahāra idānīṃ tāni guṇakāraḥ |
pūrvamavamaśeṣasya cāndradināni bhāgahāra idānīṃ tāni guṇakāraḥ |
lokānā paraspara vaira bhavati |
lokānā paraspara vaira bhavati |
tatastribhe'ntare paramo vikṣepaḥ |
tatastribhe'ntare paramo vikṣepaḥ |
tānagre gaṇayiṣyati |
tānagre gaṇayiṣyati |
apavargānikūpaṇam |
apavarganirūpaṇam |
saṃ eṣoṃ5gāradṛṣṭāṃtadvāreṇa pratibodhyate |
saṃ eṣoṃ'gāradṛṣṭāṃtadvāreṇa pratibodhyate ||
caturṇāmāpi bauddhānamaikyamadhyātmanirṇaye |
caturṇāmāpi bauddhānamaikyamadhyātmanirṇaye |
(iti vartamānaparīkṣā |
( iti vartamānaparīkṣā |
(2) vi0 śa0-bhāskārācāryamate bhānāṃ śarā dhruvāśca dhruvaprotīyā evātaḥ śrīkamalākarabhaṭṭena tadvirodhinā sūryasiddhāntasaṃmatāḥkadambaprotīyāḥ śarā dhūvāśca svīkriyante |
(2) vi0 śa0-bhāskārācāryamate bhānāṃ śarā dhruvāśca dhruvapro tīyā evātaḥ śrīkamalākarabhaṭṭena tadvirodhinā sūryasiddhāntasaṃmatāḥ kadambaprotīyāḥ śarā dhruvāśca svīkriyante |
karaṇībhūtayāga-saṃpādyo dravyadevatāsaṃvandho niyogasya vipayaḥ aṅgābhāve cakaraṇībhūtayāgābhāvāttatsaṃpādyadravyadevatāsaṃvandhābhāvena viṣaya-vilaya iti |
karaṇībhūtayāga- saṃpādyo dravyadevatāsaṃbandho niyogasya viṣayaḥ aṅgābhāve ca karaṇībhūtayāgābhāvāttatsaṃpādyadravyadevatāsaṃvandhābhāvena viṣaya- vilaya iti |
sa eva bhujo bhuja-stadvargāntarapadaṃ tatapradeśāccandragolasthadṛkasūtracihnāvadhi ravidṛksūntrakhaṇḍaṃ koṭirititadvijātīyaṃ kṣetram |
sa eva bhujo bhuja- stadvargāntarapadaṃ tatapradeśāccandragolasthadṛkasūtracihnāvadhi ravidṛksūntrakhaṇḍaṃ koṭiriti tadvijātīyaṃ kṣetram |
śeṣe gatādhimāsā ravimāsāśca karamādiha bhavanti |
śeṣe gatādhimāsā ravimāsāśca karamādiha bhavanti |
yatra ca tattatkāraṇaprayojyaṃ pradīpādau vaijā-tyamanubhūyate |
yatra ca tattatkāraṇaprayojyaṃ pradīpādau vaijā- tyamanubhūyate |
samyabnrathyātvaguṇenāyurna badhyatai |
samyaṅmithyātvaguṇenāyurna badhyate |
8 guṇe bhāvādū-ca |
8 guṇe bhāvād-ca |
) eṣa śambūkavadhātpratinivṛtto raghupatiḥ |
) eṣa śambūkavadhātpratinivṛtto raghupatiḥ |
jaitrapālena yo nītaḥ kṛtaśca vibudhāgraṇīḥ |
jaitrapālena yo nītaḥ kṛtaśca vibudhāgraṇīḥ |
yaiva vṛṣabhānte dyujyā saiva kīṭānte-'pi 3218 |
yaiva vṛṣabhānte dyujyā saiva kīṭānte- 'pi 3218 |
ato'nayordhāto yogaviyogamūlayoryātavarga syāt vargāntaraṃ tu kevalayogāntaraghātaḥ |
ato'nayorghāto yogaviyogamūlayoghativargaḥ syātvargāntaraṃ tu kevalayogāntaraghātaḥ|
samūhasya svena guṇane samūhāntareṇa ca guṇane guṇanaphalasyābhedāpatteḥ |
samūhasyasvena guṇane samūhāntareṇa ca guṇane guṇanaphalasyābhedāpatteḥ |
vivekāgrahaṇe5pi pītaśaṃkhādiṣu prāmāṇyasyoktatvāt |
vivekāgrahaṇe'pi pītaśaṃkhādiṣu prāmāṇyasyoktatvāt |
bhedaśca bhrāntivijñānaiḥ dṛśyetendāvivādṛye |
bhedaśca bhrāntivijñānaiḥ dṛśyetendāvivādṛye |
adhunā gajeṅgitamāha-skhalitagatirakasmāt trastaṛrṇo'tidīnaḥśvasiti bhṛdu sudīrgha nyastahastaḥ pṛthivyām |
adhunā gajeṅgitamāha- skhalitagatirakasmāt trastaṛrṇo'tidīnaḥ śvasiti bhṛdu sudīrgha nyastahastaḥ pṛthivyām |
unmīlane'pi grāhyayāñcakakendrāntaraṃ mānārdhantaramitaṃ karṇaḥ |
unmīlane'pi grāhyayāñcakakendrāntaraṃ mānārdhantaramitaṃ karṇaḥ |
nanvastu nāmaitadasambaddhamiva adhyāpanāṅgatvaṃ tūpanayasyasiddhaṃ tatrāha |
nanvastu nāmaitadasambaddhamiva adhyāpanāṅgatvaṃ tūpanayasya siddhaṃ tatrāha |
spaṣṭārtham |
spaṣṭārtham |
sa (ce) cchedastenottaraprayojanaṃ bhaviṣyati |
sa (ce) cchedastenottaraprayojanaṃ bhaviṣyati |
caturtho'ṅkaḥ |
caturtho'ṅkaḥ |
vāgurikasaukarikaśākunikādibhyo mṛga-varāhaśakuntaprabhṛtayo5muṣmin deśe santīti pratipādanaṃ vadhakopadeśaḥ |
vāgurikasaukarikaśākunikādibhyo mṛga- varāhaśakuntaprabhṛtayo'muṣmin deśe santīti pratipādanaṃ vadhakopadeśaḥ |
nemyāmiṣṭacarāṃśāḥ syurnāḍyaśca jyāṅgulāni tu |
nemyāmiṣṭacarāṃśāḥ syurnāḍyaśca jyāṅgulāni tu |
vījasyeti |
bījasyeti |
6 kṛtake-ki |
6 kṛtake-ki |
na vyaktaṃ prakahaṃ rūpaṃ svarūpaṃ yasya tathā ca svarūpadhyānāsambhavānnamaskāra eva samudiṣata iti bhāvaḥ |
na vyaktaṃ prakaṭaṃ rūpaṃ svarūpaṃ yasya tathā casvarūpadhyānāsambhavānnamaskāra eva samucita iti bhāvaḥ|
yadyavi tasya svārasikavādho nāsti, tathāpi yauktikavādho jyālāyāmivā5styevetivicāryamāṇaśūnyatvaṃ tasyocyate |
yadyavi tasya svārasikavādho nāsti, tathāpi yauktikavādho jyālāyāmivā5styeveti vicāryamāṇaśūnyatvaṃ tasyocyate |
smṛtirapi hanumānavadarthe pāramparyeṇa prati-baddhaiva |
smṛtirapi hanumānavadarthe pāramparyeṇa prati- baddhaiva |
saurānmāsādaindavaḥ syāllaṣīyānyasmāttasmātsaṃkhyayāte'dhikāḥ syuḥ |
saurānmāsādaindavaḥ syāllaghīyānyasmāttasmātsaṃkhyayā te'dhikāḥ syuḥ |
tasmāt ’idaṃ haviḥ ityādirmantraśeṣaḥ porṇamāsyga-meveti |
tasmāt ‘idaṃ haviḥ’ ityādirmantraśeṣaḥ paurṇamāsyaṅga- meveti ||
uttaraśravaṇādanukto5pi praślo5bagamyata iti tātparyam |
uttaraśravaṇādanukto'pi praśno'vagamyata iti tātparyam |
pattatu bhāskarabhakto'pi munīśvaraḥ sāvaṃbhaumaṃ bhaṭṭamatānukūla eva sanātanakṣetra-kathane, yathoktaṃ tene-'' akṣāṃśajyā bhujaḥ koṭilaṃyyāśajyā, tribhalyakā |
paraṃtu bhāskarabhakto'pi munīśvaraḥ sārvabhaume bhaṭṭamatānukūla eva sanātanakṣetra- kathane, yathoktaṃ tene- '' akṣāṃśajyā bhujaḥ koṭirlambāṃśajyā, tribhajyakā |
arbhavādādhi-karaṇīyavārtikādau bhavatpratikūlasyaivoktatvāt |
arthavādādhi- karaṇīyavārtiṃkādau bhavatpratikūlasyaivoktatvāt |
282 siddhāntatattvaviveke-dyusatravṛttakṣitijaikyake ye pūrvāparasthe tu tayornibaddham|
282siddhāntatattvaviveke— dyurātravṛttakṣitijaikyake ye pūrvāparasthe tu tayornibaddham|
oṣṭhaiḥ sphaṭitavikhaṇḍitavivarṇarūkṣaiśca dhanaparityaktāḥ |
oṣṭhaiḥ sphaṭitavikhaṇḍitavivarṇarūkṣaiśca dhanaparityaktāḥ |
sārthakaśabde tatpuruṣasamāsaḥ |
sārthakaśabde tatpuruṣasamāsaḥ |
anye tu sarvasyāpi savikalpa-kajñānasya saṃjñādisambandhollekhenotpadyamānatvāt saṃjñāyāścaviśeṣaṇatvena viśiṣṭapratyayālambanatvāt tadviṣaye cakṣurādīnāṃvyāpārāsambhavānmanaso vyāpāra iti mānasameva savikalpaka-mityācakṣate |
anye tu sarvasyāpi savikalpa-kajñānasya saṃjñādisambandhollekhenotpadyamānatvāt saṃjñāyāścaviśeṣaṇatvena viśiṣṭapratyayālambanatvāt tadviṣaye cakṣurādīnāṃvyāpārāsambhavānmanaso vyāpāra iti mānasameva savikalpaka-mityācakṣate |
isī biye nāryabhī hamārā bahutake nimitta yatyācāra kahate haiṃ |
isī liye ācārya bhī hamārā bahutake nimitta yatyācāra kahate haiṃ |
brahmasiddhānte ( 11 adhyāye) vahāguhena pratyādeśi sa ' prāṇenaiti kalā bhūryadi dati |
brahmasiddhānte ( 11 adhyāye) vahāguhena pratyādeśi sa ' prāṇenaiti kalā bhūryadi dati |
atra tu latāyāḥsecanamānukūlyādāropitavarma eveti rūpakasya sādhakaṃ pramāṇamiti nopamāsaṃkaraḥ |
atra tu latāyāḥ secanamānukūlyādāropitadharma eveti rūpakasya sādhakaṃ pramāṇamiti nopa māsaṃkaraḥ |
punaru adacāpārddhai kāryam |
punaru adacāpārddhai kāryam |
pheṇṭaścāṇḍīrako yāturdakṣiṇabhāvāsastha śubha |
pheṇṭaścāṇḍīrako yāturdakṣiṇabhāgasaṃsthaḥ śubhaḥ |
atra śaśipadaṃ grāhyopalakṣaṇam |
atra2 śaśipadaṃ grāhyopalakṣaṇam |
asyāpi prekāraḥ kṣetraṃ ca pūrvavat jñeyam |
asyāpi pra5kāraḥ kṣetraṃ ca pūrvavat jñeya6m|
sattaccarajyayā bhaktā phalaṃ madhyāhajo naraḥ |
sattaccarajyayā bhaktā phalaṃ madhyāhnajo naraḥ |
tathāprapatana prapāta |
tathā prapatana prapāta |
406 nyāyavāptikesphaṭikasamānādhikaraṇaḥ sphaṭike nīlapamasayo na yuktaḥ |
406 nyāyavārtike sphaṭikasamānādhikaraṇaḥ sphaṭike nīlapratyayo na yuktaḥ |
yataḥ prāgeva rūpataḥ svacachedenachinto'pyaṃśaḥ punarvargīkaraṇe svenaiyā''vatto dviḥ mlachedenāṅgīkṛtaḥ syāt |
yataḥ prāgeva rūpataḥ svacachedena chinto'pyaṃśaḥ punarvargīkaraṇe svenaiyā''vatto5 dviḥ svacchedenāṅgīkṛtaḥ syāt |
yathā kadambadvayato bhagolaḥparoccagolo'pi calastathaiva |
yathā kadambadvayato bhagolaḥ paroccagolo'pi calastathaiva ||
ete sarvaevopatāpa yānti |
ete sarva evopatāpa yānti |
akbvātīdassa sadā sayameva hi ṇāṇajādassa |
akgvātīdassa sadā sayameva hi ṇāṇajādassa |
nahidraṣṭurdṛṣṭisaṃmukhamādarśavat |
nahi draṣṭurdṛṣṭisaṃmukhamādarśavat |
1 śeṣe ca 15 |
1 śeṣe ca 15|
tadatra kasmā vinaiva praśnabhaṃgaḥ syādityata uktaṃ ṣaṭkāṣṭakābhyāṃ vineti |
tadatra kalpanāṃ vinaiva praśnabhaṃgaḥ syādityata uktaṃ ṣaṭkāṣṭakābhyāṃ vineti|
śabdatvavān śabdaḥ |
śabdatvavān śabdaḥ |
54 śuklaḥ 15 |
54 śuklaḥ 15|
pūrvavanmahatī rūpāṇi prakalpya rū 14 ka 120 ka 72 ka 60 karaṇītraye karaṇīdvayasyāsya ka 72 ka 60 karaṇyāstulyāni rūpāṇi rūpakṛterapāsya mūlaṃ 8, ūnayutarūpāṇāmardhe karaṇīkhaṇḍe ka 3 ka 11 |
pūrvavanmahatī rūpāṇi prakalpya rū 14 ka 120 ka 72 ka 60 karaṇītraye karaṇīdvayasyāsya ka 72 ka 60 karaṇyāstulyāni rūpāṇi rūpakṛterapāsya mūlaṃ 8, ūnayutarūpāṇāmardhe karaṇīkhaṇḍe ka 3 ka 11|
svayugaguṇalavonāḥ syāllavādyaṃ dinaśesvaguṇanavalavonā viśvanighnāśca vṛtte |
svayugaguṇalavonāḥ syāllavādyaṃ dinaśe svaguṇanavalavonā viśvanighnāśca vṛtte |
athavā patanatvasyākhaṇḍīpādhitvamavaryaṃsvīkāryam, anyathā gurutvasya kāryatāvacchedakagauravāpatteḥ, tathāca tatra śaktirvīkārejātāveva śaktiriti tepāṃ siddhāntavyāghāta ityata āha-gurutvādīti |
athavā patanatvasyākhaṇḍīpādhitvamaśyaṃ svīkāryam, anyathā gurutvasya kāryatāvacchedakagauravāpatteḥ, tathāca tatra śaktisvīkāre jātāveva śaktiriti teṣāṃ siddhāntavyāghāta ityata āha—gurutvādīti |
yā prajñāprāṇayorvṛttiḥ sā syādvāgvṛttivatvamāt |
yā prajñāprāṇayorvṛttiḥ sā syādvāgvṛttivatvamāt ||
svākṣālpasvakrāntau krāntikṣetramakṣakṣetrāntargatama-dhikaṃ tvakṣakṣetraṃ krāntikṣetrāntargatam |
svākṣālpasvakrāntau krāntikṣetramakṣakṣetrāntargatama- dhikaṃ tvakṣakṣetraṃ krāntikṣetrāntargatam |
kṛtiśca viśeṣaṇam ’nāgṛhītaviśeṣaṇā buddhiviśiṣṭamupasaṅkrāmati’iti, ’viśeṣyaṃ nābhidhāgacchetu kṣoṇaśaktiviśeṣaṇe iti ca nyāyena prathamaṃ kṛtāvevābhidhāyā vyāpāraḥ |
kṛtiśca viśeṣaṇam 'nāgṛhītaviśeṣaṇā buddhirviśiṣṭamupasaṅkrāmati' iti, 'viśeṣyaṃ nābhidhāgacchet kṣoṇaśaktirviśeṣaṇe' iti ca nyāyena prathamaṃ kṛtāvevābhidhāyā vyāpāraḥ |
ato gauṇaśabdaprayoge pareṇa kṛte mukhyārthasya niṣedhaḥ svama-nīṣikāniṣedho na paropālambha iti |
ato gauṇaśabdaprayoge pareṇa kṛte mukhyārthasya niṣedhaḥ svama-nīṣikāni^2ṣedho na paropālambha iti ||
19 atha ṭuddha parājitasya ahasya lakṣaṇamāha |
19 atha ṭuddha parājitasya ahasya lakṣaṇamāha |
anādaraṇe tasyāniṣṭa-māha- anyatheti |
anādaraṇe tasyāniṣṭa- māha- anyatheti |
atha pravarṣaṇādhyāyā vyākhyāyate |
atha pravarṣaṇādhyāyā vyākhyāyate |
punaḥ atakṣetraṃ pūr kāryam |
punaḥ atakṣetraṃ pūrṇaṃ kāryam |
eṣā kanakarajatatāmrā-ṇāmekatamenāyatamena bhadrāsana bhadrapaṭhi kārita nirmitam |
eṣāṃ kanakarajatatāmrā-ṇāmekatamenānyatamena bhadrāsanaṃ bhadrapīṭhaṃ kāritaṃ nirmitam |
yadaikāyanasthayerbhinnagolastha-yośca kāntisāmyaṃ bhavati tadā vaighṛtanāmā yoga ucyate |
yadaikāyanasthayorbhinnagolastha-yośca krāntisāmyaṃ bhavati tadā vaighṛtanāmā yoga ucyate |
śt. vi. ] 7sṣabhāvanābhayena maheśiturekatvakalpanā bhojanādivyayabhayāt kṛpaṇasyātyantavalṭabhaputra-kalatraminrādiparityajanena śūsyāraṇyānīsevanatulāmākalayati |
śt. ᳳī.] 76saṃbhāvanābhayena maheśiturekatvakalpanā bhojanādivyayabhayāt kṛpaṇasyātyantavallabhaputra-kalatramitrādiparityajanena śūnyāraṇyānīsevanatulāmākalayati|
ata eva kāraṇādime dharuvabhimukhā lakṣitāḥ |
ata eva kāraṇādime dharuvabhimukhā lakṣitāḥ |
aśivanyādeḥ varttamānakālikāśvinyādeḥ |
aśvinyādeḥ varttamānakālikāśvinyādeḥ |
yathā dikyampātasyadvādaśāṅgulaśaṅkocchāyā grahādhi- ṣṭhiṃtakapālānyakapāle bhavati |
yathā dikyampātasyadvādaśāṅgulaśaṅkocchāyā grahādhi- ṣṭhiṃtakapālānyakapāle bhavati |
śeṣaṃ spapṭam |
śeṣaṃ spaṣṭam |
svādhīnabuddhiriti |
svādhīnabuddhiriti |
atravimaṇḍalakrāntimaṇḍalayoḥ sampātastatra grahasya śarābhāvaḥ|
atra vimaṇḍalakrāntimaṇḍalayoḥ sampātastatra grahasya śarābhāvaḥ|
śālikanāyoktaṃ brayaṇajātaṃ kṛtsnamaḥ pariharanvācaspatimiścaḥ indriyārtha-sannikarthajanyaṃ avyabhicāri jñānaṃ pratyakṣaṃ tacca nivikalpakasaravikalpakabhedena dvividhabhityādyartha-ābeābhāvanīyam |
śālikanāyoktaṃ brayaṇajātaṃ kṛtsnamaḥ pariharanvācaspatimiścaḥ indriyārtha- sannikarthajanyaṃ avyabhicāri jñānaṃ pratyakṣaṃ tacca nivikalpakasaravikalpakabhedena dvividhabhityādyartha- ābeā bhāvanīyam |
tamya pratimaṇḍalaparidheśca yatra sampāta tatra sphuṭo graha |
tasya pratimaṇḍalaparidheśca yatra sampātaḥ tatra sphuṭo grahaḥ|
vastuto5dhikaraṇatvena nirūpakajātīyaṃ kicidavaśyaṃ kāraṇamitiniyama iti kecit |
vastuto'dhikaraṇatvena nirūpakajātīyaṃ kiñcidavaśyaṃ kāraṇamitiniyama iti kecit|
na garbhā sampada yānti vāsavaśca na varṣati |
na garbhā sampada yānti vāsavaśca na varṣati |
README.md exists but content is empty. Use the Edit dataset card button to edit it.
Downloads last month
0
Edit dataset card