sentence
stringlengths
7
5.81k
unsandhied
stringlengths
9
8.19k
R bhīṣma uvāca / R evaṃ śunāsamān bhṛtyān svasthāne yo narādhipaḥ / R niyojayati kṛtyeṣu sa rājyaphalam aśnute / R na śvā svasthānam utkramya pramāṇam abhi satkṛtaḥ / R āropyaḥ śvā svakāt sthānād utkramyānyat prapadyate /
R bhīṣma_SNM vac_SPs3In / R evam_ śvan_SIM asama_PAM bhṛtya_PAM sva_Cp sthāna_SLNe yad_SNM narādhipa_SNM / R niyojay_SPr3In kṛtya_PLNe tad_SNM rājya_Cp phala_SANe aś_SPr3In / R na_ śvan_SNM sva_Cp sthāna_SANe utkram_Co pramāṇa_SANe abhi_ satkṛ_SNPaM / R āropay_SNMGd śvan_SNM svaka_SBNe sthāna_SBNe utkram_Co anya_SANe prapad_SPr3In /
R svajātikulasampannāḥ sveṣu karmasvavasthitāḥ / R prakartavyā budhā bhṛtyā nāsthāne prakriyā kṣamā / R anurūpāṇi karmāṇi bhṛtyebhyo yaḥ prayacchati / R sa bhṛtyaguṇasampannaṃ rājā phalam upāśnute / R śarabhaḥ śarabhasthāne siṃhaḥ siṃha ivorjitaḥ /
R sva_Cp jāti_Cp kula_Cp sampad_PNPaM sva_PLNe karman_PLNe avasthā_PNPaM / R prakṛ_PNMGd budha_PNM bhṛtya_PNM na_ asthāna_SLNe prakriyā_SNF kṣama_SNF / R anurūpa_PANe karman_PANe bhṛtya_PDM yad_SNM prayam_SPr3In / R sa_ bhṛtya_Cp guṇa_Cp sampad_SAPaNe rājan_SNM phala_SANe upāś_SPr3In / R śarabha_SNM śarabha_Cp sthāna_SLNe siṃha_SNM siṃha_SNM iva_ ūrjay_SNPaM /
R vyāghro vyāghra iva sthāpyo dvīpī dvīpī yathā tathā / R karmasvihānurūpeṣu nyasyā bhṛtyā yathāvidhi / R pratilomaṃ na bhṛtyāste sthāpyāḥ karmaphalaiṣiṇā / R yaḥ pramāṇam atikramya pratilomaṃ narādhipaḥ /
R vyāghra_SNM vyāghra_SNM iva_ sthāpay_SNMGd dvīpin_SNM dvīpin_SNM yathā_ tathā_ / R karman_PLNe iha_ anurūpa_PLNe nyas_PNMGd bhṛtya_PNM yathāvidhi_ / R pratiloma_SANe na_ bhṛtya_PNM tad_PNM sthāpay_PNMGd karman_Cp phala_Cp eṣin_SIM / R yad_SNM pramāṇa_SANe atikram_Co pratiloma_SANe narādhipa_SNM /
R bhṛtyān sthāpayate 'buddhir na sa rañjayate prajāḥ / R na bāliśā na ca kṣudrā na cāpratimitendriyāḥ / R nākulīnā narāḥ pārśve sthāpyā rājñā hitaiṣiṇā / R sādhavaḥ kuśalāḥ śūrā jñānavanto 'nasūyakāḥ / R akṣudrāḥ śucayo dakṣā narāḥ syuḥ pāripārśvakāḥ /
R bhṛtya_PAM sthāpay_SPr3In abuddhi_SNM na_ tad_SNM rañjay_SPr3In prajā_PAF / R na_ bāliśa_PNM na_ ca_ kṣudra_PNM na_ ca_ a_ pratimā_PaCp indriya_PNM / R na_ akulīna_PNM nara_PNM pārśva_SLNe sthāpay_PNMGd rājan_SIM hita_Cp eṣin_SIM / R sādhu_PNM kuśala_PNM śūra_PNM jñānavat_PNM anasūyaka_PNM / R akṣudra_PNM śuci_PNM dakṣa_PNM nara_PNM as_PPr3O pāripārśvaka_PNM /
R nyagbhūtāstatparāḥ kṣāntāścaukṣāḥ prakṛtijāḥ śubhāḥ / R sve sve sthāne 'parikruṣṭāste syū rājño bahiścarāḥ / R siṃhasya satataṃ pārśve siṃha eva jano bhavet / R asiṃhaḥ siṃhasahitaḥ siṃhaval labhate phalam /
R nyagbhūta_PNM tad_Cp para_PNM kṣam_PNPaM caukṣa_PNM prakṛti_Cp ja_PNM śubha_PNM / R sva_SLNe sva_SLNe sthāna_SLNe a_ parikruś_PNPaM tad_PNM as_PPr3O rājan_SGM bahiścara_PNM / R siṃha_SGM satatam_ pārśva_SLM siṃha_SNM eva_ jana_SNM bhū_SPr3O / R a_ siṃha_SNM siṃha_Cp sahita_SNM siṃha_Cp vat_ labh_SPr3In phala_SANe /
R yastu siṃhaḥ śvabhiḥ kīrṇaḥ siṃhakarmaphale rataḥ / R na sa siṃhaphalaṃ bhoktuṃ śaktaḥ śvabhir upāsitaḥ / R evam etair manuṣyendra śūraiḥ prājñair bahuśrutaiḥ / R kulīnaiḥ saha śakyeta kṛtsnāṃ jetuṃ vasuṃdharām /
R yad_SNM tu_ siṃha_SNM śvan_PIM kṛ_SNPaM siṃha_Cp karman_Cp phala_SLNe ram_SNPaM / R na_ tad_SNM siṃha_Cp phala_SANe bhuj_In śak_SNPaM śvan_PIM upās_SNPaM / R evam_ etad_PIM manuṣya_Cp indra_SVM śūra_PIM prājña_PIM bahu_Cp śruta_PIM / R kulīna_PIM saha_ śak_SPr3OPv kṛtsna_SAF ji_In vasuṃdharā_SAF /
R nāvaidyo nānṛjuḥ pārśve nāvidyo nāmahādhanaḥ / R saṃgrāhyo vasudhāpālair bhṛtyo bhṛtyavatāṃ vara / R bāṇavad visṛtā yānti svāmikāryaparā janāḥ / R ye bhṛtyāḥ pārthivahitāsteṣāṃ sāntvaṃ prayojayet /
R na_ a_ vaidya_SNM na_ anṛju_SNM pārśva_SLM na_ a_ vidyā_SNM na_ a_ mahādhana_SNM / R saṃgrah_SNMGd vasudhā_Cp pāla_PIM bhṛtya_SNM bhṛtyavat_PGM vara_SVM / R bāṇa_Cp vat_ visṛ_PNPaM yā_PPr3In svāmin_Cp kārya_Cp para_PNM jana_PNM / R yad_PNM bhṛtya_PNM pārthiva_Cp hi_PNPaM tad_PGM sāntva_SANe prayojay_SPr3O /
R kośaśca satataṃ rakṣyo yatnam āsthāya rājabhiḥ / R kośamūlā hi rājānaḥ kośamūlakaro bhava / R koṣṭhāgāraṃ ca te nityaṃ sphītaṃ dhānyaiḥ susaṃcitam / R sadāstu satsu saṃnyastaṃ dhanadhānyaparo bhava /
R kośa_SNM ca_ satatam_ rakṣ_SNMGd yatna_SAM āsthā_Co rājan_PIM / R kośa_Cp mūla_PNM hi_ rājan_PNM kośa_Cp mūla_Cp kara_SNM bhū_SPr2Im / R koṣṭhāgāra_SNNe ca_ tvad_SG nityam_ sphīta_SNNe dhānya_PINe su_ saṃci_SNPaNe / R sadā_ as_SPr3Im sat_PLM saṃnyas_SNPaNe dhana_Cp dhānya_Cp para_SNM bhū_SPr2Im /
R nityayuktāśca te bhṛtyā bhavantu raṇakovidāḥ / R vājināṃ ca prayogeṣu vaiśāradyam iheṣyate / R jñātibandhujanāvekṣī mitrasaṃbandhisaṃvṛtaḥ / R paurakāryahitānveṣī bhava kauravanandana /
R nitya_Cp yuj_PNPaM ca_ tvad_SG bhṛtya_PNM bhū_PPr3Im raṇa_Cp kovida_PNM / R vājin_PGM ca_ prayoga_PLM vaiśāradya_SNNe iha_ iṣ_SPr3InPv / R jñāti_Cp bandhu_Cp jana_Cp avekṣin_SNM mitra_Cp sambandhin_Cp saṃvṛ_SNPaM / R paura_Cp kārya_Cp hita_Cp anveṣin_SNM bhū_SPr2Im kaurava_Cp nandana_SVM /
R eṣā te naiṣṭhikī buddhiḥ prajñā cābhihitā mayā / R śvā te nidarśanaṃ tāta kiṃ bhūyaḥ śrotum icchasi /
R etad_SNF tvad_SG naiṣṭhika_SNF buddhi_SNF prajñā_SNF ca_ abhidhā_SNPaF mad_SI / R śvan_SNM tvad_SG nidarśana_SNNe tāta_SVM ka_SANe bhūyas_ śru_In iṣ_SPr2In /
R saṃjaya uvāca / R tasmin pravṛtte saṃgrāme naravājigajakṣaye / R śakuniḥ saubalo rājan sahadevaṃ samabhyayāt / R tato 'syāpatatastūrṇaṃ sahadevaḥ pratāpavān / R śaraughān preṣayāmāsa pataṃgān iva śīghragān /
R saṃjaya_SNM vac_SPs3In / R tad_SLM pravṛt_SLPaM saṃgrāma_SLM nara_Cp vājin_Cp gaja_Cp kṣaya_SLM / R śakuni_SNM saubala_SNM rājan_SVM sahadeva_SAM samabhiyā_SPs3In / R tatas_ idam_SGM āpat_SGPaPrM tūrṇam_ sahadeva_SNM pratāpavat_SNM / R śara_Cp ogha_PAM preṣay_SPs3InPe pataṃga_PAM iva_ śīghra_Cp ga_PAM /
R ulūkaśca raṇe bhīmaṃ vivyādha daśabhiḥ śaraiḥ / R śakunistu mahārāja bhīmaṃ viddhvā tribhiḥ śaraiḥ / R sāyakānāṃ navatyā vai sahadevam avākirat / R te śūrāḥ samare rājan samāsādya parasparam / R vivyadhur niśitair bāṇaiḥ kaṅkabarhiṇavājitaiḥ /
R ulūka_SNM ca_ raṇa_SLM bhīma_SAM vyadh_SPs3In daśan_PIM śara_PIM / R śakuni_SNM tu_ mahat_Cp rāja_SVM bhīma_SAM vyadh_Co tri_PIM śara_PIM / R sāyaka_PGM navati_SIF vai_ sahadeva_SAM avakṛ_S3ImIn / R tad_PNM śūra_PNM samara_SLNe rājan_SVM samāsāday_Co paraspara_SAM / R vyadh_PPs3In niśā_PIPaM bāṇa_PIM kaṅka_Cp barhiṇa_Cp vājita_PIM /
R svarṇapuṅkhaiḥ śilādhautair ā karṇāt prahitaiḥ śaraiḥ / R teṣāṃ cāpabhujotsṛṣṭā śaravṛṣṭir viśāṃ pate / R ācchādayad diśaḥ sarvā dhārābhir iva toyadaḥ / R tataḥ kruddho raṇe bhīmaḥ sahadevaśca bhārata /
R svarṇa_Cp puṅkha_PIM śilā_Cp dhāv_PIPaM ā_ karṇa_SBM prahi_PIPaM śara_PIM / R tad_PGM cāpa_Cp bhuja_Cp utsṛj_SNPaF śara_Cp vṛṣṭi_SNF viś_PGF pati_SVM / R ācchāday_S3ImIn diś_PAF sarva_PAF dhārā_PIF iva_ toyada_SNM / R tatas_ krudh_SNPaM raṇa_SLM bhīma_SNM sahadeva_SNM ca_ bhārata_SVM /
R ceratuḥ kadanaṃ saṃkhye kurvantau sumahābalau / R tābhyāṃ śaraśataiśchannaṃ tad balaṃ tava bhārata / R andhakāram ivākāśam abhavat tatra tatra ha / R aśvair viparidhāvadbhiḥ śaracchannair viśāṃ pate / R tatra tatra kṛto mārgo vikarṣadbhir hatān bahūn /
R car_DuPs3In kadana_SANe saṃkhya_SLNe kṛ_DuNPaPrM su_ mahat_Cp bala_DuNM / R tad_DuIM śara_Cp śata_PINe chad_SNPaNe tad_SNNe bala_SNNe tvad_SG bhārata_SVM / R andhakāra_SNNe iva_ ākāśa_SNNe bhū_S3ImIn tatra_ tatra_ ha_ / R aśva_PIM viparidhāv_PIPaPrM śara_Cp chad_PIPaM viś_PGF pati_SVM / R tatra_ tatra_ kṛ_SNPaM mārga_SNM vikṛṣ_PIPaPrM han_PAPaM bahu_PAM /
R nihatānāṃ hayānāṃ ca sahaiva hayayodhibhiḥ / R varmabhir vinikṛttaiśca prāsaiśchinnaiśca māriṣa / R saṃchannā pṛthivī jajñe kusumaiḥ śabalā iva / R yodhāstatra mahārāja samāsādya parasparam / R vyacaranta raṇe kruddhā vinighnantaḥ parasparam /
R nihan_PGPaM haya_PGM ca_ saha_ eva_ haya_Cp yodhin_PIM / R varman_PINe vinikṛt_PIPaNe ca_ prāsa_PIM chid_PIPaM ca_ māriṣa_SVM / R saṃchad_SNPaF pṛthivī_SNF jan_SPs3In kusuma_PINe śabalā_SNF iva_ / R yodha_PNM tatra_ mahat_Cp rāja_SVM samāsāday_Co paraspara_SAM / R vicar_P3ImIn raṇa_SLM krudh_PNPaM vinihan_PNPaPrM paraspara_SAM /
R udvṛttanayanai roṣāt saṃdaṣṭauṣṭhapuṭair mukhaiḥ / R sakuṇḍalair mahī channā padmakiñjalkasaṃnibhaiḥ / R bhujaiśchinnair mahārāja nāgarājakaropamaiḥ / R sāṅgadaiḥ satanutraiśca sāsiprāsaparaśvadhaiḥ /
R udvṛt_PaCp nayana_PINe roṣa_SBM saṃdaṃś_PaCp oṣṭha_Cp puṭa_PINe mukha_PINe / R sa_ kuṇḍala_PINe mahī_SNF chad_SNPaF padma_Cp kiñjalka_Cp saṃnibha_PINe / R bhuja_PIM chid_PIPaM mahat_Cp rāja_SVM nāga_Cp rājan_Cp kara_Cp upama_PIM / R sa_ aṅgada_PIM sa_ tanutra_PIM ca_ sa_ asi_Cp prāsa_Cp paraśvadha_PIM /
R kabandhair utthitaiśchinnair nṛtyadbhiścāparair yudhi / R kravyādagaṇasaṃkīrṇā ghorābhūt pṛthivī vibho / R alpāvaśiṣṭe sainye tu kauraveyānmahāhave / R prahṛṣṭāḥ pāṇḍavā bhūtvā ninyire yamasādanam / R etasminn antare śūraḥ saubaleyaḥ pratāpavān /
R kabandha_PIM utthā_PIPaM chid_PIPaM nṛt_PIPaPrM ca_ apara_PIM yudh_SLF / R kravyāda_Cp gaṇa_Cp saṃkṛ_SNPaF ghora_SNF bhū_SPs3In pṛthivī_SNF vibhu_SVM / R alpa_Cp avaśiṣ_SLPaNe sainya_SLNe tu_ kauraveya_PAM mahat_Cp āhava_SLM / R prahṛṣ_PNPaM pāṇḍava_PNM bhū_Co nī_PPs3In yama_Cp sādana_SANe / R etad_SLNe antara_SLNe śūra_SNM saubaleya_SNM pratāpavat_SNM /
R prāsena sahadevasya śirasi prāharad bhṛśam / R sa vihvalo mahārāja rathopastha upāviśat / R sahadevaṃ tathā dṛṣṭvā bhīmasenaḥ pratāpavān / R sarvasainyāni saṃkruddho vārayāmāsa bhārata / R nirbibheda ca nārācaiḥ śataśo 'tha sahasraśaḥ /
R prāsa_SIM sahadeva_SGM śiras_SLNe prahṛ_S3ImIn bhṛśam_ / R tad_SNM vihvala_SNM mahat_Cp rāja_SVM rathopastha_SLM upaviś_S3ImIn / R sahadeva_SAM tathā_ dṛś_Co bhīmasena_SNM pratāpavat_SNM / R sarva_Cp sainya_PANe saṃkrudh_SNPaM vāray_SPs3InPe bhārata_SVM / R nirbhid_SPs3In ca_ nārāca_PIM śataśas_ atha_ sahasraśas_ /
R vinirbhidyākaroccaiva siṃhanādam ariṃdama / R tena śabdena vitrastāḥ sarve sahayavāraṇāḥ / R prādravan sahasā bhītāḥ śakuneśca padānugāḥ / R prabhagnān atha tān dṛṣṭvā rājā duryodhano 'bravīt / R nivartadhvam adharmajñā yudhyadhvaṃ kiṃ sṛtena vaḥ /
R vinirbhid_Co kṛ_S3ImIn ca_ eva_ siṃhanāda_SAM ariṃdama_SVM / R tad_SIM śabda_SIM vitras_PNPaM sarva_PNM sa_ haya_Cp vāraṇa_PNM / R pradru_P3ImIn sahasā_ bhī_PNPaM śakuni_SGM ca_ padānuga_PNM / R prabhañj_PAPaM atha_ tad_PAM dṛś_Co rājan_SNM duryodhana_SNM brū_S3ImIn / R nivṛt_PPr2Im adharma_Cp jña_PVM yudh_PPr2Im ka_SNNe sṛta_SINe tvad_PG /
R iha kīrtiṃ samādhāya pretya lokān samaśnute / R prāṇāñ jahāti yo vīro yudhi pṛṣṭham adarśayan / R evam uktāstu te rājñā saubalasya padānugāḥ / R pāṇḍavān abhyavartanta mṛtyuṃ kṛtvā nivartanam / R dravadbhistatra rājendra kṛtaḥ śabdo 'tidāruṇaḥ /
R iha_ kīrti_SAF samādhā_Co pre_Co loka_PAM samaś_SPr3In / R prāṇa_PAM hā_SPr3In yad_SNM vīra_SNM yudh_SLF pṛṣṭha_SANe adarśayat_SNM / R evam_ vac_PNPaM tu_ tad_PNM rājan_SIM saubala_SGM padānuga_PNM / R pāṇḍava_PAM abhivṛt_P3ImIn mṛtyu_SAM kṛ_Co nivartana_SANe / R dru_PIPaPrM tatra_ rājan_Cp indra_SVM kṛ_SNPaM śabda_SNM ati_ dāruṇa_SNM /
R kṣubdhasāgarasaṃkāśaḥ kṣubhitaḥ sarvato 'bhavat / R tāṃstadāpatato dṛṣṭvā saubalasya padānugān / R pratyudyayur mahārāja pāṇḍavā vijaye vṛtāḥ / R pratyāśvasya ca durdharṣaḥ sahadevo viśāṃ pate / R śakuniṃ daśabhir viddhvā hayāṃścāsya tribhiḥ śaraiḥ /
R kṣubh_PaCp sāgara_Cp saṃkāśa_SNM kṣubh_SNPaM sarvatas_ bhū_S3ImIn / R tad_PAM tadā_ āpat_PAPaPrM dṛś_Co saubala_SGM padānuga_PAM / R pratyudyā_PPs3In mahat_Cp rāja_SVM pāṇḍava_PNM vijaya_SLM vṛ_PNPaM / R pratyāśvas_Co ca_ durdharṣa_SNM sahadeva_SNM viś_PGF pati_SVM / R śakuni_SAM daśan_PIM vyadh_Co haya_PAM ca_ idam_SGM tri_PIM śara_PIM /
R dhanuścicheda ca śaraiḥ saubalasya hasann iva / R athānyad dhanur ādāya śakunir yuddhadurmadaḥ / R vivyādha nakulaṃ ṣaṣṭyā bhīmasenaṃ ca saptabhiḥ / R ulūko 'pi mahārāja bhīmaṃ vivyādha saptabhiḥ / R sahadevaṃ ca saptatyā parīpsan pitaraṃ raṇe /
R dhanus_SANe chid_SPs3In ca_ śara_PIM saubala_SGM has_SNPaPrM iva_ / R atha_ anya_SANe dhanus_SANe ādā_Co śakuni_SNM yuddha_Cp durmada_SNM / R vyadh_SPs3In nakula_SAM ṣaṣṭi_SIF bhīmasena_SAM ca_ saptan_PIM / R ulūka_SNM api_ mahat_Cp rāja_SVM bhīma_SAM vyadh_SPs3In saptan_PIM / R sahadeva_SAM ca_ saptati_SIF parīps_SNPaPrM pitṛ_SAM raṇa_SLM /
R taṃ bhīmasenaḥ samare vivyādha niśitaiḥ śaraiḥ / R śakuniṃ ca catuḥṣaṣṭyā pārśvasthāṃśca tribhistribhiḥ / R te hanyamānā bhīmena nārācaistailapāyitaiḥ / R sahadevaṃ raṇe kruddhāśchādayañśaravṛṣṭibhiḥ / R parvataṃ vāridhārābhiḥ savidyuta ivāmbudāḥ /
R tad_SAM bhīmasena_SNM samara_SLNe vyadh_SPs3In niśā_PIPaM śara_PIM / R śakuni_SAM ca_ catuḥṣaṣṭi_SIF pārśva_Cp stha_PAM ca_ tri_PIM tri_PIM / R tad_PNM han_PNPaPrMPv bhīma_SIM nārāca_PIM taila_Cp pāyay_PIPaM / R sahadeva_SAM raṇa_SLM krudh_PNPaM chāday_P3ImIn śara_Cp vṛṣṭi_PIF / R parvata_SAM vāri_Cp dhārā_PIF sa_ vidyut_PNF iva_ ambuda_PNM /
R tato 'syāpatataḥ śūraḥ sahadevaḥ pratāpavān / R ulūkasya mahārāja bhallenāpāharacchiraḥ / R sa jagāma rathād bhūmiṃ sahadevena pātitaḥ / R rudhirāplutasarvāṅgo nandayan pāṇḍavān yudhi / R putraṃ tu nihataṃ dṛṣṭvā śakunistatra bhārata /
R tatas_ idam_SGM āpat_SGPaPrM śūra_SNM sahadeva_SNM pratāpavat_SNM / R ulūka_SGM mahat_Cp rāja_SVM bhalla_SIM apahṛ_S3ImIn śiras_SANe / R tad_SNM gam_SPs3In ratha_SBM bhūmi_SAF sahadeva_SIM pātay_SNPaM / R rudhira_Cp āplu_PaCp sarva_Cp aṅga_SNM nanday_SNPaPrM pāṇḍava_PAM yudh_SLF / R putra_SAM tu_ nihan_SAPaM dṛś_Co śakuni_SNM tatra_ bhārata_SVM /
R sāśrukaṇṭho viniḥśvasya kṣattur vākyam anusmaran / R cintayitvā muhūrtaṃ sa bāṣpapūrṇekṣaṇaḥ śvasan / R sahadevaṃ samāsādya tribhir vivyādha sāyakaiḥ / R tān apāsya śarānmuktāñ śarasaṃghaiḥ pratāpavān /
R sa_ aśru_Cp kaṇṭha_SNM viniḥśvas_Co kṣattṛ_SGM vākya_SANe anusmṛ_SNPaPrM / R cintay_Co muhūrta_SANe tad_SNM bāṣpa_Cp pṛ_PaCp īkṣaṇa_SNM śvas_SNPaPrM / R sahadeva_SAM samāsāday_Co tri_PIM vyadh_SPs3In sāyaka_PIM / R tad_PAM apās_Co śara_PAM muc_PAPaM śara_Cp saṃgha_PIM pratāpavat_SNM /
R sahadevo mahārāja dhanuścicheda saṃyuge / R chinne dhanuṣi rājendra śakuniḥ saubalastadā / R pragṛhya vipulaṃ khaḍgaṃ sahadevāya prāhiṇot / R tam āpatantaṃ sahasā ghorarūpaṃ viśāṃ pate / R dvidhā cicheda samare saubalasya hasann iva /
R sahadeva_SNM mahat_Cp rāja_SVM dhanus_SANe chid_SPs3In saṃyuga_SLNe / R chid_SLPaNe dhanus_SLNe rājan_Cp indra_SVM śakuni_SNM saubala_SNM tadā_ / R pragrah_Co vipula_SAM khaḍga_SAM sahadeva_SDM prahi_S3ImIn / R tad_SAM āpat_SAPaPrM sahasā_ ghora_Cp rūpa_SAM viś_PGF pati_SVM / R dvidhā_ chid_SPs3In samara_SLNe saubala_SGM has_SNPaPrM iva_ /
R asiṃ dṛṣṭvā dvidhā chinnaṃ pragṛhya mahatīṃ gadām / R prāhiṇot sahadevāya sā moghā nyapatad bhuvi / R tataḥ śaktiṃ mahāghorāṃ kālarātrim ivodyatām / R preṣayāmāsa saṃkruddhaḥ pāṇḍavaṃ prati saubalaḥ / R tām āpatantīṃ sahasā śaraiḥ kāñcanabhūṣaṇaiḥ /
R asi_SAM dṛś_Co dvidhā_ chid_SAPaM pragrah_Co mahat_SAF gadā_SAF / R prahi_S3ImIn sahadeva_SDM tad_SNF mogha_SNF nipat_S3ImIn bhū_SLF / R tatas_ śakti_SAF mahat_Cp ghora_SAF kālarātri_SAF iva_ udyam_SAPaF / R preṣay_SPs3InPe saṃkrudh_SNPaM pāṇḍava_SAM prati_ saubala_SNM / R tad_SAF āpat_SAPaPrF sahasā_ śara_PIM kāñcana_Cp bhūṣaṇa_PIM /
R tridhā cicheda samare sahadevo hasann iva / R sā papāta tridhā chinnā bhūmau kanakabhūṣaṇā / R śīryamāṇā yathā dīptā gaganād vai śatahradā / R śaktiṃ vinihatāṃ dṛṣṭvā saubalaṃ ca bhayārditam / R dudruvustāvakāḥ sarve bhaye jāte sasaubalāḥ /
R tridhā_ chid_SPs3In samara_SLNe sahadeva_SNM has_SNPaPrM iva_ / R tad_SNF pat_SPs3In tridhā_ chid_SNPaF bhūmi_SLF kanaka_Cp bhūṣaṇa_SNF / R śṛ_SNPaPrFPv yathā_ dīp_SNPaF gagana_SBNe vai_ śatahradā_SNF / R śakti_SAF vinihan_SAPaF dṛś_Co saubala_SAM ca_ bhaya_Cp arday_SAPaM / R dru_PPs3In tāvaka_PNM sarva_PNM bhaya_SLNe jan_SLPaNe sa_ saubala_PNM /
R athotkruṣṭaṃ mahaddhyāsīt pāṇḍavair jitakāśibhiḥ / R dhārtarāṣṭrāstataḥ sarve prāyaśo vimukhābhavan / R tān vai vimanaso dṛṣṭvā mādrīputraḥ pratāpavān / R śarair anekasāhasrair vārayāmāsa saṃyuge /
R atha_ utkruṣṭa_SNNe mahat_SNNe hi_ as_S3ImIn pāṇḍava_PIM ji_PaCp kāśin_PIM / R dhārtarāṣṭra_PNM tatas_ sarva_PNM prāyaśas_ vimukha_PNM bhū_P3ImIn / R tad_PAM vai_ vimanas_PAM dṛś_Co mādrī_Cp putra_SNM pratāpavat_SNM / R śara_PIM aneka_Cp sāhasra_PIM vāray_SPs3InPe saṃyuga_SLNe /
R tato gāndhārakair guptaṃ pṛṣṭhair aśvair jaye dhṛtam / R āsasāda raṇe yāntaṃ sahadevo 'tha saubalam / R svam aṃśam avaśiṣṭaṃ sa saṃsmṛtya śakuniṃ nṛpa / R rathena kāñcanāṅgena sahadevaḥ samabhyayāt / R adhijyaṃ balavat kṛtvā vyākṣipan sumahad dhanuḥ /
R tatas_ gāndhāraka_PIM gup_SAPaM pṛṣṭha_PINe aśva_PIM jaya_SLM dhṛ_SAPaM / R āsad_SPs3In raṇa_SLM yā_SAPaPrM sahadeva_SNM atha_ saubala_SAM / R sva_SAM aṃśa_SAM avaśiṣ_SAPaM tad_SNM saṃsmṛ_Co śakuni_SAM nṛpa_SVM / R ratha_SIM kāñcana_Cp aṅga_SIM sahadeva_SNM samabhiyā_SPs3In / R adhijya_SANe balavat_SANe kṛ_Co vyākṣip_SNPaPrM su_ mahat_SANe dhanus_SANe /
R sa saubalam abhidrutya gṛdhrapatraiḥ śilāśitaiḥ / R bhṛśam abhyahanat kruddhastottrair iva mahādvipam / R uvāca cainaṃ medhāvī nigṛhya smārayann iva / R kṣatradharme sthito bhūtvā yudhyasva puruṣo bhava /
R tad_SNM saubala_SAM abhidru_Co gṛdhra_Cp pattra_PIM śilā_Cp śā_PIPaM / R bhṛśam_ abhihan_SPs3InTh krudh_SNPaM tottra_PINe iva_ mahat_Cp dvipa_SAM / R vac_SPs3In ca_ enad_SAM medhāvin_SNM nigrah_Co smāray_SNPaPrM iva_ / R kṣatra_Cp dharma_SLM sthā_SNPaM bhū_Co yudh_SPr2Im puruṣa_SNM bhū_SPr2Im /
R yat tadā hṛṣyase mūḍha glahann akṣaiḥ sabhātale / R phalam adya prapadyasva karmaṇastasya durmate / R nihatāste durātmāno ye 'smān avahasan purā / R duryodhanaḥ kulāṅgāraḥ śiṣṭastvaṃ tasya mātulaḥ / R adya te vihaniṣyāmi kṣureṇonmathitaṃ śiraḥ /
R yad_SANe tadā_ hṛṣ_SPr2In muh_SVPaM glah_SNPaPrM akṣa_PIM sabhā_Cp tala_SLM / R phala_SANe adya_ prapad_SPr2Im karman_SGNe tad_SGNe durmati_SVM / R nihan_PNPaM tad_PNM durātman_PNM yad_PNM mad_PAM avahas_P3ImIn purā_ / R duryodhana_SNM kulāṅgāra_SNM śiṣ_SNPaM tvad_SN tad_SGM mātula_SNM / R adya_ tvad_SG vihan_SFu1In kṣura_SIM unmath_SAPaNe śiras_SANe /
R vṛkṣāt phalam ivoddhṛtya laguḍena pramāthinā / R evam uktvā mahārāja sahadevo mahābalaḥ / R saṃkruddho naraśārdūlo vegenābhijagāma ha / R abhigamya tu durdharṣaḥ sahadevo yudhāṃ patiḥ / R vikṛṣya balavaccāpaṃ krodhena prahasann iva /
R vṛkṣa_SBM phala_SANe iva_ uddhṛ_Co laguḍa_SIM pramāthin_SIM / R evam_ vac_Co mahat_Cp rāja_SVM sahadeva_SNM mahat_Cp bala_SNM / R saṃkrudh_SNPaM nara_Cp śārdūla_SNM vega_SIM abhigam_SPs3In ha_ / R abhigam_Co tu_ durdharṣa_SNM sahadeva_SNM yudh_PGF pati_SNM / R vikṛṣ_Co balavat_SANe cāpa_SANe krodha_SIM prahas_SNPaPrM iva_ /
R śakuniṃ daśabhir viddhvā caturbhiścāsya vājinaḥ / R chatraṃ dhvajaṃ dhanuścāsya chittvā siṃha ivānadat / R chinnadhvajadhanuśchatraḥ sahadevena saubalaḥ / R tato viddhaśca bahubhiḥ sarvamarmasu sāyakaiḥ / R tato bhūyo mahārāja sahadevaḥ pratāpavān /
R śakuni_SAM daśan_PIM vyadh_Co catur_PIM ca_ idam_SGM vājin_PAM / R chattra_SANe dhvaja_SANe dhanus_SANe ca_ idam_SGM chid_Co siṃha_SNM iva_ nad_S3ImIn / R chid_PaCp dhvaja_Cp dhanus_Cp chattra_SNM sahadeva_SIM saubala_SNM / R tatas_ vyadh_SNPaM ca_ bahu_PIM sarva_Cp marman_PLNe sāyaka_PIM / R tatas_ bhūyas_ mahat_Cp rāja_SVM sahadeva_SNM pratāpavat_SNM /
R śakuneḥ preṣayāmāsa śaravṛṣṭiṃ durāsadām / R tatastu kruddhaḥ subalasya putro mādrīsutaṃ sahadevaṃ vimarde / R prāsena jāmbūnadabhūṣaṇena jighāṃsur eko 'bhipapāta śīghram / R mādrīsutastasya samudyataṃ taṃ prāsaṃ suvṛttau ca bhujau raṇāgre /
R śakuni_SGM preṣay_SPs3InPe śara_Cp vṛṣṭi_SAF durāsada_SAF / R tatas_ tu_ krudh_SNPaM subala_SGM putra_SNM mādrī_Cp suta_SAM sahadeva_SAM vimarda_SLM / R prāsa_SIM jāmbūnada_Cp bhūṣaṇa_SIM jighāṃsu_SNM eka_SNM abhipat_SPs3In śīghram_ / R mādrī_Cp suta_SNM tad_SGM samudyam_SAPaM tad_SAM prāsa_SAM su_ vṛtta_DuAM ca_ bhuja_DuAM raṇa_Cp agra_SLNe /
R bhallaistribhir yugapat saṃcakarta nanāda coccaistarasājimadhye / R tasyāśukārī susamāhitena suvarṇapuṅkhena dṛḍhāyasena / R bhallena sarvāvaraṇātigena śiraḥ śarīrāt pramamātha bhūyaḥ / R śareṇa kārtasvarabhūṣitena divākarābhena susaṃśitena /
R bhalla_PIM tri_PIM yugapad_ saṃkṛt_SPs3In nad_SPs3In ca_ uccais_ taras_SINe āji_Cp madhya_SLNe / R tad_SGM āśukārin_SNM su_ samādhā_SIPaM suvarṇa_Cp puṅkha_SIM dṛḍha_Cp āyasa_SIM / R bhalla_SIM sarva_Cp āvaraṇa_Cp atiga_SIM śiras_SANe śarīra_SBNe pramath_SPs3In bhūyas_ / R śara_SIM kārtasvara_Cp bhūṣay_SIPaM divākara_Cp ābha_SIM su_ saṃśā_SIPaM /
R hṛtottamāṅgo yudhi pāṇḍavena papāta bhūmau subalasya putraḥ / R sa tacchiro vegavatā śareṇa suvarṇapuṅkhena śilāśitena / R prāverayat kupitaḥ pāṇḍuputro yat tat kurūṇām anayasya mūlam /
R hṛ_PaCp uttamāṅga_SNM yudh_SLF pāṇḍava_SIM pat_SPs3In bhūmi_SLF subala_SGM putra_SNM / R tad_SNM tad_SANe śiras_SANe vegavat_SIM śara_SIM suvarṇa_Cp puṅkha_SIM śilā_Cp śā_SIPaM / R kup_SNPaM pāṇḍu_Cp putra_SNM yad_SNNe tad_SNNe kuru_PGM anaya_SGM mūla_SNNe /
R hṛtottamāṅgaṃ śakuniṃ samīkṣya bhūmau śayānaṃ rudhirārdragātram / R yodhāstvadīyā bhayanaṣṭasattvā diśaḥ prajagmuḥ pragṛhītaśastrāḥ / R vipradrutāḥ śuṣkamukhā visaṃjñā gāṇḍīvaghoṣeṇa samāhatāśca /
R hṛ_PaCp uttamāṅga_SAM śakuni_SAM samīkṣ_Co bhūmi_SLF śī_SAPaPrM rudhira_Cp ārdra_Cp gātra_SAM / R yodha_PNM tvadīya_PNM bhaya_Cp naś_PaCp sattva_PNM diś_PAF pragam_PPs3In pragrah_PaCp śastra_PNM / R vipradru_PNPaM śuṣka_Cp mukha_PNM visaṃjña_PNM gāṇḍīva_Cp ghoṣa_SIM samāhan_PNPaM ca_ /
R bhayārditā bhagnarathāśvanāgāḥ padātayaścaiva sadhārtarāṣṭrāḥ / R tato rathācchakuniṃ pātayitvā mudānvitā bhārata pāṇḍaveyāḥ / R śaṅkhān pradadhmuḥ samare prahṛṣṭāḥ sakeśavāḥ sainikān harṣayantaḥ /
R bhaya_Cp arday_PNPaM bhañj_PaCp ratha_Cp aśva_Cp nāga_PNM padāti_PNM ca_ eva_ sa_ dhārtarāṣṭra_PNM / R tatas_ ratha_SBM śakuni_SAM pātay_Co mud_SIF anvita_PNM bhārata_SVM pāṇḍaveya_PNM / R śaṅkha_PAM pradham_PPs3In samara_SLNe prahṛṣ_PNPaM sa_ keśava_PNM sainika_PAM harṣay_PNPaPrM /
R taṃ cāpi sarve pratipūjayanto hṛṣṭā bruvāṇāḥ sahadevam ājau / R diṣṭyā hato naikṛtiko durātmā sahātmajo vīra raṇe tvayeti /
R tad_SAM ca_ api_ sarva_PNM pratipūjay_PNPaPrM hṛṣ_PAPaF brū_PNPaPrM sahadeva_SAM āji_SLM / R diṣṭi_SIF han_SNPaM naikṛtika_SNM durātman_SNM saha_ ātmaja_SNM vīra_SVM raṇa_SLM tvad_SI iti_ /
athartusaṃveśanādi / aṣṭakānukṛtiḥ / atheme devate / baliharaṇānukṛtir eva sarpabaliḥ / baliharaṇānukṛtir utsargaḥ / athāto 'rdhamāse 'rdhamāse / āhutānukṛtir āyuṣyacaruḥ / atha yady agāre virohet /
atha_ ṛtu_Cp saṃveśana_Cp ādi_SNNe / aṣṭakā_Cp anukṛti_SNF / atha_ idam_DuNF devatā_DuNF / bali_Cp haraṇa_Cp anukṛti_SNM eva_ sarpa_Cp bali_SNM / bali_Cp haraṇa_Cp anukṛti_SNM utsarga_SNM / atha_ atas_ ardha_Cp māsa_SLM ardha_Cp māsa_SLM / āhu_PaCp anukṛti_SNM āyuṣya_Cp caru_SNM / atha_ yadi_ agāra_SLM viruh_SPr3O /
prahutānukṛtir vāstuśamanam / athāto 'vāntaradīkṣāṃ vyākhyāsyāmaḥ / aṣṭācatvāriṃśatsaṃmitam / ācāryaprasūtaḥ karmāṇi karoti / hutānukṛtir upākarma / hutānukṛtir upākarma / ācāryaprasūtaḥ karmāṇi karoti / aṣṭācatvāriṃśatsaṃmitam /
prahu_PaCp anukṛti_SNF vāstuśamana_SNNe / atha_ atas_ avāntaradīkṣā_SAF vyākhyā_PFu1In / aṣṭācatvāriṃśat_Cp saṃmā_SNPaNe / ācārya_Cp prasū_SNPaM karman_PANe kṛ_SPr3In / hu_PaCp anukṛti_SNF upākarman_SNNe / hu_PaCp anukṛti_SNF upākarman_SNNe / ācārya_Cp prasū_SNPaM karman_PANe kṛ_SPr3In / aṣṭācatvāriṃśat_Cp saṃmā_SNPaNe /
athāto 'vāntaradīkṣāṃ vyākhyāsyāmaḥ / prahutānukṛtir vāstuśamanam / atha yady agāre sthūṇā virohet / āhutānukṛtir āyuṣyacaruḥ / athāto 'rdhamāse 'rdhamāse / baliharaṇānukṛtir utsargaḥ / baliharaṇānukṛtir eva sarpabaliḥ / atheme devate /
atha_ atas_ avāntaradīkṣā_SAF vyākhyā_PFu1In / prahu_PaCp anukṛti_SNF vāstuśamana_SNNe / atha_ yadi_ agāra_SLM sthūṇā_SNF viruh_SPr3O / āhu_PaCp anukṛti_SNM āyuṣya_Cp caru_SNM / atha_ atas_ ardha_Cp māsa_SLM ardha_Cp māsa_SLM / bali_Cp haraṇa_Cp anukṛti_SNF utsarga_SNM / bali_Cp haraṇa_Cp anukṛti_SNM eva_ sarpa_Cp bali_SNM / atha_ idam_DuNF devatā_DuNF /
aṣṭakānukṛtiḥ / athartusaṃveśanādi /
aṣṭakā_Cp anukṛti_SNF / atha_ ṛtu_Cp saṃveśana_Cp ādi_SNNe /
atha yady agāre sthūṇā virohet kapoto vāgāramadhye 'dhipatet vāyaso vā gṛhaṃ praviśet gaur vā gāṃ dhayet gaur ātmānaṃ pratidhayet anaḍvān vā divam ullikhet anagnau vā dhūmo jāyeta anagnau vā dīpyeta madhu vā jāyeta valmīkaṃ vopajāyeta niryāsaṃ vopajāyeta chatrākaṃ vopajāyeta maṇḍūko vābbhriṇe vāśayet śvānaprasūto vā sarpo vā gṛhapatiṃ jāyāṃ vopatapadvindetānyeṣu adbhutotpāteṣu /
atha_ yadi_ agāra_SLM sthūṇā_SNF viruh_SPr3O kapota_SNM vā_ āgāra_Cp madhya_SLNe adhipat_SPr3O vāyasa_SNM vā_ gṛha_SANe praviś_SPr3O go_SNM vā_ go_SAF dhā_SPr3O go_SNM ātman_SAM pratidhā_SPr3O anaḍuh_SNM vā_ div_SAM ullikh_SPr3O an_ agni_SLM vā_ dhūma_SNM jan_SPr3O an_ agni_SLM vā_ dīp_SPr3O madhu_SNNe vā_ jan_SPr3O valmīka_SNNe vā_ upajan_SPr3O niryāsa_SNNe vā_ upajan_SPr3O chattrāka_SNNe vā_ upajan_SPr3O maṇḍūka_SNM vā_ abbhriṇa_SLNe vāśay_SPr3O śvāna_Cp prasū_SNPaM vā_ sarpa_SNM vā_ gṛhapati_SAM jāyā_SAF vā_ upatap_SNPaPrNe vid_SPr3O anya_PLM adbhuta_Cp utpāta_PLM /
atha devayajanollekhanaprabhṛty āgnimukhāt kṛtvā pakvāj juhoti yata indra bhayāmahe svastidā viśaspatiḥ iti dvābhyām /
atha_ devayajana_Cp ullekhana_Cp prabhṛti_SANe ā_ agni_Cp mukha_SBNe kṛ_Co pakva_SBNe hu_SPr3In yatas_ indra_SVM bhī_PPr1In svasti_Cp dā_SNM viśaspati_SNM iti_ dvi_DuIF /
athājyāhutīr upajuhoti vāstoṣpate vāstoṣpate śaṃ no devīḥ indrāgnī rocanā kayā naś citra ā bhuvat ko adya yuṅkte bhavataṃ naḥ samanasau iti / sviṣṭakṛtprabhṛti siddham ā dhenuvarapradānāt /
atha_ ājya_Cp āhuti_PAF upahu_SPr3In vāstoṣpati_SVM vāstoṣpati_SVM śam_SANe mad_PD devī_PNF indra_Cp agni_DuVM rocana_DuVM ka_SIF mad_PD citra_SNM as_S3ImIn bhū_SPs3Su ka_SNM adya_ yuj_SPr3In bhū_DuPr2Im mad_PD samanas_DuNM iti_ / sviṣṭakṛt_Cp prabhṛti_SNNe sidh_SNPaNe ā_ dhenu_Cp vara_Cp pradāna_SBNe /
athāpareṇāgniṃ śamīparṇeṣu hutaśeṣaṃ nidadhāti śaṃ no devīr abhiṣṭaye iti / sthālīsaṃkṣālanam ājyaśeṣam udakaśeṣaṃ ca pātryāṃ samānīya teṣūtpāteṣu ninayet prokṣed vā tacchaṃyor āvṛṇīmahe iti /
atha_ apareṇa_ agni_SAM śamī_Cp parṇa_PLNe huta_Cp śeṣa_SAM nidhā_SPr3In śam_SANe mad_PD devī_PNF abhiṣṭi_SDF iti_ / sthālī_Cp saṃkṣālana_SANe ājya_Cp śeṣa_SAM udaka_Cp śeṣa_SAM ca_ pātrī_SLF samānī_Co tad_PLM utpāta_PLM ninī_SPr3O prokṣ_SPr3O vā_ tad_SANe śaṃyos_ āvṛ_PPr1In iti_ /
annaṃ saṃskṛtya brāhmaṇān sampūjyāśiṣo vācayitvā śivaṃ śivam iti prokṣati / adbhuto vyākhyātaḥ /
anna_SANe saṃskṛ_Co brāhmaṇa_PAM sampūjay_Co āśis_PAF vācay_Co śiva_SNNe śiva_SNNe iti_ prokṣ_SPr3In / adbhuta_SNM vyākhyā_SNPaM /
R hariruvāca / R rśyādipūjāṃ pravarśyāmi sthaṇḍilādiṣu siddhaye / R śrīṃ hrīṃ mahālakṣmyai namaḥ / R śrāṃ śrīṃ śrūṃ śraiṃ śrauṃ śraḥ kramāddhṛdayaṃ ca śiraḥ śikhām / R kavacaṃ netramastraṃ ca āsanaṃ mūrtimarcayet / R maṇḍale padmagarbhe ca caturdvāri rajo'nvite /
R hari_SNM vac_SPs3In / R sthaṇḍila_Cp ādi_PLM siddhi_SDF / R śrīṃ_ hrīṃ_ mahālakṣmī_SDF namas_SNNe / R śrāṃ_ śrīṃ_ śrūṃ_ śraiṃ_ śrauṃ_ śraḥ_ kramāt_ hṛdaya_SANe ca_ śiras_SANe śikhā_SAF / R kavaca_SANe netra_SANe astra_SANe ca_ āsana_SANe mūrti_SAF arcay_SPr3O / R maṇḍala_SLM padma_Cp garbha_SLM ca_ catur_Cp dvār_SLF rajas_Cp anvita_SLM /
R catuḥṣaṣṭyantamaṣṭādi khākṣe khākṣyādi maṇḍalam / R khākṣīndusūryagaṃ sarvaṃ khādivedenduvartanāt / R lakṣmīmaṅgāni caikasminkoṇe durgāṃ gaṇaṃ gurum / R kṣetrapālamathāgnyādau homāñjuhāva kāmabhāk /
R catuḥṣaṣṭi_Cp anta_SNNe aṣṭan_Cp ādi_SNNe kha_Cp akṣa_SLNe kha_Cp akṣi_Cp ādi_SNNe maṇḍala_SNNe / R kha_Cp akṣi_Cp indu_Cp sūrya_Cp ga_SNNe sarva_SNNe kha_Cp ādi_Cp veda_Cp indu_Cp vartana_SBNe / R lakṣmī_SAF aṅga_PANe ca_ eka_SLM koṇa_SLM durgā_SAF gaṇa_SAM guru_SAM / R kṣetrapāla_SAM atha_ agni_Cp ādi_SLM homa_PAM hu_SPs3In kāma_Cp bhāj_SNM /
R oṃ ghaṃ ṭaṃ ḍaṃ haṃ śrīmahālakṣmyai namaḥ / R anena pūjayellakṣmīṃ pūrvoktaparivārakaiḥ / R oṃ saiṃ sarasvatyai namaḥ / R oṃ hrīṃ saiṃ sarasvatyai namaḥ / R oṃ hrīṃ vadavadavāgvādinisvāhā oṃ hrīṃ sarasvatyai namaḥ /
R oṃ_ ghaṃ_ ṭaṃ_ ḍaṃ_ haṃ_ śrī_Cp mahālakṣmī_SDF namas_SNNe / R idam_SINe pūjay_SPr3O lakṣmī_SAF pūrva_Cp vac_PaCp parivāraka_PIM / R oṃ_ saiṃ_ sarasvatī_SDF namas_SNNe / R oṃ_ hrīṃ_ saiṃ_ sarasvatī_SDF namas_SNNe / R oṃ_ hrīṃ_ oṃ_ hrīṃ_ sarasvatī_SDF namas_SNNe /
R iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe lakṣmyarcananirūpaṇaṃ nāma daśamo 'dhyāyaḥ /
R iti_ śrī_Cp gāruḍa_SLNe mahāpurāṇa_SLNe pūrva_Cp khaṇḍa_SLM prathama_Cp aṃśa_Cp ākhyā_SLM ācāra_Cp kāṇḍa_SLM lakṣmyarcananirūpaṇa_SNNe nāma_ daśama_SNM adhyāya_SNM /
R arjuna uvāca / R bhīma jyeṣṭho gurur me tvaṃ nāto 'nyad vaktum utsahe / R dhṛtarāṣṭro hi rājarṣiḥ sarvathā mānam arhati / R na smarantyaparāddhāni smaranti sukṛtāni ca / R asaṃbhinnārthamaryādāḥ sādhavaḥ puruṣottamāḥ /
R arjuna_SNM vac_SPs3In / R bhīma_SVM jyeṣṭha_SNM guru_SNM mad_SG tvad_SN na_ atas_ anya_SANe vac_In utsah_SPr1In / R dhṛtarāṣṭra_SNM hi_ rājan_Cp ṛṣi_SNM sarvathā_ māna_SAM arh_SPr3In / R na_ smṛ_PPr3In aparādh_PAPaNe smṛ_PPr3In su_ kṛ_PAPaNe ca_ / R a_ sambhid_PaCp artha_Cp maryādā_PNM sādhu_PNM puruṣa_Cp uttama_PNM /
R idaṃ madvacanāt kṣattaḥ kauravaṃ brūhi pārthivam / R yāvad icchati putrāṇāṃ dātuṃ tāvad dadāmyaham / R bhīṣmādīnāṃ ca sarveṣāṃ suhṛdām upakāriṇām / R mama kośād iti vibho mā bhūd bhīmaḥ sudurmanāḥ / R vaiśaṃpāyana uvāca /
R idam_SANe mad_Cp vacana_SBNe kṣattṛ_SVM kaurava_SAM brū_SPr2Im pārthiva_SAM / R yāvat_ iṣ_SPr3In putra_PGM dā_In tāvat_ dā_SPr1In mad_SN / R bhīṣma_Cp ādi_PGM ca_ sarva_PGM suhṛd_PGM upakārin_PGM / R mad_SG kośa_SBM iti_ vibhu_SVM mā_ bhū_SPs3 bhīma_SNM su_ durmanas_SNM / R vaiśampāyana_SNM vac_SPs3In /
R ityukte dharmarājastam arjunaṃ pratyapūjayat / R bhīmasenaḥ kaṭākṣeṇa vīkṣāṃcakre dhanaṃjayam / R tataḥ sa viduraṃ dhīmān vākyam āha yudhiṣṭhiraḥ / R na bhīmasene kopaṃ sa nṛpatiḥ kartum arhati / R parikliṣṭo hi bhīmo 'yaṃ himavṛṣṭyātapādibhiḥ /
R iti_ vac_SLPaNe dharmarāja_SNM tad_SAM arjuna_SAM pratipūjay_S3ImIn / R bhīmasena_SNM kaṭākṣa_SIM vīkṣ_SPs3InPe dhanaṃjaya_SAM / R tatas_ tad_SNM vidura_SAM dhīmat_SNM vākya_SANe ah_SPs3In yudhiṣṭhira_SNM / R na_ bhīmasena_SLM kopa_SAM tad_SNM nṛpati_SNM kṛ_In arh_SPr3In / R parikliś_SNPaM hi_ bhīma_SNM idam_SNM hima_Cp vṛṣṭi_Cp ātapa_Cp ādi_PINe /
R duḥkhair bahuvidhair dhīmān araṇye viditaṃ tava / R kiṃ tu madvacanād brūhi rājānaṃ bharatarṣabham / R yad yad icchasi yāvacca gṛhyatāṃ madgṛhād iti / R yanmātsaryam ayaṃ bhīmaḥ karoti bhṛśaduḥkhitaḥ /
R duḥkha_PINe bahuvidha_PINe dhīmat_SNM araṇya_SLNe vid_SNPaNe tvad_SG / R ka_SANe tu_ mad_Cp vacana_SBNe brū_SPr2Im rājan_SAM bharata_Cp ṛṣabha_SAM / R yad_SANe yad_SANe iṣ_SPr2In yāvat_ ca_ grah_SPr3ImPv mad_Cp gṛha_SBNe iti_ / R yad_SANe mātsarya_SANe idam_SNM bhīma_SNM kṛ_SPr3In bhṛśa_Cp duḥkhita_SNM /
R na tanmanasi kartavyam iti vācyaḥ sa pārthivaḥ / R yanmamāsti dhanaṃ kiṃcid arjunasya ca veśmani / R tasya svāmī mahārāja iti vācyaḥ sa pārthivaḥ / R dadātu rājā viprebhyo yatheṣṭaṃ kriyatāṃ vyayaḥ / R putrāṇāṃ suhṛdāṃ caiva gacchatvānṛṇyam adya saḥ /
R na_ tad_SNNe manas_SLNe kṛ_SNNeGd iti_ vac_SNMGd tad_SNM pārthiva_SNM / R yad_SNNe mad_SG as_SPr3In dhana_SNNe kaścit_SNNe arjuna_SGM ca_ veśman_SLNe / R tad_SGNe svāmin_SNM mahat_Cp rāja_SNM iti_ vac_SNMGd tad_SNM pārthiva_SNM / R dā_SPr3Im rājan_SNM vipra_PDM yatheṣṭa_SANe kṛ_SPr3ImPv vyaya_SNM / R putra_PGM suhṛd_PGM ca_ eva_ gam_SPr3Im ānṛṇya_SANe adya_ tad_SNM /
R idaṃ cāpi śarīraṃ me tavāyattaṃ janādhipa / R dhanāni ceti viddhi tvaṃ kṣattar nāstyatra saṃśayaḥ /
R idam_SNNe ca_ api_ śarīra_SNNe mad_SG tvad_SG āyat_SNPaNe janādhipa_SVM / R dhana_PNNe ca_ iti_ vid_SPr2Im tvad_SN kṣattṛ_SVM na_ as_SPr3In atra_ saṃśaya_SNM /
R svedanamāha kṣārāmlairiti / R auṣadhaiḥ tattallauhaśodhakadravyāṇāṃ svarasādibhir ityarthaḥ / R malaśaithilyakārakaṃ svedanena mārdave jāte antarmalānāṃ pṛthakkaraṇaṃ vīkaraṇaṃ vā /
R svedana_SANe ah_SPs3In kṣāra_Cp amla_PINe iti_ / R auṣadha_PINe tad_Cp tad_Cp lauha_Cp śodhaka_Cp dravya_PGNe svarasa_Cp ādi_PIM iti_ artha_SNM / R mala_Cp śaithilya_Cp kāraka_SNNe svedana_SINe mārdava_SLNe jan_SLPaNe antar_ mala_PGM pṛthakkaraṇa_SNNe vā_ /
R yathāntaḥkaraṇasaṃyogād dravyāntareṣu jñānamutpadyate tathaiva taddravyasamaveteṣu karmaguṇeṣu jñānamutpadyate /
R yathā_ antaḥkaraṇa_Cp saṃyoga_SBM dravya_Cp antara_PLNe jñāna_SNNe utpad_SPr3In tathā_ eva_ tad_Cp dravya_Cp samave_PLPaM karman_Cp guṇa_PLM jñāna_SNNe utpad_SPr3In /
R yathā ca catuṣṭayasannikarṣāt sūkṣmādiṣv asmatpratyakṣeṣu ca jñānaṃ tathaiva tatsamaveteṣu guṇakarmasu jñānamutpadyate saṃyuktasamavāyāt /
R yathā_ ca_ catuṣṭaya_Cp saṃnikarṣa_SBM sūkṣma_Cp ādi_PLNe mad_Cp pratyakṣa_PLNe ca_ jñāna_SNNe tathā_ eva_ tad_Cp samave_PLPaM guṇa_Cp karman_PLNe jñāna_SNNe utpad_SPr3In saṃyuj_PaCp samavāya_SBM /
pra somāso madacyutaḥ śravase no maghonaḥ / sutā vidathe akramuḥ / ād īṃ tritasya yoṣaṇo hariṃ hinvanty adribhiḥ / indum indrāya pītaye / āt īm haṃsaḥ yathā gaṇam viśvasya avīvaśat matim / atyaḥ na gobhiḥ ajyate / ubhe somāvacākaśan mṛgo na takto arṣasi /
pra_ soma_PNM mada_Cp cyut_PNM śravas_SDNe mad_PG maghavan_SGM / su_PNPaM vidatha_SLNe kram_PPs3In / āt_ īṃ_ trita_SGM yoṣan_PNF hari_SAM hi_PPr3In adri_PIM / indu_SAM indra_SDM pā_In / āt_U īṃ_U haṃsa_SNM yathā_U gaṇa_SAM viśva_SGM vāś_SPs3In mati_SAF / atya_SNM na_U go_PIM añj_SPr3InPv / ubh_DuAF soma_SVM avacākaś_SNPaPrM mṛga_SNM na_ tak_SNPaM ṛṣ_SPr2In /
sīdann ṛtasya yonim ā / abhi gāvaḥ anūṣata yoṣā jāram iva priyam / agan ājim yathā hitam / asme dhehi dyumad yaśo maghavadbhyaś ca mahyaṃ ca / sanim medhām uta śravaḥ /
sad_SNPaPrM ṛta_SGNe yoni_SAF ā_ / abhi_U go_PNM nū_PPs3In yoṣā_SNF jāra_SAM iva_U priya_SAM / gam_SPs3In āji_SAM yathā_U hi_SAPaPsM / mad_PD dhā_SPr2Im dyumat_SANe yaśas_SANe maghavan_PDM ca_ mad_SD ca_ / sani_SAM medhā_SAF uta_ śravas_SANe /
R yudhiṣṭhira uvāca / R satyaṃ kṣamāṃ damaṃ prajñāṃ praśaṃsanti pitāmaha / R vidvāṃso manujā loke katham etanmataṃ tava / R bhīṣma uvāca / R atra te vartayiṣye 'ham itihāsaṃ purātanam / R sādhyānām iha saṃvādaṃ haṃsasya ca yudhiṣṭhira /
R yudhiṣṭhira_SNM vac_SPs3In / R satya_SANe kṣamā_SAF dama_SAM prajñā_SAF praśaṃs_PPr3In pitāmaha_SVM / R vidvas_PNM manuja_PNM loka_SLM katham_ etad_SNNe man_SNPaNe tvad_SG / R bhīṣma_SNM vac_SPs3In / R atra_ tvad_SD vartay_SFu1In mad_SN itihāsa_SAM purātana_SAM / R sādhya_PGM iha_ saṃvāda_SAM haṃsa_SGM ca_ yudhiṣṭhira_SVM /
R haṃso bhūtvātha sauvarṇastvajo nityaḥ prajāpatiḥ / R sa vai paryeti lokāṃstrīn atha sādhyān upāgamat / R sādhyā ūcuḥ / R śakune vayaṃ sma devā vai sādhyāstvām anuyujmahe / R pṛcchāmastvāṃ mokṣadharmaṃ bhavāṃśca kila mokṣavit /
R haṃsa_SNM bhū_Co atha_ sauvarṇa_SNM tu_ aja_SNM nitya_SNM prajāpati_SNM / R tad_SNM vai_ parī_SPr3In loka_PAM tri_PAM atha_ sādhya_PAM upagam_SPs3InTh / R sādhya_PNM vac_PPs3In / R śakuni_SVM mad_PN sma_ deva_PNM vai_ sādhya_PNM tvad_SA anuyuj_PPr1In / R pracch_PPr1In tvad_SA mokṣa_Cp dharma_SAM bhavat_SNM ca_ kila_ mokṣa_Cp vid_SNM /
R śruto 'si naḥ paṇḍito dhīravādī sādhuśabdaḥ patate te patatrin / R kiṃ manyase śreṣṭhatamaṃ dvija tvaṃ kasminmanaste ramate mahātman / R tannaḥ kāryaṃ pakṣivara praśādhi yat kāryāṇāṃ manyase śreṣṭham ekam /
R śru_SNPaM as_SPr2In mad_PG paṇḍita_SNM dhīra_Cp vādin_SNM sādhu_Cp śabda_SNM pat_SPr3In tvad_SG patatrin_SVM / R ka_SANe man_SPr2In śreṣṭhatama_SANe dvija_SVM tvad_SN ka_SLNe manas_SNNe tvad_SG ram_SPr3In mahātman_SVM / R tad_SANe mad_PA kārya_SANe pakṣin_Cp vara_SVM praśās_SPr2Im yad_SANe kārya_PGNe man_SPr2In śreṣṭha_SANe eka_SANe /
R yat kṛtvā vai puruṣaḥ sarvabandhair vimucyate vihagendreha śīghram / R haṃsa uvāca / R idaṃ kāryam amṛtāśāḥ śṛṇomi tapo damaḥ satyam ātmābhiguptiḥ / R granthīn vimucya hṛdayasya sarvān priyāpriye svaṃ vaśam ānayīta /
R yad_SANe kṛ_Co vai_ puruṣa_SNM sarva_Cp bandha_PIM vimuc_SPr3InPv vihaga_Cp indra_SVM iha_ śīghram_ / R haṃsa_SNM vac_SPs3In / R idam_SNNe kārya_SNNe amṛta_Cp āśa_PVM śru_SPr1In tapas_SNNe dama_SNM satya_SNNe ātman_Cp abhigupti_SNF / R granthi_PAM vimuc_Co hṛdaya_SGNe sarva_PAM priya_Cp apriya_DuANe sva_SAM vaśa_SAM ānī_SPr3O /
R nāruṃtudaḥ syānna nṛśaṃsavādī na hīnataḥ param abhyādadīta / R yayāsya vācā para udvijeta na tāṃ vaded ruśatīṃ pāpalokyām / R vāksāyakā vadanānniṣpatanti yair āhataḥ śocati rātryahāni /
R nāruṃtuda_SNM as_SPr3O na_ nṛśaṃsa_Cp vādin_SNM na_ hīna_SBNe para_SANe abhyādā_SPr3O / R yad_SIF idam_SGM vāc_SIF para_SNM udvij_SPr3O na_ tad_SAF vad_SPr3O ruśat_SAF pāpa_Cp lokya_SAF / R vāc_Cp sāyaka_PNM vadana_SBNe niṣpat_PPr3In yad_PIM āhan_SNPaM śuc_SPr3In rātri_Cp ahar_PANe /
R parasya nāmarmasu te patanti tān paṇḍito nāvasṛjet pareṣu / R paraśced enam ativādabāṇair bhṛśaṃ vidhyecchama eveha kāryaḥ / R saṃroṣyamāṇaḥ pratimṛṣyate yaḥ sa ādatte sukṛtaṃ vai parasya /
R para_SGM na_ amarman_PLNe tad_PNM pat_PPr3In tad_PAM paṇḍita_SNM na_ avasṛj_SPr3O para_PLM / R para_SNM ced_ enad_SAM ativāda_Cp bāṇa_PIM bhṛśam_ vyadh_SPr3O śama_SNM eva_ iha_ kṛ_SNMGd / R saṃroṣay_SNPaPrMPv pratimṛṣ_SPr3In yad_SNM tad_SNM ādā_SPr3In sukṛta_SANe vai_ para_SGM /
R kṣepābhimānād abhiṣaṅgavyalīkaṃ nigṛhṇāti jvalitaṃ yaśca manyum / R aduṣṭacetā mudito 'nasūyuḥ sa ādatte sukṛtaṃ vai pareṣām / R ākruśyamāno na vadāmi kiṃcit kṣamāmyahaṃ tāḍyamānaśca nityam /
R kṣepa_Cp abhimāna_SBM abhiṣaṅga_Cp vyalīka_SANe nigrah_SPr3In jval_SAPaM yad_SNM ca_ manyu_SAM / R aduṣṭa_Cp cetas_SNM mud_SNPaM anasūyu_SNM tad_SNM ādā_SPr3In sukṛta_SANe vai_ para_PGM / R ākruś_SNPaPrMPv na_ vad_SPr1In kaścit_SANe kṣam_SPr1In mad_SN tāḍay_SNPaPrMPv ca_ nityam_ /
R śreṣṭhaṃ hyetat kṣamam apyāhur āryāḥ satyaṃ tathaivārjavam ānṛśaṃsyam / R vedasyopaniṣat satyaṃ satyasyopaniṣad damaḥ / R damasyopaniṣanmokṣa etat sarvānuśāsanam / R vāco vegaṃ manasaḥ krodhavegaṃ vivitsāvegam udaropasthavegam /
R śreṣṭha_SANe hi_ etad_SANe kṣama_SANe api_ ah_PPs3In ārya_PNM satya_SANe tathā_ eva_ ārjava_SANe ānṛśaṃsya_SANe / R veda_SGM upaniṣad_SNF satya_SNNe satya_SGNe upaniṣad_SNF dama_SNM / R dama_SGM upaniṣad_SNF mokṣa_SNM etad_SNNe sarva_Cp anuśāsana_SNNe / R vāc_SGF vega_SAM manas_SGNe krodha_Cp vega_SAM vivitsā_Cp vega_SAM udara_Cp upastha_Cp vega_SAM /
R etān vegān yo viṣahatyudīrṇāṃs taṃ manye 'haṃ brāhmaṇaṃ vai muniṃ ca / R akrodhanaḥ krudhyatāṃ vai viśiṣṭas tathā titikṣur atitikṣor viśiṣṭaḥ / R amānuṣānmānuṣo vai viśiṣṭas tathājñānājjñānavān vai pradhānaḥ /
R etad_PAM vega_PAM yad_SNM viṣah_SPr3In udīr_PAPaM tad_SAM man_SPr1In mad_SN brāhmaṇa_SAM vai_ muni_SAM ca_ / R akrodhana_SNM krudh_PGPaPrM vai_ viśiṣ_SNPaM tathā_ titikṣu_SNM atitikṣu_SGM viśiṣ_SNPaM / R amānuṣa_SBM mānuṣa_SNM vai_ viśiṣ_SNPaM tathā_ ajñāna_SBM jñānavat_SNM vai_ pradhāna_SNM /
R ākruśyamāno nākrośenmanyur eva titikṣataḥ / R ākroṣṭāraṃ nirdahati sukṛtaṃ cāsya vindati / R yo nātyuktaḥ prāha rūkṣaṃ priyaṃ vā yo vā hato na pratihanti dhairyāt / R pāpaṃ ca yo necchati tasya hantus tasmai devāḥ spṛhayante sadaiva /
R ākruś_SNPaPrMPv na_ ākruś_SPr3O manyu_SNM eva_ titikṣ_SGPaPrM / R ākroṣṭṛ_SAM nirdah_SPr3In sukṛta_SANe ca_ idam_SGM vid_SPr3In / R yad_SNM na_ ativac_SNPaM prāh_SPs3In rūkṣa_SANe priya_SANe vā_ yad_SNM vā_ han_SNPaM na_ pratihan_SPr3In dhairya_SBNe / R pāpa_SANe ca_ yad_SNM na_ iṣ_SPr3In tad_SGM hantṛ_SGM tad_SDM deva_PNM spṛhay_PPr3In sadā_ eva_ /
R pāpīyasaḥ kṣametaiva śreyasaḥ sadṛśasya ca / R vimānito hato ''kruṣṭa evaṃ siddhiṃ gamiṣyati / R sadāham āryānnibhṛto 'pyupāse na me vivitsā na ca me 'sti roṣaḥ / R na cāpyahaṃ lipsamānaḥ paraimi na caiva kiṃcid viṣameṇa yāmi /
R pāpīyas_SGM kṣam_SPr3O eva_ śreyas_SGM sadṛśa_SGM ca_ / R vimānay_SNPaM han_SNPaM evam_ siddhi_SAF gam_SFu3In / R sadā_ mad_SN ārya_PAM nibhṛta_SNM api_ upās_SPr1In na_ mad_SG vivitsā_SNF na_ ca_ mad_SG as_SPr3In roṣa_SNM / R na_ ca_ api_ mad_SN lips_SNPaPrM pare_SPr1In na_ ca_ eva_ kaścit_SANe viṣama_SINe yā_SPr1In /
R nāhaṃ śaptaḥ pratiśapāmi kiṃcid damaṃ dvāraṃ hyamṛtasyeha vedmi / R guhyaṃ brahma tad idaṃ vo bravīmi na mānuṣācchreṣṭhataraṃ hi kiṃcit / R vimucyamānaḥ pāpebhyo dhanebhya iva candramāḥ / R virajāḥ kālam ākāṅkṣan dhīro dhairyeṇa sidhyati /
R na_ mad_SN śap_SNPaM pratiśap_SPr1In kaścit_SANe dama_SAM dvāra_SANe hi_ amṛta_SGNe iha_ vid_SPr1In / R guhya_SANe brahman_SANe tad_SANe idam_SANe tvad_PA brū_SPr1In na_ mānuṣa_SBNe śreṣṭhatara_SNNe hi_ kaścit_SNNe / R vimuc_SNPaPrMPv pāpa_PBNe dhana_PBNe iva_ candramas_SNM / R virajas_SNM kāla_SAM ākāṅkṣ_SNPaPrM dhīra_SNM dhairya_SINe sidh_SPr3In /
R yaḥ sarveṣāṃ bhavati hyarcanīya utsecane stambha ivābhijātaḥ / R yasmai vācaṃ supraśastāṃ vadanti sa vai devān gacchati saṃyatātmā / R na tathā vaktum icchanti kalyāṇān puruṣe guṇān / R yathaiṣāṃ vaktum icchanti nairguṇyam anuyuñjakāḥ /
R yad_SNM sarva_PGM bhū_SPr3In hi_ arc_SNMGd utsecana_SLNe stambha_SNM iva_ abhijan_SNPaM / R yad_SDM vāc_SAF su_ praśaṃs_SAPaF vad_PPr3In tad_SNM vai_ deva_PAM gam_SPr3In saṃyam_PaCp ātman_SNM / R na_ tathā_ vac_In iṣ_PPr3In kalyāṇa_PAM puruṣa_SLM guṇa_PAM / R yathā_ idam_PGM vac_In iṣ_PPr3In nairguṇya_SANe anuyuñjaka_PNM /
R yasya vāṅmanasī gupte samyak praṇihite sadā / R vedāstapaśca tyāgaśca sa idaṃ sarvam āpnuyāt / R ākrośanāvamānābhyām abudhād vardhate budhaḥ / R tasmānna vardhayed anyaṃ na cātmānaṃ vihiṃsayet / R amṛtasyeva saṃtṛpyed avamānasya vai dvijaḥ /
R yad_SGM vāc_Cp manas_DuNNe gup_DuNPaNe samyak_ praṇidhā_DuNPaNe sadā_ / R veda_PNM tapas_SNNe ca_ tyāga_SNM ca_ tad_SNM idam_SANe sarva_SANe āp_SPr3O / R ākrośana_Cp avamāna_DuIM abudha_SBM vṛdh_SPr3In budha_SNM / R tasmāt_ na_ vardhay_SPr3O anya_SAM na_ ca_ ātman_SAM vihiṃsay_SPr3O / R amṛta_SGNe iva_ saṃtṛp_SPr3O avamāna_SGM vai_ dvija_SNM /
R sukhaṃ hyavamataḥ śete yo 'vamantā sa naśyati / R yat krodhano yajate yad dadāti yad vā tapastapyati yajjuhoti / R vaivasvatastaddharate 'sya sarvaṃ moghaḥ śramo bhavati krodhanasya / R catvāri yasya dvārāṇi suguptānyamarottamāḥ /
R sukham_ hi_ avaman_SNPaM śī_SPr3In yad_SNM avamantṛ_SNM tad_SNM naś_SPr3In / R yat_ krodhana_SNM yaj_SPr3In yat_ dā_SPr3In yat_ vā_ tapas_SANe tap_SPr3In yat_ hu_SPr3In / R vaivasvata_SNM tad_SANe hṛ_SPr3In idam_SGM sarva_SANe mogha_SNM śrama_SNM bhū_SPr3In krodhana_SGM / R catur_PNNe yad_SGM dvāra_PNNe su_ gup_PNPaNe amara_Cp uttama_PVM /
R upastham udaraṃ hastau vāk caturthī sa dharmavit / R satyaṃ damaṃ hyārjavam ānṛśaṃsyaṃ dhṛtiṃ titikṣām abhisevamānaḥ / R svādhyāyanityo 'spṛhayan pareṣām ekāntaśīlyūrdhvagatir bhavet saḥ / R sarvān etān anucaran vatsavaccaturaḥ stanān /
R upastha_SNNe udara_SNNe hasta_DuNM vāc_SNF caturtha_SNF tad_SNM dharma_Cp vid_SNM / R satya_SANe dama_SAM hi_ ārjava_SANe ānṛśaṃsya_SANe dhṛti_SAF titikṣā_SAF abhisev_SNPaPrM / R svādhyāya_Cp nitya_SNM aspṛhayat_SNM para_PGM ekānta_Cp śīlin_SNM ūrdhva_Cp gati_SNM bhū_SPr3O tad_SNM / R sarva_PAM etad_PAM anucar_SNPaPrM vatsa_Cp vat_ catur_PAM stana_PAM /
R na pāvanatamaṃ kiṃcit satyād adhyagamaṃ kvacit / R ācakṣe 'haṃ manuṣyebhyo devebhyaḥ pratisaṃcaran / R satyaṃ svargasya sopānaṃ pārāvārasya naur iva / R yādṛśaiḥ saṃnivasati yādṛśāṃścopasevate / R yādṛg icchecca bhavituṃ tādṛg bhavati pūruṣaḥ /
R na_ pāvanatama_SNNe kaścit_SNNe satya_SBNe adhigam_SPs1InTh kvacid_ / R ācakṣ_SPr1In mad_SN manuṣya_PDM deva_PDM pratisaṃcar_SNPaPrM / R satya_SNNe svarga_SGM sopāna_SNNe pārāvāra_SGM nau_SNF iva_ / R yādṛśa_PIM saṃnivas_SPr3In yādṛśa_PAM ca_ upasev_SPr3In / R yādṛś_SNM iṣ_SPr3O ca_ bhū_In tādṛś_SNM bhū_SPr3In pūruṣa_SNM /
R yadi santaṃ sevate yadyasantaṃ tapasvinaṃ yadi vā stenam eva / R vāso yathā raṅgavaśaṃ prayāti tathā sa teṣāṃ vaśam abhyupaiti / R sadā devāḥ sādhubhiḥ saṃvadante na mānuṣaṃ viṣayaṃ yānti draṣṭum /
R yadi_ sat_SAM sev_SPr3In yadi_ asat_SAM tapasvin_SAM yadi_ vā_ stena_SAM eva_ / R vāsas_SNNe yathā_ raṅga_Cp vaśa_SAM prayā_SPr3In tathā_ tad_SNM tad_PGM vaśa_SAM abhyupe_SPr3In / R sadā_ deva_PNM sādhu_PIM saṃvad_PPr3In na_ mānuṣa_SAM viṣaya_SAM yā_PPr3In dṛś_In /
R nenduḥ samaḥ syād asamo hi vāyur uccāvacaṃ viṣayaṃ yaḥ sa veda / R aduṣṭaṃ vartamāne tu hṛdayāntarapūruṣe / R tenaiva devāḥ prīyante satāṃ mārgasthitena vai / R śiśnodare ye 'bhiratāḥ sadaiva stenā narā vākparuṣāśca nityam /
R na_ indu_SNM sama_SNM as_SPr3O asama_SNM hi_ vāyu_SNM uccāvaca_SANe viṣaya_SANe yad_SNM tad_SNM vid_SPs3In / R aduṣṭa_SANe vṛt_SLPaPrM tu_ hṛdaya_Cp antara_Cp pūruṣa_SLM / R tad_SIM eva_ deva_PNM prī_PPr3InPv sat_PGM mārga_Cp sthā_SIPaM vai_ / R śiśna_Cp udara_SLNe yad_PNM abhiram_PNPaM sadā_ eva_ stena_PNM nara_PNM vāc_Cp paruṣa_PNM ca_ nityam_ /
R apetadoṣān iti tān viditvā dūrād devāḥ samparivarjayanti / R na vai devā hīnasattvena toṣyāḥ sarvāśinā duṣkṛtakarmaṇā vā / R satyavratā ye tu narāḥ kṛtajñā dharme ratāstaiḥ saha saṃbhajante /
R ape_PaCp doṣa_PAM iti_ tad_PAM vid_Co dūrāt_ deva_PNM samparivarjay_PPr3In / R na_ vai_ deva_PNM hā_PaCp sattva_SIM toṣay_PNMGd sarva_Cp āśin_SIM duṣkṛta_Cp karman_SIM vā_ / R satya_Cp vrata_PNM yad_PNM tu_ nara_PNM kṛtajña_PNM dharma_SLM ram_PNPaM tad_PIM saha_ sambhaj_PPr3In /
R avyāhṛtaṃ vyāhṛtācchreya āhuḥ satyaṃ vaded vyāhṛtaṃ tad dvitīyam / R dharmaṃ vaded vyāhṛtaṃ tat tṛtīyaṃ priyaṃ vaded vyāhṛtaṃ taccaturtham / R sādhyā ūcuḥ / R kenāyam āvṛto lokaḥ kena vā na prakāśate /
R avyāhṛta_SANe vyāhṛ_SBPaNe śreyas_SANe ah_PPs3In satya_SANe vad_SPr3O vyāhṛ_SNPaNe tad_SNNe dvitīya_SNNe / R dharma_SAM vad_SPr3O vyāhṛ_SNPaNe tad_SNNe tṛtīya_SNNe priya_SANe vad_SPr3O vyāhṛ_SNPaNe tad_SNNe caturtha_SNNe / R sādhya_PNM vac_PPs3In / R ka_SIM idam_SNM āvṛ_SNPaM loka_SNM ka_SIM vā_ na_ prakāś_SPr3In /
R kena tyajati mitrāṇi kena svargaṃ na gacchati / R haṃsa uvāca / R ajñānenāvṛto loko mātsaryānna prakāśate / R lobhāt tyajati mitrāṇi saṅgāt svargaṃ na gacchati / R sādhyā ūcuḥ / R kaḥ svid eko ramate brāhmaṇānāṃ kaḥ svid eko bahubhir joṣam āste /
R kena_ tyaj_SPr3In mitra_PANe kena_ svarga_SAM na_ gam_SPr3In / R haṃsa_SNM vac_SPs3In / R ajñāna_SINe āvṛ_SNPaM loka_SNM mātsarya_SBNe na_ prakāś_SPr3In / R lobha_SBM tyaj_SPr3In mitra_PANe saṅga_SBM svarga_SAM na_ gam_SPr3In / R sādhya_PNM vac_PPs3In / R ka_SNM svid_ eka_SNM ram_SPr3In brāhmaṇa_PGM ka_SNM svid_ eka_SNM bahu_PIM joṣa_SAM ās_SPr3In /
R kaḥ svid eko balavān durbalo 'pi kaḥ svid eṣāṃ kalahaṃ nānvavaiti / R haṃsa uvāca / R prājña eko ramate brāhmaṇānāṃ prājña eko bahubhir joṣam āste / R prājña eko balavān durbalo 'pi prājña eṣāṃ kalahaṃ nānvavaiti / R sādhyā ūcuḥ /
R ka_SNM svid_ eka_SNM balavat_SNM durbala_SNM api_ ka_SNM svid_ idam_PGM kalaha_SAM na_ anvave_SPr3In / R haṃsa_SNM vac_SPs3In / R prājña_SNM eka_SNM ram_SPr3In brāhmaṇa_PGM prājña_SNM eka_SNM bahu_PIM joṣa_SAM ās_SPr3In / R prājña_SNM eka_SNM balavat_SNM durbala_SNM api_ prājña_SNM idam_PGM kalaha_SAM na_ anvave_SPr3In / R sādhya_PNM vac_PPs3In /
R kiṃ brāhmaṇānāṃ devatvaṃ kiṃ ca sādhutvam ucyate / R asādhutvaṃ ca kiṃ teṣāṃ kim eṣāṃ mānuṣaṃ matam / R haṃsa uvāca / R svādhyāya eṣāṃ devatvaṃ vrataṃ sādhutvam ucyate / R asādhutvaṃ parīvādo mṛtyur mānuṣam ucyate /
R ka_SNNe brāhmaṇa_PGM deva_Cp tva_SNNe ka_SNNe ca_ sādhu_Cp tva_SNNe vac_SPr3InPv / R asādhu_Cp tva_SNNe ca_ ka_SNNe tad_PGM ka_SNNe idam_PGM mānuṣa_SNNe man_SNPaNe / R haṃsa_SNM vac_SPs3In / R svādhyāya_SNM idam_PGM deva_Cp tva_SNNe vrata_SNNe sādhu_Cp tva_SNNe vac_SPr3InPv / R asādhu_Cp tva_SNNe parīvāda_SNM mṛtyu_SNM mānuṣa_SNNe vac_SPr3InPv /
R bhīṣma uvāca / R saṃvāda ityayaṃ śreṣṭhaḥ sādhyānāṃ parikīrtitaḥ / R kṣetraṃ vai karmaṇāṃ yoniḥ sadbhāvaḥ satyam ucyate /
R bhīṣma_SNM vac_SPs3In / R saṃvāda_SNM iti_ idam_SNM śreṣṭha_SNM sādhya_PGM parikīrtay_SNPaM / R kṣetra_SNNe vai_ karman_PGNe yoni_SNF sadbhāva_SNM satya_SNNe vac_SPr3InPv /
atha gāyatry udapatat / tām anuṣṭuṃ mātā pretyānvaikṣata / tasmān mātā putraṃ janaṃ yantaṃ pretyānvīkṣeta jīvann āharann āgaccheti / sā nānaiva hastābhyāṃ dve savane samagṛhṇād imāni cānayor akṣarāṇi mukhenaikaṃ savanam /
atha_ gāyatrī_SNF utpat_S3ImIn / tad_SAF anuṣṭubh_SNF mātṛ_SNF pre_Co anvīkṣ_S3ImIn / tasmāt_ mātṛ_SNF putra_SAM jana_SAM i_SAPaPrM pre_Co anvīkṣ_SPr3O jīv_SNPaPrM āhṛ_SNPaPrM āgam_SPr2Im iti_ / tad_SNF nānā_ eva_ hasta_DuIM dvi_DuANe savana_DuANe saṃgrah_S3ImIn idam_PANe ca_ idam_DuGNe akṣara_PANe mukha_SINe eka_SANe savana_SANe /
saha sarveṇaiva yajñenāgacchat / tad etad āhur dhītam iva vai tṛtīyasavanaṃ mukhena hi tad āharad iti / sā somam āhṛtyābravīd ime itare chandasī ā vā aham imaṃ somam ahārṣam etaṃ yajñaṃ tanavā iti /
saha_ sarva_SIM eva_ yajña_SIM āgam_S3ImIn / tad_SANe etad_SANe ah_PPs3In dhā_SNPaNe iva_ vai_ tṛtīyasavana_SNNe mukha_SINe hi_ tad_SANe āhṛ_S3ImIn iti_ / tad_SNF soma_SAM āhṛ_Co brū_S3ImIn idam_DuNNe itara_DuNNe chandas_DuNNe ā_ vā_ mad_SN idam_SAM soma_SAM hṛ_SPs1InFs etad_SAM yajña_SAM tan_SPr1Su iti_ /
te abrūtāṃ vivṛhe vā āvaṃ svo na tasmā alam iti / saitad gāyatrī prātassavanam upayuñjānābravīd ahaṃ vā idaṃ vakṣyāmīti / tad avahat / tat samasthāpayat / tasmād gāyatraṃ prātassavanam ity ākhyāyate / saitan mādhyaṃdinaṃ savanam upāyuṅkta /
tad_DuNNe brū_Du3ImIn vivṛha_SLM vai_ as_DuPr1In na_ tad_SDM alam_ iti_ / tad_SNF etad_SANe gāyatrī_SNF prātaḥsavana_SANe upayuj_SNPaPrF brū_S3ImIn mad_SN vai_ idam_SANe vac_SFu1In iti_ / tad_SANe vah_S3ImIn / tad_SANe saṃsthāpay_S3ImIn / tasmāt_ gāyatra_SNNe prātaḥsavana_SNNe iti_ ākhyā_SPr3InPv / tad_SNF etad_SANe mādhyaṃdina_SANe savana_SANe upayuj_S3ImIn /
tasyai tṛcena kṛtam āsīt / atha triṣṭub bhīyamānāmanyata / sābravīd apy aham ayānīti / apīhīty abravīt / ahaṃ te vakṣyāmi tvaṃ tu bruvāṇeti / tāṃ tribhir akṣarair upaparait / saitat triṣṭub ekādaśākṣarā bhūtvā mādhyaṃdinaṃ savanam avahat /
tad_SDF tṛca_SIM kṛ_SNPaNe as_S3ImIn / atha_ triṣṭubh_SNF bhī_SNPaPrF man_S3ImIn / tad_SNF brū_S3ImIn api_ mad_SN i_SPr1Su iti_ / apī_SPr2Im iti_ brū_S3ImIn / mad_SN tvad_SD vac_SFu1In tvad_SN tu_ brū_SNPaPrF iti_ / tad_SAF tri_PINe akṣara_PINe upapare_S3ImIn / tad_SNF etad_SANe triṣṭubh_SNF ekādaśan_Cp akṣara_SNF bhū_Co mādhyaṃdina_SANe savana_SANe vah_S3ImIn /
tat samasthāpayat / sā yat triṣṭubham abravīd ahaṃ te vakṣyāmi tvaṃ tu bruvāṇeti tasmāt traiṣṭubhaṃ mādhyaṃdinaṃ savanam ity ākhyāyate / saitat tṛtīyasavanam upāyuṅkta / tasyai tṛcena kṛtam āsīt / atha jagatī hīyamānāmanyata /
tad_SANe saṃsthāpay_S3ImIn / tad_SNF yat_ triṣṭubh_SAF brū_S3ImIn mad_SN tvad_SD vac_SFu1In tvad_SN tu_ brū_SNPaPrF iti_ tasmāt_ traiṣṭubha_SNNe mādhyaṃdina_SNNe savana_SNNe iti_ ākhyā_SPr3InPv / tad_SNF etad_SANe tṛtīyasavana_SANe upayuj_S3ImIn / tad_SDF tṛca_SIM kṛ_SNPaNe as_S3ImIn / atha_ jagatī_SNF hā_SNPaPrFPv man_S3ImIn /
sābravīd apy aham ayānīti / apīhīty abravīt / ahaṃ te vakṣyāmi tvaṃ tu bruvāṇeti / tām ekenākṣareṇopaparait / saitaj jagatī dvādaśākṣarā bhūtvā tṛtīyasavanam avahat / tat samasthāpayat /
tad_SNF brū_S3ImIn api_ mad_SN i_SPr1Su iti_ / apī_SPr2Im iti_ brū_S3ImIn / mad_SN tvad_SD vac_SFu1In tvad_SN tu_ brū_SNPaPrF iti_ / tad_SAF eka_SINe akṣara_SINe upapare_S3ImIn / tad_SNF etad_SANe jagatī_SNF dvādaśan_Cp akṣara_SNF bhū_Co tṛtīyasavana_SANe vah_S3ImIn / tad_SANe saṃsthāpay_S3ImIn /
sā yaj jagatīm abravīd ahaṃ te vakṣyāmi tvaṃ tu bruvāṇeti tasmāj jāgataṃ tṛtīyasavanam ity ākhyāyate /
tad_SNF yat_ jagatī_SAF brū_S3ImIn mad_SN tvad_SD vac_SFu1In tvad_SN tu_ brū_SNPaPrF iti_ tasmāt_ jāgata_SNNe tṛtīyasavana_SNNe iti_ ākhyā_SPr3InPv /
ātmā vai eṣa saṃvatsarasya yat viṣuvant / pakṣau etau abhitas bhavataḥ / yena ca itas abhīvartena yanti yaḥ ca parastāt pragāthaḥ bhavati tau ubhau viṣuvanti kāryau / pakṣau eva tat yajñasya ātman pratidadhati svargasya lokasya samaṣṭaye /
ātman_SNM vai_U etad_SNM saṃvatsara_SGM yad_SNNe viṣuvant_SNM / pakṣa_DuNM etad_DuNM abhitas_U bhū_DuPr3In / yad_SIM ca_U itas_U abhīvarta_SIM i_PPr3In yad_SNM ca_U parastāt_U pragātha_SNM bhū_SPr3In tad_DuNM ubh_DuNM viṣuvant_SLM kṛ_DuNMGd / pakṣa_DuAM eva_U tad_SANe yajña_SGM ātman_SLM pratidhā_PPr3In svarga_SGM loka_SGM samaṣṭi_SDF /
indraiḥ kratum naḥ ābhara iti pragāthaḥ bhavati / vasiṣṭhaḥ vai etam putra hataḥ apaśyat / saḥ prajayā paśubhiḥ prājāyata / yat eṣa pragāthaḥ bhavati prajātaye / jīvāḥ jyotiḥ aśīmahi iti / ye vai svasti saṃvatsaram saṃtaranti te jīvāḥ jyotiḥ aśnuvate /
indra_SVM kratu_SAM mad_PD ābhṛ_SPr2Im iti_U pragātha_SNM bhū_SPr3In / vasiṣṭha_SNM vai_U etad_SAM putra_MCp han_SNPaPsM paś_SPs3In / tad_SNM prajā_SIF paśu_PIM prajan_SPs3In / yat_U etad_SNM pragātha_SNM bhū_SPr3In prajāti_SDF / jīva_PNM jyotis_SANe aś_PPs1O iti_U / yad_PNM vai_U svasti_SANe saṃvatsara_SAM saṃtṛ_PPr3In tad_PNM jīva_PNM jyotis_SANe aś_PPr3In /
mā naḥ ajñātāḥ vṛjanā durādhyaḥ mā aśivāsaḥ avakramuḥ iti / ye vai stenāḥ ripavaḥ te durādhyaḥ / tān eva tat atikrāmati / tvayā vayam pravataḥ śaśvatīḥ apaḥ _ śūraiḥ tarāmasi iti / saṃvvatsaraḥ vai pravataḥ śaśvatīḥ apaḥ / tam eva tat taranti /
mā_U mad_PA ajñāta_PNM vṛjana_PNNe durādhī_PNM mā_U aśiva_PNM avakram_PPs3 iti_U / yad_PNM vai_U stena_PNM ripu_PNM tad_PNM durādhī_PNM / tad_PAM eva_U tad_SNNe atikram_SPr3In / tvad_SI mad_PN pravat_PAF śaśvat_PAF ap_PAF ati_U śūra_SVM tṛ_PPr1In iti_U / saṃvatsara_SNM vai_U pravat_PNF śaśvat_PNF ap_PNF / tad_SAM eva_U tad_SANe tṛ_PPr3In /
adya adya śvas śvas tvā idā hyas nāraḥ vayam enam idā hyas iti saṃtanayaḥ pragāthāḥ bhavanti / teṣām ekaḥ kāryaḥ saloma tvāya / śvastanam eva abhisaṃtanvanti / atha u khalu āhuḥ indraiḥ kratum naḥ ābhara iti eva kāryam samṛddhaye / pratyavarohinaḥ māsāḥ bhavanti /
adya_U adya_U śvas_U śvas_U tvad_SA idā_U hyas_U nṛ_PNM mad_PN enad_SAM idā_U hyas_U iti_U saṃtani_PNM pragātha_PNM bhū_PPr3In / tad_PGM eka_SNM kṛ_SNMGd saloman_Cp tva_SDNe / śvastana_SAM eva_U abhisaṃtan_PPr3In / atha_U u_U khalu_U ah_PPs3In indra_SVM kratu_SAM mad_PD ābhṛ_SPr2Im iti_U eva_U kṛ_SNNeGd samṛddhi_SDF / pratyavarohin_PNM māsa_PNM bhū_PPr3In /
README.md exists but content is empty. Use the Edit dataset card button to edit it.
Downloads last month
0
Edit dataset card