sentence
stringlengths
7
5.81k
unsandhied
stringlengths
9
8.19k
yathā vai itas vṛkṣam rohanti evam enam pratyavarohanti / svargam eva lokam rūḍhvā asmin loke pratitiṣṭhanti /
yathā_U vai_U itas_U vṛkṣa_SAM ruh_PPr3In evam_U enad_SAM pratyavaruh_PPr3In / svarga_SAM eva_U loka_SAM ruh_Co idam_SLM loka_SLM pratiṣṭhā_PPr3In /
tadahaḥ prāyaṇīyeṣṭiḥ / pathyā svastir agniḥ somaḥ savitāditiḥ svasti naḥ pathyāsu dhanvasv iti dve agne naya supathā rāye asmān ā devānām api panthām aganma tvaṃ soma pracikito manīṣā /
tad_SANe ahar_SANe prāyaṇīya_SNF iṣṭi_SNF / pathyā_SNF svasti_SNF agni_SNM soma_SNM savitṛ_SNM aditi_SNF svasti_SANe mad_PD pathyā_PLF dhanvan_PLNe iti_ dvi_DuNF agni_SVM nī_SPr2Im su_ pathin_SIM rai_SDM mad_PA ā_ deva_PGM api_ pathin_SAM gam_PPs1In tvad_SN soma_SVM pracikita_SNM manīṣā_SIF /
yā te dhāmāni divi yā pṛthivyām ā viśvadevaṃ satpatim ya imā viśvā jātāni sutrāmāṇam pṛthivīṃ dyām anehasaṃ mahīm ū ṣu mātaraṃ suvratānāṃ sed agnir agnīṁr atyastv anyān iti dve saṃyājye / śaṃvanteyam / anājyabhāgā / saṃsthitāyām /
yad_PNNe tvad_SG dhāman_PNNe div_SLM yad_PNNe pṛthivī_SLF ā_ viśvadeva_SAM sat_Cp pati_SAM yad_SNM idam_PANe viśva_PANe jāta_PANe su_ trāman_SAF pṛthivī_SAF div_SAF anehas_SAF mah_SAF u_ su_ mātṛ_SAF suvrata_PGM tad_SNM id_ agni_SNM agni_PAM atyas_SPr3Im anya_PAM iti_ dvi_DuNF saṃyājyā_DuNF / śam_Cp u_ anta_SNF idam_SNF / an_ ājyabhāga_SNF / saṃsthā_SLPaF /
anvāhitāgniś cet prayāyāt tubhyaṃ tā aṅgirasastama viśvāḥ sukṣitayaḥ pṛthag agne kāmāya yemire iti hutvā prayāyāt / anvāhitaś ced anugacched anv agnir ity anyaṃ praṇīyāgnyanvādhānavratopāyanābhyāṃ manasopasthāya bhūr iti vyāharet /
anvādhā_PaCp agni_SNM ced_ prayā_SPr3O tvad_SD tad_PNF aṅgirasastama_SVM viśva_PNF su_ kṣiti_PNF pṛthak_ agni_SVM kāma_SDM yam_PPs3In iti_ hu_Co prayā_SPr3O / anvādhā_SNPaM ced_ anugam_SPr3O anu_ agni_SNM iti_ anya_SAM praṇī_Co agni_Cp anvādhāna_Cp vrata_Cp upāyana_DuINe manas_SINe upasthā_Co bhū_SNF iti_ vyāhṛ_SPr3O /
pāthikṛtī syāt patho 'ntikād darbhān āharet / anaḍvān dakṣiṇā / sarvatra pāthikṛtyām anaḍvān / agnīnāṃ cet kaścid upavakṣayet sa śamyāyāḥ prāgvāsaṃ pāthikṛtī syāt / śamyāyāḥ parāk parāsyāc ced idaṃ ta ekam iti tānt saṃbharet para ū ta ekam iti dvitīyaṃ dvitīyena /
pāthikṛtī_SNF as_SPr3O pathin_SGM antika_SBNe darbha_PAM āhṛ_SPr3O / anaḍuh_SNM dakṣiṇā_SNF / sarvatra_ pāthikṛtī_SLF anaḍuh_SNM / agni_PGM ced_ kaścit_SNM tad_SNM śamyā_SGF prāñc_Cp vāsa_SAM pāthikṛtī_SNF as_SPr3O / śamyā_SGF parāk_ ced_ idam_SNNe tvad_SD eka_SNNe iti_ tad_PAM sambhṛ_SPr3O paras_ tvad_SD eka_SNNe iti_ dvitīya_SANe dvitīya_SINe /
tṛtīyaṃ tṛtīyena jyotiṣeti / tasmād avakhyāyās tatra nirvapet / adhi ced anuprāyāya mathitvā tatraikān vaset kālātipāte ca darśapūrṇamāsayoḥ / vidhyardhasamāpte ced aparādhaṃ vidyāt trīn haviṣyāt / agnaye vaiśvānarāya dvādaśakapālaṃ puroḍāśaṃ nirvapet /
tṛtīya_SANe tṛtīya_SINe jyotis_SINe iti_ / tasmāt_ tatra_ nirvap_SPr3O / adhi_ ced_ math_Co tatra_ eka_PAM vas_SPr3O kāla_Cp atipāta_SLM ca_ darśa_Cp pūrṇamāsa_DuGM / vidhi_Cp ardha_Cp samāp_SLPaM ced_ aparādha_SAM vid_SPr3O tri_PAM haviṣya_SBNe / agni_SDM vaiśvānara_SDM dvādaśan_Cp kapāla_SAM puroḍāśa_SAM nirvap_SPr3O /
yasya havir niruptaṃ purastāc candramā abhyudiyāt tāṃs tredhā taṇḍulān vibhajet / ye madhyamās tān agnaye dātre 'ṣṭākapālaṃ puroḍāśaṃ nirvapet / ye sthaviṣṭhās tān indrāya pradātre dadhani caruṃ / ye kṣodiṣṭhās tān viṣṇave śipiviṣṭāya /
yad_SGM havis_SANe nirvap_SAPaNe purastāt_ candramas_SNM abhyudi_SPr3O tad_PAM tredhā_ taṇḍula_PAM vibhaj_SPr3O / yad_PNM madhyama_PNM tad_PAM agni_SDM dātṛ_SDM aṣṭākapāla_SAM puroḍāśa_SAM nirvap_SPr3O / yad_PNM sthaviṣṭha_PNM tad_PAM indra_SDM pradātṛ_SDM dadhi_SLNe caru_SAM / yad_PNM kṣodiṣṭha_PNM tad_PAM viṣṇu_SDM śipiviṣṭa_SDM /
śrite prāg ukte taṇḍulābhāvād ardhaṃ vā vidyāt /
śri_SLPaM prāk_ vac_SLPaM taṇḍula_Cp abhāva_SBM ardha_SANe vā_ vid_SPr3O /
R siddha iti vartate pretānāmiva pretavat kathaṃ siddhaḥ samam /
R sidh_SNPaM iti_ vṛt_SPr3In preta_PGM iva_ preta_Cp vat_ katham_ sidh_SNPaM sama_SNNe /
agne sahasva pṛtanā abhimātīr apāsya / duṣṭaras tarann arātīr varco dhā yajñavāhase / agna iḍā sam idhyase vītihotro amartyaḥ / juṣasva sū no adhvaram / agne dyumnena jāgṛve sahasaḥ sūnav āhuta / edam barhiḥ sado mama /
agni_SVM sah_SPr2Im pṛtanā_PAF abhimāti_PAF apās_Co / duṣṭara_SNM tṛ_SNPaPrM arāti_PAF varcas_SANe dhā_SPs2Su yajña_Cp vāhas_SDM / agni_SVM iḍā_SIF sam_ indh_SPr2InPv vītihotra_SNM amartya_SNM / juṣ_SPr2Im su_ u_ mad_PG adhvara_SAM / agni_SVM dyumna_SINe jāgṛvi_SVM sahas_SGNe sūnu_SVM āhu_SVPaM / ā_ idam_SANe barhis_SANe sad_SPs2Im u_ mad_SG /
agne viśvebhir agnibhir devebhir mahayā giraḥ / yajñeṣu ya u cāyavaḥ / agne dā dāśuṣe rayiṃ vīravantam parīṇasam / śiśīhi naḥ sūnumataḥ /
agni_SVM viśva_PIM agni_PIM deva_PIM mahay_SPr2Im gir_PAF / yajña_PLM yad_PNM u_ cāyu_PNM / agni_SVM dā_SPs2Su dāś_SDPaPsM rayi_SAM vīravat_SAM parīṇas_SAM / śā_SPr2Im mad_PA sūnumat_PAM /
yad agnir āpo adahat praviśya yatrākṛṇvan dharmadhṛto namāṃsi / tatra ta āhuḥ paramaṃ janitraṃ sa naḥ saṃvidvān pari vṛṅdhi takman / yadi śoko yady abhiśoko rudrasya prāṇo yadi vāruṇo 'si /
yat_ agni_SNM ap_PAF dah_S3ImIn praviś_Co yatra_ kṛ_P3ImIn dharma_Cp dhṛt_PNM namas_PANe / tatra_ tvad_SG ah_PPs3In parama_SANe janitra_SANe tad_SNM mad_PA saṃvid_SNPaPsM pari_ vṛj_SPr2Im takman_SVM / yadi_ śoka_SNM yadi_ abhiśoka_SNM rudra_SGM prāṇa_SNM yadi_ vāruṇa_SNM as_SPr2In /
huḍur nāmāsi haritasya deva sa naḥ saṃvidvān pari vṛṅdhi takman / yady arcir yadi vāsi dhūmaḥ śakalyeṣu yadi vā te janitram / huḍur nāmāsi haritasya deva sa naḥ saṃvidvān pari vṛṅdhi takman /
huḍu_SNM nāma_ as_SPr2In harita_SGM deva_SVM tad_SNM mad_PA saṃvid_SNPaPsM pari_ vṛj_SPr2Im takman_SVM / yadi_ arcis_SNNe yadi_ vā_ as_SPr2In dhūma_SNM śakalya_PLM yadi_ vā_ tvad_SG janitra_SNNe / huḍu_SNM nāma_ as_SPr2In harita_SGM deva_SVM tad_SNM mad_PA saṃvid_SNPaPsM pari_ vṛj_SPr2Im takman_SVM /
namaḥ śītāya takmane namo rūrāya kṛṇmo vayaṃ te / yo anyedyur ubhayadyuś caranti tṛtīyakāya namo astu takmane / tṛtīyakaṃ vitṛtīyaṃ sadandim uta hāyanam / takmānaṃ viśvaśāradaṃ graiṣmaṃ nāśaya vārṣikam /
namas_SANe śīta_SDM takman_SDM namas_SANe rūra_SDM kṛ_PPr1In mad_PN tvad_SD / yad_SNM anyedyus_ ubhayadyus_ car_PPr3In tṛtīyaka_SDM namas_SNNe as_SPr3Im takman_SDM / tṛtīyaka_SAM vitṛtīya_SAM sadandi_SAM uta_ hāyana_SAM / takman_SAM viśva_Cp śārada_SAM graiṣma_SAM nāśay_SPr2Im vārṣika_SAM /
ayam / ayam saḥ agniḥ yasmin somam indraḥ sutam dadhe jaṭhare vāvaśānaḥ / sahasriṇam vājam atyam na saptim sasavān san stūyase jātavedaḥ /
idam_SNM / idam_SNM tad_SNM agni_SNM yad_SLM soma_SAM indra_SNM su_SAPaPsM dhā_SPs3In jaṭhara_SLNe vaś_SNPaPsM / sahasrin_SAM vāja_SAM atya_SAM na_U sapti_SAM san_SNPaPsM as_SNPaPrM stu_SPr2InPv jātavedas_SVM /
agne yat te divi varcaḥ yat oṣadhīṣu apsu ā yajatra yena antarikṣam uru ātatantha tveṣaḥ sa bhānuḥ arṇavaḥ nṛ cakṣāḥ / agne divaḥ arṇam acchā jigāsi yāḥ rocane parastāt sūryasya yāḥ ca avastāt upatiṣṭhante āpaḥ /
agni_SVM yad_SNNe tvad_SG div_SLM varcas_SNNe yad_SNNe oṣadhī_PLF ap_PLF ā_U yajatra_SVM yad_SINe antarikṣa_SANe uru_SANe ātan_SPs2In tveṣa_SNM tad_SNM bhānu_SNM arṇava_SNM nṛ_MCp cakṣas_SNM / agni_SVM div_SGM arṇa_SAM acchā_U gā_SPr2In yad_PNF rocana_SLNe parastāt_U sūrya_SGM yad_PNF ca_U avastāt_U upasthā_PPr3In ap_PNF /
acchā devāṁ ūciṣe dhiṣṇyāḥ ye / purīṣyāsaḥ agnayaḥ prāvaṇebhiḥ sajoṣasaḥ juṣantām yajñam adruhaḥ anamīvāḥ iṣaḥ mahīḥ / iḍām agne purudaṃsam sanim goḥ śaśvattamam havamānāya sādha / syāt naḥ sūnuḥ tanayaḥ vijāvā agne / sā te sumatiḥ bhūtu asme /
acchā_U deva_PAM vac_SPs2In dhiṣṇya_PNM yad_PNM / purīṣya_PNM agni_PNM prāvaṇa_PIM sajoṣas_PNM juṣ_PPr3Im yajña_SAM adruh_PNM anamīva_PNF iṣ_PNF mahi_PNF / iḍā_SAF agni_SVM purudaṃsa_SAM sani_SAM go_SGM śaśvattama_SANe hvā_SDPaPrM sādh_SPr2Im / as_SPr3O mad_PD sūnu_SNM tanaya_SNM vijāvan_SNM agni_SVM / tad_SNF tvad_SG sumati_SNF bhū_SPs3Im mad_PD /
tailābhyaktam āśumṛtakaṃ parīkṣeta / niṣkīrṇamūtrapurīṣaṃ vātapūrṇakoṣṭhatvakkaṃ śūnapādapāṇim unmīlitākṣaṃ savyañjanakaṇṭhaṃ pīḍananiruddhocchvāsahataṃ vidyāt / tam eva saṃkucitabāhusakthim udbandhahataṃ vidyāt /
taila_Cp abhyañj_SAPaM āśu_Cp mṛtaka_SAM parīkṣ_SPr3O / niṣkṝ_PaCp mūtra_Cp purīṣa_SAM vāta_Cp pṛ_PaCp koṣṭha_Cp tvakka_SAM śvi_PaCp pāda_Cp pāṇi_SAM unmīl_PaCp akṣa_SAM sa_ vyañjana_Cp kaṇṭha_SAM pīḍana_Cp nirudh_PaCp ucchvāsa_Cp han_SAPaM vid_SPr3O / tad_SAM eva_ saṃkuñc_PaCp bāhu_Cp sakthi_SAM udbandha_Cp han_SAPaM vid_SPr3O /
śūnapāṇipādodaram apagatākṣam udvṛttanābhim avaropitaṃ vidyāt / nistabdhagudākṣaṃ saṃdaṣṭajihvam ādhmātodaram udakahataṃ vidyāt / śoṇitānusiktaṃ bhagnabhinnagātraṃ kāṣṭhair aśmabhir vā hataṃ vidyāt /
śvi_PaCp pāṇi_Cp pāda_Cp udara_SAM apagam_PaCp akṣa_SAM udvṛt_PaCp nābhi_SAM avaropay_SAPaM vid_SPr3O / nistambh_PaCp guda_Cp akṣa_SAM saṃdaṃś_PaCp jihvā_SAM ādham_PaCp udara_SAM udaka_Cp han_SAPaM vid_SPr3O / śoṇita_Cp anuṣic_SAPaM bhañj_PaCp bhid_PaCp gātra_SAM kāṣṭha_PINe aśman_PINe vā_ han_SAPaM vid_SPr3O /
saṃbhagnasphuṭitagātram avakṣiptaṃ vidyāt / śyāvapāṇipādadantanakhaṃ śithilamāṃsaromacarmāṇaṃ phenopadigdhamukhaṃ viṣahataṃ vidyāt / tam eva saśoṇitadaṃśaṃ sarpakīṭahataṃ vidyāt /
sambhañj_PaCp sphuṭ_PaCp gātra_SAM avakṣip_SAPaM vid_SPr3O / śyāva_Cp pāṇi_Cp pāda_Cp danta_Cp nakha_SAM śithila_Cp māṃsa_Cp roman_Cp carman_SAM phena_Cp upadih_PaCp mukha_SAM viṣa_Cp han_SAPaM vid_SPr3O / tad_SAM eva_ sa_ śoṇita_Cp daṃśa_SAM sarpa_Cp kīṭa_Cp han_SAPaM vid_SPr3O /
vikṣiptavastragātram ativāntaviriktaṃ madanayogahataṃ vidyāt / ato 'nyatamena kāraṇena hataṃ hatvā vā daṇḍabhayād udbaddhanikṛttakaṇṭhaṃ vidyāt / viṣahatasya bhojanaśeṣaṃ vayobhiḥ parīkṣeta /
vikṣip_PaCp vastra_Cp gātra_SAM ati_ vam_PaCp viric_SAPaM madana_Cp yoga_Cp han_SAPaM vid_SPr3O / atas_ anyatama_SINe kāraṇa_SINe han_SAPaM han_Co vā_ daṇḍa_Cp bhaya_SBNe udbandh_PaCp nikṛt_PaCp kaṇṭha_SAM vid_SPr3O / viṣa_Cp han_SGPaM bhojana_Cp śeṣa_SAM vayas_PINe parīkṣ_SPr3O /
hṛdayād uddhṛtyāgnau prakṣiptaṃ ciṭiciṭāyadindradhanurvarṇaṃ vā viṣayuktaṃ vidyāt dagdhasya hṛdayam adagdhaṃ dṛṣṭvā vā /
hṛdaya_SBNe uddhṛ_Co agni_SLM prakṣip_SAPaM ciṭiciṭāy_PaPrCp indradhanus_Cp varṇa_SAM vā_ viṣa_Cp yuj_SAPaM vid_SPr3O dah_SGPaM hṛdaya_SANe adagdha_SANe dṛś_Co vā_ /
tasya paricārakajanaṃ vāgdaṇḍapāruṣyātilabdhaṃ mārgeta duḥkhopahatam anyaprasaktaṃ vā strījanaṃ dāyavṛttistrījanābhimantāraṃ vā bandhum / tad eva hatodbaddhasya parīkṣeta / svayam udbaddhasya vā viprakāram ayuktaṃ mārgeta /
tad_SGM paricāraka_Cp jana_SAM vāgdaṇḍa_Cp pāruṣya_Cp ati_ labh_SAPaM mārg_SPr3O duḥkha_Cp upahan_SAPaM anya_Cp prasañj_SAPaM vā_ strī_Cp jana_SAM dāya_Cp vṛtti_Cp strī_Cp jana_Cp abhimantṛ_SAM vā_ bandhu_SAM / tad_SANe eva_ han_PaCp udbandh_SGPaM parīkṣ_SPr3O / svayam_ udbandh_SGPaM vā_ viprakāra_SAM ayukta_SAM mārg_SPr3O /
sarveṣāṃ vā strīdāyādyadoṣaḥ karmaspardhā pratipakṣadveṣaḥ paṇyasaṃsthāsamavāyo vā vivādapadānām anyatamad vā roṣasthānam / roṣanimitto ghātaḥ /
sarva_PGM vā_ strī_Cp dāyādya_Cp doṣa_SNM karman_Cp spardhā_SNF pratipakṣa_Cp dveṣa_SNM paṇya_Cp saṃsthā_Cp samavāya_SNM vā_ vivāda_Cp pada_PGNe anyatama_SNNe vā_ roṣa_Cp sthāna_SNNe / roṣa_Cp nimitta_SNM ghāta_SNM /
svayamādiṣṭapuruṣair vā corair arthanimittaṃ sādṛśyād anyavairibhir vā hatasya ghātam āsannebhyaḥ parīkṣeta / yenāhūtaḥ saha sthitaḥ prasthito hatabhūmim ānīto vā tam anuyuñjīta /
svayam_ ādiś_PaCp puruṣa_PIM vā_ cora_PIM artha_Cp nimitta_SANe sādṛśya_SBNe anya_Cp vairin_PIM vā_ han_SGPaM ghāta_SAM āsanna_PBM parīkṣ_SPr3O / yad_SIM āhvā_SNPaM saha_ sthā_SNPaM prasthā_SNPaM han_PaCp bhūmi_SAF ānī_SNPaM vā_ tad_SAM anuyuj_SPr3O /
ye cāsya hatabhūmāvāsannacarās tān ekaikaśaḥ pṛcchet kenāyam ihānīto hato vā kaḥ saśastraḥ saṃgūhamāna udvigno vā yuṣmābhir dṛṣṭaḥ iti / te yathā brūyustathānuyuñjīta / anāthasya śarīrastham upabhogaṃ paricchadam /
yad_PNM ca_ idam_SGM han_PaCp bhūmi_SLF āsad_PaCp cara_PNM tad_PAM ekaikaśas_ pracch_SPr3O ka_SIM idam_SNM iha_ ānī_SNPaM han_SNPaM vā_ ka_SNM sa_ śastra_SNM saṃguh_SNPaPrM udvij_SNPaM vā_ tvad_PI dṛś_SNPaM iti_ / tad_PNM yathā_ brū_PPr3O tathā_ anuyuj_SPr3O / anātha_SGM śarīra_Cp stha_SAM upabhoga_SAM paricchada_SAM /
vastraṃ veṣaṃ vibhūṣāṃ vā dṛṣṭvā tadvyavahāriṇaḥ / anuyuñjīta saṃyogaṃ nivāsaṃ vāsakāraṇam / karma ca vyavahāraṃ ca tato mārgaṇam ācaret / rajjuśastraviṣair vāpi kāmakrodhavaśena yaḥ / ghātayet svayam ātmānaṃ strī vā pāpena mohitā /
vastra_SANe veṣa_SAM vibhūṣā_SAF vā_ dṛś_Co tad_Cp vyavahārin_SGM / anuyuj_SPr3O saṃyoga_SAM nivāsa_SAM vāsa_Cp kāraṇa_SANe / karman_SANe ca_ vyavahāra_SAM ca_ tatas_ mārgaṇa_SANe ācar_SPr3O / rajju_Cp śastra_Cp viṣa_PINe vā_ api_ kāma_Cp krodha_Cp vaśa_SIM yad_SNM / ghātay_SPr3O svayam_ ātman_SAM strī_SNF vā_ pāpa_SIM mohay_SNPaF /
rajjunā rājamārge tāṃścaṇḍālenāpakarṣayet / na śmaśānavidhisteṣāṃ na sambandhikriyāstathā / bandhusteṣāṃ tu yaḥ kuryāt pretakāryakriyāvidhim / tadgatiṃ sa caret paścāt svajanād vā pramucyate / saṃvatsareṇa patati patitena samācaran /
rajju_SIM rājamārga_SLM tad_PAM caṇḍāla_SIM apakarṣay_SPr3O / na_ śmaśāna_Cp vidhi_SNM tad_PGM na_ sambandhin_Cp kriyā_PNF tathā_ / bandhu_SNM tad_PGM tu_ yad_SNM kṛ_SPr3O pretakārya_Cp kriyā_Cp vidhi_SAM / tad_Cp gati_SAF tad_SNM car_SPr3O paścāt_ sva_Cp jana_SBM vā_ pramuc_SPr3InPv / saṃvatsara_SIM pat_SPr3In pat_SIPaM samācar_SNPaPrM /
yājanādhyāpanād yaunāt taiścānyo 'pi samācaran /
yājana_Cp adhyāpana_SBNe yauna_SBNe tad_PIM ca_ anya_SNM api_ samācar_SNPaPrM /
R bhūtānāṃ sūkṣmāṇāṃ śarīrasthānāṃ liṅgāntarāṇyāha guṇā ityādi / R guṇāḥ śabdādayaḥ / R guṇināmiti sūkṣmarūpabhūtānām / R evacagrahaṇāt śabdādayaśca vyaktāḥ sūkṣmāṇāṃ śarīrasthānāṃ bhūtānāṃ lakṣaṇaṃ bhavantīti vākyārthaḥ /
R bhūta_PGNe sūkṣma_PGNe śarīra_Cp stha_PGNe liṅga_Cp antara_PANe ah_SPs3In guṇa_PNM ityādi_SNNe / R guṇa_PNM śabda_Cp ādi_PNM / R guṇin_PGNe iti_ sūkṣma_Cp rūpa_Cp bhūta_PGNe / R eva_ ca_ grahaṇa_SBNe śabda_Cp ādi_PNM ca_ vyakta_PNM sūkṣma_PGNe śarīra_Cp stha_PGNe bhūta_PGNe lakṣaṇa_SNNe bhū_PPr3In iti_ vākya_Cp artha_SNM /
tisro 'jāś śvetā malhā garbhiṇīr ālabheta brahmavarcasakāma āgneyīṃ vasantā saurīṃ grīṣme bārhaspatyāṃ śaradi / yad āgneyī / mukhata eva tayā tejo dhatte / yat saurī / madhyata eva tayā rucaṃ dhatte / yad bārhaspatyā / upariṣṭād eva tayā brahmavarcasaṃ dhatte /
tri_PAF ajā_PAF śveta_PAF malha_PAF garbhin_PAF ālabh_SPr3O brahmavarcasa_Cp kāma_SNM āgneya_SAF vasantā_ saura_SAF grīṣma_SLM bārhaspatya_SAF śarad_SLF / yat_ āgneya_SNF / mukha_SBNe eva_ tad_SIF tejas_SANe dhā_SPr3In / yat_ saura_SNF / madhya_SBNe eva_ tad_SIF ruc_SAF dhā_SPr3In / yat_ bārhaspatya_SNF / upariṣṭāt_ eva_ tad_SIF brahmavarcasa_SANe dhā_SPr3In /
saṃvatsaraṃ paryālabhyante / vīryaṃ vai saṃvatsaraḥ / saṃvatsaram eva vīryam āpnoti / yac chvetā / ruca eva tad rūpam / garbhiṇīr bhavanti / indriyaṃ vai garbhaḥ / indriyam evāvarunddhe /
saṃvatsara_SAM paryālabh_PPr3InPv / vīrya_SNNe vai_ saṃvatsara_SNM / saṃvatsara_SAM eva_ vīrya_SANe āp_SPr3In / yat_ śveta_SNF / ruc_SGF eva_ tad_SNNe rūpa_SNNe / garbhin_PNF bhū_PPr3In / indriya_SNNe vai_ garbha_SNM / indriya_SANe eva_ avarudh_SPr3In /
tisro malhā garbhiṇīr ālabheta yaṃ paryamyur vāyavyāṃ śvetāṃ sārasvatīṃ meṣīm ādityām ajām adhorāmāṃ meṣīṃ vā / manasā vā eta etaṃ paryamanti / mano vāyuḥ / yad vāyavyā / manasaivaiṣāṃ manāṃsi śamayati / vācā vā eta etaṃ paryamanti / vāk sarasvatī /
tri_PAF malha_PAF garbhin_PAF ālabh_SPr3O yad_SAM paryam_PPr3O vāyavya_SAF śveta_SAF sārasvata_SAF meṣī_SAF āditya_SAF ajā_SAF adhas_ rāma_SAF meṣī_SAF vā_ / manas_SINe vai_ etad_PNM etad_SAM paryam_PPr3In / manas_SNNe vāyu_SNM / yat_ vāyavya_SNF / manas_SINe eva_ idam_PGM manas_PANe śamay_SPr3In / vāc_SIF vai_ etad_PNM etad_SAM paryam_PPr3In / vāc_SNF sarasvatī_SNF /
yat sārasvatī / vācaivaiṣāṃ vācaṃ śamayati / apratiṣṭhito vā eṣa yaṃ paryamanti / iyam aditiḥ / yad ādityā / asyām eva pratitiṣṭhati / anapimantro vā eṣa eteṣu yaṃ paryamanti / vāco mantro garbhaḥ / yad garbhiṇīḥ / vāca evainaṃ garbham akaḥ /
yat_ sārasvata_SNF / vāc_SIF eva_ idam_PGM vāc_SAF śamay_SPr3In / a_ pratiṣṭhā_SNPaM vai_ etad_SNM yad_SAM paryam_PPr3In / idam_SNF aditi_SNF / yat_ āditya_SNF / idam_SLF eva_ pratiṣṭhā_SPr3In / an_ apimantra_SNM vai_ etad_SNM etad_PLM yad_SAM paryam_PPr3In / vāc_SGF mantra_SNM garbha_SNM / yat_ garbhin_PNF / vāc_SGF eva_ enad_SAM garbha_SAM kṛ_SPs3In /
apimantram enaṃ karoti / apa vā etasmād indriyaṃ krāmati yaṃ paryamanti / indriyaṃ garbhaḥ / yad garbhiṇīḥ / indriyam evāvarunddhe / agnaye vaiśvānarāya kṛṣṇam petvam ālabheta yas samāntam abhidruhyed yo vābhidudrukṣet / saṃvatsaro vā agnir vaiśvānaraḥ /
apimantra_SAM enad_SAM kṛ_SPr3In / apa_ vai_ etad_SBM indriya_SNNe kram_SPr3In yad_SAM paryam_PPr3In / indriya_SNNe garbha_SNM / yat_ garbhin_PNF / indriya_SANe eva_ avarudh_SPr3In / agni_SDM vaiśvānara_SDM kṛṣṇa_SAM petva_SAM ālabh_SPr3O yad_SNM samānta_SAM abhidruh_SPr3O yad_SNM vā_ abhidudrukṣ_SPr3O / saṃvatsara_SNM vai_ agni_SNM vaiśvānara_SNM /
saṃvatsarāyaiṣa samamate yas samamate / saṃvatsaram evāptvā kāmam avaruṇam abhidruhyati / prājāpatyam ajaṃ tūparaṃ viśvarūpam ālabheta sarvebhyaḥ kāmebhyaḥ / prajāpatir yoniḥ / yoner eva prajāyate / prajāpatiḥ pradātā / tam eva bhāgadheyenopadhāvati /
saṃvatsara_SDM etad_SNM samam_SPr3In yad_SNM samam_SPr3In / saṃvatsara_SAM eva_ āp_Co kāmam_ avaruṇam_ abhidruh_SPr3In / prājāpatya_SAM aja_SAM tūpara_SAM viśva_Cp rūpa_SAM ālabh_SPr3O sarva_PDM kāma_PDM / prajāpati_SNM yoni_SNM / yoni_SBM eva_ prajan_SPr3In / prajāpati_SNM pradātṛ_SNM / tad_SAM eva_ bhāgadheya_SINe upadhāv_SPr3In /
so 'smai sarvān kāmān prayacchati / aśvasyeva vā etasya śiro gardabhasyeva karṇau puruṣasyeva śmaśrūṇi gor iva pūrvau pādā aver ivāparau śuna iva lomāni / ajo bhavati / etāvanto vai grāmyāḥ paśavaḥ / tān evaitenāptvāvarunddhe /
tad_SNM idam_SDM sarva_PAM kāma_PAM prayam_SPr3In / aśva_SGM iva_ vai_ eta_SGM śiras_SNNe gardabha_SGM iva_ karṇa_DuNM puruṣa_SGM iva_ śmaśru_PNNe go_SGM iva_ pūrva_DuNM pāda_DuNM avi_SGM iva_ apara_DuNM śvan_SGM iva_ loman_PNNe / aja_SNM bhū_SPr3In / etāvat_PNM vai_ grāmya_PNM paśu_PNM / tad_PAM eva_ etad_SIM āp_Co avarudh_SPr3In /
dvādaśa dhenavo dakṣiṇā tārpyaṃ hiraṇyam adhīvāsaḥ / prajāpater yās sāmidhenyas tās sāmidhenyaḥ / prajāpater yā āpriyas tā āpriyaḥ / hiraṇyagarbhavatyāghāraḥ / etasya sūktasya yājyānuvākye / etena ha vā upaketū rarādha / ṛdhnoti ya etena yajate /
dvādaśan_SNNe dhenu_PNF dakṣiṇā_SNF tārpya_SNNe hiraṇya_SNNe adhīvāsas_SNNe / prajāpati_SGM yad_PNF sāmidhenī_PNF tad_PNF sāmidhenī_PNF / prajāpati_SGM yad_PNF āprī_PNF tad_PNF āprī_PNF / hiraṇyagarbhavat_SIF āghāra_SNM / etad_SGNe sūkta_SGNe yājyā_Cp anuvākyā_DuNF / etad_SINe ha_ vai_ upaketu_SNM rādh_SPs3In / ṛdh_SPr3In yad_SNM etad_SIM yaj_SPr3In /
dvādaśadhā ha tvai sa prāśitrāṇi parijahāra / tatra dvādaśadvādaśa dhenūr dadau / yad dvādaśa dadāti / saiva tasya pratimā / yat tārpyaṃ hiraṇyam adhīvāsam / aparimitam eva tenāvarunddhe /
dvādaśadhā_ ha_ tvai_ tad_SNM prāśitra_PANe parihṛ_SPs3In / tatra_ dvādaśan_Cp dvādaśan_SANe dhenu_PAF dā_SPs3In / yat_ dvādaśan_SANe dā_SPr3In / tad_SNF eva_ tad_SGM pratimā_SNF / yat_ tārpya_SANe hiraṇya_SANe adhīvāsa_SAM / aparimita_SANe eva_ tena_ avarudh_SPr3In /
devā vai yad eva yajñe 'kurvaṃs tad asurā akurvaṃs te samāvadvīryā evāsan na vyāvartanta tato vai devā etaṃ tūṣṇīṃśaṃsam apaśyaṃs tam eṣām asurā nānvavāyaṃs tūṣṇīṃsāro vā eṣa yat tūṣṇīṃśaṃsaḥ /
deva_PNM vai_ yad_SANe eva_ yajña_SLM kṛ_P3ImIn tad_SANe asura_PNM kṛ_P3ImIn tad_PNM samāvat_Cp vīrya_PNM eva_ as_P3ImIn na_ vyāvṛt_P3ImIn tatas_ vai_ deva_PNM etad_SAM tūṣṇīṃśaṃsa_SAM paś_P3ImIn tad_SAM idam_PGM asura_PNM na_ anvave_P3ImIn tūṣṇīṃsāra_SNM vai_ etad_SNM yad_SNNe tūṣṇīṃśaṃsa_SNM /
devā vai yaṃ yam eva vajram asurebhya udayacchaṃs taṃ tam eṣām asurāḥ pratyabudhyanta tato vai devā etaṃ tūṣṇīṃśaṃsaṃ vajram apaśyaṃs tam ebhya udayacchaṃs tam eṣām asurā na pratyabudhyanta tam ebhyaḥ prāharaṃs tenainān apratibuddhenāghnaṃs tato vai devā abhavan parāsurāḥ /
deva_PNM vai_ yad_SAM yad_SAM eva_ vajra_SAM asura_PDM udyam_P3ImIn tad_SAM tad_SAM idam_PGM asura_PNM pratibudh_P3ImIn tatas_ vai_ deva_PNM e_SAPaM tūṣṇīṃśaṃsa_SAM vajra_SAM paś_P3ImIn tad_SAM idam_PDM udyam_P3ImIn tad_SAM idam_PGM asura_PNM na_ pratibudh_P3ImIn tad_SAM idam_PDM prahṛ_P3ImIn tad_SIM enad_PAM a_ pratibudh_SIPaM han_P3ImIn tatas_ vai_ deva_PNM bhū_P3ImIn para_Cp asura_PNM /
bhavaty ātmanā parāsya dviṣan pāpmā bhrātṛvyo bhavati ya evaṃ veda /
bhū_SPr3In ātman_SIM parā_ idam_SGM dviṣ_SNPaPrM pāpman_SNM bhrātṛvya_SNM bhū_SPr3In yad_SNM evam_ vid_SPs3In /
te vai devā vijitino manyamānā yajñam atanvata tam eṣām asurā abhyāyan yajñaveśasam eṣāṃ kariṣyāma iti tān samantam evodārān pariyattān udapaśyaṃs te 'bruvan saṃsthāpayāmemaṃ yajñaṃ yajñaṃ no 'surā mā vadhiṣur iti tatheti taṃ tūṣṇīṃśaṃse saṃsthāpayan bhūr agnir jyotir jyotir agnir ity ājyaprauge saṃsthāpayann indro jyotir bhuvo jyotir indra iti niṣkevalyamarutvatīye saṃsthāpayan sūryo jyotir jyotiḥ svaḥ sūrya iti vaiśvadevāgnimārute saṃsthāpayaṃs tam evaṃ tūṣṇīṃśaṃse saṃsthāpayaṃs tam evaṃ tūṣṇīṃśaṃse saṃsthāpya tenāriṣṭenodṛcam āśnuvata /
tad_PNM vai_ deva_PNM vijitin_PNM man_PNPaPrM yajña_SAM tan_P3ImIn tad_SAM idam_PGM asura_PNM abhī_P3ImIn yajñaveśasa_SANe idam_PGM kṛ_PFu1In iti_ tad_PAM samanta_SANe eva_ udāra_PAM pariyat_PAPaM utpaś_P3ImIn tad_PNM brū_P3ImIn saṃsthāpay_PPr1Im idam_SAM yajña_SAM yajña_SAM mad_PG asura_PNM mā_ vadh_PPs3 iti_ tathā_ iti_ tad_SAM tūṣṇīṃśaṃsa_SLM saṃsthāpay_PPr3 bhū_SNF agni_SNM jyotis_SNNe jyotis_SNNe agni_SNM iti_ ājya_Cp prauga_DuANe saṃsthāpay_PPr3 indra_SNM jyotis_SNNe bhuvar_ jyotis_SNNe indra_SNM iti_ niṣkevalya_Cp marutvatīya_DuANe saṃsthāpay_PPr3 sūrya_SNM jyotis_SNNe jyotis_SNNe svar_SNNe sūrya_SNM iti_ vaiśvadeva_Cp āgnimāruta_DuANe saṃsthāpay_SNPaPrM tad_SAM evam_ tūṣṇīṃśaṃsa_SLM saṃsthāpay_PPr3 tad_SAM evam_ tūṣṇīṃśaṃsa_SLM saṃsthāpay_Co tad_SIM ariṣṭa_SIM udṛc_SAF aś_P3ImIn /
sa tadā vāva yajñaḥ saṃtiṣṭhate yadā hotā tūṣṇīṃśaṃsaṃ śaṃsati /
tad_SNM tadā_ vāva_ yajña_SNM saṃsthā_SPr3In yadā_ hotṛ_SNM tūṣṇīṃśaṃsa_SAM śaṃs_SPr3In /
sa ya enaṃ śaste tūṣṇīṃśaṃsa upa vā vaded anu vā vyāharet tam brūyād eṣa evaitām ārtim āriṣyati prātar vāva vayam adyemaṃ śaste tūṣṇīṃśaṃse saṃsthāpayāmas taṃ yathā gṛhān itaṃ karmaṇānusamiyād evam evainam idam anusamima iti so ha vāva tām ārtim ṛcchati ya evaṃ vidvān saṃśaste tūṣṇīṃśaṃsa upa vā vadaty anu vā vyāharati tasmād evaṃ vidvān saṃśaste tūṣṇīṃśaṃse nopavaden nānuvyāharet /
tad_SNM yad_SNM enad_SAM śaṃs_SLPaM tūṣṇīṃśaṃsa_SLM upa_ vā_ vad_SPr3O anu_ vā_ vyāhṛ_SPr3O tad_SAM brū_SPr3O etad_SNM eva_ etad_SAF ārti_SAF ṛch_SFu3In prātar_ vāva_ mad_PN adya_ idam_SAM śaṃs_SLPaM tūṣṇīṃśaṃsa_SLM saṃsthāpay_PPr1In tad_SAM yathā_ gṛha_PAM i_SAPaM karman_SINe anusami_SPr3O evam_ eva_ enad_SAM idam_SANe anusami_PPr1In iti_ tad_SNM ha_ vāva_ tad_SAF ārti_SAF ṛch_SPr3In yad_SNM evam_ vid_SNPaPsM saṃśaṃs_SLPaM tūṣṇīṃśaṃsa_SLM upa_ vā_ vad_SPr3In anu_ vā_ vyāhṛ_SPr3In tasmāt_ evam_ vid_SNPaPsM saṃśaṃs_SLPaM tūṣṇīṃśaṃsa_SLM na_ upavad_SPr3O na_ anuvyāhṛ_SPr3O /
R śrīmārkaṇḍeya uvāca / R narmadādakṣiṇe kūle tīrthaṃ paramaśobhanam / R sarvapāpaharaṃ pārtha gopāreśvaramuttamam / R godehānniḥsṛtaṃ liṅgaṃ puṇyaṃ bhūmitale nṛpa / R yudhiṣṭhira uvāca /
R śrī_Cp mārkaṇḍeya_SNM vac_SPs3In / R narmadā_Cp dakṣiṇa_SLNe kūla_SLNe tīrtha_SNNe parama_Cp śobhana_SNNe / R sarva_Cp pāpa_Cp hara_SNNe pārtha_SVM gopāreśvara_SNNe uttama_SNNe / R go_ deha_SBNe niḥsṛ_SNPaNe liṅga_SNNe puṇya_SNNe bhūmi_Cp tala_SLM nṛpa_SVM / R yudhiṣṭhira_SNM vac_SPs3In /
R godehānniḥsṛtaṃ kasmālliṅgaṃ pāpakṣayaṃkaram / R dakṣiṇe narmadākūle maṇināgasamīpataḥ / R saṃkṣepātkathyatāṃ vipra gopāreśvarasambhavam / R śrīmārkaṇḍeya uvāca / R kāmadhenustapastatra purā pārtha cakāra ha /
R go_ deha_SBNe niḥsṛ_SNPaNe kasmāt_ liṅga_SNNe pāpa_Cp kṣayaṃkara_SNNe / R dakṣiṇa_SLNe narmadā_Cp kūla_SLNe maṇināga_Cp samīpatas_ / R saṃkṣepa_SBM kathay_SPr3ImPv vipra_SVM gopāreśvara_Cp sambhava_SNNe / R śrī_Cp mārkaṇḍeya_SNM vac_SPs3In / R kāmadhenu_SNF tapas_SANe tatra_ purā_ pārtha_SVM kṛ_SPs3In ha_ /
R dhyāyate parayā bhaktyā devadevaṃ maheśvaram / R tuṣṭastasyā jagannātha kapilāya maheśvaraḥ / R niḥsṛto dehamadhyāttu acchedyaḥ parameśvaraḥ / R tuṣṭo devi jaganmātaḥ kapile parameśvari / R ārādhanaṃ kṛtaṃ yasmāt tad vadāśu śubhānane / R surabhyuvāca /
R dhyā_SPr3In para_SIF bhakti_SIF devadeva_SAM maheśvara_SAM / R tuṣ_SNPaM tad_SGF jagannātha_SVM kapila_SDM maheśvara_SNM / R niḥsṛ_SNPaM deha_Cp madhya_SBNe tu_ acchedya_SNM parameśvara_SNM / R tuṣ_SNPaM devī_SVF jaganmātṛ_SVF kapilā_SVF parameśvarī_SVF / R ārādhana_SNNe kṛ_SNPaNe yasmāt_ tad_SANe vad_SPr2Im āśu_ śubha_Cp ānana_SVF / R surabhi_SNF vac_SPs3In /
R lokānām upakārāya sṛṣṭāhaṃ parameṣṭhinā / R lokakāryāṇi sarvāṇi sidhyanti matprasādataḥ / R lokāḥ svargaṃ prayāsyanti matprasādena śaṅkara / R tīrthe tvaṃ bhava me śambho lokānāṃ hitakāmyayā / R tatheti bhagavānuktvā tīrthe tatrāvasanmudā /
R loka_PGM upakāra_SDM sṛj_SNPaF mad_SN parameṣṭhin_SIM / R loka_Cp kārya_PNNe sarva_PNNe sidh_PPr3In mad_Cp prasāda_SBM / R loka_PNM svarga_SAM prayā_PFu3In mad_Cp prasāda_SIM śaṃkara_SVM / R tīrtha_SLNe tva_SANe bhū_SPr2Im mad_SG śambhu_SVM loka_PGM hita_Cp kāmyā_SIF / R tathā_ iti_ bhagavant_SNM vac_Co tīrtha_SLNe tatra_ vas_S3ImIn mud_SIF /
R tadāprabhṛti tattīrthaṃ vikhyātaṃ vasudhātale / R snānenaikena rājendra pāpasaṅghaṃ vyapohati / R gopāreśvaragodānaṃ yastu bhaktyā ca kārayet / R yogye dvijottame deyā yogyā dhenuḥ sakāñcanā / R savatsā taruṇī śubhrā bahukṣīrā savastrakā /
R tadā_ prabhṛti_ tad_SNNe tīrtha_SNNe vikhyā_SNPaNe vasudhā_Cp tala_SLM / R snāna_SINe eka_SINe rājan_Cp indra_SVM pāpa_Cp saṃgha_SAM vyapoh_SPr3In / R gopāreśvara_Cp go_ dāna_SANe yad_SNM tu_ bhakti_SIF ca_ kāray_SPr3O / R yogya_SLM dvijottama_SLM dā_SNFGd yogya_SNF dhenu_SNF sa_ kāñcana_SNF / R sa_ vatsa_SNF taruṇa_SNF śubhra_SNF bahu_Cp kṣīra_SNF sa_ vastraka_SNF /
R kṛṣṇapakṣe caturdaśyām aṣṭamyāṃ vā pradāpayet / R sarveṣu caiva māseṣu kārttike ca viśeṣataḥ / R dāpayet parayā bhaktyā dvije svādhyāyatatpare / R vidhinā ca pradadyād yo vidhinā yastu gṛhṇate / R tāvubhau puṇyakarmāṇau prekṣakaḥ puṇyabhājanam /
R kṛṣṇa_Cp pakṣa_SLM caturdaśī_SLF aṣṭamī_SLF vā_ pradāpay_SPr3O / R sarva_PLM ca_ eva_ māsa_PLM kārttika_SLM ca_ viśeṣataḥ_ / R dāpay_SPr3O para_SIF bhakti_SIF dvija_SLM svādhyāya_Cp tatpara_SLM / R vidhi_SIM ca_ pradā_SPr3O yad_SNM vidhi_SIM yad_SNM tu_ grah_SPr3In / R tad_DuNM ubh_DuNM puṇya_Cp karman_DuNM prekṣaka_SNM puṇya_Cp bhājana_SNNe /
R piṇḍadānaṃ prakuryād yaḥ pretānāṃ bhaktisaṃyutaḥ / R piṇḍenaikena rājendra pretā yānti parāṃ gatim / R bhaktyā praṇāmaṃ rudrasya ye kurvanti dine dine / R teṣāṃ pāpaṃ pralīyeta bhinnapātre jalaṃ yathā /
R piṇḍa_Cp dāna_SANe prakṛ_SPr3O yad_SNM preta_PGM bhakti_Cp saṃyuta_SNM / R piṇḍa_SIM eka_SIM rājan_Cp indra_SVM preta_PNM yā_PPr3In para_SAF gati_SAF / R bhakti_SIF praṇāma_SAM rudra_SGM yad_PNM kṛ_PPr3In dina_SLNe dina_SLNe / R tad_PGM pāpa_SNNe pralī_SPr3O bhid_PaCp pātra_SLNe jala_SNNe yathā_ /
R tatra tīrthe tu yo rājanvṛṣabhaṃ ca samutsṛjet / R pitaraścoddhṛtās tena śivaloke mahīyate / R yudhiṣṭhira uvāca / R vṛṣotsarge kṛte tāta phalaṃ yajjāyate nṛṇām / R tatsarvaṃ kathayasvāśu prayatnena dvijottama / R śrīmārkaṇḍeya uvāca /
R tatra_ tīrtha_SLNe tu_ yad_SNM rājan_SVM vṛṣabha_SAM ca_ samutsṛj_SPr3O / R pitṛ_PNM ca_ uddhṛ_PNPaM tad_SIM śiva_Cp loka_SLM mahīy_SPr3In / R yudhiṣṭhira_SNM vac_SPs3In / R vṛṣotsarga_SLM kṛ_SLPaM tāta_SVM phala_SNNe yad_SNNe jan_SPr3In nṛ_PGM / R tad_SANe sarva_SANe kathay_SPr2Im āśu_ prayatna_SIM dvijottama_SVM / R śrī_Cp mārkaṇḍeya_SNM vac_SPs3In /
R sarvalakṣaṇasampūrṇe vṛṣe caiva tu yatphalam / R tadahaṃ sampravakṣyāmi śṛṇuṣva dharmanandana / R kārttike caiva vaiśākhe pūrṇimāyāṃ narādhipa / R rudrasya sannidhau bhūtvā śuciḥ snāto jitendriyaḥ / R vṛṣasyaiva samutsargaṃ kārayet prīyatāṃ haraḥ /
R sarva_Cp lakṣaṇa_Cp sampṛ_SLPaM vṛṣa_SLM ca_ eva_ tu_ yad_SNNe phala_SNNe / R tad_SANe mad_SN sampravac_SFu1In śru_SPr2Im dharmanandana_SVM / R kārttika_SLM ca_ eva_ vaiśākha_SLM pūrṇimā_SLF narādhipa_SVM / R rudra_SGM saṃnidhi_SLM bhū_Co śuci_SNM snā_SNPaM ji_PaCp indriya_SNM / R vṛṣa_SGM eva_ samutsarga_SAM kāray_SPr3O prī_SPr3ImPv hara_SNM /
R sāṃnidhye kārayet putra catasro vatsikāḥ śubhāḥ / R dattvā tu vipramukhyāya sarvalakṣaṇasaṃyutāḥ / R prīyatāṃ ca mahādevo brahmā viṣṇurmaheśvaraḥ / R vṛṣabhe romasaṃkhyā yā sarvāṅgeṣu narādhipa / R tāvadvarṣapramāṇaṃ tu śivaloke mahīyate /
R sāṃnidhya_SLNe kāray_SPr3O putra_SVM catur_PAF vatsikā_PAF śubha_PAF / R dā_Co tu_ vipra_Cp mukhya_SDM sarva_Cp lakṣaṇa_Cp saṃyuta_PAF / R prī_SPr3ImPv ca_ mahādeva_SNM brahman_SNM viṣṇu_SNM maheśvara_SNM / R vṛṣabha_SLM roman_Cp saṃkhya_SNF yad_SNF sarva_Cp aṅga_PLNe narādhipa_SVM / R tāvat_SANe varṣa_Cp pramāṇa_SANe tu_ śiva_Cp loka_SLM mahīy_SPr3In /
R śivaloke vasitvā tu yadā martyeṣu jāyate / R kule mahati sambhūtir dhanadhānyasamākule / R nīrogo rūpavāṃścaiva vidyāḍhyaḥ satyavāk śuciḥ / R gopāreśvaramāhātmyaṃ mayā khyātaṃ yudhiṣṭhira / R godehānniḥsṛtaṃ liṅgaṃ narmadādakṣiṇe taṭe /
R śiva_Cp loka_SLM vas_Co tu_ yadā_ martya_PLM jan_SPr3In / R kula_SLNe mahat_SLNe sambhūti_SNF dhana_Cp dhānya_Cp samākula_SLNe / R nīroga_SNM rūpavat_SNM ca_ eva_ vidyā_Cp āḍhya_SNM satya_Cp vāc_SNM śuci_SNM / R gopāreśvara_Cp māhātmya_SNNe mad_SI khyā_SNPaNe yudhiṣṭhira_SVM / R go_ deha_SBNe niḥsṛ_SNPaNe liṅga_SNNe narmadā_Cp dakṣiṇa_SLNe taṭa_SLNe /
R iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe gopāreśvaramāhātmyavarṇanaṃ nāma trisaptatitamo 'dhyāyaḥ /
R iti_ śrī_Cp skānda_SLNe mahāpurāṇa_SLNe ekāśīti_Cp sāhasra_SLF saṃhitā_SLF pañcama_SLM āvantya_Cp khaṇḍa_SLM revākhaṇḍa_SLM gopāreśvaramāhātmyavarṇana_SNNe nāma_ trisaptatitama_SNM adhyāya_SNM /
R gheraṇḍa uvāca / R athātaḥ sampravakṣyāmi prāṇāyāmasya yad vidhim / R yasya sādhanamātreṇa devatulyo bhaven naraḥ / R ādau sthānaṃ tathā kālaṃ mitāhāraṃ tathāparam / R nāḍīśuddhiṃ tataḥ paścāt prāṇāyāmaṃ ca sādhayet /
R gheraṇḍa_SNM vac_SPs3In / R atha_ atas_ sampravac_SFu1In prāṇāyāma_SGM yad_SANe vidhi_SAM / R yad_SGM sādhana_Cp mātra_SINe deva_Cp tulya_SNM bhū_SPr3O nara_SNM / R ādau_ sthāna_SANe tathā_ kāla_SAM mita_Cp āhāra_SAM tathā_ param_ / R nāḍī_Cp śuddhi_SAF tatas_ paścāt_ prāṇāyāma_SAM ca_ sādhay_SPr3O /
R dūradeśe tathāraṇye rājadhānyāṃ janāntike / R yogārambhaṃ na kurvīta kṛtaś cet siddhihā bhavet / R aviśvāsaṃ dūradeśe araṇye bhakṣavarjitam / R lokāraṇye prakāśaś ca tasmāt trīṇi vivarjayet /
R dūra_Cp deśa_SLM tathā_ araṇya_SLNe rājadhānī_SLF jana_Cp antika_SLNe / R yoga_Cp ārambha_SAM na_ kṛ_SPr3O kṛ_SNPaM ced_ siddhi_Cp han_SNM bhū_SPr3O / R aviśvāsa_SAM dūra_Cp deśa_SLM araṇya_SLNe bhakṣa_Cp varjay_SNPaNe / R loka_Cp araṇya_SLNe prakāśa_SNM ca_ tasmāt_ tri_PANe vivarjay_SPr3O /
R sudeśe dhārmike rājye subhikṣe nirupadrave / R tatraikaṃ kuṭiraṃ kṛtvā prācīraiḥ pariveṣṭayet / R vāpīkūpataḍāgaṃ ca prācīramadhyavarti ca / R nātyuccaṃ nātinīcaṃ vā kuṭiraṃ kīṭavarjitam /
R su_ deśa_SLM dhārmika_SLNe rājya_SLNe subhikṣa_SLNe nirupadrava_SLNe / R tatra_ eka_SANe kuṭira_SANe kṛ_Co prācīra_PIM pariveṣṭay_SPr3O / R vāpī_Cp kūpa_Cp taḍāga_SNNe ca_ prācīra_Cp madhya_Cp vartin_SNNe ca_ / R na_ ati_ ucca_SNNe na_ ati_ nīca_SNNe vā_ kuṭira_SNNe kīṭa_Cp varjay_SNPaNe /
R samyag gomayaliptaṃ ca kuṭiraṃ randhravarjitam / R evaṃ sthāne hi gupte ca prāṇāyāmaṃ samabhyaset / R hemante śiśire grīṣme varṣāyāṃ ca ṛtau tathā / R yogārambhaṃ na kurvīta kṛte yogo hi rogadaḥ / R vasante śaradi proktaṃ yogārambhaṃ samācaret /
R samyak_ gomaya_Cp lip_SNPaNe ca_ kuṭira_SNNe randhra_Cp varjay_SNPaNe / R evam_ sthāna_SLNe hi_ gup_SLPaNe ca_ prāṇāyāma_SAM samabhyas_SPr3O / R hemanta_SLM śiśira_SLM grīṣma_SLM varṣā_SLF ca_ ṛtu_SLM tathā_ / R yoga_Cp ārambha_SAM na_ kṛ_SPr3O kṛ_SLPaM yoga_SNM hi_ roga_Cp da_SNM / R vasanta_SLM śarad_SLF pravac_SAPaM yoga_Cp ārambha_SAM samācar_SPr3O /
R tadā yogo bhavet siddho rogān mukto bhaved dhruvam / R caitrādiphālgunānte ca māghādiphālgunāntike / R dvau dvau māsau ṛtubhāgau anubhāvaś catuś catuḥ / R vasantaś caitravaiśākhau jyeṣṭhāṣāḍhau ca grīṣmakau /
R tadā_ yoga_SNM bhū_SPr3O siddha_SNM roga_SBM muc_SNPaM bhū_SPr3O dhruvam_ / R caitra_Cp ādi_Cp phālguna_Cp anta_SLM ca_ māgha_Cp ādi_Cp phālguna_Cp antika_SLM / R dvi_DuNM dvi_DuNM māsa_DuNM ṛtu_Cp bhāga_DuNM anubhāva_SNM catur_SNM catur_SNM / R vasanta_SNM caitra_Cp vaiśākha_DuNM jyeṣṭha_Cp āṣāḍha_DuNM ca_ grīṣmaka_DuNM /
R varṣā śrāvaṇabhādrābhyāṃ śarad āśvinakārttikau / R mārgapauṣau ca hemantaḥ śiśiro māghaphālgunau / R anubhāvaṃ pravakṣyāmi ṛtūnāṃ ca yathoditam / R māghādimādhavānte hi vasantānubhavaś catuḥ /
R varṣā_SNF śrāvaṇa_Cp bhādra_DuIM śarad_SNF āśvina_Cp kārttika_DuNM / R mārga_Cp pauṣa_DuNM ca_ hemanta_SNM śiśira_SNM māgha_Cp phālguna_DuNM / R anubhāva_SAM pravac_SFu1In ṛtu_PGM ca_ yathā_ vad_SAPaM / R māgha_Cp ādi_Cp mādhava_Cp anta_SLM hi_ vasanta_Cp anubhava_SNM catur_SNM /
R caitrādi cāṣāḍhāntaṃ ca grīṣmaś cānubhavaś catuḥ / R āṣāḍhādi cāśvināntaṃ varṣā cānubhavaś catuḥ / R bhādrādimārgaśīrṣāntaṃ śarado 'nubhavaś catuḥ / R kārttikādimāghamāsāntaṃ hemantānubhavaś catuḥ /
R caitra_Cp ādi_SNNe ca_ āṣāḍha_Cp anta_SNNe ca_ grīṣma_SNM ca_ anubhava_SNM catur_SNM / R āṣāḍha_Cp ādi_SNNe ca_ āśvina_Cp anta_SNNe varṣā_SNF ca_ anubhava_SNM catur_SNM / R bhādra_Cp ādi_Cp mārgaśīrṣa_Cp anta_SNNe śarad_SGF anubhava_SNM catur_SNM / R kārttika_Cp ādi_Cp māgha_Cp māsa_Cp anta_SNNe hemanta_Cp anubhava_SNM catur_SNM /
R mārgādīṃś caturo māsāñ śiśirānubhavaṃ viduḥ / R vasante vāpi śaradi yogārambhaṃ tu samācaret / R tadā yogo bhavet siddho vināyāsena kathyate / R mitāhāraṃ vinā yas tu yogārambhaṃ tu kārayet / R nānārogo bhavet tasya kiṃcid yogo na sidhyati /
R mārga_Cp ādi_PAM catur_PAM māsa_PAM śiśira_Cp anubhava_SAM vid_PPs3In / R vasanta_SLM vā_ api_ śarad_SLF yoga_Cp ārambha_SAM tu_ samācar_SPr3O / R tadā_ yoga_SNM bhū_SPr3O siddha_SNM vinā_ āyāsa_SIM kathay_SPr3InPv / R mita_Cp āhāra_SAM vinā_ yad_SNM tu_ yoga_Cp ārambha_SAM tu_ kāray_SPr3O / R nānā_ roga_SNM bhū_SPr3O tad_SGM kaścit_SANe yoga_SNM na_ sidh_SPr3In /
R śālyannaṃ yavapiṇḍaṃ vā godhūmapiṇḍakaṃ tathā / R mudgaṃ māṣacaṇakādi śubhraṃ ca tuṣavarjitam / R paṭolaṃ panasaṃ mānaṃ kakkolaṃ ca śukāśakam / R drāḍhikāṃ karkaṭīṃ rambhāṃ ḍumbarīṃ kaṇṭakaṇṭakam /
R śālyanna_SANe yava_Cp piṇḍa_SAM vā_ godhūma_Cp piṇḍaka_SANe tathā_ / R mudga_SAM māṣa_Cp caṇaka_Cp ādi_SANe śubhra_SANe ca_ tuṣa_Cp varjay_SAPaNe / R paṭola_SAM panasa_SAM māna_SAM kakkola_SAM ca_ śukāśaka_SANe / R drāḍhikā_SAF karkaṭī_SAF rambhā_SAF ḍumbarī_SAF kaṇṭakaṇṭaka_SANe /
R āmarambhāṃ bālarambhāṃ rambhādaṇḍaṃ ca mūlakam / R vārttākīṃ mūlakam ṛddhiṃ yogī bhakṣaṇam ācaret / R bālaśākaṃ kālaśākaṃ tathā paṭolapatrakam / R pañcaśākaṃ praśaṃsīyād vāstūkaṃ hilamocikām /
R āma_Cp rambhā_SAF bāla_Cp rambhā_SAF rambhā_Cp daṇḍa_SAM ca_ mūlaka_SANe / R vārttāka_SAF mūlaka_SANe ṛddhi_SAF yogin_SNM bhakṣaṇa_SANe ācar_SPr3O / R bāla_Cp śāka_SANe kālaśāka_SANe tathā_ paṭola_Cp pattraka_SANe / R pañcan_Cp śāka_SANe praśaṃs_SPr3O vāstūka_SAM hilamocikā_SAF /
R śuddhaṃ sumadhuraṃ snigdham udarārdhavivarjitam / R bhujyate surasaṃprītyā mitāhāram imaṃ viduḥ / R annena pūrayed ardhaṃ toyena tu tṛtīyakam / R udarasya turīyāṃśaṃ saṃrakṣed vāyucāraṇe /
R śudh_SNPaNe su_ madhura_SNNe snigdha_SNNe udara_Cp ardha_Cp vivarjay_SNPaNe / R bhuj_SPr3InPv sura_Cp samprīti_SIF mita_Cp āhāra_SAM idam_SAM vid_PPs3In / R anna_SINe pūray_SPr3O ardha_SANe toya_SINe tu_ tṛtīyaka_SAM / R udara_SGNe turīya_Cp aṃśa_SAM saṃrakṣ_SPr3O vāyu_Cp cāraṇa_SLNe /
R kaṭv amlaṃ lavaṇaṃ tiktaṃ bhṛṣṭaṃ ca dadhi takrakam / R śākotkaṭaṃ tathā madyaṃ tālaṃ ca panasaṃ tathā / R kulatthaṃ masūraṃ pāṇḍuṃ kūṣmāṇḍaṃ śākadaṇḍakam / R tumbīkolakapitthaṃ ca kaṇṭabilvaṃ palāśakam /
R kaṭu_SNNe amla_SNNe lavaṇa_SNNe tikta_SNNe bhṛjj_SNPaNe ca_ dadhi_SNNe takraka_SNNe / R śākotkaṭa_SNNe tathā_ madya_SNNe tāla_SAM ca_ panasa_SAM tathā_ / R kulattha_SNNe masūrī_SAM pāṇḍu_SAM kūṣmāṇḍa_SAM śāka_Cp daṇḍaka_SANe / R tumbī_Cp kola_Cp kapittha_SAM ca_ kaṇṭabilva_SANe palāśaka_SAM /
R kadambaṃ jambīraṃ bimbaṃ lakucaṃ laśunaṃ viṣam / R kāmaraṅgaṃ piyālaṃ ca hiṅguśālmalikemukam / R yogārambhe varjayec ca pathastrīvahnisevanam / R navanītaṃ ghṛtaṃ kṣīraṃ guḍaṃ śarkarādi caikṣavam /
R kadamba_SAM jambīra_SAM bimba_SANe lakuca_SAM laśuna_SAM viṣa_SANe / R kāmaraṅga_SANe piyāla_SAM ca_ hiṅgu_Cp śālmali_Cp kemuka_SAM / R yoga_Cp ārambha_SLM varjay_SPr3O ca_ patha_Cp strī_Cp vahni_Cp sevana_SANe / R navanīta_SANe ghṛta_SANe kṣīra_SANe guḍa_SANe śarkarā_Cp ādi_SANe ca_ aikṣava_SANe /
R pakvarambhāṃ nārikelaṃ dāḍimbam aśivāsavam / R drākṣāṃ tu lavalīṃ dhātrīṃ rasam amlavivarjitam / R elājātilavaṅgaṃ ca pauruṣaṃ jambu jāmbalam / R harītakīṃ kharjūraṃ ca yogī bhakṣaṇam ācaret / R laghupākaṃ priyaṃ snigdhaṃ tathā dhātuprapoṣaṇam /
R pakva_Cp rambhā_SAF nārikela_SAM dāḍimba_SAM aśiva_Cp āsava_SAM / R drākṣā_SAF tu_ lavalī_SAF dhātrī_SAF rasa_SAM amla_Cp vivarjay_SAPaM / R elā_Cp jātī_Cp lavaṃga_SANe ca_ pauruṣa_SANe jambu_SANe jāmbala_SANe / R harītakī_SAF kharjūra_SAM ca_ yogin_SNM bhakṣaṇa_SANe ācar_SPr3O / R laghu_Cp pāka_SANe priya_SANe snigdha_SANe tathā_ dhātu_Cp prapoṣaṇa_SANe /
R mano'bhilaṣitaṃ yogyaṃ yogī bhojanam ācaret / R kāṭhinyaṃ duritaṃ pūtim uṣṇaṃ paryuṣitaṃ tathā / R atiśītaṃ cāti coṣṇaṃ bhakṣyaṃ yogī vivarjayet / R prātaḥsnānopavāsādi kāyakleśavidhiṃ tathā /
R manas_Cp abhilaṣ_SAPaNe yogya_SANe yogin_SNM bhojana_SANe ācar_SPr3O / R kāṭhinya_SANe durita_SANe pūti_SAM uṣṇa_SANe paryuṣita_SANe tathā_ / R ati_ śīta_SANe ca_ ati_ ca_ uṣṇa_SANe bhakṣya_SANe yogin_SNM vivarjay_SPr3O / R prātaḥsnāna_Cp upavāsa_Cp ādi_SANe kāya_Cp kleśa_Cp vidhi_SAM tathā_ /
R ekāhāraṃ nirāhāraṃ yāmānte ca na kārayet / R evaṃ vidhividhānena prāṇāyāmaṃ samācaret / R ārambhe prathame kuryāt kṣīrādyaṃ nityabhojanam / R madhyāhne caiva sāyāhne bhojanadvayam ācaret / R kuśāsane mṛgājine vyāghrājine ca kambale /
R ekāhāra_SAM nirāhāra_SAM yāma_Cp anta_SLM ca_ na_ kāray_SPr3O / R evam_ vidhi_Cp vidhāna_SINe prāṇāyāma_SAM samācar_SPr3O / R ārambha_SLM prathama_SLM kṛ_SPr3O kṣīra_Cp ādya_SANe nitya_Cp bhojana_SANe / R madhyāhna_SLM ca_ eva_ sāyāhna_SLM bhojana_Cp dvaya_SANe ācar_SPr3O / R kuśa_Cp āsana_SLNe mṛga_Cp ajina_SLNe vyāghra_Cp ajina_SLNe ca_ kambala_SLNe /
R sthūlāsane samāsīnaḥ prāṅmukho vāpyudaṅmukhaḥ / R nāḍīśuddhiṃ samāsādya prāṇāyāmaṃ samabhyaset / R caṇḍakāpālir uvāca / R nāḍīśuddhiṃ kathaṃ kuryān nāḍīśuddhis tu kīdṛśī / R tat sarvaṃ śrotum icchāmi tad vadasva dayānidhe /
R sthūla_Cp āsana_SLNe samās_SNPaM prāñc_Cp mukha_SNM vā_ api_ udañc_Cp mukha_SNM / R nāḍī_Cp śuddhi_SAF samāsāday_Co prāṇāyāma_SAM samabhyas_SPr3O / R caṇḍakāpāli_SNM vac_SPs3In / R nāḍī_Cp śuddhi_SAF katham_ kṛ_SPr3O nāḍī_Cp śuddhi_SNF tu_ kīdṛśa_SNF / R tad_SANe sarva_SANe śru_In iṣ_SPr1In tad_SANe vad_SPr2Im dayānidhi_SVM /
R gheraṇḍa uvāca / R malākulāsu nāḍīṣu māruto naiva gacchati / R prāṇāyāmaḥ kathaṃ sidhyet tattvajñānaṃ kathaṃ bhavet / R tasmād ādau nāḍīśuddhiṃ prāṇāyāmaṃ tato 'bhyaset / R nāḍīśuddhir dvidhā proktā samanur nirmanus tathā /
R gheraṇḍa_SNM vac_SPs3In / R mala_Cp ākula_PLF nāḍī_PLF māruta_SNM na_ eva_ gam_SPr3In / R prāṇāyāma_SNM katham_ sidh_SPr3O tattva_Cp jñāna_SNNe katham_ bhū_SPr3O / R tasmāt_ ādau_ nāḍī_Cp śuddhi_SAF prāṇāyāma_SAM tatas_ abhyas_SPr3O / R nāḍī_Cp śuddhi_SNF dvidhā_ pravac_SNPaF sa_ manu_SNF nirmanu_SNF tathā_ /
R bījena samanuṃ kuryān nirmanuṃ dhautikarmaṇi / R dhautikarma purā proktaṃ ṣaṭkarmasādhane yathā / R śṛṇuṣva samanuṃ caṇḍa nāḍīśuddhir yathā bhavet / R upaviśyāsane yogī padmāsanaṃ samācaret / R gurvādinyāsanaṃ kṛtvā yathaiva gurubhāṣitam /
R bīja_SINe sa_ manu_SAF kṛ_SPr3O nirmanu_SAF dhauti_Cp karman_SLNe / R dhauti_Cp karman_SNNe purā_ pravac_SNPaNe ṣaṭkarman_Cp sādhana_SLNe yathā_ / R śru_SPr2Im sa_ manu_SAF caṇḍa_SVM nāḍī_Cp śuddhi_SNF yathā_ bhū_SPr3O / R upaviś_Co āsana_SLNe yogin_SNM padmāsana_SANe samācar_SPr3O / R guru_Cp ādi_Cp nyāsana_SANe kṛ_Co yathā_ eva_ guru_Cp bhāṣ_SNPaNe /
R nāḍīśuddhiṃ prakurvīta prāṇāyāmaviśuddhaye / R vāyubījaṃ tato dhyātvā dhūmravarṇaṃ satejasam / R candreṇa pūrayed vāyuṃ bījaṃ ṣoḍaśakaiḥ sudhīḥ / R catuḥṣaṣṭyā mātrayā ca kumbhakenaiva dhārayet / R dvātriṃśanmātrayā vāyuṃ sūryanāḍyā ca recayet /
R nāḍī_Cp śuddhi_SAF prakṛ_SPr3O prāṇāyāma_Cp viśuddhi_SDF / R vāyubīja_SANe tatas_ dhyā_Co dhūmra_Cp varṇa_SANe sa_ tejasa_SANe / R candra_SIM pūray_SPr3O vāyu_SAM bīja_SANe ṣoḍaśaka_PINe sudhī_SNM / R catuḥṣaṣṭi_SIF mātrā_SIF ca_ kumbhaka_SIM eva_ dhāray_SPr3O / R dvātriṃśat_Cp mātrā_SIF vāyu_SAM sūryanāḍī_SIF ca_ recay_SPr3O /
R nābhimūlād vahnim utthāpya dhyāyet tejo 'vanīyutam / R vahnibījaṃ ṣoḍaśena sūryanāḍyā ca pūrayet / R catuḥṣaṣṭyā mātrayā ca kumbhakenaiva dhārayet / R dvātriṃśanmātrayā vāyuṃ śaśināḍyā ca recayet /
R nābhimūla_SBNe vahni_SAM utthāpay_Co dhyā_SPr3O tejas_SANe avanī_Cp yuta_SANe / R vahnibīja_SANe ṣoḍaśa_SIM sūryanāḍī_SIF ca_ pūray_SPr3O / R catuḥṣaṣṭi_SIF mātrā_SIF ca_ kumbhaka_SIM eva_ dhāray_SPr3O / R dvātriṃśat_Cp mātrā_SIF vāyu_SAM śaśināḍī_SIF ca_ recay_SPr3O /
R nāsāgre śaśadhṛgbimbaṃ dhyātvā jyotsnāsamanvitam / R ṭhaṃ bījaṃ ṣoḍaśenaiva iḍayā pūrayen marut / R catuḥṣaṣṭyā mātrayā ca kumbhakenaiva dhārayet / R amṛtaplāvitaṃ dhyātvā prāṇāyāmaṃ samabhyaset / R evaṃ bījaṃ ṣoḍaśenaiva sūryanāḍyā ca pūrayet /
R nāsā_Cp agra_SLNe śaśadhṛk_Cp bimba_SANe dhyā_Co jyotsnā_Cp samanvita_SANe / R bīja_SANe ṣoḍaśa_SIM eva_ iḍā_SIF pūray_SPr3O marut_SNM / R catuḥṣaṣṭi_SIF mātrā_SIF ca_ kumbhaka_SIM eva_ dhāray_SPr3O / R amṛta_Cp plāvay_SAPaM dhyā_Co prāṇāyāma_SAM samabhyas_SPr3O / R evam_ bīja_SANe ṣoḍaśa_SIM eva_ sūryanāḍī_SIF ca_ pūray_SPr3O /
R dvātriṃśena lakāreṇa dṛḍhaṃ bhāvyaṃ virecayet / R evaṃvidhāṃ nāḍīśuddhiṃ kṛtvā nāḍīṃ viśodhayet / R dṛḍho bhūtvāsanaṃ kṛtvā prāṇāyāmaṃ samācaret / R sahitaḥ sūryabhedaś ca ujjāyī śītalī tathā / R bhastrikā bhrāmarī mūrchā kevalī cāṣṭa kumbhikāḥ /
R dvātriṃśa_SIM lakāra_SIM dṛḍham_ bhū_SNNeGd virecay_SPr3O / R evaṃvidha_SAF nāḍī_Cp śuddhi_SAF kṛ_Co nāḍī_SAF viśodhay_SPr3O / R dṛḍha_SNM bhū_Co āsana_SANe kṛ_Co prāṇāyāma_SAM samācar_SPr3O / R sahita_SNM sūryabheda_SNM ca_ ujjāyī_SNF śītalī_SNF tathā_ / R bhastrikā_SNF bhrāmarī_SNF mūrchā_SNF kevalī_SNF ca_ aṣṭan_PNM kumbhikā_PNM /
R sahitau dvividhau proktau prāṇāyāmaṃ samācaret / R sagarbho bījam uccārya nirgarbho bījavarjitaḥ / R prāṇāyāmaṃ sagarbhaṃ ca prathamaṃ kathayāmi te / R sukhāsane copaviśya prāṅmukho vāpy udaṅmukhaḥ /
R sahita_DuNM dvividha_DuNM pravac_DuNPaM prāṇāyāma_SAM samācar_SPr3O / R sa_ garbha_SNM bīja_SANe uccāray_Co nirgarbha_SNM bīja_Cp varjay_SNPaM / R prāṇāyāma_SAM sa_ garbha_SAM ca_ prathamam_ kathay_SPr1In tvad_SG / R sukha_Cp āsana_SLNe ca_ upaviś_Co prāñc_Cp mukha_SNM vā_ api_ udañc_Cp mukha_SNM /
R dhyāyed vidhiṃ rajoguṇaṃ raktavarṇam avarṇakam / R iḍayā pūrayed vāyuṃ mātrayā ṣoḍaśaiḥ sudhīḥ / R pūrakānte kumbhakādye kartavyas tūḍḍīyānakaḥ / R sattvamayaṃ hariṃ dhyātvā ukāraiḥ śuklavarṇakaiḥ / R catuḥṣaṣṭyā ca mātrayā anilaṃ kumbhakaṃ caret /
R dhyā_SPr3O vidhi_SAM rajas_Cp guṇa_SAM rakta_Cp varṇa_SAM avarṇaka_SAM / R iḍā_SIF pūray_SPr3O vāyu_SAM mātrā_SIF ṣoḍaśa_PIM sudhī_SNM / R pūraka_Cp anta_SLM kumbhaka_Cp ādya_SLM kṛ_SNMGd tu_ uḍḍīyānaka_SNM / R sattva_Cp maya_SAM hari_SAM dhyā_Co ukāra_PIM śukla_Cp varṇaka_PIM / R catuḥṣaṣṭi_SIF ca_ mātrā_SIF anila_SAM kumbhaka_SAM car_SPr3O /
R kumbhakānte recakādye kartavyaṃ ca jālaṃdharam / R rudraṃ tamoguṇaṃ dhyātvā makāraiḥ kṛṣṇavarṇakaiḥ / R dvātriṃśanmātrayā caiva recayed vidhinā punaḥ / R punaḥ piṅgalayāpūrya kumbhakenaiva dhārayet / R iḍayā recayet paścāt tadbījena krameṇa tu /
R kumbhaka_Cp anta_SLM recaka_Cp ādya_SLM kṛ_SNNeGd ca_ jālaṃdhara_SAM / R rudra_SAM tamas_Cp guṇa_SAM dhyā_Co makāra_PIM kṛṣṇa_Cp varṇaka_PIM / R dvātriṃśat_Cp mātrā_SIF ca_ eva_ recay_SPr3O vidhi_SIM punar_ / R punar_ piṅgalā_SIF āpūray_Co kumbhaka_SIM eva_ dhāray_SPr3O / R iḍā_SIF recay_SPr3O paścāt_ tad_Cp bīja_SINe krameṇa_ tu_ /
R anulomavilomena vāraṃ vāraṃ ca sādhayet / R pūrakānte kumbhakādye dhṛtaṃ nāsāpuṭadvayam / R kaniṣṭhānāmikāṅguṣṭhais tarjanīmadhyame vinā / R prāṇāyāmaṃ nigarbhaṃ tu vinā bījena jāyate / R vāmajānūparinyastavāmapāṇitalaṃ bhramet /
R anuloma_Cp viloma_SINe vāra_SAM vāra_SAM ca_ sādhay_SPr3O / R pūraka_Cp anta_SLM kumbhaka_Cp ādya_SLM dhṛ_SNPaNe nāsā_Cp puṭa_Cp dvaya_SNNe / R kaniṣṭhā_Cp anāmikā_Cp aṅguṣṭha_PIM tarjanī_Cp madhyamā_DuAF vinā_ / R prāṇāyāma_SAM nigarbha_SAM tu_ vinā_ bīja_SINe jan_SPr3In / R vāma_Cp jānu_Cp upari_ nyas_PaCp vāma_Cp pāṇi_Cp tala_SAM bhram_SPr3O /
R mātrādiśataparyantaṃ pūrakumbhakarecanam / R uttamā viṃśatir mātrā madhyamā ṣoḍaśī smṛtā / R adhamā dvādaśī mātrā prāṇāyāmās tridhā smṛtāḥ / R adhamāj jāyate gharmo merukampaś ca madhyamāt / R uttamāc ca bhūmityāgas trividhaṃ siddhilakṣaṇam /
R mātrā_Cp ādi_Cp śata_Cp paryanta_SNNe pūra_Cp kumbhaka_Cp recana_SNNe / R uttama_SNF viṃśati_SNF mātrā_SNF madhyama_SNF ṣoḍaśa_SNF smṛ_SNPaF / R adhama_SNF dvādaśa_SNF mātrā_SNF prāṇāyāma_PNM tridhā_ smṛ_PNPaM / R adhama_SBM jan_SPr3In gharma_SNM meru_Cp kampa_SNM ca_ madhyama_SBM / R uttama_SBM ca_ bhūmityāga_SNM trividha_SNNe siddhi_Cp lakṣaṇa_SNNe /
R prāṇāyāmāt khecaratvaṃ prāṇāyāmād roganāśanam / R prāṇāyāmād bodhayec chaktiṃ prāṇāyāmān manonmanī / R ānando jāyate citte prāṇāyāmī sukhī bhavet / R kathitaṃ sahitaṃ kumbhaṃ sūryabhedanakaṃ śṛṇu / R pūrayet sūryanāḍyā ca yathāśakti bahirmarut /
R prāṇāyāma_SBM khecara_Cp tva_SNNe prāṇāyāma_SBM roga_Cp nāśana_SNNe / R prāṇāyāma_SBM bodhay_SPr3O śakti_SAF prāṇāyāma_SBM manonmanī_SNF / R ānanda_SNM jan_SPr3In citta_SLNe prāṇāyāmin_SNM sukhin_SNM bhū_SPr3O / R kathay_SNPaNe sahita_SNNe kumbha_SAM sūryabhedanaka_SANe śru_SPr2Im / R pūray_SPr3O sūryanāḍī_SIF ca_ yathāśakti_ bahis_ marut_SNM /
R dhārayed bahuyatnena kumbhakena jalaṃdharaiḥ / R yāvat svedaṃ nakhakeśābhyāṃ tāvat kurvantu kumbhakam / R prāṇo 'pānaḥ samānaś codānavyānau ca vāyavaḥ / R nāgaḥ kūrmaś ca kṛkaro devadatto dhanaṃjayaḥ / R hṛdi prāṇo vahen nityam apāno gudamaṇḍale /
R dhāray_SPr3O bahu_Cp yatna_SIM kumbhaka_SIM jalaṃdhara_PIM / R yāvat_ sveda_SAM nakha_Cp keśa_DuBM tāvat_ kṛ_PPr3Im kumbhaka_SAM / R prāṇa_SNM apāna_SNM samāna_SNM ca_ udāna_Cp vyāna_DuNM ca_ vāyu_PNM / R nāga_SNM kūrma_SNM ca_ kṛkara_SNM devadatta_SNM dhanaṃjaya_SNM / R hṛd_SLNe prāṇa_SNM vah_SPr3O nityam_ apāna_SNM guda_Cp maṇḍala_SLNe /
R samāno nābhideśe tu udānaḥ kaṇṭhamadhyagaḥ / R vyāno vyāpya śarīre tu pradhānāḥ pañca vāyavaḥ / R prāṇādyāḥ pañca vikhyātā nāgādyāḥ pañca vāyavaḥ / R teṣām api ca pañcānāṃ sthānāni ca vadāmy aham /
R samāna_SNM nābhi_Cp deśa_SLM tu_ udāna_SNM kaṇṭha_Cp madhya_Cp ga_SNM / R vyāna_SNM vyāp_Co śarīra_SLNe tu_ pradhāna_PNM pañcan_PNM vāyu_PNM / R prāṇa_Cp ādya_PNM pañcan_PNM vikhyā_PNPaM nāga_Cp ādya_PNM pañcan_PNM vāyu_PNM / R tad_PGM api_ ca_ pañcan_PGM sthāna_PANe ca_ vad_SPr1In mad_SN /
R udgāre nāga ākhyātaḥ kūrmas tūnmīlane smṛtaḥ / R kṛkaraḥ kṣuttṛṣe jñeyo devadatto vijṛmbhaṇe / R na jahāti mṛte kvāpi sarvavyāpī dhanaṃjayaḥ / R nāgo gṛhṇāti caitanyaṃ kūrmaś caiva nimeṣaṇam /
R udgāra_SLM nāga_SNM ākhyā_SNPaM kūrma_SNM tu_ unmīlana_SLNe smṛ_SNPaM / R kṛkara_SNM kṣudh_Cp tṛṣā_SLNe jñā_SNMGd devadatta_SNM vijṛmbhaṇa_SLNe / R na_ hā_SPr3In mṛ_SLPaM kvāpi_ sarvavyāpin_SNM dhanaṃjaya_SNM / R nāga_SNM grah_SPr3In caitanya_SANe kūrma_SNM ca_ eva_ nimeṣaṇa_SANe /
R kṣuttṛṣaṃ kṛkaraś caiva jṛmbhaṇaṃ caturthena tu / R bhaved dhanaṃjayāc chabdaṃ kṣaṇamātraṃ na niḥsaret / R sarvaṃ ca sūryakaṃ bhitvā nābhimūlāt samuddharet / R iḍayā recayet paścād dhairyeṇākhaṇḍavegataḥ / R punaḥ sūryeṇa cākṛṣya kumbhayitvā yathāvidhi /
R kṣut_Cp tṛṣ_SAF kṛkara_SNM ca_ eva_ jṛmbhaṇa_SNNe caturtha_SIM tu_ / R bhū_SPr3O dhanaṃjaya_SBM śabda_SAM kṣaṇa_Cp mātra_SANe na_ niḥsṛ_SPr3O / R sarva_SANe ca_ sūryaka_SAM nābhi_Cp mūla_SBNe samuddhṛ_SPr3O / R iḍā_SIF recay_SPr3O paścāt_ dhairya_SINe akhaṇḍa_Cp vega_SBM / R punar_ sūrya_SIM ca_ ākṛṣ_Co kumbhay_Co yathāvidhi_ /
R recayitvā sādhayet tu krameṇa ca punaḥ punaḥ / R kumbhakaḥ sūryabhedas tu jarāmṛtyuvināśakaḥ / R bodhayet kuṇḍalīṃ śaktiṃ dehānalavivardhanam / R iti te kathitaṃ caṇḍa sūryabhedanam uttamam / R nāsābhyāṃ vāyum ākṛṣya mukhamadhye ca dhārayet /
R recay_Co sādhay_SPr3O tu_ krameṇa_ ca_ punar_ punar_ / R kumbhaka_SNM sūryabheda_SNM tu_ jarā_Cp mṛtyu_Cp vināśaka_SNM / R bodhay_SPr3O kuṇḍalī_SAF śakti_SAF deha_Cp anala_Cp vivardhana_SNNe / R iti_ tvad_SG kathay_SNPaNe caṇḍa_SVM sūryabhedana_SNNe uttama_SNNe / R nāsā_DuIF vāyu_SAM ākṛṣ_Co mukha_Cp madhya_SLNe ca_ dhāray_SPr3O /
R hṛdgalābhyāṃ samākṛṣya vāyuṃ vaktreṇa dhārayet / R mukhaṃ praphullaṃ saṃrakṣya kuryāj jālaṃdharaṃ tataḥ / R āśakti kumbhakaṃ kṛtvā dhārayed avirodhataḥ / R ujjāyīkumbhakaṃ kṛtvā sarvakāryāṇi sādhayet / R na bhavet kapharogaś ca krūravāyur ajīrṇakam /
R hṛd_Cp gala_DuIM samākṛṣ_Co vāyu_SAM vaktra_SINe dhāray_SPr3O / R mukha_SANe praphulla_SANe saṃrakṣ_Co kṛ_SPr3O jālaṃdhara_SAM tatas_ / R āśakti_ kumbhaka_SAM kṛ_Co dhāray_SPr3O avirodha_SBM / R ujjāyī_Cp kumbhaka_SAM kṛ_Co sarva_Cp kārya_PANe sādhay_SPr3O / R na_ bhū_SPr3O kapha_Cp roga_SNM ca_ krūravāyu_SNM ajīrṇaka_SNNe /
R āmavātaḥ kṣayaḥ kāso jvaraplīhā na jāyate / R jarāmṛtyuvināśāya cojjāyīṃ sādhayen naraḥ / R jihvayā vāyum ākṛṣya udare pūrayec chanaiḥ / R kṣaṇaṃ ca kumbhakaṃ kṛtvā nāsābhyāṃ recayet punaḥ / R sarvadā sādhayed yogī śītalīkumbhakaṃ śubham /
R āmavāta_SNM kṣaya_SNM kāsa_SNM jvara_Cp plīhan_SNM na_ jan_SPr3In / R jarā_Cp mṛtyu_Cp vināśa_SDM ca_ ujjāyī_SAF sādhay_SPr3O nara_SNM / R jihvā_SIF vāyu_SAM ākṛṣ_Co udara_SLNe pūray_SPr3O śanais_ / R kṣaṇa_SAM ca_ kumbhaka_SAM kṛ_Co nāsā_DuBF recay_SPr3O punar_ / R sarvadā_ sādhay_SPr3O yogin_SNM śītalī_Cp kumbhaka_SAM śubha_SAM /
R ajīrṇaṃ kaphapittaṃ ca naiva tasya prajāyate / R tato vāyuṃ ca nāsābhyām ubhābhyāṃ cālayec chanaiḥ / R evaṃ viṃśativāraṃ ca kṛtvā kuryācca kumbhakam / R tadante cālayed vāyuṃ pūrvoktaṃ ca yathāvidhi / R trivāraṃ sādhayed enaṃ bhastrikākumbhakaṃ sudhīḥ /
R ajīrṇa_SNNe kapha_Cp pitta_SNNe ca_ na_ eva_ tad_SGM prajan_SPr3In / R tatas_ vāyu_SAM ca_ nāsā_DuIF ubh_DuIF cālay_SPr3O śanais_ / R evam_ viṃśati_Cp vāra_SAM ca_ kṛ_Co kṛ_SPr3O ca_ kumbhaka_SAM / R tad_Cp anta_SLM cālay_SPr3O vāyu_SAM pūrva_Cp vac_SAPaM ca_ yathāvidhi_ / R tri_Cp vāra_SAM sādhay_SPr3O enad_SAM bhastrikā_Cp kumbhaka_SAM sudhī_SNM /
R na ca rogo na ca kleśa ārogyaṃ ca dine dine / R ardharātre gate yogī jantūnāṃ śabdavarjite / R karṇau nidhāya hastābhyāṃ kuryāt pūrakam uttamam / R śṛṇuyād dakṣiṇe karṇe nādam antargataṃ sudhīḥ / R prathamaṃ jhiñjhīnādaṃ ca vaṃśīnādaṃ tataḥ param /
R na_ ca_ roga_SNM na_ ca_ kleśa_SNM ārogya_SNNe ca_ dina_SLNe dina_SLNe / R ardharātra_SLM gam_SLPaM yogin_SNM jantu_PGM śabda_Cp varjay_SLPaM / R karṇa_DuAM nidhā_Co hasta_DuIM kṛ_SPr3O pūraka_SAM uttama_SAM / R śru_SPr3O dakṣiṇa_SLM karṇa_SLM nāda_SAM antargam_SAPaM sudhī_SNM / R prathamam_ jhiñjhī_Cp nāda_SAM ca_ vaṃśī_Cp nāda_SAM tatas_ param_ /
R meghaghargharabhrāmarī ca ghaṇṭākāṃsyaṃ tataḥ param / R turībherīmṛdaṅgādininādānakadundubhiḥ / R evaṃ nānāvidho nādo jāyate nityam abhyāsāt / R anāhatasya śabdasya tasya śabdasya yo dhvaniḥ / R dhvaner antargataṃ jyotir jyotirantargataṃ manaḥ /
R megha_Cp gharghara_Cp bhrāmarī_SNF ca_ ghaṇṭā_Cp kāṃsya_SNNe tatas_ param_ / R turī_Cp bherī_Cp mṛdaṅga_Cp ādi_Cp nināda_Cp ānakadundubhi_SNM / R evam_ nānāvidha_SNM nāda_SNM jan_SPr3In nityam_ abhyāsa_SBM / R anāhata_SGM śabda_SGM tad_SGM śabda_SGM yad_SNM dhvani_SNM / R dhvani_SGM antargam_SNPaNe jyotis_SNNe jyotis_Cp antargam_SNPaNe manas_SNNe /
R tasmiṃs tu vilayaṃ yāti tad viṣṇoḥ paramaṃ padam / R evaṃ bhrāmarīsaṃsiddhiḥ samādhisiddhim āpnuyāt / R mukhe ca kumbhakaṃ kṛtvā bhruvor antargataṃ manaḥ / R saṃtyajya viṣayān sarvān manomūrchā sukhapradā / R ātmani manasaṃyogād ānandaṃ jāyate dhruvam /
R tad_SLNe tu_ vilaya_SAM yā_SPr3In tad_SNNe viṣṇu_SGM parama_SNNe pada_SNNe / R evam_ bhrāmarī_Cp saṃsiddhi_SNF samādhi_Cp siddhi_SAF āp_SPr3O / R mukha_SLNe ca_ kumbhaka_SAM kṛ_Co bhrū_DuGF antargam_SNPaNe manas_SNNe / R saṃtyaj_Co viṣaya_PAM sarva_PAM manomūrchā_SNF sukha_Cp prada_SNF / R ātman_SLM ānanda_SAM jan_SPr3In dhruvam_ /
R evaṃ nānāvidhānando jāyate nityam abhyāsāt / R evam abhyāsayogena samādhisiddhim āpnuyāt / R bhujaṅginyāḥ śvāsavaśād ajapā jāyate nanu / R haṃkāreṇa bahir yāti saḥkāreṇa viśet punaḥ / R ṣaṭśatāni divārātrau sahasrāṇy ekaviṃśatiḥ /
R evam_ nānāvidha_Cp ānanda_SNM jan_SPr3In nityam_ abhyāsa_SBM / R evam_ abhyāsa_Cp yoga_SIM samādhi_Cp siddhi_SAF āp_SPr3O / R bhujaṅginī_SGF śvāsa_Cp vaśa_SBM ajapā_SNF jan_SPr3In nanu_ / R haṃkāra_SIM bahis_ yā_SPr3In saḥkāra_SIM viś_SPr3O punar_ / R ṣaṭśata_PNNe divārātra_DuNM sahasra_PNNe ekaviṃśati_SNF /
R ajapāṃ nāma gāyatrīṃ jīvo japati sarvadā / R mūlādhāre yathā haṃsas tathā hi hṛdi paṅkaje / R tathā nāsāpuṭadvaṃdve triveṇīsaṃgamāgamam / R ṣaṇṇavatyaṅgulīmānaṃ śarīraṃ karmarūpakam /
R ajapā_SAF nāman_SANe gāyatrī_SAF jīva_SNM jap_SPr3In sarvadā_ / R mūlādhāra_SLM yathā_ haṃsa_SNM tathā_ hi_ hṛd_SLNe paṅkaja_SLNe / R tathā_ nāsā_Cp puṭa_Cp dvaṃdva_SLNe triveṇī_Cp saṃgama_Cp āgama_SNNe / R ṣaṇṇavati_Cp aṅguli_Cp māna_SNNe śarīra_SNNe karman_Cp rūpaka_SNNe /
R dehād bahirgato vāyuḥ svabhāvād dvādaśāṅguliḥ / R śayane ṣoḍaśāṅgulyo bhojane viṃśatis tathā / R caturviṃśāṅguliḥ panthe nidrāyāṃ triṃśadaṅguliḥ / R maithune ṣaṭtriṃśad uktaṃ vyāyāme ca tato 'dhikam /
R deha_SBNe bahis_ gam_SNPaM vāyu_SNM svabhāva_SBM dvādaśan_Cp aṅguli_SNM / R śayana_SLNe ṣoḍaśa_Cp aṅguli_PNF bhojana_SLNe viṃśati_SNF tathā_ / R caturviṃśa_Cp aṅguli_SNM nidrā_SLF triṃśat_Cp aṅguli_SNM / R maithuna_SLNe ṣaṭtriṃśat_SNF vac_SNPaNe vyāyāma_SLM ca_ tatas_ adhika_SNNe /