sentence
stringlengths
7
2.35k
unsandhied
stringlengths
7
2.4k
(triśītakā, udā0 oṃ)atrādiḥ roṃ uttaram 4. gacchaḥ 30. vyekapadottaradhātaḥ .pra-. eṣaḥ sādiḥ sūtraṃ.etadantyaghanam |
(triśītakā, udā0 oṃ) atrādiḥ roṃ uttaram 4. gacchaḥ 30. vyekapadottaradhātaḥ .pra-. eṣaḥ sādiḥ sūtraṃ. etadantyaghanam |
bhogatiyāsakatvena sāmānyato bhogasamānādhikaraṇāpūrvasiddhau tada-pūrvaṃ kuto jāyatāmityapekṣāyāṃ jatiṣṭathādividhipravṛttyā bhogādhikaraṇasya prathamopasthitatvāt tadākarturanuparsthiterityarḥ|
bhoganiyāmakatvena sāmānyato bhogasamānādhikaraṇāpūrvasiddhau tada- pūrva kuto jāyatāmityapekṣāyo jāteṣṭyādividhipravṛttyā bhogādhikaraṇasya prathamopasthitatvāt tadā kartturanupasthiterityarthaḥ |
atha bhāvanopapattirucyate |
atha bhāvanopapattirucyate|
ataḥ samūhayorvadho'yamekaḥ |
ataḥ samūhyorvedho'yamekaḥ |
kartari kṛt
kartari kṛt
etadyadvahudhāsmadādijaḍadhīdhīvṛddhibuddhyā budhai-rvidvaccakracakoracārumatibhiḥ pāṭīti tannirmitam |
etadyadvahudhāsmadādijaḍadhīdhīvṛddhibuddhyā budhai- rvidvaccakracakoracārumatibhiḥ pāṭīti tannirmitam ||
viṣuvacchāyākṛtyā dvyagasaṃyutayābhyakṛtiyutādādyāt |
viṣuvacchāyākṛtyā dvyagasaṃyutayābhyakṛtiyutādādyāt |
ie tu vyutpādayanti, kāryānutpāda eva prativandha iti |
ye tu vyutpādyanti, kāryānutpāda eva pratibandha iti |
tābhyāṃ spārśikamaukṣikaśarābhyāmasakṛtkarmaṇāspārśikamaukṣike sthityardhe bhavataḥ |
tābhyāṃ spārśikamaukṣikaśarābhyāmasakṛtkarmaṇā spārśikamaukṣike sthityardhe bhavataḥ |
52 jīvavikrayamśatadvayamūlye ekasyāścatvāriṃśat, dvayoraśīti. ḥ ṣoḍaśavarṣayoraśīti viṃśativarṣayo śatamāyāti |
52 jīvavikrayam śatadvayamūlye ekasyāścatvāriṃṃśat, dvayoraśīti: ; ḥ ṣoḍaśavarṣayoraśīti: viṃśativarṣayo śatamāyāti |
nahibaddhanāśo mokṣapadavācyaḥ, kiṃtu sata eva tasya bandhavikreṣaḥ |
nahi baddhanāśo mokṣapadavācyaḥ, kiṃtu sata eva tasya bandhaviśleṣaḥ |
yadyantyaphalajyātulyena trijyāśukarṇāntareṇa paṭhitabimbānāṃ svatryaṃ-śatulyo hrāso vā vṛddhirlabhyate tadeṣṭena kim |
yadyantyaphalajyātulyena trijyāśukarṇāntareṇa paṭhitabimbānāṃ svatryaṃ- śatulyo hrāso vā vṛddhirlabhyate tadeṣṭena kim |
uccaissvarastu nigadamātraviṣayaḥ; upāṃśutvantu yajurantaresāvakāśam |
uccaissvarastu nigadamātraviṣayaḥ; upāṃśutvantu yaju- rantare sāvakāśam |
kakṣāvṛttādupari kṣapāṃśukakṣādikāḥ kakṣāḥ |
kakṣāvṛttādupari kṣapāṃśukakṣādikāḥ kakṣāḥ |
sūryacambhagaṇayorantaraṃ candrasya bhāsā bhavanti te cāntramāvā ravimāsonitāḥ |
sūryacandrabhagaṇayorantaraṃ candrasya māsā bhavanti te cāndramāsāravimāsonitāḥ|
phalaṃ kalāḥ |
phalaṃ kalāḥ |
yadyapi guṇapha -yoriyo na saṃbandhaḥ saṃbhavati tathāpi home tayoḥ saṃbandhaḥ saṃbhavatyeva |
yadyapi guṇaphala - yormitho na saṃbandhaḥ saṃbhavati tathāpi home tayoḥ saṃbandhaḥ saṃbhavatyeva |
madhyamādhikāraḥ |
madhyamādhikāraḥ|
ācāryā etadgaṇitaṃ cakravālamiti jaguḥ |
ācāryā etadgaṇitaṃ cakravālamiti jaguḥ|
atrocyate |
atrocyate |
vikalpāḥ punarutprekṣāmātraniṣṭhitaśaktayaḥ |
vikalpāḥ punarutprekṣāmātraniṣṭhitaśaktayaḥ |
tatra bhūbimbasya dīrghavṛttapiṇḍatve viśeṣoktaṃ spaśarekhānayanaṃ vāstavaca-ndraśrṛṅgonnatiṭīkāyāṃ mayā niveśitaṃ, kimatra granthagauraveṇeti dik |
tatra bhūbimbasya dīrghavṛttapiṇḍatve viśeṣoktaṃ spaśarekhānayanaṃ vāstavaca- ndraśrṛṅgonnatiṭīkāyāṃ mayā niveśitaṃ, kimatra granthagauraveṇeti dik |
āryāpṛśate pātā tramanti daśagītike sthirāḥ pātāḥ |
āryāpṛśane pātā bhramanti daśagītika sthirāḥ pātāḥ|
bhrāmyamāṇasya tasya gṛhītabhāgayoḥ tatsvastikāmyāṃ viprakarṣo yathā yathā bardhate tathā tayaiva tadrekhāviparītarekhayoḥ sampātābhyāṃ maṇḍalapārśvayoraṣi viprakarṣo vardhate ityetat yuktyā parimāyāpi nirṇetuṃ śakyam |
bhrāmyamāṇasya tasya gṛhītabhāgayoḥ tatsvastikāmyāṃ viprakarṣo yathā yathā vardhate tathā tathaiva tadrekhāviparītarekhayoḥ sampātābhyāṃ maṇḍalapārśvayorapi viprakarṣo vardhate ityetat yuktyā parimāyāpi nirṇetuṃ śakyam |
guroḥ ṣoḍaśāṃśāḥ 16 |
guroḥ ṣoḍaśāṃśāḥ 16 |
tasmādayathārthapratyavasthānāt yatkiñcidetat |
tasmādayathārthapratyavasthānāt yatkiñcidetat |
ghasrārdhaṃ golayoḥ syāttadayutakhaguṇāḥ syānniśārdhatathā'kṣa-cchāyeṣunghyakṣabhāyāḥ kṛtidaśamalavonā yamāśāḥpalāṃśāsaḥmallāre--atha golāyanakathanaṃ dinarātripalāṃśasādhanamekavṛttenāha golā-viti |
ghasrārdhaṃ golayoḥ syāt tadayutakhaguṇāḥ syānniśārdhaṃ tathā'kṣa- cchāyeṣunghyakṣabhāyāḥ kṛtidaśamalavonā yamāśāḥpalāṃśāsaḥ6 mallāriḥ--atha golāyanakathanaṃ dinarātripalāṃśasādhanamekavṛttenāha golā- viti |
vivakṣitaśca saṃdhirbhavatītyuktyāśrayaṇe tāni indorityatra saṃdhyabhāvo5-duṣṭa eva |
vivakṣitaśca saṃdhirbhavatītyuktyāśrayaṇe tāni indorityatra saṃdhyabhāvo'- duṣṭa eva |
iti bhagavadkītoyṛṃhaṇamuparyukta evārtha'nukūlaṃ dṛśyate |
iti bhagavadgītopabṛṃhaṇamuparyukta evārthe'nukūlaṃ dṛśyate|
yadi svavipayata-jjātīyānyavṛttiranaikāntika iti manyase arthāpattirapi tarhya-naikāntikī na bhavāte, na hyasati kāraṇe kāryamutpadyamānaṃ dṛṣṭa-miti |
yadi svaviṣayata-jjātīyānyavṛttiranaikāntika iti manyase arthāpattirapi tarhya-naikāntikī na bhavati, na hyasati kāraṇe kāryamutpadyamānaṃ dṛṣṭa-miti |
yadi ca gavāmukṣaṇā-mūrdhvamupari ravivīkṣaṇa sūryāvalokana bhavati tadā na cireṇa śīghrameva vāri jalanipatati varṣatītyartha |
yadi ca gavāmukṣaṇāmūrdhvamupari ravivīkṣaṇaṃ sūryāvalokana bhavati tadā na cireṇa śīghrameva vāri jalanipatati varṣatītyartha |
adhaḥ śaṅkostu tat talamuttaratobhavati |
adhaḥ śaṅkostu tat talamuttarato bhavati |
307bhūpā na samyagabhipālanasaktacittāḥpitottharukpracuratā bhujagaprakopaḥ |
307 bhūpā na samyagabhipālanasaktacittāḥ pitottharukpracuratā bhujagaprakopaḥ |
tato vicāramārabhamāṇo vadhyaghātakapakṣeyathoktaprakriyānirvāhadvārā vyavahāranirvahiprayojanamāha śobhanamiti |
tato vicāramārabhamāṇo vadhyaghātakapakṣe yathoktaprakriyānirvāhadvārā vyavahāranirvahiprayojanamāha śobhanamiti |
tatra jaghanyenaikaḥ sidhyati |
tatra jaghanyenaikaḥ sidhyati |
pariharati- jñānamiti |
pariharati- jñānamiti|
athavā samya-kaprayukte sādharmye yastu bhrāntyā vipakṣavyatirekaṃ na prati-
athavā samya- kaprayukte sādharmye yastu bhrāntyā vipakṣavyatirekaṃ na prati-
pubvāṇupuvviheṭṭā samayābheeṇa kuṇa jahājeṭṭaṃuvarimatullaṃ purao nasejja pubvakkamo sese |
pubvāṇupuvviheṭṭā samayābheeṇa kuṇa jahājeṭṭaṃ uvarimatullaṃ purao nasejja pubvakkamo sese |