sentence
stringlengths
7
2.35k
unsandhied
stringlengths
7
2.4k
indostu śūnyavasuveda 480 mitāni |
indostu śūnyavasuveda 480 mitāni |
vyāpriyamāṇe hi pūrvavijñānakāraṇakalāpe uttareṣāmapyutpattiriti nautpattitaḥ pratītito vā dhārāvāhikavijñānāni parasparasyātiśerata iti yuktāsarveṣāmapi pramāṇatā |
vyāpriyamāṇe hi pūrvavijñānakāraṇakalāpe uttareṣāmapyutpattiriti na utpattitaḥ pratītito vā dhārāvāhikavijñānāni parasparasyātiśerata iti yuktā sarveṣāmapi pramāṇatā |
374 sadīkaśabdaśaktimakāśikāyāmiti bhāṣyasmṛteryanyateranuktakarmaṇi yadatāikāpakṛṣṭatvaṃ nañā bordhyatatra dvitīyājaccaturthyapi pramāṇam , tena ’na tvā tṛṇaṃ manye ityādāvivana tvā lṛṇāya manye’ ityādāvapi tāṃ tṛṇādapakṛṣṭaṃ manye ityarvaḥ |
374 saṭīkaśabdaśaktiprakāśikāyām iti bhāṣyasmṛtermanyateranuktakarmaṇi yadabādhikāpakṛṣṭatvaṃ nañā bodhyaṃ tatra dvitīyājaccaturthyapi pramāṇam, tena ’na tvā tṛṇaṃ manye' ityādāviva 'na tvā tṛṇāya manye’ ityādāvapi tvāṃ tṛṇādapakṛṣṭaṃ manye ityarthaḥ|
tadbhāvabhāvitvaṃ ca vyābhicārayatā kāryakāraṇabhāvaukchinno bhavati |
tadbhāvabhāvitvaṃ ca vyabhicārayatā kāryakāraṇabhāva ucchinno bhavati |
nanūpādānagocaraṃ pratyakṣa kāryajanakamiti nāsmadādinā brahma pradhānaṃ bāsākṣātakarttu śekyamityarucerāha |
nanūpādānagocaraṃ pratyakṣa kāryajanakamiti nāsmadādinā brahma pradhāna vāsākṣātkartu śakyamityarucerāha|
tathā cagarsā-nandā pratipadityustā praśastā dhruvakarmasu |
tathā ca garga- nandā pratipadityustā praśastā dhruvakarmasu |
ladvākyaghaṭakānyapadasyānvayavodhajanakatvanirāsāye.tyarthaḥ, iti kaścit |
tadvākyaghaṭakānyapadasyānvayabodhajanakatvanirāsāyetyarthaḥ, iti kaścit |
miśrāstuasiddhatvajñānamicchākāraṇaṃ tacca vāhye viṣaye satyapi siddhatve bhramarūpaṃ sulabham |
miśrāstuasiddhatvajñānamicchākāraṇaṃ tacca bāhye viṣaye satyapi siddhatve bhramarūpaṃ sulabham|
sa cakrācchodhya |
sa cakrācchodhyaḥ|
sārthakaśabde vākyānrūpaṇam |
sārthakaśabde vākyānrūpaṇam |
16revatyadhikaraṇa 40|
16 revatyadhikaraṇa 40|
na ca tatra bhede pramāṇamastīti, na medo viṣayasya |
na ca tatra bhede pramāṇamastīti, na bhedo viṣayasya |
sūtrādau maṅgalārthā'thaśabdaprayogeṇa maṅgalācaraṇasyakṛtatvāt |
sūtrādau maṅgalārthā'thaśabdaprayogeṇa maṅgalācaraṇasya kṛtatvāt |
tasmādyadi mūleṣu gṛhīteṣu dvayordvanordviguṇābhihatiḥ śipyate tarhyeva tasya vargatvamiti niyamārtha 9yordvayoścāgihatairdvinighnī śevattvijadityuktam |
tasmādyadi mūleṣu gṛhīteṣu dvayordvanordviguṇābhihatiḥ śiṣyate tarhyeva tasya vargatvamiti niyamārtha dvayordvayoścābhihatirdvinighnī śeṣāttyajadityuktam||
yadyavamaśeṣaṃ na tyajyate labdhāvamai-ravamaśeṣaghaṭikābhiśca tithaya ūnīkriyante tadā tithyante sāvano5hargaṇo bhavati |
yadyavamaśeṣaṃ na tyajyate labdhāvamai- ravamaśeṣaghaṭikābhiśca tithaya ūnīkriyante tadā tithyante sāvano'hargaṇo bhavati |
18tasyetasya yajña 172|
18 tasyetasya yajña 172|
ataḥ praveśanirgamabindudvayabaddharekhā na hi vāstavapūrvāpararekhāyāḥ samānāntarāvaktuṃ yujyate, yujyate tadaiva yadā prareśanirgamakālayoścchāyāgrīyabhujau samānau, parantutau tadaiva samānau, yadi tatkālayoḥ krāntī ekagolīye samāne staḥ, krāntyoḥ samatvaṃbhujāṃśasamatvena, tadekagolīyabhujāṃśasamatvamayanasandhisthalāsanrakālayorbhavitumarhati,arthādayanasandheḥ pūrvaṃ yāvatyantare varttamāne sūrye chāyāpraveśastāvatyantare'yanasandheragrevarttamāne sūrye chāyānirgamo yadi bhavettadaiva bhujasamatvāt krāntyoḥ samatvaṃ, krāntyoḥsamatvādagrayoḥ samatvaṃ, tataśchāyāgrīyabhujayoḥ samatvaṃ sphuṭamiti bālairapi jñāyateparantu sarvadā5yanasandhisthalāsanna eva diksādhanaṃ kriyate, iti na, iṣṭasthale
ataḥ praveśanirgamabindudvayabaddharekhā na hi vāstavapūrvāpararekhāyāḥ samānāntarā vaktuṃ yujyate, yujyate tadaiva yadā prareśanirgamakālayoścchāyāgrīyabhujau samānau, parantu tau tadaiva samānau, yadi tatkālayoḥ krāntī ekagolīye samāne staḥ, krāntyoḥ samatvaṃ bhujāṃśasamatvena, tadekagolīyabhujāṃśasamatvamayanasandhisthalāsannakālayorbhavitumarhati, arthādayanasandheḥ pūrvaṃ yāvatyantare varttamāne sūrye chāyāpraveśastāvatyantare'yanasandheragre varttamāne sūrye chāyānirgamo yadi bhavettadaiva bhujasamatvāt krāntyoḥ samatvaṃ, krāntyoḥ samatvādagrayoḥ samatvaṃ, tataśchāyāgrīyabhujayoḥ samatvaṃ sphuṭamiti bālairapi jñāyate; parantu sarvadā'yanasandhisthalāsanna eva diksādhanaṃ kriyate, iti na, iṣṭasthale
yadyapi dvādaśavidhaprameryaviṣayaṃ sūtre5bhihitaṃ,tathāpyātmanaḥ prādhānyajñāpanārthamātmaviṣayamityuktam |
yadyapi dvādaśavidhaprameya3viṣayaṃ sūtre'bhihitaṃ, tathāpyātmanaḥ prādhānyajñāpanārthamātmaviṣayamityuktam |
kṛṣṇo'rke'lpārdhādhika indurdhrūmro'sitaḥ piśaṅgaḥ syāt|
kṛṣṇo'rke'lpārdhādhika indurdhrūmro'sitaḥ piśaṅgaḥ syāt||
vyākhyātaścāyaṃ mithyātvavāde granthaḥ |
vyākhyātaścāyaṃ mithyātvavāde granthaḥ |
nanu tattatkāraṇaprayojyo dāhade jādibheda iti na vyabhicāra ityata āha |
nanu tattatkāraṇaprayojyo dāhe jādibheda iti na vyabhicāra ityata āha |
iti samvandhākṣepaparihāraḥ |
iti sambandhākṣepaparihāraḥ |
athātra yadvṛttayaurinendva!eḥ pādonaṣaṭkāṣṭalavālpabhāgāḥ |
athātra yadvṛttagavorinendvoḥ pādonaṣaṭkāṣṭalavālpabhāgāḥ |
ye sthūlamevedaṃ sūkṣmaṃ jānanti teṣāmiha svājñānato-śñoṣo'sti |
ye sthūlamevedaṃ sūkṣmaṃ jānanti teṣāmiha svājñānato- śñoṣo'sti |
pratijñaryaikadeśatvaṃ padavatte prasajyate |
pratijñārthaikadeśatvaṃ padavatte prasajyate |
kathaṃ pūrvakapāle ’ityāhaḥ-’aṣṭasyāḥ parataḥ kalpyo lagnameva divākaraḥ |
kathaṃ pūrvakapāle 4ityāha5—*aṣṭamyāḥ parataḥ kalpyo lagnameva divākaraḥ |
na vaktavya 0 dakṣiṇārdhasya jalamayatvena manuṣyāgocaratvāt, śāstraṣu tamya' viśeṣānupadeśānna' |
na vaktavyaḥ, dakṣiṇārdhasya jalamayatvena manuṣyāgocaratvāt, śāstreṣu tasya6 viśeṣānupadeśāt7|
akṣāṃśaiḥ 25 |
akṣāṃśaiḥ 25 |
piṅgala ulūkaceṭī |
piṅgala ulūkaceṭī |
pañcasiddhānlikā |
pañcasiddhāntikā|
landhabhṛtimārgaghāte parabharaguṇite bhavatyadhvā' |
labdhabhṛtimārgaghāte parabharaguṇite bhavatyadhvā6 |
atha śubhalakṣaṇamāhanabhaḥ prasannaṃ vimalāni bhānipradakṣiṇaṃ vāti sadāgatiśca |
atha śubhalakṣaṇamāha—nabhaḥ prasannaṃ vimalāni bhānipradakṣiṇaṃ vāti sadāgatiśca |
370 nyāyaratnāvalī-nārāyaṇī-sahitejīvo5pi trividhaḥ |
370 nyāyaratnāvalī-nārāyaṇī-sahite jīvo'pi trividhaḥ |
cumbantī yadi labhbikāgramaniśaṃ jihvārasasyandinīsakṣārā kaṭukāmladugdhasadṛśī madhvājyatulyā tathā |
cumbantī yadi labhbikāgramaniśaṃ jihvārasasyandinī sakṣārā kaṭukāmladugdhasadṛśī madhvājyatulyā tathā |
pitṛṇāmekaṃ varṣa dvādaśaguṇitaṃ devānāmekaṃ varṣam’ |
pitṝṇāmekaṃ varṣaṃ dvādaśaguṇitaṃ devānāmekaṃ varṣam4 |
tathāca prathamādviva-canapratipādyadvitvasyāvacchedakatayā bhāne vartamānadvivacanapratipāthadvitvalya paryāsisa-mbandhena bhānāsambhavāt , sambandhāntareṇa tadanvayasvīkāre cātiprasaṅgāditi bhāvaḥ |
tathāca prathamādviva- canapratipādyadvitvasyāvacchedakatayā bhāne vartamānadvivacanapratipāthadvitvalya paryāsisa- mbandhena bhānāsambhavāt , sambandhāntareṇa tadanvayasvīkāre cātiprasaṅgāditi bhāvaḥ |
āsmākaṃ sphuṭārkoda-yena bhavitavyaṃ madhyamārkasyādṛśayatvāt |
asmākaṃ sphuṭārkoda- yena bhavitavyaṃ madhyamārkasyādṛśayatvāt |
yoge viyoge ca na kriyābhedaḥ |
yoge viyoge ca na kriyābhedaḥ |
na kevalaṃloke vede 'pi-
na kevalaṃ loke vede 'pi-
śiraso 'vayavā nimnā bṛddhikāṭhinyavarjitāḥ |
śiraso'vayavā nimnā vṛddhikāṭhinyavarjitāḥ |
paraṃtu niṣpramāṇikā nirarthikā ceyaṃ kalpanā |
paraṃtu niṣpramāṇikā nirarthikā ceyaṃ kalpanā |
uttarasmistu sarvabhāvanityatayānābhāvavyavahāraḥ syāt |
uttarasmiṃstu sarvabhāvanityatayānābhāvavyavahāraḥ syāt|
acalaṃ śailaṃniścalaṃ ca |
acalaṃ śailaṃ niścalaṃ ca |
nanu paputro ba’ityādau putraśabdasahakāreṇaiva yuṣmudādisambandhasya bodhake vasādau ativyāptirata āha-putro va iti |
nanu paputro ba’ ityādau putraśabdasahakāreṇaiva yuṣmudādisambandhasya bodhake vasādau ativyāptirata āha- putro va iti |
krama pravidyaiṣā sabhavatsūmbitā |
krama pravidyaiṣā sabhavatsūmbitā |
yugaladvaye5smin prathamayugalamasyā-daghikaraṇasya viṣayaḥ |
yugaladvaye'smin prathamayugalamasyā- dadhikaraṇasya viṣayaḥ |
kiñca puroḍāśodravyam guṇabhūtaṃ homasādhanatvāt |
kiñca puroḍāśo dravyam guṇabhūtaṃ homasādhanatvāt |
bādhakaśca vivādādhyāsito vibhāga uttara-saṃyogajātavināśaḥ tāvataiva kṛtakartavyatvāt karamabaditi |
bādhakaśca vivādādhyāsito vibhāga uttara- saṃyogajātavināśaḥ tāvataiva kṛtakartavyatvāt karmavaditi |
digviratirdeśaviratiranarthadaṇḍaviratiriti samayanaṃ samayaḥ |
digviratirdeśaviratiranarthadaṇḍaviratiriti samayanaṃ samayaḥ |
3 tadā nirodhātnirbījasyātmana-bhā |
3 tadā nirodhāt nirbījasyātmana-bhā |
pūrva prathama śakuna prāveśikā bhūtvā puna paścāt prāsthānika prāyāṇikoyadi bhavati, prayāṇe yaddhita tat karoti |
pūrvaṃ prathamaṃ śakunaḥ prāveśiko bhūtvā punaḥ paścāt prāsthānikaḥ prāyāṇiko yadi bhavati, prayāṇe yaddhitaṃ tat karoti |
idameveṣṭam |
idameveṣṭam ||
yāpi kvacidavasthitasya devadattaspānyatra sarvatrā-5bhāvapratipāttiḥ sāpyarthāpattiḥ, tathā hi- mūrtasyā-rthasya yugapat kātsnyainā5naikadeśasambandho na ghaṭataiti svaśarīre5vagataṃ-svaśarīrasya hi kvacidavasthitasyatato'nyatra sarvatrābhāvo dṛśyā5darśanenāvagataḥ, ato-'nyasyāpi devadattāderyugapadanekadeśasamvandho nāstī-tyanumīyate |
yāpi kvacidavasthitasya devadattasyānyatra sarvatrā'bhāvapratipāttiḥ sāpyarthāpattiḥ, tathā hi– mūrtasyārthasya yugapat kātsnyainā'nekadeśasambandho na ghaṭata iti svaśarīre'vagataṃ–svaśarīrasya hi kvacidavasthitasya tato'nyatra sarvatrābhāvo dṛśyā'darśanenāvagataḥ, ato'nyasyāpi devadattāderyugapadanekadeśasambandho nāstītyanumīyate |
jñānakāṇḍamupaniṣadbhāgākhyaṃ satyam |
jñānakāṇḍamupaniṣadbhāgākhyaṃ satyam |
ki cāsaṃbhavādapi na prayājādiṣu saumikadha-mmītatadeśaḥ dakaśapūrṇamāsayorhi sāṅgayoḥ pūrvedyurūpakramyāparedyuḥsamāpanaṃ śrutaṃ tatrāpi paristaraṇādi hastāvanejanādi ca tantram
ki cāsaṃbhavādapi na prayājādiṣu saumikadha- rmmātideśaḥ darśapūrṇamāsayorhi sāṅgayoḥ pūrvedyurupakramyāparedyuḥ samāpanaṃ śrutaṃ tatrāpi paristaraṇādi hastāvanejanādi ca tantram
bṛkṣocchrāyaḥ 100 |
vṛkṣocchrāyaḥ 100 |
hasa pakṣī |
hasaḥ pakṣī |
yo di kiti cetyādidṛ-dvividhānādāścalāyanādiṣu padeṣvacāmāderakārasyā55kārājugamonāsāvasati pāṇinīyatvasmaraṇe sādhuriti niścīyataiti |
yo di kiti cetyādivṛ- ddhividhānādāśvalāyanādiṣu padeṣvacāmāderakārasyā''kārānugamo nāsāvasati pāṇinīyatvasmaraṇe sādhuriti niścīyata iti |
ananyathāsiddhatvamiti pakṣepīdameva dūṣaṇamāha-na dvitīya iti |
ananyathāsiddhatvamiti pakṣepīdameva dūṣaṇamāha—na dvitīya iti |
tatraiteṣāṃ pramāṇānāṃ prathamaprakāra ādimapramāṇa-mantimapramāṇāccedadhikaṃ bhavati tadā dvitīyaprakārepyādi-mapramāṇamantimapramāṇādadhikaṃ bhaviṣyati |
tatraiteṣāṃ pramāṇānāṃ prathamaprakāra ādimapramāṇamantimapramāṇāccedadhikaṃ bhavati tadā dvitīyaprakārepyādimapramāṇamantimapramāṇādadhikaṃ bhaviṣyati |
aparodayī paśvimāyā diśi udaya yāti |
aparodayī paścimāyā diśi udaya yāti |
apānasyordhvagamanena dīpta eva jvalanaḥ prāṇasaṃgatyātyantaṃpradīpto bhavatītyarthaḥ |
apānasyordhvagamanena dīpta eva jvalanaḥ prāṇasaṃgatyātyantaṃ pradīpto bhavatītyarthaḥ ||
ladyāstādhikāraḥ |
udayāstādhikāraḥ |
asambhave kāraṇamāha |
asambhave kāraṇamāha |
anena mānenāsti dhānya- miti 1 idaṃ triguti 3 |
anena mānenāsti dhānya-miti 1 idaṃ triguṇitaṃ 3 |
etayoryoge sapātārkagatiḥ 0 |
etayoryoge sapātārkagatiḥ 0 |
vivakṣitamiti |
vivakṣitamiti |
tairevaṃ trairāśikam-yadyardhaṃpajñamāpāla-rtitāśītivṛtte iyatī jyā tadā5rdhapaṭcamāpavartitasvavṛtte kiyatītīṣṭavṛttaṇīvā-libdhiḥ |
tairevaṃ trairāśikam-padyardhaṃpañcamāpava11- rtitāśītivṛtte iyatī jyā tadā'rdhapañcamā11pavartitasvavṛtte kiyatītīṣṭavṛttajīvā- libdhiḥ |
parikampinaḥ prakampī karānmama khidyataḥ svidyan |
parikampinaḥ prakampī karānmama svidyataḥ svidyan ||
pañcasu sneho lakṣyo vicārya |
pañcasu sneho lakṣyo vicārya |
ānmana śiva śreya karoti śrotu |
ānmana śiva śreya karoti śrotu |
tadanantaraṃ krameṇagacchatoryadā vimbamadhyayoḥ krāntisāmyaṃ tadā pātamadhyam |
tadanantaraṃ krameṇa gacchatoryadā bimbamadhyayoḥ krāntisāmyaṃ tadā pātamadhyam |
cityajñātatbasvīkāre hi aṅñātatvaśūnyacidūpamaparokṣatvaṃvācyam , ghaṭādau tatsvīkāre tu nāparokṣatvaṃ tathā, ghaṭādyākāra-vṛttyabhāvakāle5pi ghaṭāderaparokṣatvāpatteḥ kintu aṅñātatvaśūnyo-5hitatvaviśiṣṭacidrūṣam , tathā ca gāravam |
cityajñātatvasvīkāre hi ajñātatvaśūnyacidrūpamaparokṣatvaṃ vācyam, ghaṭādau tatsvīkāre tu nāparokṣatvaṃ tathā, ghaṭādyākāra- vṛttyabhāvakāle'pi ghaṭāderaparokṣatvāpatteḥ ; kintu ajñātatvaśūnyo- pahitatvaviśiṣṭacidrūpam, tathā ca gauravam |
paritaḥ kṣitimāveṣṭya sthitā iti viva-kṣayā |
paritaḥ kṣitimāveṣṭya sthitā iti viva- kṣayā |
niruktapadasthara vyāvṛttimāha liru-kteti |
niruktapadasthara vyāvṛttimāha liru- kteti |
lāghavācceti |
lāghavācceti|
tena śvobhavamityarthe ’śauvastikaṃ dhanam’ |
tena śvobhavamityarthe ’śauvastikaṃ dhanam’ |
(38) tatra śarīramayonijameva varuṇaloke, pārthivāvayavo-paṣṭambhāccopabhogasamartham ||
(38) 3tatra śarīramayonijameva varuṇaloke, pārthivāvayavo- paṣṭambhā4ccopabhogasamartham ||
yathā kṣitijasyāṣṭadasrāḥ 28 |
yathā kṣitijasyāṣṭadasrāḥ 28 |
kārikāsthasvārtha-
kārikāsthasvārtha-
vinihataṃ viśeṣeṇa niritaṃsthāpitaṃ pātitāmityarthaḥ |
vinihataṃ viśeṣeṇa nihitaṃ sthāpitaṃ pātitāmityarthaḥ |
karmāśayakṣayekarmāśayādapasarpaṇapamiti yuktaṃ prayayaṇam |
karmāśayakṣaye karmāśayādapasarpaṇamiti yuktaṃ prāyaṇam |
ādyamiti prayojānābhidhānasyā-ghasaraṃ darśayati |
ādyamiti prayojānābhidhānasyā- vasaraṃ darśayati |
madhyagrahaṇirkāvekṣepaścandravimba madhyāt valanasiddhāyāṃ diśi dakṣiṇau-ttarāyā madhyagrahaṇavikṣepo viparīto dātavyaḥ |
madhyagrahaṇirkāvekṣepaścandravimba madhyāt valanasiddhāyāṃ diśi dakṣiṇo–ttarāyā madhyagrahaṇavikṣepo viparīto dātavyaḥ |
arthatryasmadraseyasya kṣathaṃ nāśaṃ na mānayantīti vaiśyikakukavī samāvityarthaḥ |
arthasya sbadravyasya kṣayaṃ nāśaṃ na mānayantīti vaiśyikakukavī samāvityarthaḥ |
anuṣṭhānopayuktārthasmārakaiḥ pratipādyate |
anuṣṭhānopayuktārthasmārakaiḥ pratipādyate |
tenāsvakaitādṛśameva nūnaṃśrībhāskarasyābhimataṃ na cānyat |
tenāsvakaitādṛśameva nūnaṃ śrībhāskarasyābhimataṃ na cānyat |
caṇḍo'tivega |
caṇḍo'tivega |
koṇavṛttā-dyo lamvaḥ kha koṇaśaṅkuḥ |
koṇavṛttādyo lambaḥ sa koṇaśaṅkuḥ |
anantaraṃ svayameva yūte-’naṃidutpattikāraṇamātmamanassannikāsyaṃtaditi parituṣyatāmāyuṣmatā’ iti prakaraṇapañncikāparyālocanena syayamprakāśā saṃvit,anumeyañca jñānaṃ tato vilakṣaṇamavagamyate |
anantaraṃ svayameva brūte-saṃvidutpatti- kāraṇamātmamanassannikarṣākhyaṃ taditi parituṣyatāmāyuṣmatā’ iti prakaraṇapañcikāparyālocanena svayamprakāśā saṃvit, anumeyañca jñānaṃ tato vilakṣaṇamavagamyate |
ceḥ samuccayārtho'nusandheyaḥ |
ceḥ samuccayārtho'nusandheyaḥ|
sūkṣmaphaladidvakṣuṇā tu rāśiliptāsamūhena hananaṃ tattadrāśipramāṇāsubhiḥ haraṇaṃ cakārthameva |
sūkṣmaphaladidṛkṣuṇā tu rāśiliptāsamūhena hananaṃ tattadrāśipramāṇāsubhiḥ haraṇaṃ ca kāryameva |
recakaṃpūrakaṃ muktvā tyaktvā sukhamanāyāsaṃ yathā syāt tathā vāyordhāraṇaṃ vāyudhāraṇaṃyat |
recakaṃ pūrakaṃ muktvā tyaktvā sukhamanāyāsaṃ yathā syāt tathā vāyordhāraṇaṃ vāyudhāraṇaṃ yat |
smaraṇādapīti |
smaraṇādapīti |
śābdasyāpi pratyakṣatvena svaṃ prati svasāmagryāḥ prativandharutvāyogāditi bhāvaḥ |
śābdasyāpi pratyakṣatvena svaṃ prati svasāmagryāḥ prativandharu tvāyogāditi bhāvaḥ |
ata para digjanapadān vyākhyāsyāma |
ata para digjanapadān vyākhyāsyāma |
yasmācca biśeṣaguṇa-vato dravyādākāśo5nyaḥ sa ātmā ākāśasya pakṣatvena tadanyalāsaṃbhāvāt , ghaṭe lvākāśānyatvena sādhyasiddhiḥ |
yasmācca viśeṣaguṇavato dravyādākāśo'nyaḥ sa ātmā ākāśasya pakṣatvena tadanyatvāsaṃbhāvāt , ghaṭe tvākāśānyatvena sādhyasiddhiḥ |
yadapīdamucyate śaśaviṣāṇavaditi ayamapyasiddho dṛṣṭāntaḥ |
yadapīdamucyate śaśaviṣāṇavaditi ayamapyasiddho dṛṣṭāntaḥ |
guṇayuravatasya saguṇasya guñjātrayasya pañcātādrūpakāmūlyam |
guṇayuktasya saguṇasya guñjātrayasya pañcāśadrūpakā mūlyam |
yathā vāyugataḥ spandaḥ parṇādau pravṛttimutpādayati |
yathā vāyugataḥ spandaḥ parṇādau pravṛttimutpādayati |