sentence
stringlengths
7
2.35k
unsandhied
stringlengths
7
2.4k
svapadaṃ sambodhyatvabodhahvākyaparamiti natipralaṅgaḥ |
svapadaṃ sambodhyatvabodhakavākya- paramiti nātiprasaṅgaḥ |
tasyapātasya kadā madhyamityetadarthamāha-jñeyaṃ tadaiva madhyaṃ pātasyeti |
tasya pātasya kadā madhyamityetadarthamāha-jñeyaṃ tadaiva madhyaṃ pātasyeti |
punastadvaśena kaindrajyā, tato bhujaphalam, tatpūrvapikṣayākigrit vāssavam |
punastadvaśena kendrajyā, tato bhujaphalam, tatpūrvāpekṣayā kiñcit vāstavam |
candramasa. pūrvasyāṃ diśi pragrahaṇaṃ paścānmokṣaḥ |
candramasaḥ pūrvasyāṃ diśi pragrahaṇaṃ paścānmokṣaḥ |
kasmāt ekānekapratyayānā-mamatyākhyeyatvāt-viśiāśca pratyayā bhavanto na nimittapratyākhyā-nena bhavitumarhanti |
kasmāt ekānekapratyayānā- mapratyākhyeyatvāt-viśiṣṭāśca pratyayā bhavanto na nimittapratyākhyā- nena bhavitumarhanti |
3 tripṛṇā 2488 |
3 triguṇā 2488 |
chāye te tacchaṅkuvargayogamūle sūtī mate |
chāye te tacchaṅ-kuvargayogamūle śrutī mate |
8 dravatvaṃ ca-ki |
8 dravatvaṃ ca-ki |
vyaktāviti |
vyaktāviti |
tenaikadṛṣṭisūtragataśukraravibimbāvasare dṛṣṭisthānācchu-krabimbaspaśarekhā yā yā bhaveyustāstāḥ śukrabhāsūcīkarṇaspṛṣṭaravibimba-pṛṣṭhapradeśāntargatapradeśe eva lagiṣyanti, tatra tattatspaśarekhācchinnaravibimbapṛṣṭha-pradeśasya sulabhayuktisiddhavṛttattvasyordhvaṃ śukrabhāsūcīspṛṣṭaravibimbapradeśātsula-bhasiddhavṛttatvākārādadho'nācchāditaṃ valayākāraṃ bimbaṃ tadeva candraraviyogevalayagrahaṇaṃ vadanti vidvāṃsaḥ |
tenaikadṛṣṭisūtragataśukraravibimbāvasare dṛṣṭisthānācchu- krabimbasparśarekhā yā yā bhaveyustāstāḥ śukrabhāsūcīkarṇaspṛṣṭaravibimba- pṛṣṭhapradeśāntargatapradeśe eva lagiṣyanti, tatra tattatsparśarekhācchinnaravibimbapṛṣṭha- pradeśasya sulabhayuktisiddhavṛttattvasyordhvaṃ śukrabhāsūcīspṛṣṭaravibimbapradeśātsula- bhasiddhavṛttatvākārādadho'nācchāditaṃ valayākāraṃ bimbaṃ tadeva candraraviyoge valayagrahaṇaṃ vadanti vidvāṃsaḥ |
bhajane bhinnabhāgahāre ca hāraharāṃśaka-viparyayo harasya harāṃśayorviparyayaḥ kāryaḥ |
bhajane bhinnabhāgahāre ca hāraharāṃśaka- viparyayo harasya harāṃśayorviparyayaḥ kāryaḥ |
dhū ya 'ṇka. -... 06 ' 05 50pa0 59010 sa 4.. 89 ? tadeva kevalaṃ0... 48 |
dhū ya 'ṇka. -... 06 ' 05 50pa0 59010 sa 4.. 89 tadeva kevalaṃ0... 48 |
sā tripathe rasanāpariyojanarūpā khecarī mudrā tadvyomacakramityucyate,vyomacakraśabdenocyate |
sā tripathe rasanāpariyojanarūpā khecarī mudrā tadvayomacakramityucyate, vyomacakraśabdenocyate ||
yadi punaḥ ko5pi manyate gotrasaṃmataṃ kṛtvā paścātapathcaraṇaṃ karomi tasya pracureṇa tapaśca-raṇameva nāsti kathamapi tapaścaraṇe gṛhīte'pi yadi gautrādimamatvaṃ karoti tadā tapodhana eva na bhavati |
yadi punaḥ ko5pi manyate gotrasaṃmataṃ kṛtvā paścātapaścaraṇaṃ karomi tasya pracureṇa tapaśca- raṇameva nāsti kathamapi tapaścaraṇe gṛhīte'pi yadi gotrādimamatvaṃ karoti tadā tapodhana eva na bhavati |
atropapattiḥ |
atropapattiḥ|
evakārā vibaṇoti na tu yaugikamapīti |
evakārā vibaṇoti na tu yaugikamapīti |
nairātmyenātra cā55kṣiptāḥ sarvā eva hi codanāḥ |
nairātmyenātra cā''kṣiptāḥ sarvā eva hi codanāḥ |
ato'nena yāvattāvadaṅka ūnaḥ satkālakamānaṃ bhavet |
ato'nena yāvattāvadaṅka ūnaḥ sankālakamānaṃ bhavet|
prāpnuvanto hi kāryeṇa dharmā dvārasamanvitāḥ |
prāpnuvanto hi kāryeṇa dharmā dvārasamanvitāḥ|
477 prakārāntareṇa lakṣaṇanirāsaḥ |
477 prakārāntareṇa lakṣaṇanirāsaḥ |
śiṣyo bahirmukho na syādadhyātmaṃ1 avidyāyāmatare vartamānāḥ khayaṃ dhīrāḥ paṃḍitaṃmanyamānāḥ |
śiṣyo bahirmukho na syādadhyātmaṃ 1 avidyāyāmatare vartamānāḥ khayaṃ dhīrāḥ paṃḍitaṃmanyamānāḥ |
tasya cāvaśyaṃ mūlalābhaḥ |
tasya cāvaśyaṃ mūlalābha:|
nāma gṛhyatām, vya-tirekastvanagnibhyo|
nāma gṛhyatām, vya- tirekastvanagnibhyo|
yo'rayaṃ stavedyasya paravedyādatiśayaḥso'5sati svabhāve na sañjāghaṭītītyarthāpatireva māhṛvamiddhī pramāṇamiti |
yo'rayaṃ stavedyasya paravedyādatiśayaḥ so'sati svabhāve na sañjāghaṭītītyarthāpatireva grāhakasiddhau pramāṇamiti |
kathamekatvapramaṅgaḥ kiñcitsādharmyādya-dyanarthāntarakalpanā aviśeṣādekatvam (sarvacchalamekaṃ) prāpnoti ki-ñcitsādharmyāditi |
kathamekatvapramaṅgaḥ kiñcitsādharmyādya-dyanarthāntarakalpanā aviśeṣādekatvam (sarvacchalamekaṃ) prāpnoti ki-ñcitsādharmyāditi |
bhāratavarṣasya satīṣu yadi bhaviṣyatkālasya jñānaṃ na syāttarhi etādṛśaiḥ saṅkaṭaistāsāmuddhāraḥ kathaṃ syāt|
bhāratavarṣasya satīṣu yadi bhaviṣyatkālasya jñānaṃ na syāttarhi etādṛśaiḥ saṅkaṭaistāsām uddhāraḥ kathaṃ syāt|
kuravakavṛddhyā vajraṃ vaidūrya nandikāvarttaiḥ |
kuravakavṛddhyā vajraṃ vaidūrya nandikāvarttaiḥ |
taddrujakoṭivaśena yā śrutiḥ kendrāntaracāpasya pūrṇajyārūpiṇītasyā ardhasya cāpaṃ dviguṇaṃ sat nemiyoge ravīndvorantaraṃ bhavet |
tadbhujakoṭivaśena yā śrutiḥ kendrāntaracāpasya pūrṇajyārūpiṇī tasyā ardhasya cāpaṃ dviguṇaṃ sat nemiyoge ravīndvorantaraṃ bhavet |
dattāyanajavyastajyonāṃ gajyāṃ śareṇa saṃguṇayet |
dattāyanajavyastajyonāṃ gajyāṃ śareṇa saṃguṇayet |
madhyadeśa ārya-gaṇānāmaudīcyaśca bhūṇiṭha bahuśastribhāgaśeṣā prajāmavaśeṣayati |
madhyadeśa ārya- gaṇānāmaudīcyeśca bhūyiṣṭha bahuśastribhāgaśeṣā prajāmavaśeṣayati |
ātmāśrayāditi cenna |
ātmāśrayāditi cenna |
krāntijyā viṣuvadbhāghnī kṣitijyā dvādaśoddhṛtā |
krāntijyā viṣuvadbhāghnī kṣitijyā dvādaśoddhṛtā |
etāni kumbhe |
etāni kumbhe |
pūrva ślokoktaṃ pārāvatasārasādikaṃ prāṇijātaṃ tripaṃcādibhirdrasmairavāpyate |
pūrva ślokoktaṃ pārāvatasārasādikaṃ prāṇijātaṃ tripaṃcādibhirdrasmairavāpyate|
ulkānipātasamaye bhayāya rāṣṭrasya sanṛpasya |
ulkānipātasamaye bhayāya rāṣṭrasya sanṛpasya |
svasamānavipayakasaṃskā-ratvenaiva hatutve tathātvāt |
svasamānavipayakasaṃskā-ratvenaiva hetutve tathātvāt|
yo graho'ṇu sūkṣmo nabhasi dṛśyate |
yo graho'ṇu sūkṣmo nabhasi dṛśyate |
śvā sārameya |
śvā sārameyaḥ |
gosthodhe golatvarūmatattve jñāte sati |
golabodhe golatvarūpatattve jñāte sati |
pūrvakramādajādīnāṃ tathā bhānāṃ ca daslabhāt |
pūrvakramādajādīnāṃ tathā bhānāṃ ca dasrabhāt ||
sadhūtasya pāyasasya ca tatra śarāvāṇi taiśca sambhāraiḥ |
saghṛtasya pāyasasya ca tatra śarāvāṇi taiśca sambhāraiḥ |
tavusarāryādvayoktagaṇita.kriyāgauravāt |
taduttarāryādvayoktagaṇita- kriyāgauravāt |
patacca jātakayātrāsūpayogyamiti |
etacca jātakayātrāsūpayogyamiti|
894 khaṇḍanakhaṇḍakhrādye prathameparicchedeṣaguṇatbrādityanena satpratipaknatā prasajyeta pakṣasatvavi-pakṣavgāvṛttyavādhitāviṣayattvaistulpattvāttasyāpītyarthaḥ |
894 khaṇḍanakhaṇḍakhrādye prathameparicchede ṣaguṇatbrādityanena satpratipaknatā prasajyeta pakṣasatvavi- pakṣavgāvṛttyavādhitāviṣayattvaistulpattvāttasyāpītyarthaḥ |
tena vitribhalagnavi-kṣeṣeṇa taddṛkkṣepadhanuḥ saṃrkāryam |
tena vitribhalagnavi- kṣepeṇa taddṛkkṣepadhanuḥ saṃskāryam |
yo'sāvārccabhaṭa-nāmācāryyastena yat pradyotaṃ tantraṃ tadāścabhaṭaṃ tena sadṛśaṃ phalaṃ yasya tadāryyabhaṭa-mustakalam |
yo'sāvāryyabhaṭa- nāmācāryyastena yat praṇītaṃ tantraṃ tadāryyabhaṭaṃ tena sadṛśaṃ phalaṃ yasya tadāryyabhaṭa- tulyaphalam|
upayogo5nyadhāsiddha iti |
upayogo'nyathāsiddha iti |
tathā ca candracūḍaśabdāt prathamātmakagaganabodhaḥ kadācidapi na jāyate, so5pisyāditi bhāvaḥ |
tathā ca candracūḍaśabdāt prathamātmakagaganabodhaḥ kadācidapi na jāyate, so'pi syāditi bhāvaḥ |
yogāntare staḥ kramaśastayorvāpṛthaksthiti syādyadi nācci mūlam 1 |
yogāntare staḥ kramaśastayorvā pṛthaksthitiḥ syādyadi nāsti mūlam||
apracyavanamapratipatanamapratipātaḥ |
apracyavanamapratipatanamapratipātaḥ |
ṛṣayo munaya |
ṛṣayo munayaḥ |
108 maumāsānayabhajjayāaindrīnyāye tu liṅgācchūtirbalīyasīti śrutyā liṅgaṃ bādhyate |
108 mīmāṃsānayamañjaryāṃ aindrīnyāye tu liṅgācchrutirbalīyasīti śrutyā liṅgaṃ bādhyate |
labdhaṃdyuvṛttagatameṣasya, meṣavṛṣayoścodayajyā bhavati |
labdhaṃ dyuvṛttagatameṣasya, meṣavṛṣayoścodayajyā bhavati |
bhinnevipaye pratyakṣasāmagrīto5numitisāmagnyā valavattvāt |
bhinneviṣaye pratyakṣasāmagrīto'numitisāmagnyā valavattvāt|
tasminneva nānyatretyarthaḥ|
tasminneva nānyatretyarthaḥ|
paraṃ tena saha bhinnadaiśa-tvābhāvādvākyārthībhūtasya hatorna saṃsūṣ |
paraṃ tena saha bhinnadeśa- tvābhāvādvākyārthībhūtasya hetorna saṃsṛṣṭiḥ |
bāṇacandrāḥ pañcadaśa 15|
bāṇacandrāḥ pañcadaśa 15|
sāmānyātmakatā tasya kena rūpeṇa gamyate |
sāmānyātmakatā tasya kena rūpeṇa gamyate ||
yasya triyanagai-bhīge tate'vāptamavamarātrāṇi 1156 avaśeṣaṃ 402|
asya trikhanagai- rbhāge kṛte'vāptamavamarātrāṇi 1156 avaśeṣaṃ 402|
yathā yatsattaddṛvyaṃ guṇaḥparyāyo veti |
yathā yatsattaddavyaṃ guṇaḥ paryāyo veti |
nopakāre dvi dharmebhyo vinā śakyaṃ nirūpaṇam |
nopakāre hi dharmebhyo vinā śakyaṃ nirūpaṇam ||
tatrānekaṃ trairāśikaṃ katham idaṃ tāvadidāvagantavyam |
tatrānekaṃ trairāśikaṃ katham idaṃ tāvadihāvagantavyam|
vinaṣṭe śabdetannityatāyā asambhavāt |
vinaṣṭe śabde tannityatāyā asambhavāt |
vakrānujakrakendrāntaraliptāsvevaṃ vakrāhāḥ |
vakrānuvakrakendrāntaraliptāsvevaṃ vakrāhāḥ |
tatsaṃyogārtha karmaupa’-sarpaṇamiti |
tatsaṃyogārthaṃ karmopa9-sarpaṇamiti |
tathā hi īḍhadṛśīyamavagatiḥyadi śastrādinā naitadbhidyate tataḥ kiyantaṃ cit kālaṃ sthāsya-tīti |
tathā hi īdṛśīyamavagatiḥ yadi śastrādinā naitadbhidyate tataḥ kiyantaṃ cit kālaṃ sthāsyatīti |
yastu pārthivo nāsāvevaṃ yathā ghaṭādisparśaḥ |
yastu pārthivo nāsāvevaṃ yathā ghaṭādisparśaḥ |
iti śrībhaṭṭotpalaviracitāyā sahitāvivṛtau digdāha-lakṣaṇa nāmaikatriśo'dhyāya |
iti śrībhaṭṭotpalaviracitāyā sahitāvivṛtau digdāha- lakṣaṇa nāmaikatriśo'dhyāya |
tathā bandhanaṃ bandha iti bhāvasādhanaubandhaśabdo vijñeyaḥ |
tathā bandhanaṃ bandha iti bhāvasādhano bandhaśabdo vijñeyaḥ |
249 yāgracadīpatalayorantaramityarthaḥ |
249 yāgradīpatalayorantaramityarthaḥ |
śi0- atha viśeṣamāryātrayeṇā55ha-svāyanasaṃdhāviti |
śi0- atha viśeṣamāryātrayeṇā''ha-svāyanasaṃdhāviti |
dṛśyaṃtaṃ'śāḥ paṃcabhūtajanyo5to deha iṣyate|
dṛśyaṃtaṃ'śāḥ paṃcabhūtajanyo'to deha iṣyate ||
bhujayoryogo5ntaraṃ vā krameṇa bhujaḥ|
bhujayoryogosntaraṃ vā krameṇa bhujaḥ|
uktaścānyaiḥ-- ’’pramāṇaṃ bhramaḥ saṃśayaḥ smaraṇaṃ saṃ-mvāda iti pañcadhā jñānaṃ vibhajāmahe tasmātsarvameva śābdamarthago-caraṃ pramāṇapramāṇaśca, doṣasadasadbhāvanivandhanaśca pramā-ṇetaravibhāgaḥ pratyakṣādivadeve’ti |
uktañcānyaiḥ-- “pramāṇaṃ bhramaḥ saṃśayaḥ smaraṇaṃ saṃ- mvāda iti pañcadhā jñānaṃ vibhajāmahe tasmātsarvameva śābdamarthago- caraṃ pramāṇapramāṇañca, doṣasadasadbhāvanibandhanaśca pramā- ṇetaravibhāgaḥ pratyakṣādivadeve”ti |
yaśpatyunnatiyatmātpraścātpaścātpaśvācca tithyantātprāgaparakayālayoḥ kuphalalamchanaṃ kṣayamatasyambhudalapṛṣṭaganarayordṛksāmpālacchanaṃ na mavyājyeupapattiyā prāktā prāgapare lamchane na tithivirahelamchane virahevanate yāmpotamo niruṇaddhi prasabhaṃ yathāśavaḥsaviturgṛhamapyapagaṃ tayaḥ patitāḥ projjvaladaryaṇodare |
yaśpatpunnatiyatmātpraścātpaścātpaścācca tithpantāt [21] prāgaparakayālayoḥ kuphalalamchanaṃ kṣayamatasyam bhudalapṛṣṭaganarayordṛksāmpālacchanaṃ na madhpāhne [22] upapattiyā prāktā prāgapare lamchane na tithivirahe lamchane virahevanate yāmpo [23] tamo niruṇaddhi prasabhaṃ yathāśavaḥ saviturgṛhamadhpagaṃ tayaḥ patitāḥ projjvaladaryaṇodare|
tadantimalakṣagalpānuktatvānnyūnatāparihā.rāyāha-tadbhijaśceti |
tadantimalakṣagatyānuktatvānnyūnatāparihā-rāyāha-tadbhinnaśceti |
naṣṭo jāto yo bhujastatkṛtistasya bhujasya kṛtiriṣṭabhaktā dviḥsthāpitā sthānadva- bhagdhā, iṣṭonayuteṣṭena dvyādinaikatronā'nyatrānvitā tato'dhitā vidheyā tau g dhanuściddṛleto granthā ya bhutake'dhikaḥ |
iṣṭo jāto yo bhujastatkṛtistasya bhujasya kṛtiriṣṭabhaktā dviḥsthāpitā sthānadva‑yagatā, iṣṭonayuteṣṭena dvyādinaikatronā'nyatrānvitā tato'rdhitā vidheyā tau + dhanuścihnito prantho ga. pustake'dhikaḥ |
tadvayāsakhaṇḍāntaritaṃ|
tadvyāsakhaṇḍāntaritaṃ |
anayordūṣaṇaṃ saṃgṛhrāti-ādyasyeti |
anayordūṣaṇaṃ saṃgṛhṇeti—ādyasyeti |
yathoktayoge jātaṃ. guṇanaphala yāva 15 yā 7 rū 2 ' |
yathoktayoge jātaṃ guṇanaphalaṃ yāva 15 yā 7 rū 2ṃ |
stvam-anyaviṣayakecchānadhīnatvam |
stvam- anyaviṣayakecchānadhīnatvam |
evamapimakarasdaḥ |
evamapi makarandaḥ|
visarpaṇa |
visarpaṇa |
pārthakyenāvabādhastu tyāge saukaryamāvahet |
pārthakyenāvabodhastu tyāge saukaryamāvahet ||
tathātayoryathādṛgagaṣitaiḥ kiṃ na bhavati |
tathātayoryathādṛggaṇitaiḥ kiṃ na bhavati|
nāpi kāryatve abhūtvābhāvitvaṃ prayojakamiva vāyaṃ,tayoḥ paryāyatvāt |
nāpi kāryatve abhūtvābhāvitvaṃ prayojakamiva vācyaṃ,tayoḥ paryāyatvāt ||
hrasvāni catvāri ca liṅgapṛṣṭhaṃgrīvā ca jaṅge ca hitapradāni |
hrasvāni catvāri ca liṅgapṛṣṭhaṃ grīvā ca jaṅge ca hitapradāni |
nacāvidyāleśāt tadanuvṛttiḥ, nivartakatattvajñānodaye talleśasyāpi nivṛtteḥ |
nacāvidyāleśāt tadanuvṛttiḥ, nivartakatattvajñānodaye talleśasyāpi nivṛtteḥ |
gṛhyate kāraṇaṃ tatra tenendriyaniroghanam |
gṛhyate kāraṇaṃ tatra tenendriyanirodhanam ||
tatra pūrvapañcakādho'5dhāni’ tattadadyuvyāsasūtnāvacchinnāni koṭi-sūtrāṇi |
tatra pūrvapañcakādho'dhāni9 tattada10dyuvyāsasūtrāvacchinnāni koṭisūtrāṇi |
kratvarthaṃpurupārthasya tadartha ca krato’riti (ślo.vā122)|
kratvarthaṃ puruṣārthasya tadarthaṃ ca krato”riti (ślo.vā122)||
vastugatyā ghaṭādiviśiṣṭaṃ mano'vacchi-nnaṃ caitanyaṃ tadviṣaya ityuktam, na tu ghaṭādiviśiṣṭamano5tacchinna-cittvena cito viṣayatvam |
vastugatyā ghaṭādiviśiṣṭaṃ mano'vacchi- nnaṃ caitanyaṃ tadviṣaya ityuktam, na tu ghaṭādiviśiṣṭamano'vacchinna- cittvena cito viṣayatvam |
tanmānaṃ naganagāgninavāṣṭarasāḥ |
tanmānaṃ naganagāgninavāṣṭarasāḥ |
tadabhāvavacanādaṇupari-māṇam , tadabhāvādaṇu manaḥ (vai. sū. 7-1-23 ) iti sūtrakāravacanāt |
tadabhāvavacanādaṇuparimāṇam , ‘tadabhāvādaṇu manaḥ’ (vai. sū. 7-1-23 ) iti sūtrakāravacanāt |
pṛthak sthi-to yaścaturguṇitaḥ sa eva nriguṇīkṛtastena dvādaśaguṇito jātaḥ |
pṛthak sthi- to yaścaturguṇitaḥ sa eva triguṇīkṛtastena dvādaśaguṇito jātaḥ |
natu vyadhikaraṇāsiddhaḥ |
natu vyadhikaraṇāsiddhaḥ ||
bahuvyāpāratāyāṃ ca kleśo bahutaro bhavet |
bahuvyāpāratāyāṃ ca kleśo bahutaro bhavet ||
kasmāt punaryadā kampo māse sārddhe yadāpi vā |
kasmāt punaryadā kampo māse sārddhe yadāpi vā |
vākyādhikaraṇam ] śāstradīpikāyām |
vākyādhikaraṇam ] śāstradīpikāyām|
taryā-kṣapaḥ na catuṣvamītahyārthāpattisambhavābhāvaprāmāṇyāt |
tasyā-kṣepaḥ na catuṣṭvamaitihyārthāpattisambhavābhāvaprāmāṇyāt |