sentence
stringlengths
7
5.81k
unsandhied
stringlengths
9
8.19k
vājasya meti juhūṃ sahaprastarām udgṛhṇāti / athā sapatnān indro ma ity upabhṛtam avagṛhṇāti / udgrābhaś ceti juhūm / nigrābhaś cety upabhṛtam / athā sapatnān indrāgnī ma iti viṣūcī karoti / agner ujjitim anūjjeṣam iti prācīṃ juhūṃ prakarṣati /
vāja_SGM mad_SA iti_ juhū_SAF saha_ prastara_SAF udgrah_SPr3In / atha_ sapatna_PAM indra_SNM mad_SG iti_ upabhṛt_SAF avagrah_SPr3In / udgrābha_SNM ca_ iti_ juhū_SAF / nigrābha_SNM ca_ iti_ upabhṛt_SAF / atha_ sapatna_PAM indra_Cp agni_DuNM mad_SG iti_ viṣvañc_DuAF kṛ_SPr3In / agni_SGM ujjiti_SAF anūjji_SPs1 iti_ prāñc_SAF juhū_SAF prakṛṣ_SPr3In /
devas taṃ savitā pratinudatu yo asmān dveṣṭi yaṃ ca vayaṃ dviṣma ity upabhṛtaṃ pratīcīṃ bahirvedi nirasyati / abhyukṣya pratyāsādayati / juhvā paridhīn anakti vasur asīti madhyamam upāvasur iti dakṣiṇaṃ viśvāvasur ity uttaram /
deva_SNM tad_SAM savitṛ_SNM pratinud_SPr3Im yad_SNM mad_PA dviṣ_SPr3In yad_SAM ca_ mad_PN dviṣ_PPr1In iti_ upabhṛt_SAF pratyañc_SAF bahirvedi_ niras_SPr3In / abhyukṣ_Co pratyāsāday_SPr3In / juhū_SIF paridhi_PAM añj_SPr3In vasu_SNM as_SPr2In iti_ madhyama_SAM upāvasu_SNM iti_ dakṣiṇa_SAM viśvāvasu_SNM iti_ uttara_SAM /
saṃjānāthāṃ dyāvāpṛthivī iti barhiṣi vidhṛtī visṛjya prastaram anakti pṛthivyām aṅkṣveti dhruvāyāṃ mūlam antarikṣe 'ṅkṣvety upabhṛti madhyaṃ divyaṅkṣveti juhvām agram /
saṃjñā_DuPr2Im dyāvāpṛthivī_DuVF iti_ barhis_SLNe vidhṛti_DuAF visṛj_Co prastara_SAM añj_SPr3In pṛthivī_SLF añj_SPr2Im iti_ dhruvā_SLF mūla_SANe antarikṣa_SLNe añj_SPr2Im iti_ upabhṛt_SLF madhya_SANe div_SLM añj_SPr2Im iti_ juhū_SLF agra_SANe /
pratyavarohaiḥ punar aktvāyuṣe tveti prastarāt tṛṇam apādāya mūlaiḥ pratiṣṭhāpya prastaram āsīna āśrāvya pratyāśruta āha iṣitā daivyā hotāro bhadravācyāya preṣito mānuṣaḥ sūktavākāya sūktā brūhīti saṃpreṣyati /
pratyavaroha_PIM punar_ añj_Co āyus_SDNe tvad_SA iti_ prastara_SBM tṛṇa_SANe apādā_Co mūla_PINe pratiṣṭhāpay_Co prastara_SAM ās_SNPaM āśrāvay_Co pratiyāśru_SNPaM ah_SPs3In iṣ_PNPaM daivya_PNM hotṛ_PNM bhadra_Cp vācya_SDNe preṣ_SNPaM mānuṣa_SNM sūktavāka_SDM sūkta_PANe brū_SPr2Im iti_ saṃpreṣ_SPr3In /
asyām ṛdheddhotrāyām ity ucyamāne sahaśākhaṃ prastaram agnāv anupraharati / aptubhī rihāṇā iti niyataṃ prāñcam anuprahṛtyaināny avasṛjati / agnīd gamayeti saṃpreṣyati / āgnīdhras triḥ pāṇinā gamayati / anuprahara saṃvadasvety āgnīdhraḥ saṃpreṣyati /
idam_SLF ṛdh_SPr3O hotrā_SLF iti_ vac_SLPaPrMPv saha_ śākhā_SAM prastara_SAM agni_SLM anuprahṛ_SPr3In / aptu_PIF rih_PNPaPrM iti_ niyam_SAPaM prāñc_SAM anuprahṛ_Co enad_PANe avasṛj_SPr3In / agnīdh_SVM gamay_SPr2Im iti_ saṃpreṣ_SPr3In / āgnīdhra_SNM tris_ pāṇi_SIM gamay_SPr3In / anuprahṛ_SPr2Im saṃvad_SPr2Im iti_ āgnīdhra_SNM saṃpreṣ_SPr3In /
ahīnaḥ prāṇa ity upāṃśu tṛṇam anupraharati / etad iti trir aṅgulyānudiśati / āyurdhā agne 'sīti yathārūpaṃ gātrāṇi saṃmṛśati / dhruvāsīti pṛthivīm abhimṛśyārcir ālabhya cakṣuṣī ālabheta /
a_ hā_SNPaM prāṇa_SNM iti_ upāṃśu_ tṛṇa_SANe anuprahṛ_SPr3In / etad_SNNe iti_ tris_ aṅguli_SIF anudiś_SPr3In / āyus_Cp dhā_SNM agni_SVM as_SPr2In iti_ yathārūpa_SANe gātra_PANe sammṛś_SPr3In / dhruva_SNF as_SPr2In iti_ pṛthivī_SAF abhimṛś_Co arcis_SANe ālabh_Co cakṣus_DuANe ālabh_SPr3O /
punar yamaś cakṣur adāt punar agniḥ punar bhagaḥ / punar me aśvinā yuvaṃ cakṣur ādhattam akṣyoḥ / iti / apaḥ spṛṣṭvā madhyamaṃ paridhim anvārabhyāha agā3n agnīd iti / agann ity āgnīdhraḥ / śrāvayety adhvaryuḥ / śrauṣaḍ ity āgnīdhraḥ pratyāśrāvayati /
punar_ yama_SNM cakṣus_SANe dā_SPs3In punar_ agni_SNM punar_ bhaga_SNM / punar_ mad_SD aśvin_DuVM tvad_DuN cakṣus_SANe ādhā_DuPr2Im akṣi_DuLNe / iti_ / ap_PAF spṛś_Co madhyama_SAM paridhi_SAM anvārabh_Co ah_SPs3In gam_SPs3In agnīdh_SNM iti_ / gam_SPs3In iti_ āgnīdhra_SNM / śrāvay_SPr2Im iti_ adhvaryu_SNM / śrauṣaṭ_ iti_ āgnīdhra_SNM pratyāśrāvay_SPr3In /
svagā daivyāhotṛbhyaḥ svastir mānuṣebhyaḥ śaṃ yor brūhīti saṃpreṣyati / yaṃ paridhiṃ paryadhatthā agne deva paṇibhir vīyamāṇaḥ / taṃ ta etam anu joṣaṃ bharāmi ned eṣa yuṣmad apacetayātai / iti paridhīn anupraharati / upakarṣaty uttarārdhyam /
svagā_ daivya_SNF hotṛ_PDM svasti_SNF mānuṣa_PDM śam_SANe yos_SANe brū_SPr2Im iti_ saṃpreṣ_SPr3In / yad_SAM paridhi_SAM paridhā_S2ImIn agni_SVM deva_SVM paṇi_PIM vī_SNPaPrM / tad_SAM tvad_SD etad_SAM anu_ joṣa_SAM bhṛ_SPr1In na_ id_ etad_SNM tvad_PB apacetay_SPr3Su / iti_ paridhi_PAM anuprahṛ_SPr3In / upakṛṣ_SPr3In uttarārdhya_SAM /
juhvām upabhṛtam ādhāya saṃsrāvabhāgāḥ stheti paridhīn abhihutya srucau vimuñcati / agner vo 'pannagṛhasya sadasi sādayāmīti havirdhānaṃ ca kastambhadeśe srucau sādayati / ghṛtācī yajamānasya dhuryau pātām iti dhuropakarṣati vedyaṃsayor vā /
juhū_SLF upabhṛt_SAF ādhā_Co saṃsrāva_Cp bhāga_PNM as_PPr2In iti_ paridhi_PAM abhihu_Co sruc_DuAF vimuc_SPr3In / agni_SGM tvad_PA a_ pad_PaCp gṛha_SGM sadas_SLNe sāday_SPr1In iti_ havirdhāna_SANe ca_ sruc_DuAF sāday_SPr3In / ghṛtāñc_DuNF yaj_SGPaPrM dhurya_DuAM pā_DuPr3Im iti_ dhur_SIF upakṛṣ_SPr3In vedi_Cp aṃsa_DuLM vā_ /
na vimukte barhiṣi pratyāsādayati /
na_ vimuc_SLPaNe barhis_SLNe pratyāsāday_SPr3In /
R adṛśyarūpāḥ kālasya mūrtayo bhagaṇāśritāḥ / R śīghramandoccapātākhyā grahāṇāṃ gatihetavaḥ / R tadvātaraśmibhir baddhās taiḥ savyetarapāṇibhiḥ / R prāk paścād apakṛṣyante yathāsannaṃ svadiṅmukham /
R adṛśya_Cp rūpa_PNF kāla_SGM mūrti_PNF bhagaṇa_Cp āśri_PNPaF / R śīghra_Cp manda_Cp ucca_Cp pāta_Cp ākhyā_PNF graha_PGM gati_Cp hetu_PNM / R tad_Cp vāta_Cp raśmi_PIM bandh_PNPaF tad_PIM savyetara_Cp pāṇi_PIM / R prāk_ paścāt_ apakṛṣ_PPr3InPv yathāsannam_ sva_Cp diṅmukha_SANe /
R pravahākhyo marut tāṃs tu svoccābhimukham īrayet / R pūrvāparākṛṣṭās te gatiṃ yānti pṛthagvidhāḥ / R grahāt prāgbhagaṇārdhasthaḥ prāṅmukhaṃ karṣati graham / R uccasaṃjño 'parārdhasthas tadvat paścānmukhaṃ graham /
R pravaha_Cp ākhyā_SNM marut_SNM tad_PAM tu_ sva_Cp ucca_Cp abhimukha_SANe īray_SPr3O / R pūrva_Cp apara_Cp ākṛṣ_PNPaM tad_PNM gati_SAF yā_PPr3In pṛthagvidha_PNM / R graha_SBM prāñc_Cp bhagaṇa_Cp ardha_Cp stha_SNM prāñc_Cp mukha_SAM kṛṣ_SPr3In graha_SAM / R ucca_Cp saṃjñā_SNM apara_Cp ardha_Cp stha_SNM tadvat_ paścānmukha_SAM graha_SAM /
R svoccāpakṛṣṭā bhagaṇaiḥ prāṅmukhaṃ yānti yad grahāḥ / R tat teṣu dhanam ity uktam ṛṇaṃ paścānmukheṣu ca / R dakṣiṇottarato 'py evaṃ pāto rāhuḥ svaraṃhasā / R vikṣipaty eṣa vikṣepaṃ candrādīnām apakramāt /
R sva_Cp ucca_Cp apakṛṣ_PNPaM bhagaṇa_PIM prāñc_Cp mukha_SANe yā_PPr3In yat_ graha_PNM / R tad_SNNe tad_PLM dhana_SNNe iti_ vac_SNPaNe ṛṇa_SNNe paścānmukha_PLM ca_ / R dakṣiṇa_Cp uttaratas_ api_ evam_ pāta_SNM rāhu_SNM sva_Cp raṃhas_SINe / R vikṣip_SPr3In etad_SNM vikṣepa_SAM candra_Cp ādi_PGM apakrama_SBM /
R uttarābhimukhaṃ pāto vikṣipaty aparārdhagaḥ / R grahaṃ prāgbhagaṇārdhastho yāmyāyām apakarṣati / R budhabhārgavayoḥ śīghrāt tadvat pāto yadā sthitaḥ / R tacchīghrākarṣaṇāt tau tu vikṣipyete yathoktavat /
R uttara_Cp abhimukha_SAM pāta_SNM vikṣip_SPr3In apara_Cp ardha_Cp ga_SNM / R graha_SAM prāñc_Cp bhagaṇa_Cp ardha_Cp stha_SNM yāmyā_SLF apakṛṣ_SPr3In / R budha_Cp bhārgava_DuGM śīghra_SBM tadvat_ pāta_SNM yadā_ sthā_SNPaM / R tad_Cp śīghra_Cp ākarṣaṇa_SBNe tad_DuNM tu_ vikṣip_DuPr3InPv yathā_ vac_PaCp vat_ /
R mahattvān maṇḍalasyārkaḥ svalpam evāpakṛṣyate / R maṇḍalālpatayā candras tato bahv apakṛṣyate / R bhaumādayo 'lpamūrtitvāc chīghramandoccasaṃjñakaiḥ / R daivatair apakṛṣyante sudūram ativegitāḥ /
R mahat_Cp tva_SBNe maṇḍala_SGNe arka_SNM su_ alpa_SANe eva_ apakṛṣ_SPr3InPv / R maṇḍala_Cp alpa_Cp tā_SIF candra_SNM tatas_ bahu_SANe apakṛṣ_SPr3InPv / R bhauma_Cp ādi_PNM alpa_Cp mūrti_Cp tva_SBNe śīghra_Cp manda_Cp ucca_Cp saṃjñaka_PINe / R daivata_PINe apakṛṣ_PPr3InPv su_ dūram_ ati_ vegita_PNM /
R ato dhanarṇaṃ sumahat teṣāṃ gativaśād bhavet / R ākṛṣyamāṇās tair evaṃ vyomni yānty anilāhatāḥ / R vakrātivakrā vikalā mandā mandatarā samā / R tathā śīghratarā śīghrā grahāṇām aṣṭadhā gatiḥ /
R atas_ dhana_Cp ṛṇa_SNNe su_ mahat_SNNe tad_PGM gati_Cp vaśa_SBM bhū_SPr3O / R ākṛṣ_PNPaPrMPv tad_PIM evam_ vyoman_SLM yā_PPr3In anila_Cp āhan_PNPaM / R vakra_SNF ati_ vakra_SNF vikala_SNF manda_SNF mandatara_SNF sama_SNF / R tathā_ śīghratara_SNF śīghra_SNF graha_PGM aṣṭadhā_ gati_SNF /
R tatrātiśīghrā śīghrākhyā mandā mandatarā samā / R ṛjvīti pañcadhā jñeyā yā vakrā sātivakragā / R tattadgativaśān nityaṃ yathā dṛktulyatāṃ grahāḥ / R prayānti tat pravakṣyāmi sphuṭīkaraṇam ādarāt /
R tatra_ ati_ śīghra_SNF śīghra_Cp ākhyā_SNF manda_SNF mandatara_SNF sama_SNF / R ṛju_SNF iti_ pañcadhā_ jñā_SNFGd yad_SNF vakra_SNF tad_SNF ati_ vakra_Cp ga_SNF / R tad_Cp tad_Cp gati_Cp vaśa_SBM nityam_ yathā_ dṛś_Cp tulya_Cp tā_SAF graha_PNM / R prayā_PPr3In tad_SANe pravac_SFu1In sphuṭīkaraṇa_SANe ādara_SBM /
R rāśiliptāṣṭamo bhāgaḥ prathamaṃ jyārdham ucyate / R tat tadvibhaktalabdhonamiśritaṃ tad dvitīyakam / R ādyenaivaṃ kramāt piṇḍān bhaktvā labdhonasaṃyutāḥ / R khaṇḍakāḥ syuś caturviṃśajyārdhapiṇḍāḥ kramād amī /
R rāśi_Cp liptā_Cp aṣṭama_SNM bhāga_SNM prathama_SNNe jyā_Cp ardha_SNNe vac_SPr3InPv / R tad_SNNe tad_Cp vibhaj_PaCp labh_PaCp ūna_Cp miśray_SNPaNe tad_SNNe dvitīyaka_SNNe / R ādya_SINe evam_ kramāt_ piṇḍa_PAM bhaj_Co labh_PaCp ūna_Cp saṃyuta_PNM / R khaṇḍaka_PNM as_PPr3O caturviṃśa_Cp jyā_Cp ardha_Cp piṇḍa_PNM kramāt_ adas_PNM /
R tattvāśvino 'ṅkābdhikṛtā rūpabhūmidharartavaḥ / R khāṅkāṣṭau pañcaśūnyeśā bāṇarūpaguṇendavaḥ / R śūnyalocanapañcaikāś chidrarūpamunīndavaḥ / R viyaccandrātidhṛtayo guṇarandhrāmbarāśvinaḥ /
R tattva_Cp aśvin_PNM aṅka_Cp abdhi_Cp kṛta_PNM rūpa_Cp bhūmidhara_Cp ṛtu_PNM / R kha_Cp aṅka_Cp aṣṭan_PNM pañcan_Cp śūnya_Cp īśa_PNM bāṇa_Cp rūpa_Cp guṇa_Cp indu_PNM / R śūnya_Cp locana_Cp pañcan_Cp eka_PNM chidra_Cp rūpa_Cp muni_Cp indu_PNM / R viyant_Cp candra_Cp atidhṛti_PNM guṇa_Cp randhra_Cp ambara_Cp aśvin_PNM /
R muniṣaḍyamanetrāṇi candrāgnikṛtadasrakāḥ / R pañcāṣṭaviṣayākṣīṇi kuñjarāśvinagāśvinaḥ / R randhrapañcāṣṭakayamā vasvadryaṅkayamās tathā / R kṛtāṣṭaśūnyajvalanā nagādriśaśivahnayaḥ /
R muni_Cp ṣaṣ_Cp yama_Cp netra_PNNe candra_Cp agni_Cp kṛta_Cp dasraka_PNM / R pañcan_Cp aṣṭan_Cp viṣaya_Cp akṣi_PNNe kuñjara_Cp aśvin_Cp naga_Cp aśvin_PNM / R randhra_Cp pañcan_Cp aṣṭaka_Cp yama_PNM vasu_Cp adri_Cp aṅka_Cp yama_PNM tathā_ / R kṛta_Cp aṣṭan_Cp śūnya_Cp jvalana_PNM naga_Cp adri_Cp śaśin_Cp vahni_PNM /
R ṣaṭpañcalocanaguṇāś candranetrāgnivahnayaḥ / R yamādrivahnijvalanā randhraśūnyārṇavāgnayaḥ / R rūpāgnisāgaraguṇā vasvagnikṛtavahnayaḥ / R projjhyotkrameṇa vyāsārdhād utkramajyārdhapiṇḍikāḥ /
R ṣaṣ_Cp pañcan_Cp locana_Cp guṇa_PNM candra_Cp netra_Cp agni_Cp vahni_PNM / R yama_Cp adri_Cp vahni_Cp jvalana_PNM randhra_Cp śūnya_Cp arṇava_Cp agni_PNM / R rūpa_Cp agni_Cp sāgara_Cp guṇa_PNM vasu_Cp agni_Cp kṛta_Cp vahni_PNM / R projh_Co utkrama_SIM vyāsa_Cp ardha_SBNe utkrama_Cp jyā_Cp ardha_Cp piṇḍikā_PAF /
R munayo randhrayamalā rasaṣaṭkā munīśvarāḥ / R dvyaṣṭaikā rūpaṣaḍdasrāḥ sāgarārthahutāśanāḥ / R khartuvedā navādryarthā diṅnāgās tryarthakuñjarāḥ / R nagāmbaraviyaccandrā rūpabhūdharaśaṃkarāḥ /
R muni_PNM randhra_Cp yamala_PNM rasa_Cp ṣaṭka_PNM muni_Cp īśvara_PNM / R dvi_Cp aṣṭan_Cp eka_PNM rūpa_Cp ṣaṣ_Cp dasra_PNM sāgara_Cp artha_Cp hutāśana_PNM / R kha_Cp ṛtu_Cp veda_PNM navan_Cp adri_Cp artha_PNM diś_Cp nāga_PNM tri_Cp artha_Cp kuñjara_PNM / R naga_Cp ambara_Cp viyant_Cp candra_PNM rūpa_Cp bhūdhara_Cp śaṃkara_PNM /
R śarārṇavahutāśaikā bhujaṃgākṣiśarendavaḥ / R navarūpamahīdhraikā gajaikāṅkaniśākarāḥ / R guṇāśvirūpanetrāṇi pāvakāgniguṇāśvinaḥ / R vasvarṇavārthayamalās turaṅgartunagāśvinaḥ /
R śara_Cp arṇava_Cp hutāśa_Cp eka_PNM bhujaṃga_Cp akṣi_Cp śara_Cp indu_PNM / R navan_Cp rūpa_Cp mahīdhra_Cp eka_PNM gaja_Cp eka_Cp aṅka_Cp niśākara_PNM / R guṇa_Cp aśvin_Cp rūpa_Cp netra_PNNe pāvaka_Cp agni_Cp guṇa_Cp aśvin_PNM / R vasu_Cp arṇava_Cp artha_Cp yamala_PNM turaṃga_Cp ṛtu_Cp naga_Cp aśvin_PNM /
R navāṣṭanavanetrāṇi pāvakaikayamāgnayaḥ / R gajāgnisāgaraguṇā utkramajyārdhapiṇḍakāḥ / R paramāpakramajyā tu saptarandhraguṇendavaḥ / R tadguṇā jyā trijīvāptā taccāpaṃ krāntir ucyate /
R navan_Cp aṣṭan_Cp navan_Cp netra_PNNe pāvaka_Cp eka_Cp yama_Cp agni_PNM / R gaja_Cp agni_Cp sāgara_Cp guṇa_PNM utkrama_Cp jyā_Cp ardha_Cp piṇḍaka_PNM / R parama_Cp apakrama_Cp jyā_SNF tu_ saptan_Cp randhra_Cp guṇa_Cp indu_PNM / R tad_Cp guṇa_SNF jyā_SNF tri_Cp jīvā_Cp āp_SNPaF tad_Cp cāpa_SNNe krānti_SNF vac_SPr3InPv /
R grahaṃ saṃśodhya mandoccāt tathā śīghrād viśodhya ca / R śeṣaṃ kendrapadaṃ tasmād bhujajyā koṭir eva ca / R gatād bhujajyā viṣame gamyāt koṭiḥ pade bhavet / R yugme tu gamyād bāhujyā koṭijyā tu gatād bhavet /
R graha_SAM saṃśodhay_Co manda_Cp ucca_SBM tathā_ śīghra_SBM viśodhay_Co ca_ / R śeṣa_SNNe kendra_Cp pada_SNNe tad_SBNe bhuja_Cp jyā_SNF koṭi_SNF eva_ ca_ / R gam_SBPaNe bhuja_Cp jyā_PNF viṣama_SLNe gam_SBNeGd koṭi_SNF pada_SLNe bhū_SPr3O / R yugma_SLNe tu_ gam_SBNeGd bāhujyā_SNF koṭijyā_SNF tu_ gam_SBPaNe bhū_SPr3O /
R liptās tattvayamair bhaktā labdhaṃ jyāpiṇḍikaṃ gatām / R gatagamyāntarābhyastaṃ vibhajet tattvalocanaiḥ / R tadavāptaphalaṃ yojyaṃ jyāpiṇḍe gatasaṃjñake / R syāt kramajyāvidhir ayam utkramajyāsv api smṛtaḥ /
R liptā_PNF tattva_Cp yama_PIM bhaj_PNPaF labh_SNPaNe jyā_Cp piṇḍika_SANe gam_SAPaF / R gam_PaCp gam_GdCp antara_Cp abhyas_SAPaNe vibhaj_SPr3O tattva_Cp locana_PINe / R tad_Cp avāp_PaCp phala_SNNe yuj_SNNeGd jyā_Cp piṇḍa_SLNe gam_PaCp saṃjñaka_SLNe / R as_SPr3O kramajyā_Cp vidhi_SNM idam_SNM utkramajyā_PLF api_ smṛ_SNPaM /
R jyāṃ projjhya śeṣaṃ tattvāśvihataṃ tadvivaroddhṛtam / R saṃkhyātattvāśvisaṃvarge saṃyojya dhanur ucyate / R raver mandaparidhyaṃśā manavaḥ śītago radāḥ / R yugmānte viṣamānte tu nakhaliptonitās tayoḥ /
R jyā_SAF projh_Co śeṣa_SNNe tattva_Cp aśvin_Cp han_SNPaNe tad_Cp vivara_Cp uddhṛ_SNPaNe / R saṃkhyā_Cp tattva_Cp aśvin_Cp saṃvarga_SLM saṃyojay_Co dhanus_SNNe vac_SPr3InPv / R ravi_SGM manda_Cp paridhi_Cp aṃśa_PNM manu_PNM śītagu_SGM rada_PNM / R yugma_Cp anta_SLM viṣama_Cp anta_SLM tu_ nakha_Cp liptā_Cp ūnita_PNM tad_DuGM /
R yugmānte 'rthādrayaḥ khāgnisurāḥ sūryā navārṇavāḥ / R oje dvyagā vasuyamā radā rudrā gajābdayaḥ / R kujādīnāṃ ataḥ śīghrā yugmānte 'rthāgnidasrakāḥ / R guṇāgnicandrāḥ khanagā dvirasākṣīṇi go'gnayaḥ /
R yugma_Cp anta_SLM artha_Cp adri_PNM kha_Cp agni_Cp sura_PNM sūrya_PNM navan_Cp arṇava_PNM / R oja_SLNe dvi_Cp aga_PNM vasu_Cp yama_PNM rada_PNM rudra_PNM / R kuja_Cp ādi_PGM atas_ śīghra_PNM yugma_Cp anta_SLM artha_Cp agni_Cp dasraka_PNM / R guṇa_Cp agni_Cp candra_PNM kha_Cp naga_PNM dvi_Cp rasa_Cp akṣi_PNNe go_ agni_PNM /
R ojānte dvitriyamalā dviviśve yamaparvatāḥ / R khartudasrā viyadvedāḥ śīghrakarmaṇi kīrtitāḥ / R ojayugmāntaraguṇā bhujajyā trijyayoddhṛtā / R yugme vṛtte dhanarṇaṃ syād ojād ūnādhike sphuṭam /
R oja_Cp anta_SLM dvi_Cp tri_Cp yamala_PNM dvi_Cp viśva_PNM yama_Cp parvata_PNM / R kha_Cp ṛtu_Cp dasra_PNM viyant_Cp veda_PNM śīghra_Cp karman_SLNe kīrtay_PNPaM / R oja_Cp yugma_Cp antara_Cp guṇa_SNF bhuja_Cp jyā_SNF trijyā_SIF uddhṛ_SNPaF / R yugma_SLNe vṛtta_SLNe dhana_Cp ṛṇa_SNNe as_SPr3O oja_SBNe ūna_Cp adhika_SLNe sphuṭa_SNNe /
R tadguṇe bhujakoṭijye bhagaṇāṃśavibhājite / R tadbhujajyāphaladhanur māndaṃ liptādikaṃ phalam / R śaighryaṃ koṭiphalaṃ kendre makarādau dhanaṃ smṛtam / R saṃśodhyaṃ tu trijīvāyāṃ karkyādau koṭijaṃ phalam /
R tad_Cp guṇa_DuNF bhuja_Cp koṭijyā_DuNF bhagaṇa_Cp aṃśa_Cp vibhājay_DuNPaF / R tad_Cp bhuja_Cp jyā_Cp phala_Cp dhanus_SNNe mānda_SNNe liptā_Cp ādika_SNNe phala_SNNe / R śaighrya_SNNe koṭi_Cp phala_SNNe kendra_SLNe makara_Cp ādi_SLM dhana_SNNe smṛ_SNPaNe / R saṃśodhay_SNNeGd tu_ tri_Cp jīvā_SLF karkin_Cp ādi_SLM koṭi_Cp ja_SNNe phala_SNNe /
R tadbāhuphalavargaikyān mūlaṃ karṇaś calābhidhaḥ / R trijyābhyastaṃ bhujaphalaṃ calakarṇavibhājitam / R labdhasya cāpaṃ liptādiphalaṃ śaighryam idaṃ smṛtam / R etad ādye kujādīnāṃ caturthe caiva karmaṇi /
R tad_Cp bāhu_Cp phala_Cp varga_Cp aikya_SBNe mūla_SNNe karṇa_SNM cala_Cp abhidhā_SNM / R trijyā_Cp abhyas_SNPaNe bhuja_Cp phala_SNNe cala_Cp karṇa_Cp vibhājay_SNPaNe / R labh_SGPaNe cāpa_SNNe liptā_Cp ādi_Cp phala_SNNe śaighrya_SNNe idam_SNNe smṛ_SNPaNe / R etad_SNNe ādya_SLNe kuja_Cp ādi_PGM caturtha_SLNe ca_ eva_ karman_SLNe /
R māndaṃ karmaikam arkendor bhaumādīnām athocyate / R śaighryaṃ māndaṃ punar māndaṃ śaighryaṃ catvāry anukramāt / R madhye śīghraphalasyārdhaṃ māndam ardhaphalaṃ tathā / R madhyagrahe mandaphalaṃ sakalaṃ śaighryam eva ca /
R mānda_SNNe karman_SNNe eka_SNNe arka_Cp indu_SGM bhauma_Cp ādi_PGM atha_ vac_SPr3InPv / R śaighrya_SNNe mānda_SNNe punar_ mānda_SNNe śaighrya_SNNe catur_PNNe anukrama_SBM / R madhya_SLNe śīghra_Cp phala_SGNe ardha_SNNe mānda_SNNe ardha_Cp phala_SNNe tathā_ / R madhya_Cp graha_SLM manda_Cp phala_SNNe sakala_SNNe śaighrya_SNNe eva_ ca_ /
R ajādikendre sarveṣāṃ śaighrye mānde ca karmaṇi / R dhanaṃ grahāṇāṃ liptādi tulādāvṛṇam eva ca / R arkabāhuphalābhyastā grahabhuktir vibhājitā / R bhacakrakalikābhis tu liptāḥ karyā grahe 'rkavat /
R aja_Cp ādi_Cp kendra_SLNe sarva_PGM śaighrya_SLNe mānda_SLNe ca_ karman_SLNe / R dhana_SNNe graha_PGM liptā_Cp ādi_SNNe tulā_Cp ādi_SLM ṛṇa_SNNe eva_ ca_ / R arka_Cp bāhu_Cp phala_Cp abhyas_SNPaF graha_Cp bhukti_SNF vibhājay_SNPaF / R bha_Cp cakra_Cp kalikā_PIF tu_ liptā_PNF graha_SLM arka_Cp vat_ /
R svamandabhuktisaṃśuddhā madhyabhuktir niśāpateḥ / R dorjyāntarādikaṃ kṛtvā bhuktāv ṛṇadhanaṃ bhavet / R grahabhukteḥ phalaṃ kāryaṃ grahavan mandakarmaṇi / R dorjyāntaraguṇā bhuktis tattvanetroddhṛtā punaḥ /
R sva_Cp manda_Cp bhukti_Cp saṃśudh_SNPaF madhya_Cp bhukti_SNF niśāpati_SGM / R dos_Cp jyā_Cp antara_Cp ādika_SANe kṛ_Co bhukti_SLF ṛṇa_Cp dhana_SNNe bhū_SPr3O / R graha_Cp bhukti_SGF phala_SNNe kṛ_SNNeGd graha_Cp vat_ manda_Cp karman_SLNe / R dos_Cp jyā_Cp antara_Cp guṇa_SNF bhukti_SNF tattva_Cp netra_Cp uddhṛ_SNPaF punar_ /
R svamandaparidhikṣuṇṇā bhagaṇāṃśoddhṛtā kalāḥ / R karkyādau tu dhanaṃ tatra makarādāv ṛṇaṃ smṛtam / R mandasphuṭīkṛtāṃ bhuktiṃ projjhya śīghroccabhuktitaḥ / R taccheṣaṃ vivareṇātha hanyāt trijyāntyakarṇayoḥ /
R sva_Cp manda_Cp paridhi_Cp kṣud_SNPaF bhagaṇa_Cp aṃśa_Cp uddhṛ_SNPaF kalā_PNF / R karkin_Cp ādi_SLM tu_ dhana_SNNe tatra_ makara_Cp ādi_SLM ṛṇa_SNNe smṛ_SNPaNe / R manda_Cp sphuṭīkṛ_SAPaF bhukti_SAF projh_Co śīghra_Cp ucca_Cp bhukti_SBF / R tad_Cp śeṣa_SAM vivara_SIM atha_ han_SPr3O trijyā_Cp antya_Cp karṇa_DuLM /
R calakarṇahṛtaṃ bhuktau karṇe trijyādhike dhanam / R ṛṇam ūne 'dhike projjhya śeṣaṃ vakragatir bhavet / R dūrasthitaḥ svaśīghroccād grahaḥ śithilaraśmibhiḥ / R savyetarākṛṣṭatanur bhavet vakragatis tadā /
R cala_Cp karṇa_Cp hṛ_SNPaNe bhukti_SLF karṇa_SLM trijyā_Cp adhika_SLM dhana_SNNe / R ṛṇa_SNNe ūna_SLNe adhika_SLNe projh_Co śeṣa_SNNe vakra_Cp gati_SNF bhū_SPr3O / R dūra_Cp sthā_SNPaM sva_Cp śīghra_Cp ucca_SBM graha_SNM śithila_Cp raśmi_PIM / R savyetara_Cp ākṛṣ_PaCp tanu_SNM bhū_SPr3O vakra_Cp gati_SNF tadā_ /
R kṛtartucandrair vedendraiḥ śūnyatryekair guṇāṣṭabhiḥ / R śararudraiś caturtheṣu kendrāṃśair bhūsutādayaḥ / R bhavanti vakriṇas tais tu svaiḥ svaiś cakrād viśodhitaiḥ / R avaśiṣṭāṃśatulyaiḥ svaiḥ kendrair ujhanti vakratām /
R kṛta_Cp ṛtu_Cp candra_PIM veda_Cp indra_PIM śūnya_Cp tri_Cp eka_PINe guṇa_Cp aṣṭan_PINe / R śara_Cp rudra_PIM caturtha_PLM kendra_Cp aṃśa_PIM bhūsuta_Cp ādi_PNM / R bhū_PPr3In vakrin_PNM tad_PINe tu_ sva_PINe sva_PINe cakra_SBNe viśodhay_PIPaNe / R avaśiṣ_PaCp aṃśa_Cp tulya_PINe sva_PINe kendra_PINe ujh_PPr3In vakra_Cp tā_SAF /
R mahattvāc chīghraparidheḥ saptame bhṛgubhūsutau / R aṣṭame jīvaśaśaijau navame tu śanaiścaraḥ / R kujārkigurupātānāṃ grahavac chīghrajaṃ phalam / R vāmaṃ tṛtīyakaṃ māndaṃ budhabhārgavayoḥ phalam / R svapātonād grahāj jīvā śīghrād bhṛgujasaumyayoḥ /
R mahat_Cp tva_SBNe śīghra_Cp paridhi_SGM saptama_SLM bhṛgu_Cp bhūsuta_DuNM / R aṣṭama_SLM navama_SLM tu_ śanaiścara_SNM / R kuja_Cp ārki_Cp guru_Cp pāta_PGM graha_Cp vat_ śīghra_Cp ja_SNNe phala_SNNe / R vāma_SNNe tṛtīyaka_SNNe mānda_SNNe budha_Cp bhārgava_DuGM phala_SNNe / R sva_Cp pāta_Cp ūna_SBM graha_SBM jīvā_SNF śīghra_SBM bhṛguja_Cp saumya_DuGM /
R vikṣepaghny antyakarṇāptā vikṣepas trijyayā vidhoḥ / R vikṣepāpakramaikatve krāntir vikṣepasaṃyutā / R digbhede viyutā spaṣṭā bhāskarasya yathāgatā / R grahodayaprāṇahatā khakhāṣṭaikoddhṛtā gatiḥ /
R vikṣepa_Cp ghna_SNF antya_Cp karṇa_Cp āp_SNPaF vikṣepa_SNM trijyā_SIF vidhu_SGM / R vikṣepa_Cp apakrama_Cp eka_Cp tva_SLNe krānti_SNF vikṣepa_Cp saṃyuta_SNF / R diś_Cp bheda_SLM viyu_SNPaF paś_SNPaF bhāskara_SGM yathāgata_SNF / R graha_Cp udaya_Cp prāṇa_Cp han_SNPaF kha_Cp kha_Cp aṣṭan_Cp eka_Cp uddhṛ_SNPaF gati_SNF /
R cakrāsavo labdhayutā svāhorātrāsavaḥ smṛtāḥ / R krānteḥ kramotkrammajye dve kṛtvā tatrotkramajyayā / R hīnā trijyā dinavyāsadalaṃ taddakṣiṇottaram / R krāntijyā viṣuvadbhāghnī kṣitijyā dvādaśoddhṛtā / R trijyāguṇāhorātrārdhakarṇāptā carajāsavaḥ /
R cakra_Cp āsava_SNM labh_PaCp yuta_SNF sva_Cp ahorātra_Cp asu_PNM smṛ_PNPaM / R krānti_SGF dvi_DuAF kṛ_Co tatra_ utkrama_Cp jyā_SIF / R hā_SNPaF trijyā_SNF dinavyāsadala_SNNe tad_SNNe dakṣiṇa_Cp uttara_SNNe / R krānti_Cp jyā_SNF viṣuvant_Cp bhā_Cp ghna_SNF kṣiti_Cp jyā_SNF dvādaśan_Cp uddhṛ_SNPaF / R carajā_Cp asu_PNM /
R tatkārmukam udakkrāntau dhanaśanī pṛthaksthite / R svāhorātracaturbhāge dinarātridale smṛte / R yāmyakrāntau viparyaste dviguṇe tu dinakṣape / R vikṣepayuktonitayā krāntyā bhānām api svake /
R tad_SNNe kārmuka_SNNe udañc_Cp krānti_SLF dhana_Cp śani_DuNM pṛthak_ sthā_DuNPaF / R sva_Cp ahorātra_Cp catur_Cp bhāga_SLM dina_Cp rātri_Cp dala_DuNNe smṛ_DuNPaNe / R yāmya_Cp krānti_SLF viparyas_DuNPaF dviguṇa_DuNF tu_ dina_Cp kṣapā_DuNF / R vikṣepa_Cp yuj_PaCp ūnita_SIF krānti_SIF bha_PGNe api_ svaka_DuNF /
R bhabhogo 'ṣṭaśatīliptāḥ khāśviśailās tathā titheḥ / R grahaliptābhabhogāptā bhāni bhuktyā dinādikam / R ravīnduyogaliptābhyo yogā bhabhogabhājitāḥ / R gatā gamyāś ca ṣaṣṭighnyo bhuktiyogāptanāḍikāḥ /
R bha_Cp bhoga_SNM aṣṭaśatī_Cp liptā_PNF kha_Cp aśvin_Cp śaila_PNM tathā_ tithi_SGM / R graha_Cp liptā_Cp ābha_Cp bhoga_Cp āp_PNPaM bha_PNNe bhukti_SIF dina_Cp ādika_SNNe / R ravi_Cp indu_Cp yoga_Cp liptā_PBF yoga_PNM bha_Cp bhoga_Cp bhājay_PNPaM / R gam_PNPaM gam_PNMGd ca_ ṣaṣṭi_Cp ghna_PNF bhukti_Cp yoga_Cp āp_PaCp nāḍikā_PNF /
R arkonacandraliptābhyas tithayo bhogabhājitāḥ / R gatā gamyāś ca ṣaṣṭighnyo nāḍyo bhuktyantaroddhṛtāḥ / R dhruvāṇi śakunir nāgaṃ tṛtīyaṃ tu catuṣpadam / R kiṃstughnaṃ tu caturdaśyāḥ kṛṣṇāyāś cāparārdhataḥ / R bavādīni tataḥ sapta carākhyakaraṇāni ca /
R arka_Cp ūna_Cp candra_Cp liptā_PBF tithi_PNM bhoga_Cp bhājay_PNPaM / R gam_PNPaF gam_PNFGd ca_ ṣaṣṭi_Cp ghna_PNF nāḍī_PNF bhukti_Cp antara_Cp uddhṛ_PNPaF / R dhruva_PNNe śakuni_SNM nāga_SNNe tṛtīya_SNNe tu_ catuṣpada_SNNe / R tu_ caturdaśī_SGF kṛṣṇā_SGF ca_ apara_Cp ardha_SBNe / R bava_Cp ādi_PNNe tatas_ saptan_SNNe cara_Cp ākhya_Cp karaṇa_PNNe ca_ /
R māse 'ṣṭakṛtva ekaikaṃ karaṇānāṃ pravartate / R tithyardhabhogaṃ sarveṣāṃ karaṇānāṃ prakalpayet / R eṣā sphuṭagatiḥ proktā sūryādīnāṃ khacāriṇām /
R māsa_SLM aṣṭan_Cp kṛtvas_ ekaika_SNNe karaṇa_PGNe pravṛt_SPr3In / R tithyardha_Cp bhoga_SAM sarva_PGNe karaṇa_PGNe prakalpay_SPr3O / R etad_SNF sphuṭa_Cp gati_SNF pravac_SNPaF sūrya_Cp ādi_PGM kha_Cp cārin_PGM /
R atha trivikramarasamāha mṛtaṃ tāmramajākṣīrairiti / R mṛtaṃ tāmraṃ tāmrabhasma chāgīkṣīreṇa sāmyaṃ kṛtvā lohapātre mṛṇmayapātre vā saṃpācayet / R yāvadgatadravaṃ bhavati ityanena mṛtatāmraśuddhiḥ kathitetyabhiprāyaḥ /
R atha_ trivikrama_Cp rasa_SAM ah_SPs3In mṛ_SNPaNe tāmra_SNNe ajā_Cp kṣīra_PINe iti_ / R mṛ_SNPaNe tāmra_SNNe tāmra_Cp bhasman_SNNe chāgā_Cp kṣīra_SINe sāmya_SANe kṛ_Co loha_Cp pātra_SLNe mṛṇmaya_Cp pātra_SLNe vā_ saṃpācay_SPr3O / R yāvat_ gam_PaCp drava_SNNe bhū_SPr3In iti_ idam_SINe mṛ_PaCp tāmra_Cp śuddhi_SNF kathay_SNPaF iti_ abhiprāya_SNM /
R tadgolaṃ saṃdhayed iti taddravyagolakaṃ mūṣāsampuṭe melayitvā tanmukhaṃ saṃmudrya vālukāyantre saṃpācya siddho bhavati / R vālukāyantraṃ rasamāraṇādhyāye proktam / R bhojyaṃ dviguñjakamiti bhojyaṃ bhakṣyaṃ dviguñjamityarthaḥ /
R tad_Cp gola_SAM saṃdhay_SPr3O iti_ tad_SANe dravya_Cp golaka_SANe mūṣā_Cp sampuṭa_SLM melay_Co tad_Cp mukha_SANe saṃmudray_Co vālukāyantra_SLNe saṃpācay_Co sidh_SNPaM bhū_SPr3In / R vālukāyantra_SNNe rasa_Cp māraṇa_Cp adhyāya_SLM pravac_SNPaNe / R bhuj_SNNeGd dvi_Cp guñjaka_SNNe iti_ bhuj_SNNeGd bhakṣ_SNNeGd dvi_Cp guñjā_SNNe iti_ artha_SNM /
R bījapūrajaṭākalkānupānamatra doṣādyapekṣayā /
R bījapūra_Cp jaṭā_Cp kalka_Cp anupāna_SNNe atra_ doṣa_Cp ādi_Cp apekṣā_SIF /
R bhīma uvāca / R pāṇḍavo bhīmaseno 'haṃ dharmaputrād anantaraḥ / R viśālāṃ badarīṃ prāpto bhrātṛbhiḥ saha rākṣasāḥ / R apaśyat tatra pañcālī saugandhikam anuttamam / R aniloḍham ito nūnaṃ sā bahūni parīpsati / R tasyā mām anavadyāṅgyā dharmapatnyāḥ priye sthitam /
R bhīma_SNM vac_SPs3In / R pāṇḍava_SNM bhīmasena_SNM mad_SN dharmaputra_SBM anantara_SNM / R viśāla_SAF badarī_SAF prāp_SNPaM bhrātṛ_PIM saha_ rākṣasa_PVM / R paś_S3ImIn tatra_ pañcālī_SNF saugandhika_SANe anuttama_SANe / R anila_Cp vah_SAPaNe itas_ nūnam_ tad_SNF bahu_PANe parīps_SPr3In / R tad_SGF mad_SA anavadyāṅga_SGF dharma_Cp patnī_SGF priya_SLNe sthā_SAPaM /
R puṣpāhāram iha prāptaṃ nibodhata niśācarāḥ / R rākṣasā ūcuḥ / R ākrīḍo 'yaṃ kuberasya dayitaḥ puruṣarṣabha / R neha śakyaṃ manuṣyeṇa vihartuṃ martyadharmiṇā / R devarṣayas tathā yakṣā devāś cātra vṛkodara / R āmantrya yakṣapravaraṃ pibanti viharanti ca /
R puṣpa_Cp āhāra_SAM iha_ prāp_SAPaM nibudh_PPr2Im niśācara_PVM / R rākṣasa_PNM vac_PPs3In / R ākrīḍa_SNM idam_SNM kubera_SGM dayita_SNM puruṣa_Cp ṛṣabha_SVM / R na_ iha_ śakya_SNNe manuṣya_SIM vihṛ_In martya_Cp dharmin_SIM / R devarṣi_PNM tathā_ yakṣa_PNM deva_PNM ca_ atra_ vṛkodara_SVM / R āmantray_Co yakṣa_Cp pravara_SAM pā_PPr3In vihṛ_PPr3In ca_ /
R gandharvāpsarasaścaiva viharantyatra pāṇḍava / R anyāyeneha yaḥ kaścid avamanya dhaneśvaram / R vihartum icched durvṛttaḥ sa vinaśyed asaṃśayam / R tam anādṛtya padmāni jihīrṣasi balād itaḥ / R dharmarājasya cātmānaṃ bravīṣi bhrātaraṃ katham / R bhīma uvāca /
R gandharva_Cp apsaras_PNF ca_ eva_ vihṛ_PPr3In atra_ pāṇḍava_SVM / R anyāya_SIM iha_ yad_SNM kaścit_SNM avaman_Co dhaneśvara_SAM / R vihṛ_In iṣ_SPr3O durvṛtta_SNM tad_SNM vinaś_SPr3O asaṃśaya_SAM / R tad_SAM an_ ādṛ_Co padma_PANe jihīrṣ_SPr2In bala_SBNe itas_ / R dharmarāja_SGM ca_ ātman_SAM brū_SPr2In bhrātṛ_SAM katham_ / R bhīma_SNM vac_SPs3In /
R rākṣasās taṃ na paśyāmi dhaneśvaram ihāntike / R dṛṣṭvāpi ca mahārājaṃ nāhaṃ yācitum utsahe / R na hi yācanti rājāna eṣa dharmaḥ sanātanaḥ / R na cāhaṃ hātum icchāmi kṣātradharmaṃ kathaṃcana / R iyaṃ ca nalinī ramyā jātā parvatanirjhare /
R rākṣasa_PVM tad_SAM na_ dṛś_SPr1In dhaneśvara_SAM iha_ antika_SLNe / R dṛś_Co api_ ca_ mahat_Cp rāja_SAM na_ mad_SN yāc_In utsah_SPr1In / R na_ hi_ yāc_PPr3In rājan_PNM etad_SNM dharma_SNM sanātana_SNM / R na_ ca_ mad_SN hā_In iṣ_SPr1In kṣātra_Cp dharma_SAM kathaṃcana_ / R idam_SNF ca_ nalinī_SNF ramya_SNF jan_SNPaF parvata_Cp nirjhara_SLM /
R neyaṃ bhavanam āsādya kuberasya mahātmanaḥ / R tulyā hi sarvabhūtānām iyaṃ vaiśravaṇasya ca / R evaṃgateṣu dravyeṣu kaḥ kaṃ yācitum arhati / R vaiśampāyana uvāca / R ityuktvā rākṣasān sarvān bhīmaseno vyagāhata / R tataḥ sa rākṣasair vācā pratiṣiddhaḥ pratāpavān /
R na_ idam_SNF bhavana_SANe āsāday_Co kubera_SGM mahātman_SGM / R tulya_SNF hi_ sarva_Cp bhūta_PGNe idam_SNF vaiśravaṇa_SGM ca_ / R evaṃgata_PLNe dravya_PLNe ka_SNM ka_SAM yāc_In arh_SPr3In / R vaiśampāyana_SNM vac_SPs3In / R iti_ vac_Co rākṣasa_PAM sarva_PAM bhīmasena_SNM vigāh_S3ImIn / R tatas_ tad_SNM rākṣasa_PIM vāc_SIF pratiṣidh_SNPaM pratāpavat_SNM /
R mā maivam iti sakrodhair bhartsayadbhiḥ samantataḥ / R kadarthīkṛtya tu sa tān rākṣasān bhīmavikramaḥ / R vyagāhata mahātejās te taṃ sarve nyavārayan / R gṛhṇīta badhnīta nikṛntatemaṃ pacāma khādāma ca bhīmasenam /
R mā_ mā_ evam_ iti_ sa_ krodha_PIM bhartsay_PIPaPrM samantataḥ_ / R kadarthīkṛ_Co tu_ tad_SNM tad_PAM rākṣasa_PAM bhīma_Cp vikrama_SNM / R vigāh_S3ImIn mahat_Cp tejas_SNM tad_PNM tad_SAM sarva_PNM nivāray_P3ImIn / R grah_PPr2Im bandh_PPr2Im nikṛt_PPr2Im idam_SAM pac_PPr1Im khād_PPr1Im ca_ bhīmasena_SAM /
R kruddhā bruvanto 'nuyayur drutaṃ te śastrāṇi codyamya vivṛttanetrāḥ / R tataḥ sa gurvīṃ yamadaṇḍakalpāṃ mahāgadāṃ kāñcanapaṭṭanaddhām / R pragṛhya tān abhyapatat tarasvī tato 'bravīt tiṣṭhata tiṣṭhateti /
R krudh_PNPaM brū_PNPaPrM anuyā_PPs3In dru_SAPaNe tad_PNM śastra_PANe ca_ udyam_Co vivṛt_PaCp netra_PNM / R tatas_ tad_SNM yama_Cp daṇḍa_Cp kalpa_SAF mahat_Cp gadā_SAF kāñcana_Cp paṭṭa_Cp nah_SAPaF / R pragrah_Co tad_PAM abhipat_S3ImIn tarasvin_SNM tatas_ brū_S3ImIn sthā_PPr2Im sthā_PPr2Im iti_ /
R te taṃ tadā tomarapaṭṭiśādyair vyāvidhya śastraiḥ sahasābhipetuḥ / R jighāṃsavaḥ krodhavaśāḥ subhīmā bhīmaṃ samantāt parivavrur ugrāḥ / R vātena kuntyāṃ balavān sa jātaḥ śūras tarasvī dviṣatāṃ nihantā /
R tad_PNM tad_SAM tadā_ tomara_Cp paṭṭiśa_Cp ādya_PINe vyāvyadh_Co śastra_PINe sahas_SINe abhipat_PPs3In / R jighāṃsu_PNM krodha_Cp vaśa_PNM su_ bhīma_PNM bhīma_SAM samantāt_ parivṛ_PPs3In ugra_PNM / R vāta_SIM kuntī_SLF balavat_SNM tad_SNM jan_SNPaM śūra_SNM tarasvin_SNM dviṣ_PGPaPrM nihantṛ_SNM /
R satye ca dharme ca rataḥ sadaiva parākrame śatrubhir apradhṛṣyaḥ / R teṣāṃ sa mārgān vividhān mahātmā nihatya śastrāṇi ca śātravāṇām / R yathāpravīrān nijaghāna vīraḥ paraḥśatān puṣkariṇīsamīpe /
R satya_SLNe ca_ dharma_SLM ca_ ram_SNPaM sadā_ eva_ parākrama_SLM śatru_PIM apradhṛṣya_SNM / R tad_PGM tad_SNM mārga_PAM vividha_PAM mahātman_SNM nihan_Co śastra_PANe ca_ śātrava_PGM / R yathā_ pravīra_PAM nihan_SPs3In vīra_SNM paraḥśata_PAM puṣkariṇī_Cp samīpa_SLNe /
R te tasya vīryaṃ ca balaṃ ca dṛṣṭvā vidyābalaṃ bāhubalaṃ tathaiva / R aśaknuvantaḥ sahitāḥ samantāddhatapravīrāḥ sahasā nivṛttāḥ / R vidīryamāṇās tata eva tūrṇam ākāśam āsthāya vimūḍhasaṃjñāḥ /
R tad_PNM tad_SGM vīrya_SANe ca_ bala_SANe ca_ dṛś_Co vidyā_Cp bala_SANe bāhu_Cp bala_SANe tathā_ eva_ / R aśaknuvat_PNM sahita_PNM samantāt_ han_PaCp pravīra_PNM sahas_SINe nivṛt_PNPaM / R vidṛ_PNPaPrMPv tatas_ eva_ tūrṇam_ ākāśa_SANe āsthā_Co vimuh_PaCp saṃjñā_PNM /
R kailāsaśṛṅgāṇyabhidudruvus te bhīmārditāḥ krodhavaśāḥ prabhagnāḥ / R sa śakravad dānavadaityasaṃghān vikramya jitvā ca raṇe 'risaṃghān / R vigāhya tāṃ puṣkariṇīṃ jitāriḥ kāmāya jagrāha tato 'mbujāni /
R kailāsa_Cp śṛṅga_PANe abhidru_PPs3In tad_PNM bhīma_Cp arday_PNPaM krodha_Cp vaśa_PNM prabhañj_PNPaM / R tad_SNM śakra_Cp vat_ dānava_Cp daitya_Cp saṃgha_PAM vikram_Co ji_Co ca_ raṇa_SLM ari_Cp saṃgha_PAM / R vigāh_Co tad_SAF puṣkariṇī_SAF ji_PaCp ari_SNM kāma_SDM grah_SPs3In tatas_ ambuja_PANe /
R tataḥ sa pītvāmṛtakalpam ambho bhūyo babhūvottamavīryatejāḥ / R utpāṭya jagrāha tato 'mbujāni saugandhikānyuttamagandhavanti / R tatas tu te krodhavaśāḥ sametya dhaneśvaraṃ bhīmabalapraṇunnāḥ /
R tatas_ tad_SNM pā_Co amṛta_Cp kalpa_SANe ambhas_SANe bhūyas_ bhū_SPs3In uttama_Cp vīrya_Cp tejas_SNM / R utpāṭay_Co grah_SPs3In tatas_ ambuja_PANe saugandhika_PANe uttama_Cp gandhavat_PANe / R tatas_ tu_ tad_PNM krodha_Cp vaśa_PNM same_Co dhaneśvara_SAM bhīma_Cp bala_Cp praṇud_PNPaM /
R bhīmasya vīryaṃ ca balaṃ ca saṃkhye yathāvad ācakhyur atīva dīnāḥ / R teṣāṃ vacas tat tu niśamya devaḥ prahasya rakṣāṃsi tato 'bhyuvāca / R gṛhṇātu bhīmo jalajāni kāmaṃ kṛṣṇānimittaṃ viditaṃ mamaitat /
R bhīma_SGM vīrya_SANe ca_ bala_SANe ca_ saṃkhya_SLNe yathāvat_ ākhyā_PPs3In atīva_ dīna_PNM / R tad_PGM vacas_SANe tad_SANe tu_ niśāmay_Co deva_SNM prahas_Co rakṣas_PANe tatas_ abhivac_SPs3In / R grah_SPr3Im bhīma_SNM jalaja_PANe kāma_SAM kṛṣṇā_Cp nimitta_SNNe vid_SNPaNe mad_SG etad_SNNe /
R tato 'bhyanujñāya dhaneśvaraṃ te jagmuḥ kurūṇāṃ pravaraṃ viroṣāḥ / R bhīmaṃ ca tasyāṃ dadṛśur nalinyāṃ yathopajoṣaṃ viharantam ekam /
R tatas_ abhyanujñā_Co dhaneśvara_SAM tad_PNM gam_PPs3In kuru_PGM pravara_SAM viroṣa_PNM / R bhīma_SAM ca_ tad_SLF dṛś_PPs3In nalinī_SLF yathopajoṣam_ vihṛ_SAPaPrM eka_SAM /
R vyāsa uvāca / R varānsa labdhvā bhagavānvasiṣṭho 'smatpitāmahaḥ / R kaṃ putraṃ janayāmāsa ātmanaḥ sadṛśadyutim / R sanatkumāra uvāca / R tenāsau varadānena devadevasya śūlinaḥ / R arundhatyāmajanayattapoyogabalānvitam /
R vyāsa_SNM vac_SPs3In / R vara_PAM tad_SNM labh_Co bhagavat_SNM vasiṣṭha_SNM mad_PB pitāmaha_SNM / R ka_SAM putra_SAM janay_SPs3InPe ātman_SGM sadṛśa_Cp dyuti_SAM / R sanatkumāra_SNM vac_SPs3In / R tad_SINe adas_SNM vara_Cp dāna_SINe devadeva_SGM śūlin_SGM / R arundhatī_SLF janay_S3ImIn tapas_Cp yoga_Cp bala_Cp anvita_SAM /
R brahmiṣṭhaṃ śaktināmānaṃ putraṃ putraśatāgrajam / R tasya bālyātprabhṛtyeva vāsiṣṭhasya mahātmanaḥ / R pareṇa cetasā bhaktirabhavadgovṛṣadhvaje / R sa kadācid apatyārtham ārādhayad umāpatim / R tasya tuṣṭo mahādevo varado 'smītyabhāṣata /
R brahmiṣṭha_SAM śakti_Cp nāman_SAM putra_SAM putra_Cp śata_Cp agraja_SAM / R tad_SGM bālya_SBNe prabhṛti_ eva_ vāsiṣṭha_SGM mahātman_SGM / R para_SINe cetas_SINe bhakti_SNF bhū_S3ImIn govṛṣa_Cp dhvaja_SLM / R tad_SNM kadācid_ apatya_Cp artha_SAM ārādhay_S3ImIn umāpati_SAM / R tad_SGM tuṣ_SNPaM mahādeva_SNM vara_Cp da_SNM as_SPr1In iti_ bhāṣ_S3ImIn /
R atha dṛṣṭvā tamīśānam idam āhānatānanaḥ / R kena stoṣyāmi te deva yastvaṃ sarvajagatpatiḥ / R sarvāndhārayase lokānātmanā samayādvibho / R tvameva bhoktā bhojyaṃ ca kartā kāryaṃ tathā kriyā /
R atha_ dṛś_Co tad_SAM īśāna_SAM idam_SANe ah_SPs3In ānam_PaCp ānana_SNM / R ka_SINe stu_SFu1In tvad_SG deva_SVM yad_SNM tvad_SN sarva_Cp jagant_Cp pati_SNM / R sarva_PAM dhāray_SPr2In loka_PAM ātman_SIM samaya_SBM vibhu_SVM / R tvad_SN eva_ bhoktṛ_SNM bhuj_SNNeGd ca_ kartṛ_SNM kārya_SNNe tathā_ kriyā_SNF /
R utpādakastathotpādya utpattiścaiva sarvaśaḥ / R ātmānaṃ putranāmānaṃ mama tulyaṃ guṇairvibho / R icchāmi dattaṃ deveśa eṣa me dīyatāṃ varaḥ / R sanatkumāra uvāca / R tamevaṃvādinaṃ devaḥ prahasya vadatāṃ varaḥ / R uvāca vacasā vyāsa diśaḥ sarvā vinādayan /
R utpādaka_SNM tathā_ utpāday_SNMGd utpatti_SNF ca_ eva_ sarvaśas_ / R ātman_SAM putra_Cp nāman_SAM mad_SG tulya_SAM guṇa_PIM vibhu_SVM / R iṣ_SPr1In dā_SAPaM deveśa_SNM etad_SNM mad_SG dā_SPr3ImPv vara_SNM / R sanatkumāra_SNM vac_SPs3In / R tad_SAM evam_ vādin_SAM deva_SNM prahas_Co vad_PGPaPrM vara_SNM / R vac_SPs3In vacas_SINe vyāsa_SVM diś_PAF sarva_PAF vināday_SNPaPrM /
R tvayāhaṃ yācitaḥ śakte sa ca te sambhaviṣyati / R tvatsamaḥ sarvavedajñastvadīyo munipuṃgava / R bījātmā ca tathodbhūtaḥ svayamevāṅkurātmanā / R bījātmanā na bhavati pariṇāmāntaraṃ gataḥ /
R tvad_SI mad_SN yāc_SNPaM śakti_SVM tad_SNM ca_ tvad_SD sambhū_SFu3In / R tvad_Cp sama_SNM sarva_Cp veda_Cp jña_SNM tvadīya_SNM muni_Cp puṃgava_SVM / R bīja_Cp ātman_SNM ca_ tathā_ udbhū_SNPaM svayam_ eva_ aṅkura_Cp ātman_SIM / R bīja_Cp ātman_SIM na_ bhū_SPr3In pariṇāma_Cp antara_SAM gam_SNPaM /
R evaṃ sa ātmanātmā vaḥ sambhūto 'patyasaṃjñitaḥ / R svenātmanā na bhavitā pariṇāmāntaraṃ gataḥ / R sanatkumāra uvāca / R evamuktvā tu taṃ devaḥ prahasya ca nirīkṣya ca / R jagāma sahasā yogī adṛśyatvamatidyutiḥ /
R evam_ tad_SNM ātman_SIM ātman_SNM tvad_PG sambhū_SNPaM apatya_Cp saṃjñita_SNM / R sva_SIM ātman_SIM na_ bhavitṛ_SNM pariṇāma_Cp antara_SAM gam_SNPaM / R sanatkumāra_SNM vac_SPs3In / R evam_ vac_Co tu_ tad_SAM deva_SNM prahas_Co ca_ nirīkṣ_Co ca_ / R gam_SPs3In sahas_SINe yogin_SNM adṛśya_Cp tva_SANe atidyuti_SNM /
R tasmingate mahādeve śaktistava pitāmahaḥ / R vacas tat pariniścintya evamevetyamanyata / R atha kāle 'timahati samatīte śubhavrate / R tapasā bhāvitaścāpi mahatāgnisamaprabhaḥ / R adṛśyantyāṃ mahāprajña ādadhe garbhamuttamam /
R tad_SLM gam_SLPaM mahādeva_SLM śakti_SNM tvad_SG pitāmaha_SNM / R vacas_SANe tad_SANe pariniścintay_Co evam_ eva_ iti_ man_S3ImIn / R atha_ kāla_SLM ati_ mahat_SLM samatī_SLPaM śubha_Cp vrata_SVF / R tapas_SINe bhāvay_SNPaM ca_ api_ mahat_SINe agni_Cp sama_Cp prabhā_SNM / R adṛśyat_SLF mahat_Cp prajñā_SVM ādhā_SPs3In garbha_SAM uttama_SAM /
R tasyāmāpannasattvāyāṃ rājā kalmāṣapādṛṣim / R bhakṣayāmāsa saṃrabdho rakṣasā hṛtacetanaḥ /
R tad_SLF āpannasattvā_SLF rājan_SNM kalmāṣapād_Cp ṛṣi_SAM / R bhakṣay_SPs3InPe saṃrabdha_SNM rakṣas_SINe hṛ_PaCp cetana_SNM /
ā indra sānasim rayim sa jitvānam sadāsaham varṣiṣṭham ūtaye bhara / ni yena muṣṭihatyayā ni vṛtrā ruṇadhāmahai / tvotāso ny arvatā / indra tvotāsa ā vayaṃ vajraṃ ghanā dadīmahi / jayema saṃ yudhi spṛdhaḥ / vayaṃ śūrebhir astṛbhir indra tvayā yujā vayam / sāsahyāma pṛtanyataḥ /
ā_U indra_SVM sānasi_SAM rayi_SAM sa_U jitvan_SAM sadāsah_SAM varṣiṣṭha_SAM ūti_SDF bhṛ_SPr2Im / ni_ yad_SIM muṣṭi_Cp hatyā_SIF ni_ vṛtra_PANe rudh_PPr1Su / tvota_PNM ni_ arvant_SIM / indra_SVM tvota_PNM ā_ mad_PN vajra_SAM ghana_SIM dā_PPr1O / ji_PPr1O sam_ yudh_SLF spṛdh_PAF / mad_PN śūra_PIM astṛ_PIM indra_SVM tvad_SI yuj_SIM mad_PN / sah_PPs1O pṛtany_PAPaPrM /
mahāṁ indraḥ paraś ca nu mahitvam astu vajriṇe / dyaur na prathinā śavaḥ / samohe vā ya āśata naras tokasya sanitau / viprāso vā dhiyāyavaḥ / yaḥ kukṣiḥ soma pātamaḥ samudraḥ iva pinvate urvīḥ āpaḥ na kākudaḥ /
mahat_SNM indra_SNM paras_ ca_ nu_ mahi_Cp tva_SNNe as_SPr3Im vajrin_SDM / div_SNM na_ prathiman_SIM śavas_SNNe / samoha_SLM vā_ yad_PNM aś_PPs3In nṛ_PNM toka_SGNe saniti_SLF / vipra_PNM vā_ dhiyāyu_PNM / yad_SNM kukṣi_SNM soma_MCp pātama_SNM samudra_SNM iva_U pinv_SPr3In uru_PNF ap_PNF na_U kākud_PNF /
eva hi asya sūnṛtā virapśī gomatī mahī pakvā śākhā na dāśuṣe / evā hi te vibhūtaya ūtaya indra māvate / sadyaś cit santi dāśuṣe / evā hy asya kāmyā stoma ukthaṃ ca śaṃsyā / indrāya somapītaye /
eva_U hi_U idam_SGM sūnṛtā_SNF virapśa_SNF gomat_SNF mah_SNF pakva_SNF śākhā_SNF na_U dāś_SDPaPsM / eva_ hi_ tvad_SG vibhūti_PNF ūti_PNF indra_SVM māvat_SDM / sadyas_ cit_ as_PPr3In dāś_SDPaPsM / eva_ hi_ idam_SGM kāmya_PNNe stoma_SNM uktha_SNNe ca_ śaṃs_PNNeGd / indra_SDM soma_Cp pīti_SDF /
śrameṇa tapasā sṛṣṭā brahmaṇā vittarte śritā / satyenāvṛtā śriyā prāvṛtā yaśasā parīvṛtā / svadhayā parihitā śraddhayā paryūḍhā dīkṣayā guptā yajñe pratiṣṭhitā loko nidhanam / brahma padavāyaṃ brāhmaṇo 'dhipatiḥ /
śrama_SIM tapas_SINe sṛj_SNPaF brahman_SINe vid_SNPaF ṛta_SLNe śri_SNPaF / satya_SINe āvṛ_SNPaF śrī_SIF prāvṛ_SNPaF yaśas_SINe parīvṛ_SNPaF / svadhā_SIF paridhā_SNPaF śraddhā_SIF parivah_SNPaF dīkṣā_SIF gup_SNPaF yajña_SLM pratiṣṭhā_SNPaF loka_SNM nidhana_SNNe / brahman_SNNe padavāya_SAM brāhmaṇa_SNM adhipati_SNM /
tām ādadānasya brahmagavīṃ jinato brāhmaṇaṃ kṣatriyasya / apakrāmati sūnṛtā vīryaṃ puṇyā lakṣmīḥ / ojaś ca tejaś ca sahaś ca balaṃ ca vāk cendriyaṃ ca śrīś ca dharmaś ca /
tad_SAF ādā_SGPaPrM brahman_Cp gavī_SAF jyā_SGPaPrM brāhmaṇa_SAM kṣatriya_SGM / apakram_SPr3In sūnṛtā_SNF vīrya_SNNe puṇya_SNF lakṣmī_SNF / ojas_SNNe ca_ tejas_SNNe ca_ sahas_SNNe ca_ bala_SNNe ca_ vāc_SNF ca_ indriya_SNNe ca_ śrī_SNF ca_ dharma_SNM ca_ /
brahma ca kṣatraṃ ca rāṣṭraṃ ca viśaś ca tviṣiś ca yaśaś ca varcaś ca draviṇaṃ ca / āyuś ca rūpaṃ ca nāma ca kīrtiś ca prāṇaś cāpānaś ca cakṣuś ca śrotraṃ ca /
brahman_SNNe ca_ kṣatra_SNNe ca_ rāṣṭra_SNNe ca_ viś_PNF ca_ tviṣi_SNF ca_ yaśas_SNNe ca_ varcas_SNNe ca_ draviṇa_SNNe ca_ / āyus_SNNe ca_ rūpa_SNNe ca_ nāman_SNNe ca_ kīrti_SNF ca_ prāṇa_SNM ca_ apāna_SNM ca_ cakṣus_SNNe ca_ śrotra_SNNe ca_ /
payaś ca rasaś cānnaṃ cānnādyaṃ cartaṃ ca satyaṃ ceṣṭaṃ ca pūrtaṃ ca prajā ca paśavaś ca / tāni sarvāṇy apakrāmanti brahmagavīm ādadānasya jinato brāhmaṇaṃ kṣatriyasya / saiṣā bhīmā brahmagavy aghaviṣā sākṣāt kṛtyā kūlbajam āvṛtā /
payas_SNNe ca_ rasa_SNM ca_ anna_SNNe ca_ annādya_SNNe ca_ ṛta_SNNe ca_ satya_SNNe ca_ iṣṭa_SNNe ca_ pūrta_SNNe ca_ prajā_SNF ca_ paśu_PNM ca_ / tad_PNNe sarva_PNNe apakram_PPr3In brahman_Cp gavī_SAF ādā_SGPaPrM jyā_SGPaPrM brāhmaṇa_SAM kṣatriya_SGM / tad_SNF etad_SNF bhīma_SNF brahman_Cp gavī_SNF agha_Cp viṣa_SNF sākṣāt_ kṛtyā_SNF kūlbaja_SNNe āvṛ_SNPaF /
sarvāṇy asyāṃ ghorāṇi sarve ca mṛtyavaḥ / sarvāṇy asyāṃ krūrāṇi sarve puruṣavadhāḥ / sā brahmajyaṃ devapīyuṃ brahmagavy ādīyamānā mṛtyoḥ paḍbīśa ādyati / meniḥ śatavadhā hi sā brahmajyasya kṣitir hi sā / tasmād vai brāhmaṇānāṃ gaur durādharṣā vijānatā /
sarva_PNNe idam_SLF ghora_PNNe sarva_PNM ca_ mṛtyu_PNM / sarva_PNNe idam_SLF krūra_PNNe sarva_PNM puruṣa_Cp vadha_PNM / tad_SNF brahmajya_SAM deva_Cp pīyu_SAM brahman_Cp gavī_SNF ādā_SNPaPrFPv mṛtyu_SGM paḍvīśa_SLNe ādo_SPr3In / meni_SNF śata_Cp vadha_SNF hi_ tad_SNF brahmajya_SGM kṣiti_SNF hi_ tad_SNF / tasmāt_ vai_ brāhmaṇa_PGM go_SNF durādharṣa_SNF vijñā_SIPaPrM /
vajro dhāvantī vaiśvānara udvītā / hetiḥ śaphān utkhidantī mahādevo 'pekṣamāṇā / kṣurapavir īkṣamāṇā vāśyamānābhisphūrjati / mṛtyur hiṃkṛṇvaty ugro devaḥ pucchaṃ paryasyantī / sarvajyāniḥ karṇau varīvarjayantī rājayakṣmo mehantī /
vajra_SNM dhāv_SNPaPrF vaiśvānara_SNM udvī_SNPaF / heti_SNF śapha_PAM utkhid_SNPaPrF mahādeva_SNM apekṣ_SNPaPrF / kṣura_Cp pavi_SNF īkṣ_SNPaPrF vāś_SNPaPrF abhisphūrj_SPr3In / mṛtyu_SNM hiṃkṛ_SNPaPrF ugra_SNM deva_SNM puccha_SANe paryas_SNPaPrF / sarva_Cp jyāni_SNF karṇa_DuAM varīvarjay_SNPaPrF rājayakṣman_SNM mih_SNPaPrF /
menir duhyamānā śīrṣaktir dugdhā / sedir upatiṣṭhantī mithoyodhaḥ parāmṛṣṭā / śaravyā mukhe 'pinahyamānartir hanyamānā / aghaviṣā nipatantī tamo nipatitā / anugacchantī prāṇān upadāsayati brahmagavī brahmajyasya / vairaṃ vikṛtyamānā pautrādyaṃ vibhājyamānā /
meni_SNF duh_SNPaPrFPv śīrṣakti_SNF duh_SNPaF / sedi_SNF upasthā_SNPaPrF mithoyodha_SNM parāmṛś_SNPaF / śaravyā_SNF mukha_SLNe apinah_SNPaPrFPv ṛti_SNF han_SNPaPrFPv / agha_Cp viṣa_SNF nipat_SNPaPrF tamas_SNNe nipat_SNPaF / anugam_SNPaPrF prāṇa_PAM upadāsay_SPr3In brahman_Cp gavī_SNF brahmajya_SGM / vaira_SNNe vikṛt_SNPaPrFPv pautra_Cp adya_SNNe vibhājay_SNPaPrFPv /
devahetir hriyamāṇā vyṛddhir hṛtā / pāpmādhidhīyamānā pāruṣyam avadhīyamānā / viṣaṃ prayasyantī takmā prayastā / aghaṃ pacyamānā duṣvapnyaṃ pakvā / mūlabarhaṇī paryākriyamāṇā kṣitiḥ paryākṛtā / asaṃjñā gandhena śug uddhriyamāṇāśīviṣa uddhṛtā /
deva_Cp heti_SNF hṛ_SNPaPrFPv vyṛddhi_SNF hṛ_SNPaF / pāpman_SNM adhidhā_SNPaPrFPv pāruṣya_SNNe avadhā_SNPaPrFPv / viṣa_SNNe prayas_SNPaPrF takman_SNM prayas_SNPaF / agha_SNNe pac_SNPaPrFPv duḥṣvapnya_SNNe pakva_SNF / mūla_Cp barhaṇa_SNF paryākṛ_SNPaPrFPv kṣiti_SNF paryākṛ_SNPaF / asaṃjñā_SNF gandha_SIM śuc_SNF uddhṛ_SNPaPrFPv āśīviṣa_SNM uddhṛ_SNPaF /
abhūtir upahriyamāṇā parābhūtir upahṛtā / śarvaḥ kruddhaḥ piśyamānā śimidā piśitā / avartir aśyamānā nirṛtir aśitā / aśitā lokāc chinatti brahmagavī brahmajyam asmāc cāmuṣmāc ca / tasyā āhananaṃ kṛtyā menir āśasanaṃ valaga ūbadhyam / asvagatā parihṇutā /
abhūti_SNF upahṛ_SNPaPrFPv parābhūti_SNF upahṛ_SNPaF / śarva_SNM krudh_SNPaM piś_SNPaPrFPv śimidā_SNF piś_SNPaF / avarti_SNF aś_SNPaPrFPv nirṛti_SNF aś_SNPaF / aś_SNPaF loka_SBM chid_SPr3In brahman_Cp gavī_SNF brahmajya_SAM idam_SBM ca_ adas_SBM ca_ / tad_SGF āhanana_SNNe kṛtyā_SNF meni_SNF āśasana_SNNe valaga_SNM ūbadhya_SNNe / asvagata_SNF parihnu_SNPaF /
agniḥ kravyād bhūtvā brahmagavī brahmajyaṃ praviśyātti / sarvāsyāṅgā parvā mūlāni vṛścati / chinatty asya pitṛbandhu parābhāvayati mātṛbandhu / vivāhāṁ jñātīnt sarvān apikṣāpayati brahmagavī brahmajyasya kṣatriyeṇāpunardīyamānā /
agni_SNM kravya_Cp ad_SNM bhū_Co brahman_Cp gavī_SNF brahmajya_SAM praviś_Co ad_SPr3In / sarva_PANe idam_SGM aṅga_PANe parvan_PANe mūla_PANe vraśc_SPr3In / chid_SPr3In idam_SGM pitṛ_Cp bandhu_SANe parābhāvay_SPr3In mātṛ_Cp bandhu_SANe / vivāha_PAM jñāti_PAM sarva_PAM apikṣāpay_SPr3In brahman_Cp gavī_SNF brahmajya_SGM kṣatriya_SIM apunardīyamāna_SNF /
avāstum enam asvagam aprajasaṃ karoty aparāparaṇo bhavati kṣīyate / ya evaṃ viduṣo brāhmaṇasya kṣatriyo gām ādatte / kṣipraṃ vai tasyāhanane gṛdhrāḥ kurvata ailabam / kṣipraṃ vai tasyādahanaṃ parinṛtyanti keśinīr āghnānāḥ pāṇinorasi kurvāṇāḥ pāpam ailabam /
avāstu_SAM enad_SAM asvaga_SAM aprajas_SAM kṛ_SPr3In aparāparaṇa_SNM bhū_SPr3In kṣi_SPr3InPv / yad_SNM evam_ vid_SGPaPsM brāhmaṇa_SGM kṣatriya_SNM go_SAM ādā_SPr3In / kṣipram_ vai_ tad_SGM āhanana_SLNe gṛdhra_PNM kṛ_PPr3In ailaba_SAM / kṣipram_ vai_ tad_SGM ādahana_SANe parinṛt_PPr3In keśin_PNF āhan_PNPaPrF pāṇi_SIM uras_SLNe kṛ_PNPaPrF pāpa_SAM ailaba_SAM /
kṣipraṃ vai tasya vāstuṣu vṛkāḥ kurvata ailabam / kṣipraṃ vai tasya pṛcchanti yat tad āsī3d idaṃ nu tā3d iti / chinddhy āchinddhi prachinddhy apikṣāpaya kṣāpaya / ādadānam āṅgirasi brahmajyam upadāsaya / vaiśvadevī hy ucyase kṛtyā kūlbajam āvṛtā /
kṣipram_ vai_ tad_SGM vāstu_PLNe vṛka_PNM kṛ_PPr3In ailaba_SAM / kṣipram_ vai_ tad_SGM pracch_PPr3In yad_SNNe tad_SNNe as_S3ImIn idam_SNNe nu_ tad_SNNe iti_ / chid_SPr2Im ācchid_SPr2Im pracchid_SPr2Im apikṣāpay_SPr2Im kṣāpay_SPr2Im / ādā_SAPaPrM āṅgirasa_SVF brahmajya_SAM upadāsay_SPr2Im / vaiśvadeva_SNF hi_ vac_SPr2InPv kṛtyā_SNF kūlbaja_SNNe āvṛ_SNPaF /
oṣantī samoṣantī brahmaṇo vajraḥ / kṣurapavir mṛtyur bhūtvā vidhāva tvam / ādatse jinatāṃ varca iṣṭaṃ pūrtaṃ cāśiṣaḥ / ādāya jītaṃ jītāya loke 'muṣmin prayacchasi / aghnye padavīr bhava brāhmaṇasyābhiśastyā /
uṣ_SNPaPrF samuṣ_SNPaPrF brahman_SGNe vajra_SNM / kṣura_Cp pavi_SNF mṛtyu_SNM bhū_Co vidhāv_SPr2Im tvad_SN / ādā_SPr2In jyā_PGPaPrM varcas_SANe iṣṭa_SANe pūrta_SANe ca_ āśis_PAF / ādā_Co jyā_SAPaNe jyā_SDPaM loka_SLM adas_SLM prayam_SPr2In / aghnyā_SVF padavī_SNF bhū_SPr2Im brāhmaṇa_SGM abhiśasti_SIF /
meniḥ śaravyā bhavāghād aghaviṣā bhava / aghnye pra śiro jahi brahmajyasya kṛtāgaso devapīyor arādhasaḥ / tvayā pramūrṇaṃ mṛditam agnir dahatu duścitam / vṛśca pravṛśca saṃvṛśca daha pradaha saṃdaha /
meni_SNF śaravyā_SNF bhū_SPr2Im agha_SBNe agha_Cp viṣa_SNF bhū_SPr2Im / aghnyā_SVF pra_ śiras_SANe han_SPr2Im brahmajya_SGM kṛ_PaCp āgas_SGM deva_Cp pīyu_SGM arādhas_SGM / tvad_SI pramṛ_SAPaM mṛd_SAPaM agni_SNM dah_SPr3Im duścit_SAM / vraśc_SPr2Im pravraśc_SPr2Im saṃvraśc_SPr2Im dah_SPr2Im pradah_SPr2Im saṃdah_SPr2Im /
brahmajyaṃ devy aghnya ā mūlād anusaṃdaha / yathāyād yamasādanāt pāpalokān parāvataḥ / evā tvaṃ devy aghnye brahmajyasya kṛtāgaso devapīyor arādhasaḥ / vajreṇa śataparvaṇā tīkṣṇena kṣurabhṛṣṭinā / pra skandhān pra śiro jahi /
brahmajya_SAM deva_SVF aghnyā_SVF ā_ mūla_SBNe anusaṃdah_SPr2Im / yathā_ yā_SPr3Su yama_Cp sādana_SBNe pāpa_Cp loka_PAM parāvat_PAF / eva_ tvad_SN deva_SVF aghnyā_SVF brahmajya_SGM kṛ_PaCp āgas_SGM deva_Cp pīyu_SGM arādhas_SGM / vajra_SIM śata_Cp parvan_SIM tīkṣṇa_SIM kṣura_Cp bhṛṣṭi_SIM / pra_ skandha_PAM pra_ śiras_SANe han_SPr2Im /
lomāny asya saṃchinddhi tvacam asya viveṣṭaya / māṃsāny asya śātaya snāvāny asya saṃvṛha / asthīny asya pīḍaya majjānam asya nirjahi / sarvāsyāṅgā parvāṇi viśrathaya /
loman_PANe idam_SGM saṃchid_SPr2Im tvac_SAF idam_SGM viveṣṭay_SPr2Im / māṃsa_PANe idam_SGM śātay_SPr2Im snāvan_PANe idam_SGM saṃvṛh_SPr2Im / asthi_PANe idam_SGM pīḍay_SPr2Im majjan_SAM idam_SGM nirhan_SPr2Im / sarva_PANe idam_SGM aṅga_PANe parvan_PANe viśrathay_SPr2Im /
agnir enaṃ kravyāt pṛthivyā nudatām udoṣatu vāyur antarikṣān mahato varimṇaḥ / sūrya enaṃ divaḥ praṇudatāṃ nyoṣatu /
agni_SNM enad_SAM kravya_Cp ad_SNM pṛthivī_SBF nud_SPr3Im uduṣ_SPr3Im vāyu_SNM antarikṣa_SBNe mahat_SBNe variman_SBNe / sūrya_SNM enad_SAM div_SBM praṇud_SPr3Im nyuṣ_SPr3Im /
atha ha prajāpatiḥ somena yakṣyamāṇo vedān uvāca kaṃ vo hotāraṃ vṛṇīya kam adhvaryuṃ kam udgātāraṃ kaṃ brāhmaṇam iti / ta ūcur ṛgvidam eva hotāraṃ vṛṇīṣva yajurvidam adhvaryuṃ sāmavidam udgātāram atharvāṅgirovidaṃ brāhmaṇam /
atha_ ha_ prajāpati_SNM soma_SIM yaj_SNPaFuM veda_PAM vac_SPs3In ka_SAM tvad_PG hotṛ_SAM vṛ_SPr1O ka_SAM adhvaryu_SAM ka_SAM udgātṛ_SAM ka_SAM brāhmaṇa_SAM iti_ / tad_PNM vac_PPs3In ṛc_Cp vid_SAM eva_ hotṛ_SAM vṛ_SPr2Im yajus_Cp vid_SAM adhvaryu_SAM sāman_Cp vid_SAM udgātṛ_SAM atharvan_Cp aṅgiras_Cp vid_SAM brāhmaṇa_SAM /
tathā hāsya yajñaś caturṣu lokeṣu caturṣu deveṣu caturṣu vedeṣu catasṛṣu hotrāsu catuṣpād yajñaḥ pratitiṣṭhati / pratitiṣṭhati prajayā paśubhir ya evaṃ veda / tasmād ṛgvidam eva hotāraṃ vṛṇīṣva sa hi hautraṃ veda / agnir vai hotā / pṛthivī vā ṛcām āyatanam /
tathā_ ha_ idam_SGM yajña_SNM catur_PLM loka_PLM catur_PLM deva_PLM catur_PLM veda_PLM catur_PLF hotrā_PLF catuṣpād_SNM yajña_SNM pratiṣṭhā_SPr3In / pratiṣṭhā_SPr3In prajā_SIF paśu_PIM yad_SNM evam_ vid_SPs3In / tasmāt_ ṛc_Cp vid_SAM eva_ hotṛ_SAM vṛ_SPr2Im tad_SNM hi_ hautra_SANe vid_SPs3In / agni_SNM vai_ hotṛ_SNM / pṛthivī_SNF vai_ ṛc_PGF āyatana_SNNe /
agnir devatā gāyatraṃ chando bhūr iti śukram / tasmāt tam eva hotāraṃ vṛṇīṣvety etasya lokasya jitaye / etasya lokasya vijitaye / etasya lokasya saṃjitaye / etasya lokasyāvaruddhaye / etasya lokasya vivṛddhaye / etasya lokasya samṛddhaye / etasya lokasyodāttaye / etasya lokasya vyāptaye /
agni_SNM devatā_SNF gāyatra_SNNe chandas_SNNe bhū_SNF iti_ śukra_SNNe / tasmāt_ tad_SAM eva_ hotṛ_SAM vṛ_SPr2Im iti_ etad_SGM loka_SGM jiti_SDF / etad_SGM loka_SGM vijiti_SDF / etad_SGM loka_SGM saṃjiti_SDF / etad_SGM loka_SGM avaruddhi_SDF / etad_SGM loka_SGM vivṛddhi_SDF / etad_SGM loka_SGM samṛddhi_SDF / etad_SGM loka_SGM udātti_SDF / etad_SGM loka_SGM vyāpti_SDF /
etasya lokasya paryāptaye / etasya lokasya samāptaye / atha cen naivaṃvidaṃ hotāraṃ vṛṇute purastād evaiṣāṃ yajño ricyate / yajurvidam evādhvaryuṃ vṛṇīṣva sa hy ādhvaryavaṃ veda / vāyur vā adhvaryuḥ / antarikṣaṃ vai yajuṣām āyatanam /
etad_SGM loka_SGM paryāpti_SDF / etad_SGM loka_SGM samāpti_SDF / atha_ ced_ na_ evaṃvid_SAM hotṛ_SAM vṛ_SPr3In purastāt_ eva_ idam_PGM yajña_SNM ric_SPr3InPv / yajus_Cp vid_SAM eva_ adhvaryu_SAM vṛ_SPr2Im tad_SNM hi_ ādhvaryava_SANe vid_SPs3In / vāyu_SNM vai_ adhvaryu_SNM / antarikṣa_SNNe vai_ yajus_PGNe āyatana_SNNe /
vāyur devatā traiṣṭubhaṃ chando bhuva iti śukram / tasmāt tam evādhvaryuṃ vṛṇīṣvety etasya lokasyety eva / atha cen naivaṃvidam adhvaryuṃ vṛṇute paścād evaiṣāṃ yajño ricyate / sāmavidam evodgātāraṃ vṛṇīṣva / sa hy audgātraṃ veda / ādityo vā udgātā /
vāyu_SNM devatā_SNF traiṣṭubha_SNNe chandas_SNNe bhū_PNF iti_ śukra_SNNe / tasmāt_ tad_SAM eva_ adhvaryu_SAM vṛ_SPr2Im iti_ etad_SGM loka_SGM iti_ eva_ / atha_ ced_ na_ evaṃvid_SAM adhvaryu_SAM vṛ_SPr3In paścāt_ eva_ idam_PGM yajña_SNM ric_SPr3InPv / sāman_Cp vid_SAM eva_ udgātṛ_SAM vṛ_SPr2Im / tad_SNM hi_ audgātra_SANe vid_SPs3In / āditya_SNM vai_ udgātṛ_SNM /
dyaur vai sāmnām āyatanam / ādityo devatā jāgataṃ chandaḥ svar iti śukram / tasmāt tam evodgātāraṃ vṛṇīṣvety etasya lokasyety eva / atha cen naivaṃvidam udgātāraṃ vṛṇuta uttarata evaiṣāṃ yajño ricyate / atharvāṅgirovidam eva brahmāṇaṃ vṛṇīṣva /
div_SNM vai_ sāman_PGNe āyatana_SNNe / āditya_SNM devatā_SNF jāgata_SNNe chandas_SNNe svar_SNNe iti_ śukra_SNNe / tasmāt_ tad_SAM eva_ udgātṛ_SAM vṛ_SPr2Im iti_ etad_SGM loka_SGM iti_ eva_ / atha_ ced_ na_ evaṃvid_SAM udgātṛ_SAM vṛ_SPr3In uttaratas_ eva_ idam_PGM yajña_SNM ric_SPr3InPv / atharvan_Cp aṅgiras_Cp vid_SAM eva_ brahman_SAM vṛ_SPr2Im /
sa hi brahmatvaṃ veda / candramā vai brahmā / āpo vai bhṛgvaṅgirasām āyatanam / candramā devatā vaidyutaś coṣṇikkākubhe chandasī om ity atharvaṇāṃ śukraṃ janad ity aṅgirasām / tasmāt tam eva brahmāṇaṃ vṛṇīṣvety etasya lokasya jitaye / etasya lokasya vijitaye /
tad_SNM hi_ brahmatva_SANe vid_SPs3In / candramas_SNM vai_ brahman_SNM / ap_PNF vai_ bhṛgu_Cp aṅgiras_PGM āyatana_SNNe / candramas_SNM devatā_SNF vaidyuta_SNM ca_ uṣṇih_Cp kākubha_DuNNe chandas_DuNNe oṃ_ iti_ atharvan_PGM śukra_SNNe jan_SNPaPrNe iti_ aṅgiras_PGM / tasmāt_ tad_SAM eva_ brahman_SAM vṛ_SPr2Im iti_ etad_SGM loka_SGM jiti_SDF / etad_SGM loka_SGM vijiti_SDF /
etasya lokasya saṃjitaye / etasya lokasyāvaruddhaye / etasya lokasya vivṛddhaye / etasya lokasya samṛddhaye / etasya lokasyodāttaye / etasya lokasya vyāptaye / etasya lokasya paryāptaye / etasya lokasya samāptaye /
etad_SGM loka_SGM saṃjiti_SDF / etad_SGM loka_SGM avaruddhi_SDF / etad_SGM loka_SGM vivṛddhi_SDF / etad_SGM loka_SGM samṛddhi_SDF / etad_SGM loka_SGM udātti_SDF / etad_SGM loka_SGM vyāpti_SDF / etad_SGM loka_SGM paryāpti_SDF / etad_SGM loka_SGM samāpti_SDF /
atha cen naivaṃvidaṃ brahmāṇaṃ vṛṇute dakṣiṇata evaiṣāṃ yajño ricyate dakṣiṇata evaiṣāṃ yajño ricyate /
atha_ ced_ na_ evaṃvid_SAM brahman_SAM vṛ_SPr3In dakṣiṇatas_ eva_ idam_PGM yajña_SNM ric_SPr3InPv dakṣiṇatas_ eva_ idam_PGM yajña_SNM ric_SPr3InPv /