sentences
stringlengths
1
18.1k
label
stringclasses
76 values
udāharaṇa ke lie latākuṃja se nikalatehue rāma aura lakṣmaṇa ke lie megha paṭala se nikalate hue do niṣkalaṃka caṃdramāoṃkī nimnoddhṛta utprekṣā unake rūpa guṇa evaṃ kriyānubhava ko tīvra banānemeṃ atyanta sahāyaka hai latā bhavana te pragaṭa bhe tehi avasara dou bhāi
H
maṇayo rūpyaṃ suvarṇaṃ vā ghanasuṣirāṇāṃ piṅkaḥ tasya tāpanam avadhvaṃsanaṃ vā śuddhiḥ iti piṅkaḥ tasmād vajramaṇimuktāpravālarūpāṇāṃ jātirūpavarṇapramāṇapudgalalakṣaṇāny upalabheta kṛtabhāṇḍaparīkṣāyāṃ purāṇabhāṇḍapratisaṃskāre vā catvāro haraṇaupāyāḥ parikuṭṭanam avacchedanam ullekhanaṃ parimardanaṃ
GS38
inhīṃ śabdoṃke sātha maiṃ isakā virodha karatā hūṃ
H
sarvasyāpyanirvacanīyatvaprasaṅgāt tatsādhakapraṇābhāvād bādhakasadbhāvācca taddraṣṭā bodhisattvo viparītābhiniveśena viparyasta eva bhavati yaḥ khalu viparyastaḥ sa kathaṃ paramārthabodhisattvaḥ anye punarāhuḥ asti tāvadātmasādhakaṃ pramāṇamiti tathā hibandhamokṣamārgahetuphalasambandhasmṛtipratyabhijñādīnāmekādhikaraṇakatve
T03
yaha nayā kucha paribhāṣita kiyā jā sakatā hai sundara ke sandarbha meṃbhī aura upayogitā ke sandarbha meṃ bhī yaha donoṃ ke sandarbho se bilkula bāharabhī paribhāṣita kiyā jā sakatā hai isa taraha ki na to sundara ho na upayogī kevala nayā kucha ho
H
santānabhāvinyo bhavanti yena tā ātmani na dṛṣṭā ityanyatrāpi pratikṣipyeran
T11
mukttvā taṃ pratipadyeta sukhādīneva sā katham
T16
yūṃ to sārī duniyā ko jalavāyu parivartana ko rokane kī larāī karanī hai lekina śahara isa larāī meṃ bahuta khāsa bhūmikā adākara sakate haiṃ
H
d upaiti bhāgamahato ya n
GK20
cittamasaṅgamanāsrava mahyaṃ ghoṣarūtaṃ yatha meghaninādaḥ tatra samosari sarvanarendrān no ca vikalpana vidyati mahyam kṣetrataleṣu acintiya sattvāḥ teṣa prajānami cittasamudrān indriyaāśaya jānami teṣāṃ no ca vikalpana vidyati mahyam
K09
apa drāntv arātayaḥ yo andho yaḥ punaḥsaro bhago vṛkṣeṣv ārpitaḥ bhago me astu śāṃśapo pa drāntv arātayaḥ yathā vṛkṣām abhyabhavaḥ Bhatt vṛkṣāṃ sākam indreṇa medinā evā mā bhaginaṃ kṛṇv apa drāntv arātayaḥ
GV00
sngon byung ba
T
agnerupasamādhānādi pariṣecanāntaṃ karoti
GV06
Even then the smell of the fish hit my nose and seemed really foul
E
mā viṣa pīpala tathā aṃkola kā kvātha yā cūrṇa pīne se dinameṃ dāruṇa kṛtrima viṣa bhī avaśya naṣṭa ho jātā hai lūtā viṣa cikitsāgiri karṇyādi lepa vṛ ni ra vi cidonoṃ prakāra kī koyala rīṭhā pāḍhala donoṃ prakāra kī punarṣavā kaitha aura sirasa kī chāla kā lepa karane se makarī kā viṣanaṣṭa hotā hai
H
yadisāmūhika parāmarśadātā yaha mānatā hai ki vyakti apane paryāvaraṇa se adhikaprabhāvita hotā hai to sāhacarya siddhānta āssociaṭion ṭhheory ke anusārasāmūhika parāmarśa dene ke pakṣa meṃ hogā
H
sandhyayorubhayoścaiva sūrye caivācirodite
GSD36
catuṣpadī khalv iyaṃ karmajātiḥ kṛṣṇā śuklakṛṣṇā śuklāśuklākṛṣṇā ceti tatra kṛṣṇā durātmanām śuklakṛṣṇā bahiḥsādhanasādhyā tatra parapīḍānugrahadvāreṇaiva karmāśayapracayaḥ śuklā tapaḥsvādhyāyadhyānavatām sā hi kevale manasy āyattatvād abahiḥsādhanādhīnā na parān pīḍayitvā bhavati aśuklākṛṣṇā saṃnyāsināṃ kṣīṇakleśānāṃ caramadehānām iti tatrāśuklaṃ yogina eva phalasaṃnyāsād akṛṣṇaṃ cānupādānāt itareṣāṃ tu bhūtānāṃ pūrvam eva trividham iti
GSP34
sarakārī akhabāra cāināḍelī ke mutābika ina gāyoṃ ke dūdha se banīṃ khānepīne kī vastueṃ agale dosāloṃ meṃ cīna ke bājāroṃ meṃ brikī ke lie peśakara dī jāeṃgī cīnakṛṣiviśvavidyālaya ke vaijñānikoṃ ne isataraha kī gāyoṃ kā samūha taiyāra kiyā hai vaijñānika līniṃga ne batāyā yahāṃ se adhika gāyoṃ kā eka samūha taiyāra kiyā gayā hai
H
This is where dignity begins to come back into our lives Were not just digestive tracts
E
arthakriyā
T11
kṣayātmakāt dhanātmakam tat dvitīyapadasya yat gatam tat viśodhya śeṣam tatra kṣayaḥ eva avatiṣṭhate
GS41
fiṭanesa samasyā ke kāraṇa śoeba ke viśvakapa meṃ hissānahīṃ le pāe jabaki meṃ hī varlḍaṭvenṭī se dodina pahalemohammadaāsifa se mārapīṭa ke kāraṇa una para vanaḍe maicoṃ kī pābaṃdī lagāī gaī thī meṃ sārvajanika rūpa se pākistānakrikeṭaborḍa kī ālocanā ke kāraṇa una para pācasāla kī pābaṃdīlagā dī gaī thī lekina apīla ke bāda ise kā kara diyāgayā aura una para kā jurmānā bhī lagāyā gayā
H
atra hi tvaṃ śikṣamāṇaścaran vyāyacchamānaḥ kṣipramevānuttarāṃ samyaksaṃbodhimabhisaṃbhotsyase
XX
tvaṃ krūreṇāgninā pītā dagdhā iti yadidamiti sambandhaḥ śokāveśavaśādāhanūnam ityādi dahanaḥ tvaddāhako gniḥ vajramayonya eva nūnaṃ sambhāvayāmi sarvatreti varākyā nirbhāgyayā tayā devyā tathā dagdhamiti sambandhaḥ devīti devītāyadihetugarma
GK16
prāg vedādhyayanopakramād dharmaśāstrādhyayanaṃ tato dharmaśāstravihitayamaniyamopetasya vedādhyayanaṃ tatas tadarthajijñāsā tatas tadarthānuṣṭhānam iti tatra yady api dharmārthakāmamokṣāḥ śāstreṇānena pratipādyante tathāpi dharmasya prādhānyād dharmagrahaṇam
GSD36
tenāyaṃ vākyārtho jāyate duḥkhādīnāmāryasatyānāṃ nirvāṇābhimukhā samyagaviparītā yā bodhistajjñānamucyate
T08
dṛṣṭāntas tatra tasyā bhaktyaṃśa eva
GR14
Youve got buddho youve got the breath youve got your ability to analyze things when analysis works youve got your ability to stay still when it doesnt In other words as a meditator youve got to be skilled in lots of approaches just as a warrior has to be skilled in lots of strategies
E
kye ma bcom ldan das
T
kasmāt tatsaṃyogāt tena svāmitvena saṃyogaḥ
GSP28
athoddhṛtya kilātmānamarthairdharmaṃ kariṣyate
T09
te tatprasādād gacchanti
GE07
EĀTrip dvābhyāṃ dharmābhyām anutpannāḥ kuśalā dharmā notpadyante utpannāś ca prahīyante yaduta adharmacaryayā viṣamacaryayā ca adharmacaryayā viṣamacaryayā ca anutpannāḥ kuśalā dharmā notpadyante utpannāś ca prahīyante EĀTrip dvābhyāṃ dharmābhyām anutpannāḥ kuśalā dharmā utpadyante utpannāś ca bhūyobhāvavṛddhivipulatāṃ gacchanti yaduta dharmacaryayā
K10
apāsya he sādho śūreṇa tat uttamaṃ padaṃ antaḥ svapauruṣeṇa mānasikena pauruṣeṇa
GSP27
punar aparaṃ bhagavan bodhisattvo mahāsattvaḥ prajñapāramitāyāṃ caran smṛtyupasthānāni nopaiti nopādatte nādhitiṣṭhati nābhiniviśate na prajñapayati
K02
ka lakṣaṇam
T03
bṛhaspatisavaṃ nāma samārebhe kratūttamam
GP10
yāvantaḥ kauśika trisāhasramahāsāhasre lokadhātau sattvāḥ
K05
phira donoṃ ke vetanamānoṃ meṃ antara kā honāna kevala aucityahīna hai varan anyāyapūrṇa bhī
H
cakṣurvijñānam anātmeti śāntam iti viviktam iti śūnyam iti animittam iti apraṇihitam iti dharmaṃ deśayanti tac cānupalambhayogena tāni ca kuśalamūlāni na śrāvakapratyekabuddhabhūmau pariṇāmayati anyatra sarvākārajñatāyāḥ śrotravijñānaṃ ghrāṇavijñānaṃ jihvāvijñānaṃ kāyavijñānaṃ manovijñānaṃ duḥkham iti dharmaṃ deśayanti
K03
rudrasyānucarau rājannaṃdī bhṛṃgī śubhānanau pūrvadṛṣṭāśca tāḥ kanyāḥ kathayāmāsatuḥ śivam dṛṣṭāḥ purā mahādeva gandharvanagare vibho viśvāvasugṛhe kanyā asaṃkhyātāḥ sahasraśaḥ tā ānīya valādeva gobhujebhyaḥ prayaccha bho evaṃ śrutvā tato devastripuraghnaḥ sadāśivaḥ
GP12
duḥkhapramokṣaṃ na hi tena bhoti
K14
Kaṭhinav yathāpi tad bhikṣur āstīrṇakaṭhinād āvāsād akṛtacīvaro niṣṭhitacīvaraḥ paligodhasantatir bahiḥsīmāṃ prakrāmati GBM
K01
iti hy āyuṣmañ chāradvatīputra yā ca prakṛtiśūnyatāsattā yā ca prakṛtiśūnyatāśūnyatā
K02
dvaipāyanādibhirvipraiḥ pūjitaiḥ pratipūjitaḥ
GP10
Gkv tadā te sukhitāḥ santaḥ saddharmaguṇabhāṣiṇaḥ pariśuddhāśayāḥ sarve saṃcintyaivaṃ vadantyapi aho te sukhino lokā ye jāmbudvīpikā narāḥ āśritya śītalāṃ chāyāṃ dhyātvā tiṣṭhanti sadguroḥ sukhitāste manuṣyā ye mātāpitroryathāsukham paricaryāṃ sadā kṛtvā bhajanti samupasthitāḥ
K08
chos dod pa
T
sahasā jaba darśakoṃ kī una para nigāha parī taba ciriyāghara ke adhikāriyoṃ neunheṃ phira sāvadhānī se sīṃkacoṃ ke bhītara kara diyā
H
viśuddhaśīlaṃ sugatapraśastam satkāyadṛṣṭe hi vimuktamānaso ahaṃ mametīha na tasya bhoti
K08
koṭiśaś ca narān anyān paritapye pitāmaha
GE07
punaraparaṃ suvikrāntavikrāmin bodhisattvaḥ prajñāpāramitāyāṃ caran sarvadharmāṇāṃ hetuṃ ca samudayaṃ ca astaṃgamaṃ ca nirodhaṃ ca pravidhyati
K06
Āraṇyikā kahaṃ so evva mahārāassa pasaparivaṭṭa sic bamhaṇo
GK20
sa dakṣiṇamevāgre yunakti
GV03
bhajato pi na vai kecid bhajanty abhajataḥ kutaḥ
GP10
vardhayaṃs tān vardhayitvābravīt kumārakā varān vṛṇīdhvam iti kṣatraṃ mahyam ity abravīt pṛthuraśmis tasmā etena pārthuraśmena kṣatraṃ prāyacchat kṣatrakāma etena stuvīta kṣatrasyaivāsya prakāśo bhavati brahmavarcasaṃ mahyam ity abravīt bṛhādgiris tasmā etena bārhadgireṇa prāyacchat brahmavarcasakāma etena stuvīta brahmavarcasī bhavati
GV02
gang yang dag par rdzogs pai sangs rgyas od srung
T
etāvati rase parimite rase bhūtāḥ sāmānyajantavaḥ
GSP27
mātrā laghupiṇḍadalaṃ yāvattāvanta iha varṇāḥ
T12
Look at what the Buddha has you think about to develop equanimity the principle of kamma
E
kursī para baiṭhebaiṭhe usakī pīṭha akara gayī thī
H
ākāraḥ śāntatā cātra
T03
tshe dang ldan pa yul khor skyong gi pha gang na ba der song ste phyin nas
T
Why is that
E
There is the case where an individual is endowed with exclusively dark unskillful qualities Thats how an individual sinks down once and stays sunk And how does an individual on coming to the surface sink down again There is the case where an individual comes to the surface Conviction in skillful qualities is good conscience is good concern is good persistence is good discernment with regard to skillful qualities is good But his conviction neither remains nor grows but simply wanes away
E
But there comes a time when the goldsmith or his apprentice has blown on the gold again again until the dross is blown away The gold is then refined free from dross pliant malleable luminous It is not brittle and is ready to be worked Then whatever sort of ornament he has in mind whether a belt an earring a necklace or a gold chain the gold would serve his purpose
E
Ill produce heat What do you think would he be able to light a fire and produce heat by rubbing the upper firestick in the wet sappy piece of timber No venerable sir In the same way in whomever mindfulness immersed in the body is developed is pursued Mara gains no entry Mara gains no foothold
E
When I first ordained I found that the scariest part of being ordained was that so much more was demanded of me
E
yeṣāṃ parivarjanena prayogā bhāvayitavyā ityantarāyakarān doṣānāha
T03
Youd rather not have the sauna set on fire but you dont give in to your regret for the sauna You do what has to be done to put the fire out and keep it from spreading Storms come in knock down trees You dont go running around outside trying to push the trees back up in the midst of the storm
E
byugs nas smras pa
T
caturthakāliko vā syāt syād vāpy aṣṭamakālikaḥ
GSD36
krośantaṃ hi yathātyarthaṃ nainam abhyavapadyase ripuḥ pracchannacārī tvaṃ madartham anugacchasi rāghavasyāntaraprepsus tathainaṃ nābhipadyase evam ukto hi vaidehyā saṃrabdho raktalocanaḥ krodhāt prasphuramāṇauṣṭha āśramād abhinirgataḥ
GE09
concerning a previous birth of Devadatta
K01
āha lajjāvinivṛttir asya kadā bhavatīti
GR13
gurubhagaṇās rāśiguṇās aśvayujaādyās guror abdās
GS41
ekadāśramato rāme sabhrātari vanaṃ gate vairaṃ siṣādhayiṣavo labdhacchidrā upāgaman dṛṣṭvāgnyāgāra āsīnamāveśitadhiyaṃ munim bhagavatyuttamaśloke jaghnuste pāpaniścayāḥ yācyamānāḥ kṛpaṇayā rāmamātrātidāruṇāḥ
GP10
tenāpi puruṣeṇa paṃca kārṣāpaṇaśatāni jīvakāya dattāni
K01
nāśaya palitaṃ śīrṣṇo
GV00
tādṛśamabhigamanaṁ vastugatam
T02
tataś ca yathā sarvasvāre bhāvād auttarakālikeṣv aṅgeṣu brāhmaṇāḥ saṃsthāpayata me yajñam iti praiṣyaṃ mṛtasya kartṛtvam
GSD36
brūyād gopījanaṃ ṅentaṃ vidmahe ity ataḥ param
GR14
carann abhijñādaśabalavaiśāradyapratisaṃvidāveṇikabuddhadharmeṣu caran sarvākārajñatāyāṃ caran kuśalamūlair vivardhamāno sthānam anavakāśo yad anuttarāyāḥ samyaksaṃbodheḥ parihāsyate nedaṃ sthānaṃ vidyate asyāṃ khalu punaḥ prajñāpāramitāyāṃ bhāṣyamāṇāyāṃ
K03
tathākāśaparyāyavācināmapi brahmaṇi prayogo dṛśyate ṛco akṣare parame vyomana yasmindevā adhi vive niṣedu saiṣā bhārgavī vāruṇī vidyā parame vyomanpratiṣṭhitā oṃ kaṃ brahma khaṃ brahma khaṃ purāṇama iti caivamādau
GSP33
adhimātrasyālambanārthamāha
T03
usane kahā eka hai to merī nigāhameṃ
H
tabhī satyaṃvaracāṭujje kā jamāī śrīnātha vahāṃ āyā
H
te sadā kuśalakarmavipākaṃ samādadata ityato durgatikakarmāṇi nāvakāśaṃ labhante
T07
nṛpāśca sāmādibhirapyupāyaiḥ kṛtaparādhaṃ vaśamānayanti raudraścirābhyāsadṛḍhāvalepo mṛtyuḥ punarnānunayādisādhyaḥ krodhānalajvalitaghoraviṣāgnigarbhairdaṃṣṭrāṅkarairabhidaśanti narān bhujaṃgāḥ daṃṣṭavyayatnavidhurāstu bhavanti mṛtyau vadhye pi nityamapakāravidhānadakṣe
T09
deśayanti te sarve pi vajradharmasamatāpratītyadharmahṛdayasamucchrayavidhvaṃsanīṃ
K10
ata eva saṃketakāle dṛṣṭatvāt rasapadārthapratipādakaṃ yuktam evamanyasyāpi padasyeti yatkiñcidetat etadeva darśayannāha anyadevetyādi yato varṇānāṃ svabhāvo yathoktaḥ krama ityucyate tataḥ kāraṇāt taditi sādṛśyādekatvenādhyavasitamapi rūpamvarṇā
T11
pṛthakpadatvaṃ mādhuryaṃ tenaivāṅgīkṛtaṃ punaḥ
GK16
ūrdhvaṃ vahantyaḥ saritastadadhastādhutāśanaḥ citi cetsvapnavadbhāti tattathā tatsthitaṃ bhavet
GSP27
hetur jīvo sya sargāder avidyākarmakārakaḥ
GP10
ityanupalambhānumodanā prathamā
T03
kṣaṇikasya jñānasyākārārpakatāśrayatāyā durvacatvena sākārajñānavādapratyādeśāt nirākārajñānavādepi yogyatāvaśena pratikarmavyavasthāyāḥ sthitatvāt tathā hi pratyakṣeṇa viṣayākārarahitameva jñānaṃ pratipuruṣamahamahamikayāghaṭādigrāhakamanubhūyate na tu darpaṇādivatpratibimbākrāntam
GSP36
dīyamānaṃ suvarṇaṃ tan nāgṛhṇītāṃ kuśīlavau
GE09
somasūryāṃśukeśāya gobrāhmaṇahitāya ca oṃ nama ṛksvarūpāya padakramasvarūpiṇe ṛkstutāya namas tubhyaṃ nama ṛksādhanāya ca oṃ namo yajuṣāṃ dhātre yajūrūpadharāya ca yajuryājyāya juṣṭāya yajuṣāṃ pataye namaḥ
GP11
śrī rāmāśraya prasāda siṃha adhyakṣa mahodaya kucha vinduoṃ kī jāṃca huīusameṃ ve āropita pāe gae haiṃ aura kucha jāṃca cala rahī hai prakriyā meṃ hai usake bāda hī kārravāī hogī śrī rāma parīkṣaṇa sāhu adhyakṣa mahodaya ḍipholakeśana ke kesa meṃ ve pakaregae jaba āropa pramāṇita ho gayā to usa ādhāra para saspeṃḍa nahīṃ kiyā jā sakatāhai
H
taddhyetasya rūpaṃ ya eṣa tapati yadi śuklaṃ na vindedapyaśuklaḥ
GV03