text
sequencelengths
6
43
image
imagewidth (px)
384
384
[ "नमो", "ब्रह्मप्रजापत्यखिबलभिडन्वन्तरिसुश्रुतप्रभृतिभ्यः", "।", "श्रथातो", "वेदोत्पत्ति", "नामाध्यायं", "व्याख्यास्यामः", "।", "यथो-वाच", "भगवान्", "धन्वन्तरि", "सुश्रुताय", "॥१॥\"" ]
[ "नमो", "ब्रह्मप्रजापत्यखिबलभिडन्वन्तरिसुश्रुतप्रभृतिभ्यः", "।", "श्रथातो", "वेदोत्पत्ति", "नामाध्यायं", "व्याख्यास्यामः", "।", "यथो-वाच", "भगवान्", "धन्वन्तरि", "सुश्रुताय", "॥१॥\"" ]
[ "नमो", "ब्रह्मप्रजापत्यखिबलभिडन्वन्तरिसुश्रुतप्रभृतिभ्यः", "।", "श्रथातो", "वेदोत्पत्ति", "नामाध्यायं", "व्याख्यास्यामः", "।", "यथो-वाच", "भगवान्", "धन्वन्तरि", "सुश्रुताय", "॥१॥\"" ]
[ "अथ", "खलु", "भगवन्तममरवरसृषिगणपरिवृतमाश्रमस्थ", "काशिराज", "दिवोदास", "धन्वन्तरिमौषधेनववैतरपौरस्त्रपौ-ष्कलावतकरवीर्य्यगोपुररक्षितसुश्रुतप्रभृतय", "ऊचुः", "।", "भग-वन्", "।", "शारीरमानसागन्तुस्वाभाविकैर्व्याधिभिर्विविधवेद-\"" ]
[ "अथ", "खलु", "भगवन्तममरवरसृषिगणपरिवृतमाश्रमस्थ", "काशिराज", "दिवोदास", "धन्वन्तरिमौषधेनववैतरपौरस्त्रपौ-ष्कलावतकरवीर्य्यगोपुररक्षितसुश्रुतप्रभृतय", "ऊचुः", "।", "भग-वन्", "।", "शारीरमानसागन्तुस्वाभाविकैर्व्याधिभिर्विविधवेद-\"" ]
[ "अथ", "खलु", "भगवन्तममरवरसृषिगणपरिवृतमाश्रमस्थ", "काशिराज", "दिवोदास", "धन्वन्तरिमौषधेनववैतरपौरस्त्रपौ-ष्कलावतकरवीर्य्यगोपुररक्षितसुश्रुतप्रभृतय", "ऊचुः", "।", "भग-वन्", "।", "शारीरमानसागन्तुस्वाभाविकैर्व्याधिभिर्विविधवेद-\"" ]
[ "नाभिघातोपद्रुतान्", "समाधानप्यनाथवविचेष्टमानान्", "विक्री-मत", "मानवानभिसमीक्ष्य", "मनसि", "न", "पीडा", "भवति", "तेषां", "सुखैषिणा", "रोगोपशमार्थमात्मन", "प्राणयावार्थञ्च", "प्रजाहित-हेतोरायुर्वेद", "श्रोतुमिच्छाम", "इहोपदिश्यमानम्", "।", "अत्राय-\"" ]
[ "नाभिघातोपद्रुतान्", "समाधानप्यनाथवविचेष्टमानान्", "विक्री-मत", "मानवानभिसमीक्ष्य", "मनसि", "न", "पीडा", "भवति", "तेषां", "सुखैषिणा", "रोगोपशमार्थमात्मन", "प्राणयावार्थञ्च", "प्रजाहित-हेतोरायुर्वेद", "श्रोतुमिच्छाम", "इहोपदिश्यमानम्", "।", "अत्राय-\"" ]
[ "नाभिघातोपद्रुतान्", "समाधानप्यनाथवविचेष्टमानान्", "विक्री-मत", "मानवानभिसमीक्ष्य", "मनसि", "न", "पीडा", "भवति", "तेषां", "सुखैषिणा", "रोगोपशमार्थमात्मन", "प्राणयावार्थञ्च", "प्रजाहित-हेतोरायुर्वेद", "श्रोतुमिच्छाम", "इहोपदिश्यमानम्", "।", "अत्राय-\"" ]
[ "मैहिकामुभिकञ्च", "श्रेय", "।", "तद्भगवन्तमुपपन्नास्मः", "शिष्यत्वेनेति", "।", "तानुवाच", "भगवान्", "स्वागत", "व", "।", "सर्व", "एवा-मीमाया", "श्रध्याप्याश्च", "भवन्तो", "वत्सा", "|", "॥२॥\"" ]
[ "मैहिकामुभिकञ्च", "श्रेय", "।", "तद्भगवन्तमुपपन्नास्मः", "शिष्यत्वेनेति", "।", "तानुवाच", "भगवान्", "स्वागत", "व", "।", "सर्व", "एवा-मीमाया", "श्रध्याप्याश्च", "भवन्तो", "वत्सा", "|", "॥२॥\"" ]
[ "मैहिकामुभिकञ्च", "श्रेय", "।", "तद्भगवन्तमुपपन्नास्मः", "शिष्यत्वेनेति", "।", "तानुवाच", "भगवान्", "स्वागत", "व", "।", "सर्व", "एवा-मीमाया", "श्रध्याप्याश्च", "भवन्तो", "वत्सा", "|", "॥२॥\"" ]
[ "इह", "खल्वायुर्वेदो", "नाम", "यदुपाङ्गमथर्ववेदस्यानुत्पाद्यव", "प्रजाः", "श्लोकशतसहस्रमध्यायसहस्रञ्च", "कृतवान्", "स्वयम्भू", "।", "ततोऽल्पायुष्ट्वमल्पमेधस्त्वञ्चावलोक्यनराणां", "भूयोऽष्टधा", "प्राणी-\"" ]
[ "इह", "खल्वायुर्वेदो", "नाम", "यदुपाङ्गमथर्ववेदस्यानुत्पाद्यव", "प्रजाः", "श्लोकशतसहस्रमध्यायसहस्रञ्च", "कृतवान्", "स्वयम्भू", "।", "ततोऽल्पायुष्ट्वमल्पमेधस्त्वञ्चावलोक्यनराणां", "भूयोऽष्टधा", "प्राणी-\"" ]
[ "इह", "खल्वायुर्वेदो", "नाम", "यदुपाङ्गमथर्ववेदस्यानुत्पाद्यव", "प्रजाः", "श्लोकशतसहस्रमध्यायसहस्रञ्च", "कृतवान्", "स्वयम्भू", "।", "ततोऽल्पायुष्ट्वमल्पमेधस्त्वञ्चावलोक्यनराणां", "भूयोऽष्टधा", "प्राणी-\"" ]
[ "तवान्", "'", "तद्यथा", "शल्य'", "शालाक्यं", "कायचिकित्सा", "भूतविद्याकौमारभृत्यमगतन्त्र'", "रसायनतन्त्र", "वाजीकरणतन्त्र-", "मिति", "॥३॥\"" ]
[ "तवान्", "'", "तद्यथा", "शल्य'", "शालाक्यं", "कायचिकित्सा", "भूतविद्याकौमारभृत्यमगतन्त्र'", "रसायनतन्त्र", "वाजीकरणतन्त्र-", "मिति", "॥३॥\"" ]
[ "तवान्", "'", "तद्यथा", "शल्य'", "शालाक्यं", "कायचिकित्सा", "भूतविद्याकौमारभृत्यमगतन्त्र'", "रसायनतन्त्र", "वाजीकरणतन्त्र-", "मिति", "॥३॥\"" ]
[ "अथास्य", "प्रत्यङ्गलक्षणसमास", "।", "तत्र", "शल्य", "नाम", "विविधतृणकाष्ठपाषाणपाशलो", "हलोष्टास्थि-बालनखप्यास्त्रावान्तर्गर्भशल्योद्धरणायें", "यन्त्रशस्त्रक्षाराग्नि-प्रणिधानव्रणविनिश्चयार्थञ्च", "॥", "४", "॥\"" ]
[ "अथास्य", "प्रत्यङ्गलक्षणसमास", "।", "तत्र", "शल्य", "नाम", "विविधतृणकाष्ठपाषाणपाशलो", "हलोष्टास्थि-बालनखप्यास्त्रावान्तर्गर्भशल्योद्धरणायें", "यन्त्रशस्त्रक्षाराग्नि-प्रणिधानव्रणविनिश्चयार्थञ्च", "॥", "४", "॥\"" ]
[ "अथास्य", "प्रत्यङ्गलक्षणसमास", "।", "तत्र", "शल्य", "नाम", "विविधतृणकाष्ठपाषाणपाशलो", "हलोष्टास्थि-बालनखप्यास्त्रावान्तर्गर्भशल्योद्धरणायें", "यन्त्रशस्त्रक्षाराग्नि-प्रणिधानव्रणविनिश्चयार्थञ्च", "॥", "४", "॥\"" ]
[ "शालाक्य", "नाम", "'ऊड'", "जत्र", "गताना", "रोगाणां", "श्रवणनयन-वदनघ्राणादिसविताना", "व्याधीनामुपशमनार्थम्", "॥५॥", "कायचिकित्सा", "नाम", "सर्वाङ्गसविताना", "व्याधीनां", "ज्वरातीसाररक्तपित्तशोषोन्मादापस्मार", "कुष्ठमेहादीनामुपथ-मनार्थम", "॥६॥\"" ]
[ "शालाक्य", "नाम", "'ऊड'", "जत्र", "गताना", "रोगाणां", "श्रवणनयन-वदनघ्राणादिसविताना", "व्याधीनामुपशमनार्थम्", "॥५॥", "कायचिकित्सा", "नाम", "सर्वाङ्गसविताना", "व्याधीनां", "ज्वरातीसाररक्तपित्तशोषोन्मादापस्मार", "कुष्ठमेहादीनामुपथ-मनार्थम", "॥६॥\"" ]
[ "शालाक्य", "नाम", "'ऊड'", "जत्र", "गताना", "रोगाणां", "श्रवणनयन-वदनघ्राणादिसविताना", "व्याधीनामुपशमनार्थम्", "॥५॥", "कायचिकित्सा", "नाम", "सर्वाङ्गसविताना", "व्याधीनां", "ज्वरातीसाररक्तपित्तशोषोन्मादापस्मार", "कुष्ठमेहादीनामुपथ-मनार्थम", "॥६॥\"" ]
[ "भूतविद्", "या", "नाम", "देवासुरगन्धर्वयचरच.", "पितृपिशाच-नागग्रवाद्युपसृष्टचेतसा", "शान्तिकर्मबलिहरणादिग्रहोपश-मनार्थम्", "॥७॥\"" ]
[ "भूतविद्", "या", "नाम", "देवासुरगन्धर्वयचरच.", "पितृपिशाच-नागग्रवाद्युपसृष्टचेतसा", "शान्तिकर्मबलिहरणादिग्रहोपश-मनार्थम्", "॥७॥\"" ]
[ "भूतविद्", "या", "नाम", "देवासुरगन्धर्वयचरच.", "पितृपिशाच-नागग्रवाद्युपसृष्टचेतसा", "शान्तिकर्मबलिहरणादिग्रहोपश-मनार्थम्", "॥७॥\"" ]
[ "कौमारभृत्यं", "नाम", "कुमारभरणधात्रीचीरदोषसंशोध-दुष्टस्तन्यग्रहसमुत्थानाञ्च", "व्याधीनामुपशमनार्थम्", "॥८॥", "अगदतन्त्र", "नाम", "सर्पकीटलूताल", "श्विकमूषिकादिदष्ट-\"" ]
[ "कौमारभृत्यं", "नाम", "कुमारभरणधात्रीचीरदोषसंशोध-दुष्टस्तन्यग्रहसमुत्थानाञ्च", "व्याधीनामुपशमनार्थम्", "॥८॥", "अगदतन्त्र", "नाम", "सर्पकीटलूताल", "श्विकमूषिकादिदष्ट-\"" ]
[ "कौमारभृत्यं", "नाम", "कुमारभरणधात्रीचीरदोषसंशोध-दुष्टस्तन्यग्रहसमुत्थानाञ्च", "व्याधीनामुपशमनार्थम्", "॥८॥", "अगदतन्त्र", "नाम", "सर्पकीटलूताल", "श्विकमूषिकादिदष्ट-\"" ]
[ "यञ्जनार्थं", "विविधविषस", "योग", "विषोपहतोपशमनार्थम्", "॥", "१॥", "रसायनतन्त्र", "नाम", "वयःस्थापनमायुर्मेधा", "बलकर", "रोगा-पहरणसमर्थञ्च", "॥१०॥\"" ]
[ "यञ्जनार्थं", "विविधविषस", "योग", "विषोपहतोपशमनार्थम्", "॥", "१॥", "रसायनतन्त्र", "नाम", "वयःस्थापनमायुर्मेधा", "बलकर", "रोगा-पहरणसमर्थञ्च", "॥१०॥\"" ]
[ "यञ्जनार्थं", "विविधविषस", "योग", "विषोपहतोपशमनार्थम्", "॥", "१॥", "रसायनतन्त्र", "नाम", "वयःस्थापनमायुर्मेधा", "बलकर", "रोगा-पहरणसमर्थञ्च", "॥१०॥\"" ]
[ "वाजीकरणतन्त्र'", "नाम", "अल्पदृष्टविशुष्क", "क्षीणरेतसामा-प्यायनप्रसादोपचयजनननिमित्त", "प्रहर्षजननार्थञ्च", "।", "एव-उपदिश्यते", "॥", "११", "॥\"" ]
[ "वाजीकरणतन्त्र'", "नाम", "अल्पदृष्टविशुष्क", "क्षीणरेतसामा-प्यायनप्रसादोपचयजनननिमित्त", "प्रहर्षजननार्थञ्च", "।", "एव-उपदिश्यते", "॥", "११", "॥\"" ]
[ "वाजीकरणतन्त्र'", "नाम", "अल्पदृष्टविशुष्क", "क्षीणरेतसामा-प्यायनप्रसादोपचयजनननिमित्त", "प्रहर्षजननार्थञ्च", "।", "एव-उपदिश्यते", "॥", "११", "॥\"" ]
[ "अत्र", "कस्मै", "किमुच्यतामिति", "।", "त", "ऊचुः", "।", "अस्माकं,सर्वेषामेव", "ज्ञानमूल", "कृत्वोपदिशतु", "भगवानिति", "।", "स", "उवाच", "एवंस्त्विति", "।", "त", "ऊचुः", "भूयोऽपि", "भगवन्तम्", "।", "अस्माक,मेकमतीना", "मतमभिसमीक्ष्य", "सुश्रुतो", "भगवन्त", "प्रक्ष्यति", "।\"" ]
[ "अत्र", "कस्मै", "किमुच्यतामिति", "।", "त", "ऊचुः", "।", "अस्माकं,सर्वेषामेव", "ज्ञानमूल", "कृत्वोपदिशतु", "भगवानिति", "।", "स", "उवाच", "एवंस्त्विति", "।", "त", "ऊचुः", "भूयोऽपि", "भगवन्तम्", "।", "अस्माक,मेकमतीना", "मतमभिसमीक्ष्य", "सुश्रुतो", "भगवन्त", "प्रक्ष्यति", "।\"" ]
[ "अत्र", "कस्मै", "किमुच्यतामिति", "।", "त", "ऊचुः", "।", "अस्माकं,सर्वेषामेव", "ज्ञानमूल", "कृत्वोपदिशतु", "भगवानिति", "।", "स", "उवाच", "एवंस्त्विति", "।", "त", "ऊचुः", "भूयोऽपि", "भगवन्तम्", "।", "अस्माक,मेकमतीना", "मतमभिसमीक्ष्य", "सुश्रुतो", "भगवन्त", "प्रक्ष्यति", "।\"" ]
[ "अस्मै", "चोपदिश्यमान", "वयमप्युपधारयिष्यामः", "।", "स", "होवाचैव-मस्त्विति", "।", "वत्स", "सुश्रुत", "।", "इह", "खल्वायुर्वेदप्रयोजन", "व्याध्युप-सृष्टानां", "व्याधिपरिमोक्षः", "स्वस्थस्य", "सास्थ्य", "रक्षणञ्च", "॥१२॥\"" ]
[ "अस्मै", "चोपदिश्यमान", "वयमप्युपधारयिष्यामः", "।", "स", "होवाचैव-मस्त्विति", "।", "वत्स", "सुश्रुत", "।", "इह", "खल्वायुर्वेदप्रयोजन", "व्याध्युप-सृष्टानां", "व्याधिपरिमोक्षः", "स्वस्थस्य", "सास्थ्य", "रक्षणञ्च", "॥१२॥\"" ]
[ "अस्मै", "चोपदिश्यमान", "वयमप्युपधारयिष्यामः", "।", "स", "होवाचैव-मस्त्विति", "।", "वत्स", "सुश्रुत", "।", "इह", "खल्वायुर्वेदप्रयोजन", "व्याध्युप-सृष्टानां", "व्याधिपरिमोक्षः", "स्वस्थस्य", "सास्थ्य", "रक्षणञ्च", "॥१२॥\"" ]
[ "श्रायुरस्मिन्", "विद्यतेऽनेन", "वा", "श्रायुर्विन्दतीत्यायुर्वेद'", "।", "तस्याङ्गवरमाद्यमागमप्रत्यचानुमानोपमानैरविरुद्दमुच्यमान", "सुपधारय", "॥१३॥\"" ]
[ "श्रायुरस्मिन्", "विद्यतेऽनेन", "वा", "श्रायुर्विन्दतीत्यायुर्वेद'", "।", "तस्याङ्गवरमाद्यमागमप्रत्यचानुमानोपमानैरविरुद्दमुच्यमान", "सुपधारय", "॥१३॥\"" ]
[ "श्रायुरस्मिन्", "विद्यतेऽनेन", "वा", "श्रायुर्विन्दतीत्यायुर्वेद'", "।", "तस्याङ्गवरमाद्यमागमप्रत्यचानुमानोपमानैरविरुद्दमुच्यमान", "सुपधारय", "॥१३॥\"" ]
[ "एतान", "प्रथम", "प्रागभिघातव्रणसरोहाद्यज्ञशिर'", "सन्धा-माच", "।", "श्रूयते", "हि", "यथा", "रुद्रेण", "यज्ञस्य", "शिरन्निमिति", "ततो", "देवा", "अश्विनावभिगम्योचुः", "।", "भगवन्तौ", "न'", "श्रेष्ठतमौ", "युवां", "।\"" ]
[ "एतान", "प्रथम", "प्रागभिघातव्रणसरोहाद्यज्ञशिर'", "सन्धा-माच", "।", "श्रूयते", "हि", "यथा", "रुद्रेण", "यज्ञस्य", "शिरन्निमिति", "ततो", "देवा", "अश्विनावभिगम्योचुः", "।", "भगवन्तौ", "न'", "श्रेष्ठतमौ", "युवां", "।\"" ]
[ "एतान", "प्रथम", "प्रागभिघातव्रणसरोहाद्यज्ञशिर'", "सन्धा-माच", "।", "श्रूयते", "हि", "यथा", "रुद्रेण", "यज्ञस्य", "शिरन्निमिति", "ततो", "देवा", "अश्विनावभिगम्योचुः", "।", "भगवन्तौ", "न'", "श्रेष्ठतमौ", "युवां", "।\"" ]
[ "भविष्यथ", "।", "भवद्भयां", "यज्ञस्य", "शिर'", "सन्धातव्यम्", "।", "तावूचतु-एवमस्त्विति", "।", "श्रथ", "तयोरर्थे", "देवा", "इन्द्रं", "यज्ञभागेन", "प्रासादयन्", "।", "ताभ्या", "यज्ञस्य", "शिर", "संहितमिति", "॥१४॥\"" ]
[ "भविष्यथ", "।", "भवद्भयां", "यज्ञस्य", "शिर'", "सन्धातव्यम्", "।", "तावूचतु-एवमस्त्विति", "।", "श्रथ", "तयोरर्थे", "देवा", "इन्द्रं", "यज्ञभागेन", "प्रासादयन्", "।", "ताभ्या", "यज्ञस्य", "शिर", "संहितमिति", "॥१४॥\"" ]
[ "भविष्यथ", "।", "भवद्भयां", "यज्ञस्य", "शिर'", "सन्धातव्यम्", "।", "तावूचतु-एवमस्त्विति", "।", "श्रथ", "तयोरर्थे", "देवा", "इन्द्रं", "यज्ञभागेन", "प्रासादयन्", "।", "ताभ्या", "यज्ञस्य", "शिर", "संहितमिति", "॥१४॥\"" ]
[ "अष्टावपि", "चायुर्वेदतन्त्रेष्वेतदेवाधिकमभिमतमाशुक्रि-याकरणाद्यन्त्रशस्त्रक्षाराग्नि-प्रणिधानात्सर्वतन्त्र", "सामन्याच्च", "।", "तदिदं", "शाश्वत", "पुण्य", "स्वयं", "यशस्यमायुष्य", "वृत्तिकरञ्च", "ति", "॥१५॥\"" ]
[ "अष्टावपि", "चायुर्वेदतन्त्रेष्वेतदेवाधिकमभिमतमाशुक्रि-याकरणाद्यन्त्रशस्त्रक्षाराग्नि-प्रणिधानात्सर्वतन्त्र", "सामन्याच्च", "।", "तदिदं", "शाश्वत", "पुण्य", "स्वयं", "यशस्यमायुष्य", "वृत्तिकरञ्च", "ति", "॥१५॥\"" ]
[ "अष्टावपि", "चायुर्वेदतन्त्रेष्वेतदेवाधिकमभिमतमाशुक्रि-याकरणाद्यन्त्रशस्त्रक्षाराग्नि-प्रणिधानात्सर्वतन्त्र", "सामन्याच्च", "।", "तदिदं", "शाश्वत", "पुण्य", "स्वयं", "यशस्यमायुष्य", "वृत्तिकरञ्च", "ति", "॥१५॥\"" ]
[ "ब्रह्मा", "प्रोवाच", "तत", "प्रजापतिरधिजगे", "तस्मादखिना-वश्विभ्यामिन्द्र", "इन्द्रादह", "अहम्", "मया", "त्विह", "प्रदेयमर्थिभ्यः", "प्रजा", "हितहेतोः", "॥१६॥\"" ]
[ "ब्रह्मा", "प्रोवाच", "तत", "प्रजापतिरधिजगे", "तस्मादखिना-वश्विभ्यामिन्द्र", "इन्द्रादह", "अहम्", "मया", "त्विह", "प्रदेयमर्थिभ्यः", "प्रजा", "हितहेतोः", "॥१६॥\"" ]
[ "ब्रह्मा", "प्रोवाच", "तत", "प्रजापतिरधिजगे", "तस्मादखिना-वश्विभ्यामिन्द्र", "इन्द्रादह", "अहम्", "मया", "त्विह", "प्रदेयमर्थिभ्यः", "प्रजा", "हितहेतोः", "॥१६॥\"" ]
[ "शब्याङ्गमङ्गैरपरैरुपेत", "प्राप्तोऽस्मि", "गां", "भूय", "इह", "उपदेष्टुम", "॥१०॥", "अस्मिन्", "शास्त्रे", "पञ्चमहाभूतशरीरिसमवाय", "पुरुष", "इत्युच्यते", "।", "तस्मिन्", "क्रिया", "सोऽधिष्ठान", "कस्माल्लोकस्य", "है", "वि\"" ]
[ "शब्याङ्गमङ्गैरपरैरुपेत", "प्राप्तोऽस्मि", "गां", "भूय", "इह", "उपदेष्टुम", "॥१०॥", "अस्मिन्", "शास्त्रे", "पञ्चमहाभूतशरीरिसमवाय", "पुरुष", "इत्युच्यते", "।", "तस्मिन्", "क्रिया", "सोऽधिष्ठान", "कस्माल्लोकस्य", "है", "वि\"" ]
[ "शब्याङ्गमङ्गैरपरैरुपेत", "प्राप्तोऽस्मि", "गां", "भूय", "इह", "उपदेष्टुम", "॥१०॥", "अस्मिन्", "शास्त्रे", "पञ्चमहाभूतशरीरिसमवाय", "पुरुष", "इत्युच्यते", "।", "तस्मिन्", "क्रिया", "सोऽधिष्ठान", "कस्माल्लोकस्य", "है", "वि\"" ]
[ "ध्यात्", "।", "लोको", "हि", "द्विविधः", "स्थावरो", "जङ्गमञ्च", "।", "विविधात्मक", "एव", "आग्नेय", "सौम्यश्च", "त", "यस्त्वात", "पञ्चात्मको", "वा", "॥१८॥", "तत्र", "चतुर्विधो", "भूतग्रामः", "|", "स्वेदजाण्डजोद्विज्जजरा-युजखज्ञ", "।", "तत्र", "पुरुष", "प्रधानः", "तस्योपकरणमन्यत्", "।", "तस्मात", "पुरुषोऽधिष्ठानम्॥११॥", "आगन्तव", "शारीरा", "मानसाः", "स्वाभाविकाश्चेति", "।", "तेषाम-", "गन्तवोऽभिघातनिमित्ता", "|", "शारीरास्त्वन्नपानमूला", "वात-", "पित्तकफोणितसन्निपातवैषम्यनिमित्ता", "।", "मानसात" ]
[ "ध्यात्", "।", "लोको", "हि", "द्विविधः", "स्थावरो", "जङ्गमञ्च", "।", "विविधात्मक", "एव", "आग्नेय", "सौम्यश्च", "त", "यस्त्वात", "पञ्चात्मको", "वा", "॥१८॥", "तत्र", "चतुर्विधो", "भूतग्रामः", "|", "स्वेदजाण्डजोद्विज्जजरा-युजखज्ञ", "।", "तत्र", "पुरुष", "प्रधानः", "तस्योपकरणमन्यत्", "।", "तस्मात", "पुरुषोऽधिष्ठानम्॥११॥", "आगन्तव", "शारीरा", "मानसाः", "स्वाभाविकाश्चेति", "।", "तेषाम-", "गन्तवोऽभिघातनिमित्ता", "|", "शारीरास्त्वन्नपानमूला", "वात-", "पित्तकफोणितसन्निपातवैषम्यनिमित्ता", "।", "मानसात" ]
[ "ध्यात्", "।", "लोको", "हि", "द्विविधः", "स्थावरो", "जङ्गमञ्च", "।", "विविधात्मक", "एव", "आग्नेय", "सौम्यश्च", "त", "यस्त्वात", "पञ्चात्मको", "वा", "॥१८॥", "तत्र", "चतुर्विधो", "भूतग्रामः", "|", "स्वेदजाण्डजोद्विज्जजरा-युजखज्ञ", "।", "तत्र", "पुरुष", "प्रधानः", "तस्योपकरणमन्यत्", "।", "तस्मात", "पुरुषोऽधिष्ठानम्॥११॥", "आगन्तव", "शारीरा", "मानसाः", "स्वाभाविकाश्चेति", "।", "तेषाम-", "गन्तवोऽभिघातनिमित्ता", "|", "शारीरास्त्वन्नपानमूला", "वात-", "पित्तकफोणितसन्निपातवैषम्यनिमित्ता", "।", "मानसात" ]
[ "तदु", "दु:खसयोगा", "व्याधय", "इत्युच्यन्ते", "।", "ते", "चतुर्विधा", "आगन्तव", "शारीरा", "मानसाः", "स्वाभाविकाश्चेति", "।", "तेषाम-", "गन्तवोऽभिघातनिमित्ता", "|", "शारीरास्त्वन्नपानमूला", "वात-", "पित्तकफोणितसन्निपातवैषम्यनिमित्ता", "।", "मानसात" ]
[ "तदु", "दु:खसयोगा", "व्याधय", "इत्युच्यन्ते", "।", "ते", "चतुर्विधा", "आगन्तव", "शारीरा", "मानसाः", "स्वाभाविकाश्चेति", "।", "तेषाम-", "गन्तवोऽभिघातनिमित्ता", "|", "शारीरास्त्वन्नपानमूला", "वात-", "पित्तकफोणितसन्निपातवैषम्यनिमित्ता", "।", "मानसात" ]
[ "तदु", "दु:खसयोगा", "व्याधय", "इत्युच्यन्ते", "।", "ते", "चतुर्विधा", "आगन्तव", "शारीरा", "मानसाः", "स्वाभाविकाश्चेति", "।", "तेषाम-", "गन्तवोऽभिघातनिमित्ता", "|", "शारीरास्त्वन्नपानमूला", "वात-", "पित्तकफोणितसन्निपातवैषम्यनिमित्ता", "।", "मानसात" ]
[ "क्रोधशोकभयहर्ष-विषादेर्ष्याभ्यसूयादैन्यमात्सय्यकामलोभप्र-भृतय", "इच्छाहषभेदैर्भवन्ति", "।", "स्वाभाविका.", "चुत्पिपासा-", "जरामृत्युनिद्राप्रकृतः", "।", "त", "एते", "मनःशरीराधिष्ठानाः", "॥", "२०", "॥" ]
[ "क्रोधशोकभयहर्ष-विषादेर्ष्याभ्यसूयादैन्यमात्सय्यकामलोभप्र-भृतय", "इच्छाहषभेदैर्भवन्ति", "।", "स्वाभाविका.", "चुत्पिपासा-", "जरामृत्युनिद्राप्रकृतः", "।", "त", "एते", "मनःशरीराधिष्ठानाः", "॥", "२०", "॥" ]
[ "क्रोधशोकभयहर्ष-विषादेर्ष्याभ्यसूयादैन्यमात्सय्यकामलोभप्र-भृतय", "इच्छाहषभेदैर्भवन्ति", "।", "स्वाभाविका.", "चुत्पिपासा-", "जरामृत्युनिद्राप्रकृतः", "।", "त", "एते", "मनःशरीराधिष्ठानाः", "॥", "२०", "॥" ]
[ "तेषां", "सशोधनसममनाहाराचाराः", "सम्यक्", "प्रयुक्त", "निग्रहहेत.", "॥२१॥", "प्राणिना", "पुनर्मूलमाहारो", "बलवर्णैजसाच्च", "स", "षट्सु", "रसेष्वायत्त", "रसाः", "पुनर्द्रव्याश्रया", "।", "द्रव्याणि", "पुनरोष-" ]
[ "तेषां", "सशोधनसममनाहाराचाराः", "सम्यक्", "प्रयुक्त", "निग्रहहेत.", "॥२१॥", "प्राणिना", "पुनर्मूलमाहारो", "बलवर्णैजसाच्च", "स", "षट्सु", "रसेष्वायत्त", "रसाः", "पुनर्द्रव्याश्रया", "।", "द्रव्याणि", "पुनरोष-" ]
[ "तेषां", "सशोधनसममनाहाराचाराः", "सम्यक्", "प्रयुक्त", "निग्रहहेत.", "॥२१॥", "प्राणिना", "पुनर्मूलमाहारो", "बलवर्णैजसाच्च", "स", "षट्सु", "रसेष्वायत्त", "रसाः", "पुनर्द्रव्याश्रया", "।", "द्रव्याणि", "पुनरोष-" ]
[ "दिविधा.", "स्थावरा", "जङ्गमाच", "।", "तासा", "स्थावराचतु-", "विधा", "।", "वनस्पतयो", "वृचा", "वीरुध", "श्रोषधय", "इति", "।", "तास्ख-", "पुष्पाः", "फलवन्ती", "वनस्पतयः", "।", "पुष्पफलवन्तो", "वृक्षाः", "।", "प्रता-", "नवत्य", "स्तम्बिन्यच", "वीरुधः", "।", "फलपाकनिष्ठा", "श्रोषधय", "इति", "॥२२॥" ]
[ "दिविधा.", "स्थावरा", "जङ्गमाच", "।", "तासा", "स्थावराचतु-", "विधा", "।", "वनस्पतयो", "वृचा", "वीरुध", "श्रोषधय", "इति", "।", "तास्ख-", "पुष्पाः", "फलवन्ती", "वनस्पतयः", "।", "पुष्पफलवन्तो", "वृक्षाः", "।", "प्रता-", "नवत्य", "स्तम्बिन्यच", "वीरुधः", "।", "फलपाकनिष्ठा", "श्रोषधय", "इति", "॥२२॥" ]
[ "दिविधा.", "स्थावरा", "जङ्गमाच", "।", "तासा", "स्थावराचतु-", "विधा", "।", "वनस्पतयो", "वृचा", "वीरुध", "श्रोषधय", "इति", "।", "तास्ख-", "पुष्पाः", "फलवन्ती", "वनस्पतयः", "।", "पुष्पफलवन्तो", "वृक्षाः", "।", "प्रता-", "नवत्य", "स्तम्बिन्यच", "वीरुधः", "।", "फलपाकनिष्ठा", "श्रोषधय", "इति", "॥२२॥" ]
[ "जगमा", "खल्वपि", "चतुविधा", "जरायुजाण्डजख", "दजोडिज्जाः", "।", "तत्र", "पशुमनुष्य", "व्यालादयो", "जरायुजा", "।", "खगसर्प", "सरीसृ-", "पप्रभृतयोऽण्डजा", "।", "छमिकीटपिपीलिकाप्रभृतय.", "स्वेद-", "जा", "।", "इन्द्रगोपमण्डकप्रभृतय", "उद्भिज्जाः", "।", "तव", "स्थावरे-" ]
[ "जगमा", "खल्वपि", "चतुविधा", "जरायुजाण्डजख", "दजोडिज्जाः", "।", "तत्र", "पशुमनुष्य", "व्यालादयो", "जरायुजा", "।", "खगसर्प", "सरीसृ-", "पप्रभृतयोऽण्डजा", "।", "छमिकीटपिपीलिकाप्रभृतय.", "स्वेद-", "जा", "।", "इन्द्रगोपमण्डकप्रभृतय", "उद्भिज्जाः", "।", "तव", "स्थावरे-" ]
[ "जगमा", "खल्वपि", "चतुविधा", "जरायुजाण्डजख", "दजोडिज्जाः", "।", "तत्र", "पशुमनुष्य", "व्यालादयो", "जरायुजा", "।", "खगसर्प", "सरीसृ-", "पप्रभृतयोऽण्डजा", "।", "छमिकीटपिपीलिकाप्रभृतय.", "स्वेद-", "जा", "।", "इन्द्रगोपमण्डकप्रभृतय", "उद्भिज्जाः", "।", "तव", "स्थावरे-" ]
[ "भ्यस्त्वक्पत्रपुष्पफलमूलकन्दनिय्यासस्वरसादय", "प्रयोजन-", "वन्तो", "जङ्गमेभ्यवर्मनखरोमरुधिरादयः", "॥", "२३॥", "पार्थिवा", "सुवर्णरजतमणिमुक्तामन", "शिलामृत्कपाला-दघ.", "।", "कालक्कतास्तु", "प्रवातनिवातातपच्छायाज्योत्स्नातम.-" ]
[ "भ्यस्त्वक्पत्रपुष्पफलमूलकन्दनिय्यासस्वरसादय", "प्रयोजन-", "वन्तो", "जङ्गमेभ्यवर्मनखरोमरुधिरादयः", "॥", "२३॥", "पार्थिवा", "सुवर्णरजतमणिमुक्तामन", "शिलामृत्कपाला-दघ.", "।", "कालक्कतास्तु", "प्रवातनिवातातपच्छायाज्योत्स्नातम.-" ]
[ "भ्यस्त्वक्पत्रपुष्पफलमूलकन्दनिय्यासस्वरसादय", "प्रयोजन-", "वन्तो", "जङ्गमेभ्यवर्मनखरोमरुधिरादयः", "॥", "२३॥", "पार्थिवा", "सुवर्णरजतमणिमुक्तामन", "शिलामृत्कपाला-दघ.", "।", "कालक्कतास्तु", "प्रवातनिवातातपच्छायाज्योत्स्नातम.-" ]
[ "त", "एते", "स्वभावत", "एव", "दोषाणा", "सञ्चयप्रकोपप्रशमप्रतीकार-हेत.", "प्रयोजनवन्तश्च", "॥", "२४", "॥भवन्ति", "चात्र", "श्लोका", "।शारीराणां", "विकाराणामेष", "वर्गवतुविधः", "।" ]
[ "त", "एते", "स्वभावत", "एव", "दोषाणा", "सञ्चयप्रकोपप्रशमप्रतीकार-हेत.", "प्रयोजनवन्तश्च", "॥", "२४", "॥भवन्ति", "चात्र", "श्लोका", "।शारीराणां", "विकाराणामेष", "वर्गवतुविधः", "।" ]
[ "त", "एते", "स्वभावत", "एव", "दोषाणा", "सञ्चयप्रकोपप्रशमप्रतीकार-हेत.", "प्रयोजनवन्तश्च", "॥", "२४", "॥भवन्ति", "चात्र", "श्लोका", "।शारीराणां", "विकाराणामेष", "वर्गवतुविधः", "।" ]
[ "प्रकोपे", "प्रशमे", "चैव", "हेतुरुक्त", "चिकित्सकै", "॥२५॥", "आगन्तवस्तु", "ये", "रोगास्ते", "द्विधा", "निपतन्ति", "हि", "।", "मनस्यन्ये", "शरीरेऽन्य", "तेषान्तु", "द्विविधा", "क्रिया", "॥", "२६", "॥" ]
[ "प्रकोपे", "प्रशमे", "चैव", "हेतुरुक्त", "चिकित्सकै", "॥२५॥", "आगन्तवस्तु", "ये", "रोगास्ते", "द्विधा", "निपतन्ति", "हि", "।", "मनस्यन्ये", "शरीरेऽन्य", "तेषान्तु", "द्विविधा", "क्रिया", "॥", "२६", "॥" ]
[ "प्रकोपे", "प्रशमे", "चैव", "हेतुरुक्त", "चिकित्सकै", "॥२५॥", "आगन्तवस्तु", "ये", "रोगास्ते", "द्विधा", "निपतन्ति", "हि", "।", "मनस्यन्ये", "शरीरेऽन्य", "तेषान्तु", "द्विविधा", "क्रिया", "॥", "२६", "॥" ]
[ "शरीरपतितानान्तु", "शारीरवदुपक्रम'", "|", "मानसानान्तु", "शब्दादिरिष्टो", "वर्ग", "सुखावह'", "॥२७॥", "एक्मेतत्", "पुरुषो", "व्याधिरौषध", "क्रियाकाल", "इति", "चतुष्टय" ]
[ "शरीरपतितानान्तु", "शारीरवदुपक्रम'", "|", "मानसानान्तु", "शब्दादिरिष्टो", "वर्ग", "सुखावह'", "॥२७॥", "एक्मेतत्", "पुरुषो", "व्याधिरौषध", "क्रियाकाल", "इति", "चतुष्टय" ]
[ "शरीरपतितानान्तु", "शारीरवदुपक्रम'", "|", "मानसानान्तु", "शब्दादिरिष्टो", "वर्ग", "सुखावह'", "॥२७॥", "एक्मेतत्", "पुरुषो", "व्याधिरौषध", "क्रियाकाल", "इति", "चतुष्टय" ]
[ "समासेन", "व्याख्यातम्", "।", "तत्र", "पुरुषग्रहणात्", "तत्सम्भवद्रव्य", "समूहो", "भूतादिरुक्तस्तदङ्गप्रत्यङ्गविकल्पाश्च", "त्वनाससिरा-", "वायुप्रभृतय", "।", "व्याधिग्रहणादावपित्तकफशोणितसन्निपात-", "वैषम्यममित्ता.", "सर्व", "एव", "व्याधयो", "व्याख्याताः", "।", "श्रौषध-", "ग्रहणाद", "द्रव्यगुणरसवीर्यविपाकानामादेशः", "।", "क्रिया-" ]
[ "समासेन", "व्याख्यातम्", "।", "तत्र", "पुरुषग्रहणात्", "तत्सम्भवद्रव्य", "समूहो", "भूतादिरुक्तस्तदङ्गप्रत्यङ्गविकल्पाश्च", "त्वनाससिरा-", "वायुप्रभृतय", "।", "व्याधिग्रहणादावपित्तकफशोणितसन्निपात-", "वैषम्यममित्ता.", "सर्व", "एव", "व्याधयो", "व्याख्याताः", "।", "श्रौषध-", "ग्रहणाद", "द्रव्यगुणरसवीर्यविपाकानामादेशः", "।", "क्रिया-" ]
[ "समासेन", "व्याख्यातम्", "।", "तत्र", "पुरुषग्रहणात्", "तत्सम्भवद्रव्य", "समूहो", "भूतादिरुक्तस्तदङ्गप्रत्यङ्गविकल्पाश्च", "त्वनाससिरा-", "वायुप्रभृतय", "।", "व्याधिग्रहणादावपित्तकफशोणितसन्निपात-", "वैषम्यममित्ता.", "सर्व", "एव", "व्याधयो", "व्याख्याताः", "।", "श्रौषध-", "ग्रहणाद", "द्रव्यगुणरसवीर्यविपाकानामादेशः", "।", "क्रिया-" ]
[ "ग्रहणाच्छेद्यादीनि", "न", "हादीनि", "च", "कर्माणि", "व्याख्यातानि", "।", "कालग्रहणात्सर्वक्रियाकालानामादेश", "॥", "२८", "॥", "भवति", "चात्र", "।" ]
[ "ग्रहणाच्छेद्यादीनि", "न", "हादीनि", "च", "कर्माणि", "व्याख्यातानि", "।", "कालग्रहणात्सर्वक्रियाकालानामादेश", "॥", "२८", "॥", "भवति", "चात्र", "।" ]
[ "ग्रहणाच्छेद्यादीनि", "न", "हादीनि", "च", "कर्माणि", "व्याख्यातानि", "।", "कालग्रहणात्सर्वक्रियाकालानामादेश", "॥", "२८", "॥", "भवति", "चात्र", "।" ]
[ "बीज", "चिकित्सितस्यैतत्समासेन", "प्रकीर्त्तितम्", "।", "सविशमध्यायशतमस्य", "व्याख्या", "भविष्यति", "॥", "२८", "॥", "तच्च", "सविशमध्यायशत", "पञ्चसु", "स्थानेषु", "।", "तत्र", "सूत्रस्थान-" ]
[ "बीज", "चिकित्सितस्यैतत्समासेन", "प्रकीर्त्तितम्", "।", "सविशमध्यायशतमस्य", "व्याख्या", "भविष्यति", "॥", "२८", "॥", "तच्च", "सविशमध्यायशत", "पञ्चसु", "स्थानेषु", "।", "तत्र", "सूत्रस्थान-" ]
[ "बीज", "चिकित्सितस्यैतत्समासेन", "प्रकीर्त्तितम्", "।", "सविशमध्यायशतमस्य", "व्याख्या", "भविष्यति", "॥", "२८", "॥", "तच्च", "सविशमध्यायशत", "पञ्चसु", "स्थानेषु", "।", "तत्र", "सूत्रस्थान-" ]
[ "निदानशारीरचिकित्सितकल्प", "ष्वर्थवशात्", "सविभज्योत्तरे", "तन्त्रे", "शेषानर्थान्", "व्याख्यास्याम.", "॥३०॥", "भवति", "चात्र" ]
README.md exists but content is empty. Use the Edit dataset card button to edit it.
Downloads last month
0
Edit dataset card