sentence
stringlengths
7
2.35k
unsandhied
stringlengths
7
2.4k
yāmye vilomaṃ khalu tatra yasmādunmaṇḍalaṃ svakṣitijādadhastāt |
yāmye vilomaṃ khalu tatra yasmādunmaṇḍalaṃ svakṣitijādadhastāt |
na tāvad ghaṭabhāvasya liṅgatvaṃ, tasyatadānīmagṛhītasya liṅgatvā'yo-gātiti tavagrahaṇameva darśayati abhāveti |
na tāvad ghaṭabhāvasya liṅgatvaṃ, tasya tadānīmagṛhītasya liṅgatvā'yo- gātiti tadagrahaṇameva darśayati abhāveti30 |
havadi ya aṇṇamagaṇṇaṃ takāle tammayattādo |
havadi ya aṇṇamaṇaṇaṃ takāle tammayattādo ||
rakiṃ punaḥ svātantryama anyakārakāprayo-jyatvamitarakārakapayoktṛtvraṃ ca, taduktaṃ kārakāni varṇayadbhi-ritata |
kiṃ punaḥ svātantryam anyakārakāprayojyatvamitarakārakapayoktṛtvraṃ ca, taduktaṃ kārakāni varṇayadbhi- riti|
yadyasti viśeṣaḥ pra-tyayāvyādṛttiraheturanekāntāt |
yadyasti viśeṣaḥ pra-tyayāvyāvṛttiraheturanekāntāt |
athavā guṇaphalasambandhavidhiḥ-udbhidā guṇena paśūn bhāvayeditipakṣe prāpte,siddhāntaḥ-yāgoddeśenodbhidguṇavidhāne phalapadamanarthakam |
athavā guṇaphalasambandharvidhiḥ-udbhidā guṇena paśūn bhāvaye- diti pakṣe prāpte, siddhāntaḥ-yāgoddeśenodbhidguṇavidhāne phalapadamanarthakam |
vibhajyamānayoreva yoga- yogyatvāt |
vibhajyamānayoreva yoga-yogyatvāt |
kiṃ punarnimittaṃ kara-ṇattraṃ-yathaivāyaṃ karaṇadharmo nānadhiṣṭhitaṃ karaṇaṃ pravartata iti tathāsambaddhasyāpya'5nekīkrayākāritvaṃ nāsti, na hi kiñcit karaṇaṃsambaddhamapi sadekadā'nekāṃ kriyāṃ śakroti kartum |
kiṃ punarnimittaṃ kara- ṇattvaṃ-yathaivāyaṃ karaṇadharmo nānadhiṣṭhitaṃ karaṇaṃ pravartata iti tathā sambaddhasyāpya'nekakriyākāritvaṃ nāsti, na hi kiñcit karaṇaṃ sambaddhamapi sadekadā'nekāṃ kriyāṃ śaknoti kartum |
pañcakeśāstvavidyā ca rāgadveṣau taduhgavau |
pañcakleśāstvavidyā ca rāgadveṣau tadudbhavau |
kiṃ punastanmithyātvam napuṃsakaveda-narakāyurnarakagatyekadvitricaturindriyajātihuṇḍasaṃsthānā5saṃprāptarṛpāṭikā-saṃhanananarakagatiprāyogyānupūrvyā55tapasthāvarasūkṣmāparyāptakasādhāraṇasaṃjña-kaṣoḍaśaprakṛtilakṣaṇam |
kiṃ punastanmithyātvam napuṃsakaveda- narakāyurnarakagatyekadvitricaturindriyajātihuṇḍasaṃsthānā'saṃprāptasṛpāṭikā- saṃhanananarakagatiprāyogyānupūrvyā''tapasthāvarasūkṣmāparyāptakasādhāraṇasaṃjña- kaṣoḍaśaprakṛtilakṣaṇam |
(325) tatra utkṣepaṇaṃ śarīrāvayaveṣu tatsambaddheṣu ca yadūrdhvabhāgbhi॒ḥ² ² ḥ,pradeśaiḥ saṃyogakāraṇam , ’adhobhāgbhiśca vibhāgakāraṇaṃ karma utpadyate’gurutvaprayatnasaṃyogebhyaḥ tadutkṣepaṇam |
(325) tatra utkṣepaṇaṃ śarīrāvayaveṣu tatsambaddheṣu ca yadūrdhvabhāgbhiḥ 1pradeśaiḥ saṃyogakāraṇam , 2adhobhāgbhiśca vibhāgakāraṇaṃ karma utpadyate 3gurutvaprayatnasaṃyogebhyaḥ tadutkṣepaṇam ||
yuktya॒ntarādyadi tadeva hi tarhi cintyaṃkiṃ prauḍhivādabahumānaparigraheṇa |
yuktyantarādyadi tadeva hi tarhi cintyaṃ kiṃ prauḍhivādabahumānaparigraheṇa ||
karmaṇaḥ svaphaladāna-sāmarthyanodbhūtirudayaḥ |
karmaṇaḥ svaphaladānasāmarthyanodbhūtirudayaḥ |
atra tāvatsalilena samā bhūmiṃ sādhayitvā tatra vindurdeyaḥ |
atra tāvatsalilena samā bhūmiṃ sādhayitvā tatra vindurdeyaḥ |
108 nyāyamaryāmyatrāpi viṣaye 'bhyaste naiva scatyate smṛtiḥ |
108nyāyamañjaryām yatrāpi viṣaye 'bhyaste naiva scatyate smṛtiḥ |
ātmanaḥ praremāspadatāyāṃna kasyacidvivādaḥ, mā na bhūvaṃ bhūyāsamityātmanyāśiṣo laukikaparīśkasaṃmatatvāt |
ātmanaḥ praremāspadatāyāṃ na kasyacidvivādaḥ, mā na bhūvaṃ bhūyāsamityātmanyāśiṣo laukikaparīkṣsaṃmatatvāt |
yasya ya ityanayoḥśabdayorasādhāraṇārthatva muta sādhāraṇārdhatvamitivikalpya prathame lakṣaṇamavyāpakamityāha 5 maivami-ti * yasya yaḥ śabdayoḥ puruṣasiddhāntaviśeṣathacanasve5-pasiddhāntāntarāvyāptirityaryaḥ |
yasya ya ityanayoḥ śabdayorasādhāraṇārthatva muta sādhāraṇārdhatvamiti vikalpya prathame lakṣaṇamavyāpakamityāha ∗ maivami- ti ∗ yasya yaḥ śabdayoḥ puruṣasiddhāntaviśeṣavacanasve'- pasiddhāntāntarāvyāptirityaryaḥ |
śiśau paṭhati vṛddhe vā strījane vā śuke 'pi vā |
śiśau paṭhati vṛddhe vā strījane vā śuke 'pi vā|
bhārdhāntaratvānna vidhoradhaḥsthaṃ tasmānniśīthaḥ khalu paurṇamāsyām |
bhārdhāntaratvānna vidhoradhaḥsthaṃ tasmānniśīthaḥ khalu paurṇamāsyām |
99 rave. śaṅkulyaṣṭhaḥntasyaunupātāt prasagtānmūlādudayātmamnapayentamantara viṣusacchāyā meva-ja |
99 rave. śaṅkulyaṣṭhaḥ ntasyaunupātāt prasagtānmūlādudayātmamnapayentamantara viṣusacchāyā meva- ja |
trayodaśabhi-rvāñlvitasyābhīṣṭasya prāptirlābho bhavati |
trayodaśabhi- rvāñlvitasyābhīṣṭasya prāptirlābho bhavati |
apramattasya heyamidamanuṣṭānādikamityapraśasta-mapi svarūpaṃ vadataḥ satyavacanatvopapatteḥ |
apramattasya heyamidamanuṣṭhānādikamityapraśasta-mapi svarūpaṃ vadataḥ satyavacanatvopapatteḥ |
tajjñeṣavetadadhyayanādhyāpanasyaprabhūtapracārāt, pañcāṅgaracanāyāmapyetadāśrayaṇaprācuryyavyavahārācca |
tajjñeṣvetadadhyayanādhyāpanasya prabhūtapracārāt, pañcāṅgaracanāyāmapyetadāśrayaṇaprācuryyavyavahārācca |
8. idānīṃ dinamānamāha |
8. idānīṃ dinamānamāha |
143⁷saṃhitāṃ na karomīti svecchayā sakṛdapi doṣaḥ |
143 saṃhitāṃ na karomīti svecchayā sakṛdapi doṣaḥ |
śārada ca sasya bhūri jahu sūyavet |
śārada ca sasya bhūri bahu śravet |
jñānameva ca śaktīnāṃ nāvāpodvāpanakriyāḥ ||
jñānameva ca śaktīnāṃ nāvāpodvāpanakriyāḥ ||
yāmyottaraṃ prāgaparaṃ ca nāḍyāpyayaṃbhavṛttaṃ kila tatra tiryak |
yāmyottaraṃ prāgaparaṃ ca nāḍyāhvayaṃbhavṛttaṃ kila tatra tiryak ||
naḥ asmākaṃ bhāsakacidrūpāṇāṃ anarthaḥ bandhaḥ saṃsāryātmadarśanaṃ saṃsāryātmanāsaṃsārirūpeṇābhāsatādātmyaviśiṣṭhatayā darśanaṃ pratītiḥ |
naḥ asmākaṃ bhāsakacidrūpāṇāṃ anarthaḥ bandhaḥ saṃsāryātmadarśanaṃ saṃsāryātmanā saṃsārirūpeṇābhāsatādātmyaviśiṣṭatayā darśanaṃ pratītiḥ |
sattvena pratīyamānāpratīyamānaravāderviśeṣāditi bhāvaḥ |
sattvena pratīyamānāpratīyamānatvāderviśeṣāditi bhāvaḥ |
bhinne ca garbhajayutau kila dṛgyutau tetulye sadaiva bhavato'tha ravigrahe syāt |
bhinne ca garbhajayutau kila dṛgyutau te tulye sadaiva bhavato'tha ravigrahe syāt |
nanu prayojanavatpravṛttyaṅgatvātsamvandho5pi sūtrakāreṇaṃ vakta-vyaḥ, aviditaprayojanavadaviditasambandhe 'pi śroturapravṛtteriticodayati |
nanu prayojanavatpravṛttyaṅgatvātsamvandho'pi sūtrakāreṇaṃ vakta- vyaḥ, aviditaprayojanavadaviditasambandhe 'pi śroturapravṛtteriti codayati |
abajavṛtte jakacāpaṃ kalacāpaṃ bajacāpasamānaṃ pṛthakvāryam |
abajavṛtte jakacāpaṃ kalacāpaṃ bajacāpasamānaṃ pṛthakkāryam |
kaludhitamanastvādeva cāsyāmavasthāyāmitakartavyatākāṅkṣā nodeti |
kaluṣitamanastvādeva cāsyāmavasthāyāmitikartavyatākāṅkṣā nodeti |
idameveṣṭam |
idameveṣṭam ||
atha svapvat pratyayatvāt stambhādijñānamanyathā-bhūtamityanumrīyate |
atha svapnavat pratyayatvāt stambhādijñānamanyathā- bhūtamityanumīyate !|
mahāpāśupatāḥ = mahāvratacāriṇaḥ pāśupatāḥ |
mahāpāśupatāḥ = mahāvratacāriṇaḥ pāśupatāḥ|
nāṭhyāstiriti |
nāvyāptiriti |
karoti ca kvacit kṣema kvacidakṣemakāraka |
karoti ca kvacit kṣema kvacidakṣemakāraka |
dhmadragolopari kubhenduvimbakendrayoḥ spṛṣṭaṃ trijyāvṛttaṃ sthitika-rṇavṛttaṃ tat krāntivṛttaṃkalpyaṃcandrakakṣā(1)vṛttaṃ viṣuvanmaṇḍalaṃcandravi-mbagolakendrasthakadambavṛttaṃ dhruvadvayasaktacalavṛttaṃ kadambavodhru' vatvenakalpanāccharo'tra kramitaḥ sthitikarṇo hi bhuktāḥ kṣetrakalāstatrodaya-mānameva kakṣāvṛttasthakalāḥ sthitijjyaḍaliptāḥ syuriti spaṣṭam |
candragolopari kubhenduvimbakendrayoḥ spṛṣṭaṃ trijyāvṛttaṃ sthitika- rṇavṛttaṃ tat krāntivṛttaṃ kalpyaṃ candrakakṣā(1)vṛttaṃ viṣuvanmaṇḍalaṃcandravi- mbagolakendrasthakadambavṛttaṃ dhruvadvayasaktacalavṛttaṃ kadambayordhruvatvena kalpanāccharo'tra krānitaḥ sthitikarṇo hi bhuktāḥ kṣetrakalāstatrodaya- mānameva kakṣāvṛttasthakalāḥ sthitikhaṇḍaliptāḥ syuriti spaṣṭam |
aṃḍāraṃbhakabhūtānāṃ na pṛṣṭā sūtra otatā |
aṃḍāraṃbhakabhūtānāṃ na pṛṣṭā sūtra otatā |
ekasmin kendraparyaye sevaṣāmavayavānāṃ ktyāmaṇḍalāntaḥpraveśo nirmamaśca syāt|
ekasmin kendraparyaye savaiṣāmavayavānāṃ kakṣyāmaṇḍalāntaḥpraveśo nirgamaśca syāt |
iṣṭamāsañcaya iṣṭakākūṭa |
iṣṭamāsañcaya iṣṭakākūṭa |
spaśehegrāsasya prārambhaḥ mokṣo grāsābhāva iti |
sparśo grāsasya prārambhaḥ mokṣo grāsābhāva iti |
tadabhāve na kāścodvi detustatrāvatiṣṭhate |
tadabhāve na kaściddhi hetustatrāvatiṣṭhate ||
viṣṇukramaṇaparyanto yāgo5smākaṃ yathā tathā |
viṣṇukramaṇaparyanto yāgo'smākaṃ yathā tathā |
devā devairatītairhi rūpairnāmabhireva ca ’ityevaṃjātīyakā draṣṭavyā |
devā devairatītairhi rūpairnāmabhireva ca’ ityevaṃjātīyakā draṣṭavyā ||
tatra laṣorābādhāyā vargaḥ yāva 1 |
tatra laghorābādhāyā vargaḥ yāva 1|
191pādānaṃ kutastamāṃ ca brīhiniyama iti na teṣu vrīhiniyamasaṃbhavaḥ |
191pādānaṃ kutastamāṃ ca vrīhiniyama iti na teṣu vrīhiniyamasaṃbhavaḥ |
śrasmiṃya kāle candradinasyaitāvatyo ghaṭikā gatāḥ |
asmiṃśca kāle candradinasyaitāvatyo ghaṭikā gatāḥ |
chāyā'dhikāraḥ 77ravibimbakendrāccandrabimbakendragatapūrvāparavṛttasamānāntarabhūtale kṛto lambaḥ spaṣṭa-bhujaḥ |
chāyādhikāraḥ 77ravibimbakendrāccandrabimbakendragatapūrvāparavṛttasamānāntarabhūtale kṛto lambaḥ spaṣṭa–bhujaḥ |
pañcavargavikalāḥ khalu dṛṣṭā-stābhirārthadinarāśiśaśāṣṭau |
pañcavargavikalāḥ khalu dṛṣṭā- stābhirārthadinarāśiśaśāṣṭau |
tanmanvam |
tanmandam |
a-to5vaśyaṃ smaraṇayogyasyāpi karturasmaryamāṇatvānyathānupapattyāvedānāṃ nityatvamiti |
a-to'vaśyaṃ smaraṇayogyasyāpi karturasmaryamāṇatvānyathānupapattyā vedānāṃ nityatvamiti |
bhāve vā viśepaṇābhāvadadereva tena kapeṇa hetutvama-stvati bhāvaḥ |
bhāve vā viśeṣaṇābhāvādereva tena rūpeṇa hetutvama- stviti bhāvaḥ |
na tu bhāvanā-viśeṣarūpayogamasya |
na tu bhāvanā- viśeṣarūpayogasya |
phalitajyotiṣamāhātmyavarṇanāntagnirūpyante granthakāreṇa divākaragatiprabhāvā, candragataparivartanāni grahai- sārdhaṃ ca tatsayogāgrahaṇāni ca |
phalitajyotiṣamāhātmyavarṇanāntagnirūpyante granthakāreṇa divākaragatiprabhāvā, candragataparivartanāni grahai- sārdhaṃ ca tatsayogāgrahaṇāni ca |
ataḥ kṣepumātrasyāpavartane ye guṇalabdhī tayorapavartāṅkaguṇane satyu- ddiṣṭaguṇāptisiddhiḥ |
ataḥ kṣepamātrasyāpavartane ye guṇalabdhī tayorapavartaṅkaguṇane satyu-ddiṣṭaguṇāptisiddhiḥ |
hārakadvayasadbhāve hārako hārayorvaṣaḥ |
hārakadvayasadbhāve hārako hārayo1rvadhaḥ |
dṛśyaikato mūlamatho padoārdha-yuktaṃ khanighnaṃ bhavatīṣṭarāśiḥ |
dṛśyaikato mūlamatho padārdha- yuktaṃ svanighnaṃ bhavatīṣṭarāśiḥ ||
atra caikatra kṛtasamāsāntaḥ pathinaśabdaḥ |
atra caikatra kṛtasamāsāntaḥ pathinaśabdaḥ |
tatra merau devā sthitāḥ, vaḍavāmukhe daityāḥ |
tatra merau devā sthitāḥ, baḍavāmukhe daityāḥ |
jala pānīyam |
jalaṃ pānīyam |
viracitam ] saṅkalitam 3daṇḍo bhavet pāṇicatuṣṭayena, rajñuḥ smṛtā daṇḍakviṃśatiśca |
viracitam ]saṅkalitam3 daṇḍo bhavet pāṇicatuṣṭayena, rajñuḥ smṛtā daṇḍakviṃśatiśca |
tathā vācakasaṃspṛṣṭe vācye kimiti neṣyate |
tathā vācakasaṃspṛṣṭe vācye kimiti neṣyate ||
saṃkṣighnamāryamatinā samyak vijñāya siddhāntam |
saṃkṣighnamāryamatinā samyak vijñāya siddhāntam |
476 nyāyaratnākarākhyavyākhyāsahite ślokavārtike [sū0 5svarūpapararūpābhyāṃ nityaṃ sadasadātmake |
476 nyāyaratnākarākhyavyākhyāsahite ślokavārtike [sū0 5 svarūpapararūpābhyāṃ nityaṃ sadasadātmake |
jñāte punaśca tenaiva saṃdeśena tadiṣyate’ |
jñāte punaśca tenaiva saṃdeśena tadiṣyate” ||
trīndriyaparyāptakasya pañcāśatsāgaropamasaptabhāgau dvau|
trīndriyaparyāptakasya pañcāśatsāgaropamasaptabhāgau dvau |
anayaiva yuktyā sukṣmavyāsātsūkṣmaṃ phalaṃ syāt |
anayaiva yuktyā sukṣmavyāsātsūkṣmaṃ phalaṃ syāt |
svame5pi sukhaduḥkhānubhavāt |
svapne'pi sukhaduḥkhānubhavāt |
itiśabdaḥ saṃyuktasamavāyaparisamāptau |
itiśabdaḥ saṃyuktasamavāyaparisamāptau ||
etaduktabhavati--aṅgāriṇyā yā pañcamī dik śāntā tasyā saumye śakune śubha yat phalatadyātam |
etaduktaṃ bhavati— aṅgāriṇyāṃ yā pañcamī dik śāntā tasyāṃ saumye śakune śubhaṃ yat phalaṃ tadyātam |
3 ghaṭikārdha-30yuktam 6|
3 ghaṭikārdha-30yuktam 6|
upadeśopasthito yo vākyārthānvayamṛcchati |
upadeśopasthito yo vākyārthānvayamṛcchati ||
sūryāstānantaraṃ kiyatkāle candrāsto bhaviṣyatau-tvetadathaṃ saṣaḍbhayo ravicandrāstalagnayormadhayai prākkṣitije kludayāsavaḥsādhitā yato yo yena -samayenodeti tatsaptamastaina samathenāśāṃgchatīti |
sūryāstānantaraṃ kiyatkāle candrāsto bhaviṣyatau-tvetadathaṃ saṣaḍbhayo ravicandrāstalagnayormadhayai prākkṣitije kludayāsavaḥsādhitā yato yo yena -samayenodeti tatsaptamastaina samathenāśāṃgchatīti |
mithaḥ koṇasamāsaktau vargo dhātau punastayoḥ |
mithaḥ koṇasamāsaktau vargau ghātau punastayoḥ |
ha smṛtāniti, mu. pu pā. |
ha smṛtāniti, mu. pu pā. |
puruṣalyeva puruṣanirapitalyeva vā, puruṣe5pi puruṣaniṣṭhalya ta-syottamanilapitalyottamaniṣṭhalya ca vyabhicārasya saravādityarthaḥ |
puruṣasyeva puruṣanirūpitasyeva vā, puruṣe'pi puruṣaniṣṭhasya ta- syottamanirūpitasyottamaniṣṭhasya ca vyabhicārasya sattvādityarthaḥ |
atha cūcukānā lakṣaṇamāha-subhagā bhavantyanudvaddhacūcukā nirdhanā viṣamadīrghaiḥ |
atha cūcukānā lakṣaṇamāha- subhagā bhavantyanudvaddhacūcukā nirdhanā viṣamadīrghaiḥ |
evamatra dvitīyapakṣe haratulyo varṇāṅkaḥ kṣepatukhyāni rūpāṇi dhanamṛṇaṃ vā bhavatīti ptiddham |
evamatra dvitīyapakṣe haratulyo varṇāṅkaḥ kṣepatulyānirūpāṇi dhanamṛṇaṃ vā bhavatīti siddham|
tithyanto-cīyato bhavati |
tithyanto–cīyato bhavati |
dvābhyāṃ dorbhyā ca koṭibhyāṃ dvābhyāṃ baddhaṃ catubhuijam |
dvābhyāṃ dorbhyā ca koṭibhyāṃ dvābhyāṃ baddhaṃ caturbhujam |
[ṛ. saṃ. 1. 6. 19 ] iti vārraghnī dvitīyā saumyā |
[ṛ. saṃ. 1. 6. 19 ] iti vārtraghnī dvitīyā saumyā |
prāṇidravyakālambho yatra yatra śrutastatra tatra yāga evaniścitaḥ, ’agnīṣīmīyaṃ paśumālabheta’ ’vāyavyaṃ śvetamālabheta’ ityādau |
prāṇidravyakālambho yatra yatra śrutastatra tatra yāga eva niścitaḥ, 'agnīṣīmīyaṃ paśumālabheta’ 'vāyavyaṃ śvetamālabheta’ ityādau |
sā tva-mamba sruṣāyāmarundhatīva sītāyāṃ śivānudhyānaparā bhaveti |
sā tvamamba sruṣāyāmarundhatīva sītāyāṃ śivānudhyānaparā bhaveti |
yathā guruḥ pitā upasadanena samīpānubhajanena brapya itepūraṇīyam |
yathā guruḥ pitā upasadanena samīpānubhajanena prāpya iti pūraṇīyam |
yathā devadattastaṇḍulaṃ pacatītikartari prayoge ākhyātapratyayena katṛ~portha ukto bhavati |
yathā devadattastaṇḍulaṃ pacatīti kartari prayoge ākhyātapratyayena kartṛportha ukto bhavati |
khaistābdāt pūrvaṃ prathamaśatābdyāmupalabhyate smagrantharatnamidamityatra nāsti kimapi gamakam |
khaistābdāt pūrvaṃ prathamaśatābdyāmupalabhyate sma grantharatnamidamityatra nāsti kimapi gamakam |
nanu kevalabhājye harabhakte yaccheṣaṃ tadgurigataguṇakādadhike hare śeṣotthā labdhirnaiva saṃbhavati |
nanu kevalabhājye harabhakte yaccheṣaṃ tadguṇitaguṇakādadhike hare śeṣotthā labdhirnaiva saṃbhavati |
tataḥ kimityāha-etaditi |
tataḥ kimityāha-etaditi |
tathā ca vyāvahārikaprātītikabhedena kartṛtva-bhoktṛtvādīnāṃ dvedhā'vabhāsaḥ syāt |
tathā ca vyāvahārikaprātītikabhedena kartṛtva- bhoktṛtvādīnāṃ dvedhā'vabhāsaḥ syāt |
iṣṭadine caradalasya jīvā kāryyā |
iṣṭadine caradalasya jīvā kāryyā|
dravyādudcṛttya tadanucchedenetyarthaḥ |
dravyāduddhṛttya tadanucchedenetyarthaḥ |
cakraṃ dvādaśarāśyātmakamapamaṇḍalam |
cakraṃ dvādaśarāśyātmakamapamaṇḍalam |
pavamuktaprakāreṇa nijadeśāddakṣiṇottarasthite nirakṣadeśe yatkṣitijākhyaṃ bṛttaṃ tat svoyadeśe unmuṇḍalaṃ gaṇakairuktam |
evamuktaprakāreṇa nijadeśāddakṣiṇottarasthite nirakṣadeśe yatkṣiti jākhyaṃ vṛttaṃ tat svīyadeśe unmuṇḍalaṃ gaṇakairuktam |
sākṣādityāditā pūrvaṃyo5śanāyādinā tathā |
sākṣādityāditā pūrve yo'śanāyādinā tathā |
yo'bhinavāmbaramicchatibhoktum, ye. puruṣo'bhinavāmbaramabhinavaṃ vastra bhoktumicchati tasyeti |
yo'bhinavāmbaramicchati bhoktum, ye. puruṣo'bhinavāmbaramabhinavaṃ vastra bhoktumicchati tasyeti |
anyadapyāha--mahendrārthamuvācedaṃ bṛhatkīrtirbṛhaspatiḥ |
anyadapyāha -mahendrārthamuvācedaṃ bṛhatkīrtirbṛhaspatiḥ |
bodhyastasyāṃ tadevācikaraṇaṃ nāma kārakam |
bodhyastasyāṃ tadevādhikaraṇaṃ nāma kārakam |