sentence
stringlengths
7
2.35k
unsandhied
stringlengths
7
2.4k
ativyāptyantaramāha bastutaiti # śabdo 'nityaḥ pakṣasapakṣayoranyataratvādityatraprakaraṇasapame vastutaḥ sādhyavyāptatve satyapi prayoga-kāle samabalahetvantarapratibaddhatayā sādhyavyāpterani-rkhāritatvāduktalakṣaṇaṃ tatrātivyāpakamityarthaḥ |
ativyāptyantaramāha * vastuta iti * śabdo 'nityaḥ pakṣasapakṣayoranyataratvādityatra prakaraṇasapame vastutaḥ sādhyavyāptatve satyapi prayoga- kāle samabalahetvantarapratibaddhatayā sādhyavyāpterani- rddhāritatvāduktalakṣaṇaṃ tatrātivyāpakamityarthaḥ |
candrakālādadhikena kālenatatstha ekaṃ parivartaḥ pūrayati |
candrakālādadhikena kālena tatstha ekaṃ parivarta14 pūrayati |
uro vakṣa |
uro vakṣaḥ |
devaṛṣimate tu bhāskaroktajyākarṇatrijyāyogārdha jyākarṇaḥ spaṣṭaḥ |
devaṛṣimate tu bhāskaroktajyākarṇa trijyāyogārdhe jyākarṇaḥ spaṣṭaḥ |
pratyabhijñā vināśitvaṃ pratiṣṭhāpya gamiṣyati(1) |
pratyabhijñā vināśitvaṃ pratiṣṭhāṣya gamiṣyati(1) ||
tanmātrīpalabdhirityādi vadatāmekadeśivadeva saugatānāmapi nirāka-raṇam |
tanmātropalabdhirityādi vadatāmekadeśivadeva saugatānāmapi nirāka- raṇam |
nityatvapakṣe sarvagato'yaṃ śabdaḥtadayaṃ saṃskṛtaḥ sarvaiḥ purupaiḥ śrūyeta kṛtakatve tu prādeśikatvānnā-yaṃ doṣaḥiti bhāvaḥ |
nityatvapakṣe sarvagato'yaṃ śabdaḥ tadayaṃ saṃskṛtaḥ sarvaiḥ puruṣaiḥ śrūyeta kṛtakatve tu prādeśikatvānnā- yaṃ doṣaḥ iti bhāvaḥ |
580 ābhāsakhaṇḍanārambhaḥ |
580 ābhāsakhaṇḍanārambhaḥ |
evaṃ pramāṇabhuje pramāṇakarṇastadābhūvyāsakhaṇḍamite bhuje kaḥ karṇa iti kubhāgradairdhya kugarbhataḥ syāttatu candrakakṣā-matītya dūra bahirgatam |
evaṃ pramāṇabhuje pramāṇakarṇastadā bhūvyāsakhaṇḍamite bhuje kaḥ karṇa iti kubhāgradairdhyaṃ kugarbhataḥ syāttatu candrakakṣāmatītya dūraṃ bahirgatam |
saṃyuktasamavetasamavāyād guṇatvādīnām |
saṃyuktasamavetasamavāyād guṇatvādīnām |
ato'smaduktameva
ato'smaduktameva
upahāsavījamāha niṣphala iti |
upahāsabījamāha niṣphala iti |
syāttāvadevaṃ guṇanirākṛtadoṣeṣvāptavākyeṣvapavādanirmu-# sattvāditi pāṭhāntaram |
syāttāvadevaṃ guṇanirākṛtadoṣeṣvāptavākyeṣvapavādanirmu- *sattvāditi pāṭhāntaram |
sthānāntaratvena bhavettadādau davyupān tthanidhnā śpare bhavantiḥ |
sthānāntaratvena bhavettadādau dvyupāntyanighnā apare bhavantiḥ |
iṣṭavargaḥ pṛthak svānyavargayuktonito hataḥ |
iṣṭavargaḥ pṛthak svānyavargayuktonito hṛtaḥ |
tatacandraṃ skuṭīphatyatasmāccandramaso vikṣepayutaviyutā krāntiḥ kārpyā |
tataścandraṃ sphuṭakṛtya tasmāccandramaso vikṣepayutaviyutā krāntiḥ kāryyā |
analadiksthitaścaāgneyyabhimukho virauti, tadā acireṇa śīthakālena caurānalatrāsakara, cauraista-skarairanalenāgninā tra'sa bhaya karoti |
analadiksthitaśca āgneyyabhimukho virauti, tadā acireṇa śīthakālena caurānalatrāsakara, cauraista- skarairanalenāgninā tra'sa bhaya karoti |
ekaṃ vākyaliṅgakaṃ vivakṣāviṣayaṃ jñānaviye vā 5bu-mānaṃ dvitīryaṃ tu vivakṣāliṅgakamarthaviṣayam |
ekaṃ vākyaliṅgakaṃ vivakṣāviṣayaṃ jñānaviṣayaṃ vā 'nu-mānaṃ dvitīyaṃ tu vivakṣāliṅgakamarthaviṣayam |
tatraikaṃ khaṇḍaṃtrijyā |
tatraikaṃ khaṇḍaṃ trijyā |
ayaṃ prathamagharātale lambo bhaviṣyati |
ayaṃ prathamadharātale lambo bhaviṣyati|
bhujo hi grāhakamārgaravaṇḍam |
bhujo hi grāhakamārgakhaṇḍam |
na ca bhavanmate5pi dravyapade vaṭādiniṣṭhadravpratvāva-rāmabhadrīṭīkā |
na ca bhavanmate'pi dravyapade ghaṭādiniṣṭhadravyatvāva- rāmabhadrīṭīkā |
yadvā vā evārthe, tenāśarīrameva vasantamilyarthaḥ |
yadvā vā evārthe, tenāśarīrameva vasantamityarthaḥ |
ataḥ kalpagatam |
ataḥ kalpagatam |
guruvaktraprasādena kuryāt prāṇajayaṃ budhaḥ |
guruvaktraprasādena kuryāt prāṇajayaṃ budhaḥ |
kiṃ tu tatpadadvayaṃ miletaṃ sallakṣaṇayaikamartha tārūṇyarūpamavasthāvriśeṣaṃbodhayati |
kiṃ tu tatpadadvayaṃ miletaṃ sallakṣaṇayaikamarthaṃ tārūṇyarūpamavasthāviśeṣaṃ bodhayati |
tadeva śakanuyātkāryaṃ voddhuṃ yatkāmyasādhanam |
tadeva śaknuyātkāryaṃ boddhuṃ yatkāmyasādhanam ||
tadasiddhaipratyāhārādyasiddheśca |
tadasiddhau pratyāhārādyasiddheśca |
amānte śarābhāve-yā bhūvirābacandrabimbadvyāsārdhayogādalpe śare niyataṃ candracchāyāyāṃ bhūbimbapradeśasyapraviṣṭatvāt bhūprahaṇaṃ sambhavet |
amānte śarābhāve- yā bhūvirābacandrabimbadvyāsārdhayogādalpe śare niyataṃ candracchāyāyāṃ bhūbimbapradeśasya praviṣṭatvāt bhūprahaṇaṃ sambhavet |
sāvitre haste daṇḍakādhipati daṇḍa-kāraṇyanātha hanti |
sāvitre haste daṇḍakādhipati daṇḍa- kāraṇyanātha hanti |
ayathārthatve5pyuratendriyagrāmastrabhāvādviparyayādvayavacchedaḥ |
ayathārthatve'pyuratendriyagrāmasvabhāvādviparyayādvayavacchedaḥ |
paryāyavad dravyasya ṭhu viśaiṣaṇatvāt gauṇatvamiti dharmiyugmagocaroryaṃ naigamasyadvitīyo bhedaḥ |
paryāyavad dravyasya tu viśeṣaṇatvāt gauṇatvamiti dharmiyugmagocaro'yaṃ naigamasyadvitīyo bhedaḥ |
idānīmabhīṣṭadevatānamaskārapūrvakamāha-nityaṃ jāḍāyatamoharaṃ sumanasāmullāsanaṃ saprabhaṃcākleśaṃ samayāvabodhanavidhau prodvodhitajyotiṣam |
idānīmabhīṣṭadevatānamaskārapūrvakamāha– nityaṃ jāḍāyatamoharaṃ sumanasāmullāsanaṃ saprabhaṃ cākleśaṃ samayāvabodhanavidhau prodvodhitajyotiṣam |
utpattimatvaṃ dehāṅkurādīnāṃ cetana-kartṛkattvasādhanāyocyamānaṃ cetanakartṛkatvameva ma sādhaya-
utpattimatvaṃ dehāṅkurādīnāṃ cetana- kartṛkattvasādhanāyocyamānaṃ cetanakartṛkatvameva ma sādhaya-
anyathā śabdasukhādayopyāśra-yavināśavināśyāḥ, kāryatve sati viśeṣaguṇatvāt ghaṭarūpādivadityapi syāt, pratyabhi-jñāvirodhastu prakṛtepi samānaḥ |
anyathā śabdasukhādayopyāśrayavināśavināśyāḥ, kāryatve sati viśeṣaguṇatvāt ghaṭarūpādivadityapi syāt, pratyabhijñāvirodhastu prakṛtepi samānaḥ |
saṃkhyā padārthāntaraṃ dravyādigadditi prābhākaramīmāsakā baāśerate |
saṃkhyā padārthāntaraṃ dravyādivaditi prābhākaramīmāṃsakā āśerate |
tatra pūrvārdhena khasaṃkalanavyavaka lane āha-ravayoge viyoge dhanarṇa tathaiva cyutaṃ śūnyatastadviparyāsameti |
tatra pūrvārdhena khasaṃkalanavyavaka-lane āha-- ravayoge viyoge dhanarṇa tathaiva cyutaṃ śūnyatastadviparyāsameti |
granthasyāsyavaiśiṣṭyaviṣaye ma0 ma0 sudhākaradvivedimahodayairgaṇakataraṅgiṇyāmuktamsa, yathā ''paṭhana-pāṭhanayogyamadhyāyakramaṃ yathāvannibadhya bahūnatra siddhāntaprakārān viśadīkṛtya triskandha-vidyākuśalaikamallo lallo'yamāditantraṃ śiṣyadhīvṛddhidamakārṣīt |
granthasyāsyavaiśiṣṭyaviṣaye ma0 ma0 sudhākaradvivedimahodayairgaṇakataraṅgiṇyāmuktam5, yathā ''paṭhana-pāṭhanayogyamadhyāyakramaṃ yathāvannibadhya bahūnatra siddhāntaprakārān viśadīkṛtya triskandha-vidyākuśalaikamallo lallo'yamāditantraṃ śiṣyadhīvṛddhidamakārṣīt |
33dṛṣṭārthatvādisaṃyuktaṃ vākyaṃ lakṣaṇayā tviti |
33 dṛṣṭārthatvādisaṃyuktaṃ vākyaṃ lakṣaṇayā tviti |
11 numeyatvācca pā. 4. pu |
īī °numeyatvācca pā. 4. pu |
taccāha--mārgaśiraḥsitapakṣapratipatprabhṛti kṣapākare'ṣāḍhām |
taccāha-- mārgaśiraḥsitapakṣapratipatprabhṛti kṣapākare'ṣāḍhām |
ādyāsannadvayahatirityādinā prāgvanmūlakaraṇyaḥ ka 32 ka 18 ka 8 ka 2 |
ādyāsannadvayahatirityādinā prāgvanmūlakaraṇyaḥ ka 32 ka 18 ka 8 ka 2|
yasya tu tṛtīye5pi jñāne doṣajñānaṃ vādhakaṃvā jāyate tasyāstu caturthajñānāvasāno nirṇayaḥ |
yasya tu tṛtīye'pi jñāne doṣajñānaṃ bādhakaṃ vā jāyate tasyāstu caturthajñānāvasāno nirṇayaḥ |
tathā eteṣāmeva samparyāsana parivartanam |
tathā eteṣāmeva samparyāsana parivartanam |
atra caturthakṣetrekhamaśaṃkutadrdhṛttī koṭikarṇarūpau vacyamāṇau |
atra caturthakṣetresamaśaṃkutadrdhṛttī koṭikarṇarūpau vakṣyamāṇau |
(3) vi0 śa0-pūrṇimānte pūrṇimāntakālāsante'nirvācyakālā-
(3) vi0 śa0- pūrṇimānte pūrṇimāntakālāsanne'nirvācyakālā-
yaḥ padārthaḥ kenacidākāreṇa niyato yadā kadādhidanubhūto5-bhūt , sa kālāntare smṛtitrapivodhādhābhini tatsamāne vastunisati, yattayaiva smaryatai, tadbhavetsmaraṇam |
yaḥ padārthaḥ kenacidākāreṇa niyato yadā kadācidanubhūto'- bhūt , sa kālāntare smṛtipratibodhādhāyini tatsamāne vastuni dṛṣṭe sati, yattathaiva smaryate, tadbhavetsmaraṇam |
kambojāderapi rūḍhādapatye rājani ca vihitasyāṇolageva, yathā kambojānāmapatyaṃ rājā- vā ityarthaṃ ’kāmbojaścolaḥ kera-la’ ityādau(2) |
kambojāderapi rūḍhādapatye rājani ca vihitasyāṇo lageva, yathā kambojānāmapatyaṃ rājā- vā ityarthaṃ ’kāmbojaścolaḥ kera- la’ ityādau(2) |
tathācātrāparihāaivalakṣaṇeti tātparyam |
tathācātrāparihāyaiṃva lakṣaṇeti tātparyam |
idaṃ tūttaramapratisamādheyāmati paśyāmaḥ |
idaṃ tūttaramapratisamādheyamiti paśyāmaḥ |
12. vāraṇādhikaraṇamguṇānāśca parārthatvādasambandhassamatvāt syāt’ iti sūrraṃ bātika-kāraiḥ pūrvādhikaraṇaśeṣatvena vyākhyātam |
12. vāraṇādhikaraṇam ‘guṇānāñca parārthatvādasambandhassamatvāt syāt’ iti sūtraṃ vārtika- kāraiḥ pūrvādhikaraṇaśeṣatvena vyākhyātam |
peṣyāṇi śaddhvakhagūḍairguṇitāni śatāni nava cāpam |
kṣepyāṇi śaddhvakhaṇḍairguṇitāni śatāni nava cāpam||
atra daivataśabdo “ daivatāni puṃsi vā ’ iti puṃsyāmnā-to5pi na kenacitprayujyate |
atra daivataśabdo “daivatāni puṃsi vā” iti puṃsyāmnā- to'pi na kenacitprayujyate |
tathāhi-kasyacijśānaṃprakarṣaparyantameti prakṛṣyamāṇatvānnamasi parimāṇavattadevāsmākaṃ kevala-mityalaṃ vistareṇa |
tathāhi—kasyacijjñānaṃ prakarṣaparyantameti prakṛṣyamāṇatvānnamasi parimāṇavattadevāsmākaṃ kevalamityalaṃ vistareṇa |
prathame'dhyāye 2 āhnike 4 sūtram |
prathame'dhyāye 2 āhnike 4 sūtram |
jñātvā devaṃ parātmānaṃ sarvapāpai-rvimucyate |
jñātvā devaṃ parātmānaṃ sarvapāpai- rvimucyate ||
yo di lokama-nādṛtya nañyogināmapyapohavācitvaṃ niṣedhati taṃ pratyātmādiśabdānā-mapyātmādivācitvaniṣedhenā5yaṃ ddeturiṣṭavidhātakārīti |
yo hi lokama-nādṛtya nañyogināmapyapohavācitvaṃ niṣedhati taṃ pratyātmādiśabdānā- mapyātmādivācitvaniṣedhenā'yaṃ heturiṣṭavidhātakārīti |
bhūkendrādravikarṇa-svadvakcinhamānamitau bhujau kalpyau ravidrṛksūtraṃ bhūmistatra lambaḥ kukhaṇḍe ca sādhye |
bhūkendrādravikarṇa- svadṛkcinhamānamitau bhujau kalpyau ravidṛksūtraṃ bhūmistatra lambaḥ kukhaṇḍe ca sādhye |
gusgehāvasthitasyaiva hyakṛtārthasya yad gurugehānnivartanaṃ praveśaśca tadu-
gurugehāvasthitasyaiva hyakṛtārthasya yad gurugehānnivartanaṃ praveśaśca tadu-
madhyala-mbanānayane trijyaiva vitribhalagnaśaṅkuḥ |
madhyala- mbanānayane trijyaiva vitribhalagnaśaṅkuḥ |
)ṛṣīṇāmugratapasāṃ yamunātīravāsinām |
)ṛṣīṇāmugratapasāṃ yamunātīravāsinām |
bhūgolāntaḥ saptapātāladeśāste cāvāsā dānavānāmahīnām |
bhūgolāntaḥ saptapātāladeśāste cāvāsā dānavānāmahīnām |
hadānīauṃ candragṛṅbhontratyathaṃ parilekhamāha.|
hadānīauṃ candragṛṅbhontratyathaṃ parilekhamāha.|
tathāsati homasādhanatvenābhimataṃ yadvadhikaraṇatvaṃtartinirūpitamityevaṃ tādvaśada dhiṅakaraṇatvasyaprātiyogyākāṅkṣāyāṃ prati-yogibhūtasya kriyāntarasya kṛṣpāyyatrānupasthitatve nākāṅkṣāyāanuparamet |
tathāsati homasādhanatvenābhimataṃ yaddadhikaraṇatvaṃ tatkiṃnirūpitamityevaṃ tādṛśadadhikaraṇatvasyapratiyogyākāṅkṣāyāṃ prati- yogibhūtasya kriyāntarasya kasyāpyatrānupasthitatve nākāṅkṣāyā anuparamāt |
yadyevaṃ tarhi kṣabhiḥ bahu kimuktamityāśaṅkyāha-yūtkiñcid guṇabhāgahāraviribanā 1jie'tra vā gaṇyatetat trairāśikameva nirmaladhiyāmevā'vagamyā bhidā |
yadyevaṃ tarhi bahubhiḥ bahu kimuktamityāśaṅkyāha -- yatkiñcid guṇabhāgahāravidhinā bīje'tra vā gaṇyate tat trairāśikameva nirmaladhiyāmevā'vagamyā bhidā |
darpaḥ yuddhakaṇḍūlatā |
darpaḥ yuddhakaṇḍūlatā |
athavaiva vrajet |
athavaiva vrajet |
’pacatī’tyādau subarthānanvitakṛtyarthako5pi tibādirma tiṅnyaḥ |
’pacatī’tyādau subarthānanvitakṛtyarthako5pi tibādirma tiṅnyaḥ |
laghu gauravavarjitam |
laghu gauravavarjitam |
naitadasti |
naitadasti |
daṇḍimate tu rasavatkāvyaṃ madhuram |
daṇḍimate tu rasavatkāvyaṃ madhuram |
punaḥ kiṃviśiṣṭe |
punaḥ kiṃviśiṣṭe |
ataḥ prathamapakṣapadasya anyavarṇena satyaṃ syādityanyavarṇamānasya rchapakṣapadena sābhyamucitam |
ataḥ prathamapakṣapadasya anyavarṇena sāmyaṃ syādityanyavarṇamānasya pūrvapakṣapadena sābhyamucitam|
na ca viṣemanassaṃyogaṃ vinā viṣayacaitanyābhinnapramātṛcaitanyarūpasya viṣayasā-kṣātkārastyānupapattiriti vācyam |
na ca viṣaye manassaṃyogaṃ vinā viṣayacaitanyābhinnapramātṛcaitanyarūpasya viṣayasā- kṣātkārasyānupapattiriti vācyam |
( 2 )-muktarūpeti ghapustake |
( 2 )— muktarūpeti ghapustake |
aṅgulyagralaghukriyāpravilayinyādīyamāne śanaiḥkutroḍḍīya gato mametyanudinaṃ nidrāti nāntaḥśucā |
aṅgulyagralaghukriyāpravilayinyādīyamāne śanaiḥ kutroḍḍīya gato mametyanudinaṃ nidrāti nāntaḥśucā |
(2 ) etamākhyānameva sādhu na kṛṣṇakāntasya jumaranaśdimatepi sṛtropalabberiti |
(2 ) etamākhyānameva sādhu na kṛṣṇakāntasya jumaranaśdimatepi sṛtropalabberiti |
asano'nyadārusahitaḥ kṣipraṃ doṣān karoti bahūn 3|
asano'nyadārusahitaḥ kṣipraṃ doṣān karoti bahūn |
95 ityaṃ svānubhavādyājñavalkyaḥ sarvītaraṃ jagau |
95 ityaṃ svānubhavādyājñavalkyaḥ sarvetaraṃ jagau |
vidhutapakṣa calatpakṣa |
vidhutapakṣa calatpakṣa |
satsamprayoge puruṣasyendrivāṇāmityanyoktaṃ pratyakṣalakṣaṇamavyāpakatvādalakṣaṇa-mityāha-yadapīti |
satsamprayoge puruṣasyendrivāṇāmityanyoktaṃ pratyakṣalakṣaṇamavyāpakatvādalakṣaṇa- mityāha-yadapīti |
śṛṅgonnatyādhikāraḥ 157yat sthūladṛśā kukaindikadṛṣṭyā, na tu pṛṣṭhasthadṛṭyā, kadācit 66etamintākṣadeśe krāntivṛtte kṣitijānukāre jāte sati garbhakṣitijādadha ūrdhvaṃ caśṛṅgadvayamūrdhvādhararūpeṇāvalokyate, tadvāstavaṃ kujordhvaṃ nahi, yasmāt dṛṣṭāntago-lābhimataṃ tannāsti, bhūpṛṣṭhastho draṣṭā tanna paśyatītyartaḥ |
śṛṅgotratyadhikāraḥ 157 yat sthūladṛśā kukaindikadṛṣṭyā, na tu pṛṣṭhasthadṛṭyā, kadācit 66etamintākṣadeśe krāntivṛtte kṣitijānukāre jāte sati garbhakṣitijādadha ūrdhvaṃ caśṛṅgadvayamūrdhvādhararūpeṇāvalokyate, tadvāstavaṃ kujordhvaṃ nahi, yasmāt dṛṣṭāntago–lābhimataṃ tannāsti, bhūpṛṣṭhastho draṣṭā tanna paśyatītyartaḥ |
sarvaṃ vākyaṃ sāvadhāraṇabhiti nyāyena rathantarātiriktasāma-vataḥ kratoḥ ’yasye’ti yacchabdena grahaṇaṃ na bhavati |
sarvaṃ vākyaṃ sāvadhāraṇabhiti nyāyena rathanta- rātiriktasāmavataḥ kratoḥ 'yasye’ti yacchabdena grahaṇaṃ na bhavati |
aśubhaḥ sa eva colāvagāṇasiṃtahūṇacīnānām |
aśubhaḥ sa eva colāvagāṇasitahūṇacīnānām |
trirabhyastā dgyaśītyāptā liptikādyā niśākṛtaḥ |
trirabhyastā dvyaśītyāptā liptikādyā niśākṛtaḥ ||
pavaṃ cā5vaya-vavyākhyāyāṃ lakṣaṇā5nuvādenaivā5nimittatā śakyā vidhātumityāhaevamiti |
evaṃ cā'vaya-vavyākhyāyāṃ lakṣaṇā'nuvādenaivā'nimittatā śakyā vidhātumityāhaevamiti |
(5) guṇaratnagaṇinā govardhanasya tarkabhāṣāprakāśasya tarka-taraṅgiṇī |
(5) guṇaratnagaṇinā govardhanasya tarkabhāṣāprakāśasya tarka-taraṅgiṇī |
evañca meyatvaviśiṣṭadhūmavyabhicāri-vahkāvativyāptivāraṇaṃ duḥśakyam |
evañca meyatvaviśiṣṭadhūmavyabhicāri- vanhāvativyāptivāraṇaṃ duḥśakyam |
deśāntarīkṛte sūrye kuryāttanmadhyage sadā |
deśāntarīkṛte sūrye kuryāttanmadhyame sadā |
yadā vitribhaṃvisvastikānnataṃ tadā vitribhalagnaṃ yāmyottaravṛttātkadācit paścime pūrve vā5sannraṃ
yadā vitribhaṃ khasvastikānnataṃ tadā vitribhalagnaṃ yāmyottaravṛttātkadācit paścime pūrve vā'sannaṃ
anuvṛttaṃ sāmānyaminyapyalakṣaṇam |
anuvṛttaṃ sāmānyaminyapyalakṣaṇam |
ubhayoḥ samatvāt |
ubhayoḥ samatvāt|
nāmāpi na vidantyetvāṃ mādṛśā mandabuddhayaḥ |
nāmāpi na vidantyetvāṃ mādṛśā mandabuddhayaḥ ||
dharmādharmādyatītaṃ yattadidaṃ brahma varṇitam |
dharmādharmādyatītaṃ yattadidaṃ brahma varṇitam ||
svasvapātrebhakṣaṇakatū~ ṇāṃ viṣaye nānayoḥ prasaktiriti |
svasvapātre bhakṣaṇakartṝṇāṃ viṣaye nānayoḥ prasaktiriti ||
evaṃ candragrahe |
evaṃ candragrahe |
evaṃ casati vabiśeṣaṇaṃ yuktam yugapajjñeyānupalabdhyā yat samādhigataṃ manona tasya guṇo jñānāmeti |
evaṃ ca sati viśeṣaṇaṃ yuktam yugapajjñeyānupalabdhyā yat samadhigataṃ mano na tasya guṇo jñānāmiti |
evaṃ yatra karaṇīṣaṭkaṃ tatra ' sthāpyo'ntyavargaḥ ' iti prathamakaraṇyā vargaḥ |
evaṃ yatra karaṇīṣaṭrk tatra : sthāpyo'ntyavargeḥ ’ iti prathamakaraṇyā vargaḥ|
gajeti-gajaturagādyākṛtiviśiṣṭapariṇā- (1) antaḥkaraṇavāsanānibhittamanogato yo0. iti khapustake |
gajeti-gajaturagādyākṛtiviśiṣṭapariṇā- (1) antaḥkaraṇavāsanenimittamanogato yo0. iti khapustake |
prahṛṣṭā harṣasayuktā |
prahṛṣṭā harṣasayuktā |