sentences
stringlengths
1
18.1k
label
stringclasses
76 values
kāyavivekaḥ vikalpenānutpanno mahāsukhaśūnyasvabhāve manasi samudito devakāya eva kāyavivekaḥ śatakulamudritakāyavivekapañcakulamudritakāyavivekatrikulamudritamahāguhya ekakulamudriteti caturvidhaḥ kāyavivekaḥ svarūpagatasamāhitapṛṣṭhalabdhayorbhedena dvividhaḥ
T16
puraiva puṃsāvadhṛto dharājvaro
GR14
sattvaṃ vicitrāsu riraṃsurīśvaraḥ śayiṣyamāṇastama īrayatyasau
GP10
upalabdhilakṣaṇaprāptiḥ upalambhapratyayāntarasākalyaṃsvabhāvaviśeṣaśca NB Pari
T11
pra vā bhā pṛ tasmāt sarvā vastunaḥ pra vā bhā pṛ api ca Sh pakṣadharma ityatra dharmaśabdo na guṇaparyāyaḥ kiṃ tarhi āśritavācī pratitantrasiddhāntanyāyāt
T16
tulasī kaṭutiktoṣṇā surabhiḥ śleṣmavātajit
GS40
gal te na zos pai lhag ma ster ro snyam nas
T
tacchrutvaiva tathetyuktvā tasmai mukharako tha saḥ ānīya bhojanaṃ prādātso pi tadbubhuje tadā
GK21
isī taraha kisāna ko irigeśana kīphaisiliṭīja bhī sarakāra kī tarapha se muhaiyā honī cāhiye āja hamāre hariyāṇā keandara dūsarī sṭeṭsa ke mukābale meṃ ṭraikṭaja kāphī mahaṃge haiṃ aura agarakisāna ke pāsa ṭraikṭara na hogā to kisāna ājakala mārḍana tarīke se khetībārīnahīṃ kara pāegā
H
blang ste de ltar na bdag la lta ba de yang spong ba dang
T
kṛte nāmni sodarāṇāṃ ca iti
GSD36
vibhaktapañcame hyete vibhaktyārthasupañcamā
K12
dvātriṃśadaṃśā śaktistu ṣaṭtriṃśānte samuccaret
GR13
isa viphalatā ke kāraṇoṃ meṃ śāyada yaha bhī rahā ho ki saṃjaya gāndhī nejokhima uṭhāne kī jida ko hī saphalatā kā ādhāra māna liyā thā
H
kṛtvāvadyatyaṇima tryaṅgeṣvathaikacarāyai śroṇeretāvannu juhvāmavadyati
GV03
sā carati prajñāpāramitāyām
K05
evam uktas tato haṃ taiḥ siddhaiḥ paramaśobhanaiḥ
GE09
Just as a kannikaraflower is yellow yellow in its color yellow in its features yellow in its glow or just as Benares muslin smooth on both sides is yellow yellow in its color yellow in its features yellow in its glow in the same way having a single formless perception internally one sees forms externally as yellow yellow in their color yellow in their features yellow in their glow
E
athādhogniruparyāpo madhye deyo raseśvaraḥ
GS40
iti hy adhyātmabahirdhāśūnyatā ca vyayaś cādvayam etad advaidhīkāram tat kasya hetoḥ
K02
nityoditā susūkṣmā ca nāsāgre saṃvyavasthitā ūrṇatantunibhākārā gokṣīrahimaśītalā tayāsau jīvate jīvo divyaliṅgaṃ maheśvara tasya siddhānvayaṃ sarvaṃ bhedāñcaivāṣṭaviṃśatiḥ tayā prāśitamātrā yā antarbhavaḥ pravartate trināḍisaṃgama sthūlaṃ ekatra yatra tiṣṭhati
GSP30
paramārthaḥ saṃvṛtiśca satyadvayaṃ samāsataḥ
T04
samyaksaṃbodhibījasya cittaratnasya tasya te
T17
zhes yang dag pa ji lta ba bzhin du rab tu shes so
T
When this was said Potthapada the wanderer replied to the wanderers I too dont understand Gotama the contemplative as having taught any categorical teaching as to whether the cosmos is infinite or the cosmos is finite or whether after death a Tathagata neither exists nor does not exist
E
kisī ne bamma se kiyā
H
mukasya tathāgatasya pādamūle evaṃnāmni kalpe īdṛśe buddhakṣetre īdṛkparṣanmadhyagate
K09
dge slong dag nga ni tshul khrims yongs su dag pa kho na yin pas
T
āyurveda ke prācīna graṃthoṃ meṃ ikṣuvargaḥ kā pṛthaka se ullekha hai rūparaṃga ke anusāra usakī aneka jātiyāṃ haiṃ jaise pauṃḍraka bhīsaka vaṃśaka śataporaka karaṃtāra tāpasekṣa kāṃḍekṣa sūcīpatra naipāla dīrghapatra nīlāpora kośaka ādi pauṃḍraka se hī uttara pradeśa ke paścimī jiloṃ meṃ ganne kā eka nāma pauṃrā bhīpara gayā hai
H
One does not relish form welcome it or remain fastened to it
E
taccintopagatatvāt tṛtīyameva prayuñjīta
GK18
sidhyantentarddhyabhijñākhacārīvākcittakāyajāḥ
T02
tatra sthitvā mahādevo devaiḥ saha mahīpate bhrāntvā bhrāntvā ciraṃ śrānto nirviṇṇo niṣasāda ha
GP12
I very nearly swooned
E
sā yadā nābhyanandattaṃ bhārgavaṃ praṇataṃ puraḥ
GP12
tṛtīyayugdakṣiṇāntikā samastapādeṣu dvitīyalaḥ
GK17
kilbiṣam iti vāstu kiṃ doṣagrahaṇena ucyate doṣagrahaṇam avaśyaṃ kartavyam viśiṣṭasya pāpasya prāṇāyāmair dāho yathā vijñāyeta na sarvasyeti doṣaśabdena hi rāgādaya ucyante atas tannimitta eva pāpe upacāro yathoktaḥ evaṃ tarhi tad eva kriyatām kiṃ kilbiṣam ity anena
GSD36
You find yourself acting on greed anger passion fear just to get the experiences you want
E
yajjātiyo yaṃ prabhavo yadalakṣaṇaṃ ca anumodamī tatha tathā pariṇāmayāmi evaṃ ca puṇya pariṇāmayamāna bodhau na ca so hi buddha kṣipate jina uktavādī yāvanti loki upalambhikabodhisattvā abhibhonti sarvi pariṇāmayamāna śūro bhagavatyāṃ ratnaguṇasaṃcayagāthāyāmanumodanāparivarto nāma ṣaṣṭhamaḥ
K06
mahān vaktā jūliyasa sīzara ke samaya meṃ hī roma meṃ eka mahān auraprasiddha vaktā paidā huā jisakā nāma thā sisaro
H
na tat pṛthivyāṃ no divi yataḥ prāṇanti vīrudhaḥ antarikṣe samahāsāṃ sthānaṃ śrāntasadām iva āsthānam asya bhūtasya viduṣ ṭad vedhaso janāḥ yad rodasī rejamāne bhūmiś ca niratakṣatām ārdraṃ tad adya sarvadā Bhatt ārdaṃ bhidurasyeva vartasī
GV00
dhanyāste puruṣāḥ sarve ye triratnasubhaktikāḥ
K08
evaṃ hi sacet tvaṃ bhikṣo nāpārime tīre saṃsrakṣyasi pūrvavad yāvan nirvāṇaprāgbhāraḥ
K01
section prakaraṇa
GS39
ubhau parikrāmataḥ
GK20
yathānyatvāviśeṣe pi bauddhānāṃ kiñcideva vastu kāryaṃ syāt
T11
guhyādguhyatamaṃ guhyaṃ gūhanīyaṃ prayatnataḥ
GR13
katham adravyatvaṃ strīṇām krayavikrayābhyām krayavikrayasaṃyuktā hi striyaḥ pitrā vikrīyante bhartrā krīyante vikrītatvāc ca pitṛdhanānām anīśiyaḥ
GSP28
de nas khyim du bdag song nas pha ma gnyis la smras pa ni yab cig gnang bar mdzod cig bdag khyim ma mchis par rab phyung ngo pha mas bdag las thos nas ni de tshe yid mi bder gyur nas bu gcig khyod ni bdag cag gnyis shi bar gyur naang mi gnang ngo
T
madhumaṅgalaḥ abaraṃ kiṃ aparaṃ kim
GK16
bālaka ke pāṃva to pālane meṃ dikhāīdejāte hai arthāta barā hokara bālaka jo kucha banegā usakā anumāna bālaka kīkrīḍāoṃtathā ācaraṇa se hī pradarśita hotā hai
H
ākiñcanyāyatanaṃ niśritya tadbhūmikaṃ bhāvāgrikaṃ vā
T07
dharme ratā āsanikā ye ca śulkopajīvinaḥ
K10
ete cānye ca bahavo doṣāḥ prādurbhavantyuta
GK22
tathāpravṛttito yuktyā mādhyasthyaṃ nopapadyate apravṛttyaiva sarvatra yathāsāmarthyabhāvataḥ viśuddhabhāvanābhyāsāt tanmādhyasthyaṃ paraṃ yataḥ yāvad evaṃvidhaṃ naivaṃ pravṛttis tāvad eva yā sāviśeṣeṇa sādhvīti tasyotkarṣaprasādhanāt
GR12
bhagavato mitābhasya guṇaparikīrtanaṃ bodhisattvānām avaivarttikabhūmipraveśaḥ amitābhasya sukhāvatīvyūha parivartaḥ samāptaḥ oṃ namo daśadiganantāparyantalokadhātupratiṣṭhitebhyaḥ sarvabuddhabodhisattvāryaśrāvakapratyekabuddhebhyo tītānāgata pratyutpannebhyaḥ namo mitābhāya namo mitāyuṣe namo cintyaguṇāka rātmane namo mitābhāya jināya te mune sukhāvatīṃ yāmi te cānukampayā
K07
saṃdhyaṅga valueparinyāsa respV from draupadī kiṃ ṇāha dukkaraṃ tue parikubideṇa aṇugeṇhantu edaṃ vavasidaṃ de bhādaro kiṃ nātha duṣkaraṃ tvayā parikupitena anugṛhṇantvetadvyavasitaṃ te bhrātaraḥ saṃdhyaṅga
GK20
vāgurikaḥ kaukkuṭikaḥ nāgabandhakaḥ nāgamaṇḍalikaḥ āhituṇḍikaḥ bhaiṅgārikaḥ sūpakāraḥ rajakaḥ sthapatiḥ takṣakaḥ palagaṇḍaḥ vardhakaḥ sūtradhāraḥ yāvasikaḥ kāṣthahārakah mālākāraḥ
XX
btsun pa de mthong lags so
T
xvi
T11
nyams par byas dang dzu dzu ka
T
nāma subhūte sārathiś caturyugamaś AdSPG I
K05
na śāntaṃ śrotrasaṃsparśajāvedaneti vikalpayiṣyanti
K02
kiraṇa aura āī ī ṭī ke dāne pakane ke turaṃta bāda aṃkurita nahīṃ hote haiṃ ataḥ taiyāra phasala barasāta meṃ phaṃsa jāya to bhī dasa dinoṃ taka bāliyoṃ meṃ aṃkuraṇa nahīṃhogā sārhe tīna māha yā usase kama avadhi meṃ pakakara taiyāra hone vālī kismoṃ ke vikāsapara jora diyā jā rahā hai
H
mastiṣka śarīra kā eka aṃga hai jo anubhavoṃ ko grahaṇa karatā hai ye anubhava hī manake prakaṭa rūpa haiṃ ātmā kevala mānasika sthitiyoṃ kā yoga hai harabārṭa pāṭha yojanā kā manovaijñānika ādhārapesṭālājī ne jisa śikṣā manovijñāna kī bhūmikā taiyāra kī thī usakovyāvahārika rūpa harabārṭa ne hī pradāna kiyā
H
drākṣākāśmaryakharjūramadhūkapuṣpaprabhṛtīni raktapittaharāṇyāhurgurūṇi madhurāṇi ca teṣāṃ drākṣā sarā svaryā madhurā snigdhaśītalā raktapittajvaraśvāsatṛṣṇādāhakṣayāpahā hṛdyaṃ mūtravibandhaghnaṃ pittāsṛgvātanāśanam keśyaṃ rasāyanaṃ medhyaṃ kāśmaryaṃ phalamucyate
GS40
brahmarṣīṇāṃ ca vijñeyaṃ nāṭyaṃ vṛttāntadarśakam
GK18
dhyānapāramitāyāṃ carati
K03
jyog jīvati
GV05
eṣabrahmāyaṛtviyaindronāmaśrutogṛṇe
GV06
isa dhvani ko prabhāvī banāne meṃ uttara pradeśoṃ meṃ hindī patroṃne apanī gati śīlatā evaṃ jāgarūkatā ko gatimāna banāe rakhā
H
jitvāapi hi kṣiṇadaṇḍakośaḥ parājito bhavati ity ācāryāḥ
GS38
Furthermore when one who gives who is a master of giving approaches any assembly of people noble warriors brahmans householders or contemplatives heshe does so confidently without embarrassment
E
supriyeṇa ca sārthavāhenāvalokyābhihitāh supriyo haṃ bhavantaḥ sārthavāhaḥ caurāḥ kathayanti jānāsyeva mahāsārthavāha vayaṃ caurā aṭavīcarāḥ nāsmākaṃ kṛṣir na vāṇijyaṃ na gaurakṣyam anena vayaṃ jīvikāṃ kalpayāmaḥ
K10
spaṣṭam
GR14
dhyavyāpakatvapaḍa sādhyapadaṃ vihāya kāvyāpakatvaparya ṭa
GSP29
prātaranuvākaāśvinammahāvratamiti
GV02
ye brahmasaṃvartanīyaṃ karma samādāya vartante
K05
riṇag rodhāṃsi kṛtrimāny eṣāṃ somasya tā madā indraś cakāra
GV00
So be it Lord And the Blessed One took up his abode at Pava together with a great community of bhikkhus and stayed in the Mango Grove of Cunda who was by family a metalworker And Cunda the metalworker came to know The Blessed One they say has arrived at Pava and is staying in my Mango Grove And he went to the Blessed One and having respectfully greeted him sat down at one side
E
tathā hi tathāgatavihāraṃ sthāpayitvā bodhisattvasya mahāsattvasya prajñāpāramitāyāñ
K03
avagataviṣayatvād bhāvanāyāḥ
T11
sāmrājyaṃ madhumāṃsamatsyagilanaṃ mantrī jaratkuṭṭanī daṇḍyaḥ sārthakirāṭasūnuradhanāḥ śṛṅgāriṇaḥ kiṅkarāḥ ācāro bahugālidānam adhamo mitraṃ dhanaṃ jīvitaṃ veśyānāṃ puracāra tha bhagnaḥ priyaḥ rāgīti pratipattibhūr vita iti prāpto tivandyaṃ padaṃ ślāghārho vyasanīti hīnakula ity agryaḥ kuṭumbaḥ svayam
GK19
śreyārthino hi puruṣāḥ paratuṣṭihetor duḥkhārjitāny api dhanāni parityajanti
GK22
te ha sametyocur bhagavan motkramīr iti
GV04
spaṣṭaṃ
GSP27
cittaṃ tatsarvamekāgramate bhavati dehinaḥ
K14
etadviparyayo pi nāstītyāhaabhūtabhāviveti
GK16
tejasā pihitāny āsan yāni riñcanabhāsvataḥ
GK23
vācayet tam upādhyāyaṃ vastreṇa kanakena vā
GV06
paryāvaraṇamaṃtrālaya ne niramā ko gujarāta ke bhāvanagara meṃ paryāvaraṇa niyamoṃ kā kathita ullaṃghana karane ke lie tīna pariyojanāoṃ para tatkāla kāma rokane kā śanivāra ko nirdeśa diyā
H
dṛḍho dṛṃha sthiro nyo brahma viśvasṛjo daśa
GV00
tatrotkṛṣyamāṇe jyotiṣṭome
GSP28
And coming forth from the water again he went to the Mango Grove and there spoke to the Venerable Cundaka saying Please fold my upper robe in four Cundaka and lay it down
E
rgyal po chen po gzhan yang ngas bla na med pa yang dag par rdzogs pai byang chub don du gnyer pai phyir nyan thos du ma mngon par shes pa lnga la bkod pa gang yin pa nyon cig rgyal po chen po sngon byung ba das pai dus na wa ra na sii grong khyer
T
samāhitacittabalāt tattve vatarataḥ sarvaṃ śūnyaṃ bhavati
T07
bhrūḥ śrīvat
T02
rasāntaḥsomabimbāditejontaṃ tam anusmaret sarvaṃ phalam avāpnoti vāgāvaraṇajaṃ kramāt pāṇau cittaṃ samādāya ṣaṇmāsād dūrasaṃsthitam vastu gṛhṇāty asaṃdehāt tryabdāt pāre pi vāridheḥ tatrātmadehapūrvaṃ tu padmābham anucintayan
GR13
satyam
GSD36
praviśyāntar vātasūcī bhavaty ati viṣūcikā
GSP27
README.md exists but content is empty. Use the Edit dataset card button to edit it.
Downloads last month
1
Edit dataset card