sentence
stringlengths
7
2.35k
unsandhied
stringlengths
7
2.4k
2 bhāṣyamatra punaruktamivābhāti |
2 bhāṣyamatra punaruktamivābhāti |
sarva eva vābdā arthānāṃ navācakā iti yuktaṃ vaktuma(9) athāvācakāḥ śabdā avācyāarthā ityayuktaṃ caitat vyāghātāt-avācakāśca vabdā bhavantiavācakatyaṃ ca śabdānāṃ śabdenaiva pratipādyata isvavācakatve śa-bdānāṃ pratijñāhetvovyāghātaḥ na hi jatiśabdo bhedānāṃ vācakaiti pratijñaheturānansāditi |
sarva eva śabdā arthānāṃ na vācakā iti yuktaṃ vaktum(9) athāvācakāḥ śabdā avācyā arthā ityayuktaṃ caitat vyāghātāt-avācakāśca śabdā bhavanti avācakatvaṃ ca śabdānāṃ śabdenaiva pratipādyata ityavācakatve śa- bdānāṃ pratijñāhetvorvyāghātaḥ na hi jātiśabdo bhedānāṃ vācaka iti pratijñaheturānantyāditi |
atrocyate |
atrocyate |
śīghrānmadhyamahīnāditi |
śīghrānmadhyamahīnāditi |
yaśchāyāgraṃ dṛṣṭvā kāntyakṣajño diśo vijānāti |
yaśchāyāgraṃ dṛṣṭvā krāntyakṣajño diśo vijānāti |
paramāca natiliptānāṃ madhyabhuktyantareṇotpāditatvāt |
paramā ca natiliptānāṃ madhyabhuktyantareṇotpāditatvāt |
kendramuvājyaiva bhujajyetyetajabhayutrāpi sa- mānam |
kendrabhujājyaiva bhujajyetyetadubhayatrāpi sa- mānam |
gamyate5nupapannatvaṃ vinā gamyena vastunā |
gamyate5nupapannatvaṃ vinā gamyena vastunā |
vṛścikasyāṣṭamanavāśakādhipati śanistadīyavargād dvitīyamakṣara phakāramāpatati |
vṛści kasyāṣṭamanavāśakādhipati śanistadīyavargād dvitīyamakṣara phakāramāpatati |
kārayeddhemasachanna navaparvanagatvivatam |
kārayeddhemasachanna navaparvanagatvivatam |
śaṭha parakāryavimurava |
śaṭha parakāryavimukha |
mataiṣyadivasaprāptirbhānubhuktyā sadvaiva hi |
mataiṣyadivasaprāptirbhānubhuktyā sadvaiva hi |
nusyāṃ vīdudhvā ghaṭikāścakaṃ jalayantravat tathā dhāryam |
nemyāṃ baddhvā ghaṭikāścakaṃ jalayantravat tathā dhāryam |
na ca tāvanyatra vartete svakāraṇa-dṛttitvādityuktam |
na ca tāvanyatra vartete svakāraṇa- vṛttitvādityuktam |
kato malaṃ karṇaḥ 52 |
ato mūlaṃ karṇaḥ 52 |
prasādenārthavya-ktirgṛhīītā |
prasādenārthavya- ktirgṛhītā |
tayo sthityarddhayoryogasthitikālaḥ vimarddāddhayośca yoga indvadarśanakālaḥ |
tayo sthityarddhayoryogasthitikālaḥ vimarddārddhayośca yoga indvadarśanakālaḥ |
bajjhāṇudvāṇeṇaṃ jeṇa ṇa vāhijjae tayaṃ ṇiyamā |
bajjhāṇuhāṇeṇaṃ jeṇa ṇa bāhijjae tayaṃ ṇiyamā|
asatprasa-yapratiṣedhābhyāṃ bhāvaśabdasāpānādhikaraṇyāt sarvamabhāvaḥ a-nutpannapradhvastapaṭavat-sarvo bhāvaśabdo5satsamānādhikaraṇaḥ prati-ṣedhasamānādhikaraṇaśca pradhvastapaṭavat yathā nāsti paṭa iti |
asatpratyayapratiṣedhābhyāṃ bhāvaśabdasāmānādhikaraṇyāt sarvamabhāvaḥ anutpannapradhvastapaṭavat-sarvo bhāvaśabdossatsamānādhikaraṇaḥ prati- ṣedhasamānādhikaraṇaśca pradhvastapaṭavat yathā nāsti paṭa iti |
tenaprathamapadoktaṃ tṛtīyapade |
tena prathamapadoktaṃ tṛtīyapade |
(287) liṅgadarśanecchānusmaraṇādyapekṣādātmamanasoḥ saṃyogaviśe-ṣāt paṭvābhyāsādarapratyayajanitācca saṃskārād dṛṣṭa-śrutānubhūteṣvartheṣu śeṣānuvyavasāyecchānusmaraṇadveṣahetu-ratītaviṣayā smṛtiriti |
(287) liṅgadarśanecchānusmaraṇādyapekṣādātmamanasoḥ saṃyogaviśe- ṣāt paṭvābhyāsādarapratyayajanitācca saṃskārād dṛṣṭa- śrutānubhūteṣvartheṣu śeṣānuvyavasāyecchānusmaraṇadveṣahetu- ratītaviṣayā smṛtiriti |
jāṅgalā ( 9,29) -jāṅgalam ṣu svalpodakasthānam 5 tatra ye nivasantite |
jāṅgalā ( 9,29) -jāṅgalam ṣu svalpodakasthānam 5 tatra ye nivasanti te |
a-sin bahavargaścedhyojyate tadā bajavargasamāno bhavati |
a- smin bahavargaścedyojyate tadā bajavargasamāno bhavati |
sarvatra vilakṣaṇa pratpakṣaṃ sanmātrayāhi, na bhedayāhi, iti pratipāyanārthaṃ padyamidaṃ maṇḍanamiśceṇā'vratā-ritam |
sarvatra vilakṣaṇa pratpakṣaṃ sanmātrayāhi, na bhedayāhi, iti pratipāyanārthaṃ padyamidaṃ maṇḍanamiśceṇā'vratā- ritam |
549sandhigrahaṇena sarvāṅgasandhaya ucyante |
549sandhigrahaṇena sarvāṅgasandhaya ucyante |
taduktaṃ pātajrale sūtre ’ tadādraṣṭuḥ svarūpe'vasthānam) (1. 3) iti |
taduktaṃ pātañjale sūtre ‘tadā draṣṭuḥ svarūpe'vasthānam’ (1. 3) iti |
śāstrārthavidvṛtiyuta samasaṃhatabhrūrnāgopamo bhavati cāpi nigūḍhaguhya |
śāstrārthavidvṛtiyuta samasaṃhatabhrūrnāgopamo bhavati cāpi nigūḍhaguhya |
dārṣāntike yojayati |
dārṣṭāntike yojayati |
tathāca ’śaṅnepi stanādisamastāvayavāḥ santi stanādāvapi ca ’rahādayaiti pūrvoktapāripnavo vañjalepāyate iti pariharati-tarhīti |
tathāca śṛṅgepi stanādisamastāvayavāḥ santi stanādāvapi ca śṛṅgādaya iti pūrvoktapāriplavo vajralepāyate iti pariharati—tarhīti |
-yāvajjīvanaṃ setsyatyevetyakhedo dhairyam |
-yāvajjīvanaṃ setsyatyevetyakhedo dhairyam |
prācāṃ mataṃ dūṣayan tadupagyasyati-yasviti |
prācāṃ mataṃ dūṣayan tadupanyasyati-yattviti |
470 pratyakṣatbasya jātittve doṣakathanam |
470 pratyakṣatvasya jātittve doṣakathanam |
atha yadikharajyayā ravidṛgjyayā kharanacibhuje tatsammukhakoṇajyā cijyā labhyate tadā khanajyayā kiṃjātā khanasaṃmukhakoṇajyā kharanajyā virakhakoṇakeṭijyāsamā |
atha yadi kharajyayā ravidṛgjyayā kharanatribhuje tatsammukhakoṇajyā trijyā labhyate tadā khanajyayā kiṃ jātā khanasaṃmukhakoṇajyā kharanajyā virakhakoṇakoṭijyāsamā |
vatavaka-rekhe baabajarekhayoḥ samānāntare bhaviṣyataḥ |
vatavaka–rekhe baabajarekhayoḥ samānāntare bhaviṣyataḥ|
jān_bhyā pauṣṇe |
jānubhyāṃ pauṣṇe |
mantrasyāpi yathāśrutasya prayogāpattyā ū-hāsiddhiḥ|
mantrasyāpi yathāśrutasya prayogāpattyā ūhāsiddhiḥ|
sargāntareṣveva ca karmabodho vedāntarebhyo 'pi janasya sidhyet |
sargāntareṣveva ca karmabodho vedāntarebhyo 'pi janasya sidhyet ||
śuddhānāṃ candralambanali-ptānāṃ haraṇe gatyantarasyaiva hārakatvaṃ bhavati |
śuddhānāṃ candralambanali–ptānāṃ haraṇe gatyantarasyaiva hārakatvaṃ bhavati |
kiṃ prāgabhāvādhikaraṇatvaṃprāgabhāvavattvaṃ kiṃ vā tatpratiyogitram |
kiṃ prāgabhāvādhikaraṇatvaṃ prāgabhāvavattvaṃ kiṃ vā tatpratiyogitram |
yadrudralokapālodbhavaṃ paśūnāmaniṣṭaṃ tat |
yadrudralokapālodbhavaṃ paśūnāmaniṣṭaṃ tat |
matāntaramupanyasyati śruteti |
matāntaramupanyasyati śruteti6 |
[jijñāsādhikara0] śāstradīpikāyām |
[jijñāsādhikara0] śāstradīpikāyām |
atha māgapiṇḍādekatriṃśat śudhyante, ataḥparamaṣṭatriṃśaya gṛdhyante, tadā vikalaṃ saptahatamaṣṭaviṃmatyā vibhadhyāvāptamadhyarthesaṃyodhya phalaṃ dhanaṃ bhavati |
atha bhāgapiṇḍādekatriṃśat śudhyante, ataḥ paramaṣṭatriṃśaya śudhyante, tadā vikalaṃ saptahatamaṣṭaviṃśatyā vibhajyāvāptamadhyarddhe saṃyojya phalaṃ dhanaṃ bhavati|
tatra tacchedasaṃmargaḥ chedastaryopapadyate |
tatra tacchedasaṃvargaḥ chedastasyopapadyate |
yataḥ śūnyavyaye saṅkalite vā'vikṛta eva rāśistathā śūnya- 15ghārtaṃ śūnyena ghāte-guṇane pañcaṃprabhṛtiraṅkaḥ śūnyaṃ syāditi |
yataḥ śūnyavyaye saṅkalite vā'vikṛta eva rāśistathā śūnya- 15 ghāte śūnyena ghāte-guṇane pañcaprabhṛtiraṅkaḥ śūnyaṃ syāditi |
tasyā5gnihotrā-dilakṣaṇasya dharmasya jñānaṃ-nimittaṃ yasmādayamupadeśaḥ |
tasyā'gnihotrā- dilakṣaṇasya dharmasya jñānaṃ-nimittaṃ yasmādayamupadeśaḥ |
siddhāntabindau prathamamlokaḥ |
siddhāntabindau prathamaślokaḥ |
uktaṃ ca- ;*madhyāhnotkramaguṇito5kṣo dakṣiṇato5rdhavistarahṛto dik |
uktaṃ ca— *madhyāhnotkramaguṇito'kṣo dakṣiṇato'rdhavistarahato dik |
(4) itaravaditi-pā0 1 pu0 |
(4) itaravaditi-pā0 1 pu0 |
kṣapasaṃskārarahitā natidā yārkasambhavā |
kṣepasaṃskārarahitā natidā yārkasambhavā ||
udayasamamaṇḍalāntaraghaṭikāuyāṃ lambakāhatāṃ guṇayet |
udayasamamaṇḍalāntaraghaṭikāuyāṃ lambakāhatāṃ guṇayet |
idanacca pramitikhaṇḍanābhiprāyeṇoktam |
idanacca pramitikhaṇḍanābhiprāyeṇoktam |
eteṣāṃ devadaityānāmanyonma parasparaṃ vāmasaṣye apasavyasavye tatka- meṇa dinakṣape divasarātrī bhavataḥ |
eteṣāṃ devadaityānāmanyonyaṃ parasparaṃ vāmasavye apasavyasavye tatkra- meṇa dinakṣape divasarātrī bhavataḥ|
ata eva ke cana pratyutpannakāraṇajanyāṃ smṛtimevānumānamuktatantaḥ pratyutpannaṃca kāraṇaṃ kutra ciddhirmiparokṣasyāpi ceśvarādṛṣṭendriyādairanumeyatāṃ vakṣyāmaḥ |
ata eva ke cana pratyutpannakāraṇajanyāṃ smṛtimevānumānamuktatantaḥ pratyutpannaṃ ca kāraṇaṃ kutra ciddhirmiparokṣasyāpi ceśvarādṛṣṭendriyādairanumeyatāṃ vakṣyāmaḥ |
yattu pūrvavarṇakramāpekṣaṇādivailakṣaṇyamāśaṅkca dūṣitaṃ kastatra phalguprāyenirbandhaḥ|
yattu pūrvavarṇakramāpekṣaṇādivailakṣaṇyamāśaṅkca dūṣitaṃ kastatra phalguprāye nirbandhaḥ|
pārthasārathinā samyagviśeṣaḥ kāmyanityayoḥ |
pārthasārathinā samyagviśeṣaḥ kāmyanityayoḥ |
tathā iṣṭa-vṛṣṭikaram |
tathā iṣṭa-vṛṣṭikaram |
evaṃ sati vidhibhyaḥ syādvidheyārthīvadhāraṇam ||
evaṃ sati vidhibhyaḥ syādvidheyārthāvadhāraṇam ||
etat khayaṃvahakaraṇaṃ gopyama- prakāśyaṃ kuta ityata āha |
etat svayaṃvahakaraṇaṃ gopyama- prakāśyaṃ kuta ityata āha|
padārthānāmapi vākyārthe samvandhagrahasāpekṣatvādasiddhohe-turiti cet tatrāha |
padārthānāmapi vākyārthe sambandhagrahasāpekṣatvādasiddhoheturiti cet tatrāha |
tamasa ālokanāśyabhāvarūpatveśrutiṣu tatsṛṣṭayuktyāpatteḥ (1)alokarūpatejo5bhāvarūpatvāttatrāha-evabhityādi |
tamasa ālokanāśyabhāvarūpatve śrutiṣu tatsṛṣṭayuktyāpatteḥ (1)alokarūpatejo'bhāvarūpatvāttatrāha- evamityādi |
na caiṣa niyamo loke sadṛśātsadṛśodbhavaḥ |
na caiṣa niyamo loke sadṛśātsadṛśodbhavaḥ |
sarvajñaśca san skalapraṇināṃ saṃmīlitasamucitakāraṇakalāpāturūpa-parimāṇḍalyānusāreṇa kāryavastu nirmimāṇaḥ svārjitapuṇyapāpānumānena ca svarga-narakayoḥ sukhaduḥkhopabhoragaṃ dadānaḥ keṣāṃ nābhimataḥ |
sarvajñaśca san sakalaprāṇināṃ saṃmīlitasamucitakāraṇakalāpānurūpa-parimāṇḍalyānusāreṇa kāryavastu nirmimāṇaḥ svārjitapuṇyapāpānumānena ca svarga-narakayoḥ sukhaduḥkhopabhogaṃ dadānaḥ keṣāṃ nābhimataḥ|
tasyāścādhāro'dhaḥ kṣayakṛddravyasya tatra kṛtaḥ |
tasyāścādhāro'dhaḥ kṣayakṛddravyasya tatra kṛtaḥ |
damamajhayormilitatvāt |
damamajhayormilitatvāt |
nīcoccavṛttasya bhaṅgyā ahaṃ bhāskarācāryaḥ samana-nterameva vocya |
nīcoccavṛttasya bhaṅgyā ahaṃ bhāskarācāryaḥ samana- nterameva vacmi|
iti mu0 pu0 |
iti mu0 pu0 |
apiśabda sambhāvanāyām |
apiśabda sambhāvanāyām |
atha saṃyoganāśasya paratvanāśahetutvaṃ kutaḥsiddham upapatnaṃ hi paratvamapekṣābuddhivyāvṛttereva vyāvartate |
atha saṃyoganāśasya paratvanāśahetutvaṃ kutaḥ siddham upapannaṃ hi paratvamapekṣābuddhivyāvṛttereva vyāvartate |
yajetetyatra prakṛtyaṃśasya yajūityasya yāgorthaḥ |
yajetetyatra prakṛtyaṃśasya yajū ityasya yāgorthaḥ |
svadravyādicatudhrayāpekṣayā5stitvesatyastitvanāstitvābhyāṃ saha vakumaśakyaṃ sarvaṃ vastu |
svadravyādicatuṣṭyāpekṣayā'stitvesatyastitvanāstitvābhyāṃ saha vaktumaśakyaṃ sarvaṃ vastu |
tasmānniravayavāvadhirayamavayavāvayaviprasaṅgaiti vijñāyate |
tasmānniravayavāvadhirayamavayavāvayaviprasaṅgaiti vijñāyate |
tathā na kalpyate taccetsāhityaṃ na pratīyate |
tathā na kalpyate taccetsāhityaṃ na pratīyate |
yadikakaścidiṣṭavarṣe caitrāderahargaṇaṃ tato grahān tataśca saurābdāt madhyamānmahān jātumidhyati tenaivamupari pratipāditena prakāreṇa kāryamityarthaḥ |
yadi kaścidiṣṭavarṣe caitrāderahargaṇaṃ tato grahān tataśca saurābdāt madhyamān grahān jātumiṣyati tenaivamupari pratipāditena prakāreṇa kāryamityarthaḥ |
labdhāni phalāṃnyuparyadhobhāvena sthāpitāni samāni ca bhavanti tāvadanyonyaṃ bhajedityartha. |
labdhāni phalā 4nyuparyadhobhāvena sthāpitāni samāni ca bhavanti tāvadanyonyaṃ bhajedityarthaḥ|
a-vidyayeti cet , kasya punariyamavidyā , jīvānāmi-ti cet , na, teṣāmabhāvāt bhāve vā dvaitaprasaṅgaḥ |
a- vidyayeti cet , kasya punariyamavidyā , jīvānāmi- ti cet , na, teṣāmabhāvāt bhāve vā dvaitaprasaṅgaḥ |
satsaṃgrayogajanyatvamā bhāse5pi tulyatbrādalakṣaṇamitinaiyāyikā dūṣayanti, tattu lakṣaṇānabhidhānāda'dūpaṇa-m |
satsaṃprayogajanyatvamābhāse'pi tulyatvādalakṣaṇamitinaiyāyikā dūṣayanti, tattu lakṣaṇānabhidhānāda'dūṣaṇa-m|
585 satpratipakṣasyāsiddhitaḥ pṛthatkvaṃ tatsvarūpaṃ ca |
585 satpratipakṣasyāsiddhitaḥ pṛthatkvaṃ tatsvarūpaṃ ca |
asāvityanuṣajyate |
asāvityanuṣajyate |
śeṣaṃmbūṭaṃ siddhāntajñānām |
śeṣaṃ sphuṭaṃ siddhāntajñānām |
vicitraguṇasaṃdhāyi pūjyate yogipuṃgavaiḥ |
vicitraguṇasaṃdhāyi pūjyate yogipuṃgavaiḥ |
na hi nānvarīyakaḥ syānnārtha iti |
na hi nānvarīyakaḥ syānnārtha iti |
adhyāpakena viśadīkṛtya nyāyānāṃ svarūpe pratipādyamā-ne'pi bhūyiṣṭhaśrītapadārthānā gahanatayā grahaṇe kleśamanubhavanto momāṃsādhyayanaṃ sāmi pari-tyajanti |
adhyāpakena viśadīkṛtya nyāyānāṃ svarūpe pratipādyamāne'pi bhūyiṣṭhaśrautapadārthānāṃ gahanatayā grahaṇe kleśamanubhavanto momāṃsādhyayanaṃ sāmi parityajanti |
tathāhi-jñānena bādhyamānaṃ kimeka-viṣayam , uta ] bhinnaviṣayam ekaviṣayasya vabādhyatve dhārāvāhikajñānānāmapibādhyatvāpātaḥ |
tathāhi–jñānena bādhyamānaṃ kimeka-viṣayam, uta bhinnaviṣayam ekaviṣayasya bādhyatve dhārāvāhikajñānānāmapibādhyatvāpātaḥ|
nādyaḥ pratyekameva vyabhi-cārāt |
nādyaḥ pratyekameva vyabhi- cārāt |
etadguṇakalīnatā kāriṣa(kha)ṇḍasañjñakaṃ karaṇam |
etadguṇakalīnatā kāriṣa(kha)ṇḍasañjñakaṃ karaṇam |
sphijo.pravilambamānayopati bhartāraṃ hanti |
sphijo.pravilambamānayo pati bhartāraṃ hanti |
tajjñānaṃ-kāryatāśanam , asādhāraṇadetukaṃ gavānayanadharmikakāryatājñānamātravṛttikāryatānirūpita-kāraṇatābhayakiñcibnirūpitakāryatākamityaryaḥ |
tajjñānaṃkāryajñāśanam , asādhāraṇahetukaṃ gavānayanadharmikakāryatājñānamātravṛttikāryatānirūpitakāraṇatābhayakiñcibnirūpitakāryatākamityarthaḥ |
yadyapi chalādīnāmasaduttaratvāt paramārtha-tastaiḥ ravayakṣasādhanaṃ parapakṣopālambhaśca kartu na śakyate, ta-thāpi bhrāntānāṃ sādhanopālambhabuddhijananāt sādhanopāla-mbhahetutvamuktamiti |
yadyapi chalādīnāmasaduttaratvāt paramārtha-tastaiḥ svapakṣasādhanaṃ parapakṣopālambhaśca kartuṃ na śakyate, ta-thāpi bhrāntānāṃ sādhanopālambhabuddhijananāt sādhanopāla-mbhahetutvamuktamiti |
samakoṇe cakrakendraṃ viṣamaiko bhavetkujam |
samakoṇe cakrakendraṃ viṣamaiko bhavetkujam ||
tadāhurbiṣama vṛtta cchandadaśāstraviśāradā 0|
tadāhurbiṣama vṛtta cchandadaśāstraviśāradā 0|
niścalapakṣasturuvan bhayaṇātra sūcayate nānyat sthānam |
niścalapakṣastu ruvan bhayaṇātra sūcayate nānyat sthānam |
evaśabdena vaktrasya vyavacchedaḥ |
evaśabdena vaktrasya vyavacchedaḥ |
evaṃ karkaṭaśabdādayopi tattadeśāpekṣayāyaunyādivācakā jñeyāḥ |
evaṃ karkaṭaśabdādayopi tattaddeśāpekṣayā yaunyādivācakā jñeyāḥ |
bhāgadahāreṇa guṇakāre vibhakte trayodaśa lavdhāḥ |
bhāgahāreṇa guṇakāre vibhakte trayodaśa labdhāḥ|
rāhurakāraṇamasminnityukta śāstrasadbhāvaḥ |
rāhurakāraṇamasminnityukta śāstrasadbhāvaḥ |
nanu budhairapi tadbhedāḥ kathaṃ jñātāḥ |
nanu budhairapi tadbhedāḥ kathaṃ jñātāḥ |
ataḥ ṛhatvikṣveva śamitāntarbhavati |
ataḥ ṛtvikṣveva śamitāntarbhavati |
189rmāṅgabhāvacodanāsu anekā pratipattirdṛśyate ; kvacideko5pivigrahavānekatra yugapadaṅgabhāvaṃ na gacchati, yathā bahubhirbhoja-yaddhirnaiko brāhyaṇo yugapadbhojyate ; kvaciccaiko5pi vigrahavāna-nekatra yugapadaṅgabhāvaṃ gacchati, yathā bahubhirnamaskurvāṇairekobrāhmaṇo yugapannamaskriyate; tadvadihoddeśaparityāgātmakatvātyāgasya vigrahavatīmapyekāṃ devatāmuddiśya bahavaḥ svaṃ svaṃ dravyaṃyugapatparityakṣyantīti vigrahavattve'pi devānāṃ na kiṃcitka-rmīṇi virudhyate |
189 rmāṅgabhāvacodanāsu anekā pratipattirdṛśyate; kvacideko'pi vigrahavānekatra yugapadaṅgabhāvaṃ na gacchati, yathā bahubhirbhoja- yadbhirnaiko brāhmaṇo yugapadbhojyate; kvaciccaiko'pi vigrahavāna- nekatra yugapadaṅgabhāvaṃ gacchati, yathā bahubhirnamaskurvāṇaireko brāhmaṇo yugapannamaskriyate; tadvadihoddeśaparityāgātmakatvāt yāgasya vigrahavatīmapyekāṃ devatāmuddiśya bahavaḥ svaṃ svaṃ dravyaṃ yugapatparityakṣyantīti vigrahavattve'pi devānāṃ na kiṃcitka- rmaṇi virudhyate ||
yadā hi guṇakarmaṇī guṇeṣu na stastadā dravye ko kathāḥ1 1 ekadravyamaguṇaṃ saṃyogavibhāgeṣvanapekṣakāraṇamiti karmalakṣaṇam |
yadā hi guṇakarmaṇī guṇeṣu na stastadā dravye ko kathā ī ekadravyamaguṇaṃ saṃyogavibhāgeṣvanapekṣakāraṇamiti karmalakṣaṇam |