image
imagewidth (px)
233
713
filename
stringlengths
11
13
words
stringlengths
93
369
train_0.png
नमो ब्रह्मप्रजापत्यखिबलभिडन्वन्तरिसुश्रुतप्रभृतिभ्यः । श्रथातो वेदोत्पत्ति नामाध्यायं व्याख्यास्यामः । यथो-वाच भगवान् धन्वन्तरि सुश्रुताय ॥१॥"
train_1.png
अथ खलु भगवन्तममरवरसृषिगणपरिवृतमाश्रमस्थ काशिराज दिवोदास धन्वन्तरिमौषधेनववैतरपौरस्त्रपौ-ष्कलावतकरवीर्य्यगोपुररक्षितसुश्रुतप्रभृतय ऊचुः । भग-वन् । शारीरमानसागन्तुस्वाभाविकैर्व्याधिभिर्विविधवेद-"
train_2.png
नाभिघातोपद्रुतान् समाधानप्यनाथवविचेष्टमानान् विक्री-मत मानवानभिसमीक्ष्य मनसि न पीडा भवति तेषां सुखैषिणा रोगोपशमार्थमात्मन प्राणयावार्थञ्च प्रजाहित-हेतोरायुर्वेद श्रोतुमिच्छाम इहोपदिश्यमानम् । अत्राय-"
train_3.png
मैहिकामुभिकञ्च श्रेय । तद्भगवन्तमुपपन्नास्मः शिष्यत्वेनेति । तानुवाच भगवान् स्वागत व । सर्व एवा-मीमाया श्रध्याप्याश्च भवन्तो वत्सा | ॥२॥"
train_4.png
इह खल्वायुर्वेदो नाम यदुपाङ्गमथर्ववेदस्यानुत्पाद्यव प्रजाः श्लोकशतसहस्रमध्यायसहस्रञ्च कृतवान् स्वयम्भू । ततोऽल्पायुष्ट्वमल्पमेधस्त्वञ्चावलोक्यनराणां भूयोऽष्टधा प्राणी-"
train_5.png
तवान् ' तद्यथा शल्य' शालाक्यं कायचिकित्सा भूतविद्याकौमारभृत्यमगतन्त्र' रसायनतन्त्र वाजीकरणतन्त्र- मिति ॥३॥"
train_6.png
अथास्य प्रत्यङ्गलक्षणसमास । तत्र शल्य नाम विविधतृणकाष्ठपाषाणपाशलो हलोष्टास्थि-बालनखप्यास्त्रावान्तर्गर्भशल्योद्धरणायें यन्त्रशस्त्रक्षाराग्नि-प्रणिधानव्रणविनिश्चयार्थञ्च ॥ ४ ॥"
train_7.png
शालाक्य नाम 'ऊड' जत्र गताना रोगाणां श्रवणनयन-वदनघ्राणादिसविताना व्याधीनामुपशमनार्थम् ॥५॥ कायचिकित्सा नाम सर्वाङ्गसविताना व्याधीनां ज्वरातीसाररक्तपित्तशोषोन्मादापस्मार कुष्ठमेहादीनामुपथ-मनार्थम ॥६॥"
train_8.png
भूतविद् या नाम देवासुरगन्धर्वयचरच. पितृपिशाच-नागग्रवाद्युपसृष्टचेतसा शान्तिकर्मबलिहरणादिग्रहोपश-मनार्थम् ॥७॥"
train_9.png
कौमारभृत्यं नाम कुमारभरणधात्रीचीरदोषसंशोध-दुष्टस्तन्यग्रहसमुत्थानाञ्च व्याधीनामुपशमनार्थम् ॥८॥ अगदतन्त्र नाम सर्पकीटलूताल श्विकमूषिकादिदष्ट-"
train_10.png
यञ्जनार्थं विविधविषस योग विषोपहतोपशमनार्थम् ॥ १॥ रसायनतन्त्र नाम वयःस्थापनमायुर्मेधा बलकर रोगा-पहरणसमर्थञ्च ॥१०॥"
train_11.png
वाजीकरणतन्त्र' नाम अल्पदृष्टविशुष्क क्षीणरेतसामा-प्यायनप्रसादोपचयजनननिमित्त प्रहर्षजननार्थञ्च । एव-उपदिश्यते ॥ ११ ॥"
train_12.png
अत्र कस्मै किमुच्यतामिति । त ऊचुः । अस्माकं,सर्वेषामेव ज्ञानमूल कृत्वोपदिशतु भगवानिति । स उवाच एवंस्त्विति । त ऊचुः भूयोऽपि भगवन्तम् । अस्माक,मेकमतीना मतमभिसमीक्ष्य सुश्रुतो भगवन्त प्रक्ष्यति ।"
train_13.png
अस्मै चोपदिश्यमान वयमप्युपधारयिष्यामः । स होवाचैव-मस्त्विति । वत्स सुश्रुत । इह खल्वायुर्वेदप्रयोजन व्याध्युप-सृष्टानां व्याधिपरिमोक्षः स्वस्थस्य सास्थ्य रक्षणञ्च ॥१२॥"
train_14.png
श्रायुरस्मिन् विद्यतेऽनेन वा श्रायुर्विन्दतीत्यायुर्वेद' । तस्याङ्गवरमाद्यमागमप्रत्यचानुमानोपमानैरविरुद्दमुच्यमान सुपधारय ॥१३॥"
train_15.png
एतान प्रथम प्रागभिघातव्रणसरोहाद्यज्ञशिर' सन्धा-माच । श्रूयते हि यथा रुद्रेण यज्ञस्य शिरन्निमिति ततो देवा अश्विनावभिगम्योचुः । भगवन्तौ न' श्रेष्ठतमौ युवां ।"
train_16.png
भविष्यथ । भवद्भयां यज्ञस्य शिर' सन्धातव्यम् । तावूचतु-एवमस्त्विति । श्रथ तयोरर्थे देवा इन्द्रं यज्ञभागेन प्रासादयन् । ताभ्या यज्ञस्य शिर संहितमिति ॥१४॥"
train_17.png
अष्टावपि चायुर्वेदतन्त्रेष्वेतदेवाधिकमभिमतमाशुक्रि-याकरणाद्यन्त्रशस्त्रक्षाराग्नि-प्रणिधानात्सर्वतन्त्र सामन्याच्च । तदिदं शाश्वत पुण्य स्वयं यशस्यमायुष्य वृत्तिकरञ्च ति ॥१५॥"
train_18.png
ब्रह्मा प्रोवाच तत प्रजापतिरधिजगे तस्मादखिना-वश्विभ्यामिन्द्र इन्द्रादह अहम् मया त्विह प्रदेयमर्थिभ्यः प्रजा हितहेतोः ॥१६॥"
train_19.png
शब्याङ्गमङ्गैरपरैरुपेत प्राप्तोऽस्मि गां भूय इह उपदेष्टुम ॥१०॥ अस्मिन् शास्त्रे पञ्चमहाभूतशरीरिसमवाय पुरुष इत्युच्यते । तस्मिन् क्रिया सोऽधिष्ठान कस्माल्लोकस्य है वि"
train_20.png
ध्यात् । लोको हि द्विविधः स्थावरो जङ्गमञ्च । विविधात्मक एव आग्नेय सौम्यश्च त यस्त्वात पञ्चात्मको वा ॥१८॥ तत्र चतुर्विधो भूतग्रामः | स्वेदजाण्डजोद्विज्जजरा-युजखज्ञ । तत्र पुरुष प्रधानः तस्योपकरणमन्यत् । तस्मात पुरुषोऽधिष्ठानम्॥११॥ आगन्तव शारीरा मानसाः स्वाभाविकाश्चेति । तेषाम- गन्तवोऽभिघातनिमित्ता | शारीरास्त्वन्नपानमूला वात- पित्तकफोणितसन्निपातवैषम्यनिमित्ता । मानसात
train_21.png
तदु दु:खसयोगा व्याधय इत्युच्यन्ते । ते चतुर्विधा आगन्तव शारीरा मानसाः स्वाभाविकाश्चेति । तेषाम- गन्तवोऽभिघातनिमित्ता | शारीरास्त्वन्नपानमूला वात- पित्तकफोणितसन्निपातवैषम्यनिमित्ता । मानसात
train_22.png
क्रोधशोकभयहर्ष-विषादेर्ष्याभ्यसूयादैन्यमात्सय्यकामलोभप्र-भृतय इच्छाहषभेदैर्भवन्ति । स्वाभाविका. चुत्पिपासा- जरामृत्युनिद्राप्रकृतः । त एते मनःशरीराधिष्ठानाः ॥ २० ॥
train_23.png
तेषां सशोधनसममनाहाराचाराः सम्यक् प्रयुक्त निग्रहहेत. ॥२१॥ प्राणिना पुनर्मूलमाहारो बलवर्णैजसाच्च स षट्सु रसेष्वायत्त रसाः पुनर्द्रव्याश्रया । द्रव्याणि पुनरोष-
train_24.png
दिविधा. स्थावरा जङ्गमाच । तासा स्थावराचतु- विधा । वनस्पतयो वृचा वीरुध श्रोषधय इति । तास्ख- पुष्पाः फलवन्ती वनस्पतयः । पुष्पफलवन्तो वृक्षाः । प्रता- नवत्य स्तम्बिन्यच वीरुधः । फलपाकनिष्ठा श्रोषधय इति ॥२२॥
train_25.png
जगमा खल्वपि चतुविधा जरायुजाण्डजख दजोडिज्जाः । तत्र पशुमनुष्य व्यालादयो जरायुजा । खगसर्प सरीसृ- पप्रभृतयोऽण्डजा । छमिकीटपिपीलिकाप्रभृतय. स्वेद- जा । इन्द्रगोपमण्डकप्रभृतय उद्भिज्जाः । तव स्थावरे-
train_26.png
भ्यस्त्वक्पत्रपुष्पफलमूलकन्दनिय्यासस्वरसादय प्रयोजन- वन्तो जङ्गमेभ्यवर्मनखरोमरुधिरादयः ॥ २३॥ पार्थिवा सुवर्णरजतमणिमुक्तामन शिलामृत्कपाला-दघ. । कालक्कतास्तु प्रवातनिवातातपच्छायाज्योत्स्नातम.-
train_27.png
त एते स्वभावत एव दोषाणा सञ्चयप्रकोपप्रशमप्रतीकार-हेत. प्रयोजनवन्तश्च ॥ २४ ॥भवन्ति चात्र श्लोका ।शारीराणां विकाराणामेष वर्गवतुविधः ।
train_28.png
प्रकोपे प्रशमे चैव हेतुरुक्त चिकित्सकै ॥२५॥ आगन्तवस्तु ये रोगास्ते द्विधा निपतन्ति हि । मनस्यन्ये शरीरेऽन्य तेषान्तु द्विविधा क्रिया ॥ २६ ॥
train_29.png
शरीरपतितानान्तु शारीरवदुपक्रम' |मानसानान्तु शब्दादिरिष्टो वर्ग सुखावह' ॥२७॥ एक्मेतत् पुरुषो व्याधिरौषध क्रियाकाल इति चतुष्टय
train_30.png
समासेन व्याख्यातम् । तत्र पुरुषग्रहणात् तत्सम्भवद्रव्य समूहो भूतादिरुक्तस्तदङ्गप्रत्यङ्गविकल्पाश्च त्वनाससिरा- वायुप्रभृतय । व्याधिग्रहणादावपित्तकफशोणितसन्निपात- वैषम्यममित्ता. सर्व एव व्याधयो व्याख्याताः । श्रौषध- ग्रहणाद द्रव्यगुणरसवीर्यविपाकानामादेशः । क्रिया-
train_31.png
ग्रहणाच्छेद्यादीनि न हादीनि च कर्माणि व्याख्यातानि । कालग्रहणात्सर्वक्रियाकालानामादेश ॥ २८ ॥ भवति चात्र ।
train_32.png
बीज चिकित्सितस्यैतत्समासेन प्रकीर्त्तितम् । सविशमध्यायशतमस्य व्याख्या भविष्यति ॥ २८ ॥तच्च सविशमध्यायशत पञ्चसु स्थानेषु । तत्र सूत्रस्थान-
train_33.png
निदानशारीरचिकित्सितकल्प ष्वर्थवशात् सविभज्योत्तरे तन्त्रे शेषानर्थान् व्याख्यास्याम. ॥३०॥ भवति चात्र
train_34.png
स्वयम्भुवा प्रोक्तमिद सनातनं पठेडिय काशिपतिप्रकाशितम् । 'पुण्यकर्मा भुवि पूजितो नृपै-रसुक्षये शक्रसलोकता व्रजेत् ॥ ३१ ॥
train_35.png
द्वितीयोsध्याय ।अथातः शिष्योपनयनीयमध्याय व्याख्यास्याम ॥१॥ ब्राह्मणक्षत्रियवैश्यानामन्यतममन्वयवय शीलमोशी- चाचारविनयशक्तिबल मेधाष्टतिस्मृतिमतिप्रतिपत्तियुक्त त-
train_36.png
नुजिह्वौष्ठदन्ताग्रमृजुवक्त्राचिनास प्रसन्नचित्तवाक्चेष्ट क्लेश- सहञ्च भिषक् शिष्यमुपनयेत् । अतो विपरीतगुण नोप- नयेत् ॥२॥
train_37.png
उपनयनीयन्तु ब्राह्मण' प्रशस्तेषु तिथिकरण मुहर्त्तनक्ष त्रेषु प्रशस्तायां दिशि शचौ समे देखे चतुर्हस्तं चतुरख स्थरिहन्तमुपलिप्य गोमयेन दर्भेः संस्ती पुष्पैर्लाजभक्कै
train_38.png
रनैश्च देवता. पूजयित्वा विप्रान् भिषजश्च तत्रोशित्वाभ्युद च दक्षिणतो ब्रह्माच स्थापयित्वाग्निमुषसमाधाय खदिर- पलाशदेवदारुविल्वानां समिद्भिवतु वा चीरवृक्षाणान्यग्रोधोडुम्बराश्वत्थमधूकाना दधिमधुष्टताकाभिदीवही-
train_39.png
मिकेन विधिना श्रुवेणान्याहुतीर्जुहुयात् । सप्रणवाभिर्महा- व्याहृतिभिस्तत प्रतिदैवतमृषीश्च स्वाहाकारञ्च कुय्यात् शिष्यमपि कारयेत् । ब्राह्मणस्त्रयाणां वर्णानामुपनयन कर्त्तुमर्हति राजन्यो द्दयस्य वैश्यो वैश्यस्यैनेति । शूद्रमपि
train_40.png
कुलगुणसम्पन्न मन्त्रवर्ज मनुपनीतमध्यापयेदित्य के ॥ ३ ॥ ततोऽग्नि विपरिणीयाग्निसाचिकं शिष्य ब्रूयान् । कामक्रोधलोभ-मोहमानाहङ्कारेर्ष्यापारुष्यपैशुन्यावृतालस्या- यशस्यानि हित्वा नीचनखरोम्णा शुचिना कषायवाससा
train_41.png
अहं वा त्वयि सम्यग्वर्त्तमाने यद्यन्यथादर्भी स्याम- नोभाग्भवेयमफलविद्यश्व । द्विजगुरुदरिद्रमित्रप्रव्रजितो- पनतसाध्वनाथाभ्युपगताना चामबान्धवानामिव स्वभेषजैःप्रतिकर्त्तव्यमेव साधु भवति ।व्यावशाकुनिकपतित-
train_42.png
पापकारिणा न च प्रतिकत्तव्यमेव विद्या प्रकाशते मित्र-यशोधर्मार्थकामाच प्राप्नोति ॥५॥ भवतचाव ।कृष्णऽष्टमी तन्निधनेऽहनी हे
train_43.png
कृष्ण ेतरेऽम्येवमहद्दि सन्ध्यम |अकालविद्युत्स्तनयित्न ु घोषेस्वतन्त्र राष्ट्रचितिपव्यथासु ॥६॥
train_44.png
श्मशानयानाद्यतनाहवेषु महावौत्पातिक दर्शनेषुनाध्येयमन्येषु च येषु विप्रानाधीयते नाशुचिना च नित्यम् ॥७॥
train_45.png
अथातोऽध्ययन सम्प्रदानीयमध्याय व्याख्यास्याम ॥१०॥ प्रागभिहित सविशमध्यायशत पञ्चसु स्थानेषु । तत्र सूत्रस्थानमध्याया षट्चत्वारिंशत् । षोडश निदानानि । दम शारीराणि । चत्वारिशञ्चिकित्सितानि । अष्टौ कल्पा । तदुत्तरं षट्षष्टिः ॥ २ ॥
train_46.png
दोत्पत्ति.. शिष्यन्रयस्तथाध्ययनदानिक' प्रभाषणाग्रहरणादृतुचर्य्याथ यान्त्रिकः ॥३॥ शस्त्रावचारण योग्या विशिखा, चारकल्पनम् । श्रग्निकर्मजलौकाख्यावध्यायौ रक्तवर्णनम् ॥४॥
train_47.png
दोषधातुमलाद्याना विज्ञानाध्याय एव च । कर्णव्यधामपक्षावालेपी व्रण्युपासनम् ॥५॥ हिताहितो व्रणप्रश्री व्रणास्रावश्च य. पृथक् । कृत्याकृत्य विधिव्याधिसमुद्देशीय एव च ॥३॥
train_48.png
पञ्चेन्द्रिय तथा छाया स्वभावाई क्कत तथा । वारणो युक्तसेनीय श्रातुरक्रममिश्रकौ ॥८॥ भूमिभागो द्रव्यगण सशुद्धौ शमने च य । द्रव्यादीनाञ्च विज्ञान विशेषो द्रव्यगोऽपरः ॥
train_49.png
रसज्ञान वमनार्थमध्यायो रेचनाय च । द्रवद्रव्यविधिस्तद्ददन्नपानविधिस्तथा ॥१०॥सूचनात् सूत्रणाञ्चैव सन्धानाच्चार्थ सन्तते'। षट्चत्वारिशदध्याय सूत्रस्थानं प्रचचते ॥ ११ ॥ - ( १ )
train_50.png
भूतचिन्ता रज शङ्घिर्गर्भावक्रान्तिरेव च । व्याकरणञ्च गर्भस्य शरीरस्य च यत् स्मृतम् ॥ १४७ प्रत्येक मर्मनिर्देशः शिरावर्णनमेव च ।सिराव्यधो धमनीना गर्भिण्या व्याक्कृतिस्तथा ॥ १५॥
train_51.png
निर्दिष्टानि दशैतानि शारीराणि महर्षिणा । विज्ञानार्थ शरीरस्य भिषजा योगिनामपि ॥ १६ ॥ - ( ३ ) त्रिणीयो व्रण. सद्यो भग्नाना वातरोगिकम् ।महावातिकमशीसि साश्मरिश्च भगन्दर ॥१७॥
train_52.png
कुष्ठाना महताञ्चापि मैहिक पैडिक तथा । मधुमेह चिकित्सा च तथा चोदरिणामपि ॥ १८ ॥ मूढगर्भचिकित्सा च विद्रधीनां विसर्पिणाम् । अन्टिडुपदमानान्तथा च क्षुद्ररोगिकम् ॥१२॥
train_53.png
शूकदोषचिकित्सा च तथा च मुखरोगिणाम | शोफंस्यानागतानाञ्च निषेधो मिश्रकन्तथा ॥ २० ॥ बाजीकरच यत् चीणे सर्वाबाधथमोऽपि च ।मेधायुष्करणञ्चापि स्वभावव्याधिवारणम् ॥२१॥
train_54.png
निवृत्तसन्तापकर कीर्त्तितञ्च रसायनम | स्नेहोपयौगिक खदो वमने च विरेचने ॥ २२ ॥ तयोर्व्याप्रचिकित्सा च नेत्रवस्तिविभागिकः । नेत्रवस्तिविपत्सद्धिस्तथा चोत्तरवस्तिक ॥२३॥
train_55.png
निरूहक्रमसन्ज्ञश्च तथैवातुरसज्ञकधूमनस्यविविश्वाग्रग्राश्चत्वारिशदिति स्मृता ॥२४॥ प्रायश्चित्त प्रशमन चिकित्सा शान्तिकर्म च । पय्यायास्तस्य निर्दिष्टा चिकित्सास्थानमुच्यते । २५ ॥ (४)
train_56.png
अन्नस्य रक्षा विज्ञान स्थावरस्येतरस्य च । सर्पदष्टविषज्ञान तस्यैव च चिकित्सितम् ॥ २६ ॥ दुन्दुभेर्मूषिकाणाच कीटानां कल्प एव च । अष्टौ कल्पा समाख्याता विषभेषजकल्पनात् ॥२७॥ (५)
train_57.png
अध्यायाना शत विशमेवमेतदुदीरितम् । अत पर स्वनाम्न व तन्वमुत्तरमुच्यते ॥२८॥ अधिकृत्य कृत यस्मात्तन्त्र मेल दुपद्रवान् । औविक इत्यष तस्याग्रात्वान्निरुच्यते ॥२८॥
train_58.png
सन्धौ वर्त्मनि शक्लळे च कृष्ण सर्वत्र दृष्टिषु । सविज्ञानार्थमध्याया गदानान्तु प्रति प्रति १० चिकित्साप्रविभागीयो वाताभिष्यन्दकारणः । पैत्तस्य श्लैष्मिकस्यापि रौधिरस्य तथैव च ॥ ३१॥
train_59.png
लेख्यभेद्यनिषेधौ च छेद्याना वर्त्मदृष्टिषु 1 क्रियाकल्पोऽभिघातश्च कर्णोत्थास्तञ्चिकित्सितम् ॥ ३२ ॥ ग्राणीत्यानाञ्च विज्ञान तहदप्रतिषेधनम् । प्रतिश्यायनिषेधञ्च शिरोगदविवेचनम् ।
train_60.png
चिकित्सा तहदानाञ्च शालाक्य तन्त्रमुच्यते ॥ ३३ ॥ नवग्रहाक्कतिज्ञानं स्कन्दस्य च निषेधनम् । अपस्मारशकुन्योश्च रेवत्याश्च पुन' पृथक ॥ ३४ ॥ पूतनायास्तथान्धाया मण्डिका शीतपूतना ।
train_61.png
नगमेषचिकित्सा च ग्रहोतपत्ति सयोनिजा । कौमारतन्त्रमित्यं तच्छारीरेषु च कीर्त्तितम् ॥३५॥ ज्वरातिसारशोषाणा गुल्महृद्रोगिणामपि । प्राण्ड ना रक्तपित्तस्य मूच्या पानजाश्च ये ॥ ३६ ॥
train_62.png
तृष्णायाम्बर्दिहिकाना निषेध' खासकासयोः । स्वरभेदचिकित्सा च क्वम्युदावर्त्तिनो पृथक् ॥३७॥ विसूचिकारोचकयोर्मूत्राघातविष्यो । द्रात कायचिकित्सायाः शेषमत्र प्रकीर्त्तितम् ॥ ३८ ॥
train_63.png
अमानुषनिषेधश्च तथापस्मारिकोऽपर' । उन्मादप्रतिषेधव भूतविद्या निरुच्यते ॥ ३१ ॥ रसभेदा स्वस्थवृत्तिर्युक्तयस्तान्त्रिकाच याः । दोषभेदा इति ज्ञेया अध्यायास्तन्वभूषणा ॥४०॥
train_64.png
ठत्वादुत्तर तत्तन्त्र माहुर्महर्षयः । बह्वर्थसग्रहाच्छेष्ठमुत्तरञ्चापि पश्चिमम् ॥ ४१ ॥ शालाक्यतन्त्र कौमार चिकित्सा कायिकी व या । भूतविद्येति चत्वारि तन्त्रे तूत्तरसञ्जिते ॥४२॥
train_65.png
वाजीकर चिकित्सा रसायनविधिस्तथा । दिषतन्त्र पुन. कल्पाः शल्यज्ञान समन्ततः ॥ ४३ ॥ इष्टाङ्गमिद तन्त्रमादिदेवप्रकाशितम् ।
train_66.png
विधिनाधीत्य युनाना भवन्ति प्राणदा भुवि ॥ ४४ ॥ एतदवश्यमध्ये यमधीत्य च कर्माप्यवश्यमुपासितव्य- मुभयतो हि भिषग्राजार्हो भवति ॥ ४५ ॥ भवन्ति चात्र ।
train_67.png
भवन्ति चात्र । यस्तुकेवलशास्त्रज्ञ' कर्मखपरिनिष्ठित । स मुह्यत्यातुरम्प्राप्य प्राप्य भीरुरिवाहवम् ॥४६॥ तु कर्मसु निष्णातो धार्थ्याच्छास्त्रवहिष्क तः । यस्तु
train_68.png
स सत्सु पूजा नाप्नोति बध चार्हति राजत' ॥ ४७॥ उभावेतावनिपुणावसमर्थौ स्वकर्मणि । अर्द्धवेदधरावेतावेकपचाविव हिजौ ॥ ४८ ॥ श्रोषध्योऽमृतकल्पात शस्त्राशनिविषोपमाः ।
train_69.png
भवन्त्यज्ञे रुपहृतास्तस्मादेतौ विवर्जयेत् ॥४९॥ क्वेद्यादिष्वनभिज्ञो य' स्न ेहादिषु च कर्मषु । स निहन्ति जन लोभात् कुवैद्यो नृपदोषतः । ५० ॥ यस्तूभयज्ञो मतिमान् स समर्थोऽर्थसाधने ।
train_70.png
श्राहवे कर्मनिर्वोढ़ द्विचक्र. स्यन्दनी यथा ॥ ५१ ॥ अथ वत्स तदेतदध्येय यया तथोपधारय मया प्रोच्य - मानम् । अथ शुचये कृतोत्तरासङ्गायाव्याकुलायोपस्थिताया-
train_71.png
ध्ययनकाले शिष्याय यथाशक्ति गुरुरुपदिशेत् पदं पादं श्लोक वा ते च पदपादश्लोका भूय. क्रमेणानुसन्धेया पवमेकैकाथो- घटवेदात्मनाचानुपठेत् । अद्भुतविलम्बित मविशङ्कितमननु-
train_72.png
नासिक व्यक्ताचरमपीडितवर्ण मच्चिभ्रुवौष्ठ हस्ते रनभिनीतं सुसस्कृत नात्य ुच्चैर्नातिनीचैश्च खरैः पठेन चान्तरेण कचिद व्रजेत्तयोरधीयानयोः ॥ ५२ ॥
train_73.png
भवतश्चात्र । शुचिर्गुरुपरो दक्षस्तन्द्रानिद्राविवर्जित' । पठेदेतेन विधिना शिष्य शास्त्रान्तमाप्नुयात् ॥ ५३॥ बाक्सौष्ठवेऽर्थब्रिज्ञाने प्रागल्भ्य कर्मनैपुणे ।
train_74.png
चतुर्थोऽध्याय' | अथात प्रभाषणीयमध्याय व्याख्यास्याम' ॥१॥ अधिगतमप्यध्ययनमप्रभाषितमर्थत' । खरस्य चन्दनभार इव केवल परिश्रमकरं भवति ॥२॥
train_75.png
यथा खरश्चन्दनभारवाही भारस्य वेत्ता न तु चन्दनस्य । एवं हि शास्त्राणि बहन्यधीत्य चार्थेषु मूढ़ा खरवहन्ति ॥ ३॥
train_76.png
तस्मात्सविशमध्यायशतमनुपदपादश्लोकार्थश्लोक मनुवर्ण- यितव्यमनुश्श्रोतव्यञ्च । कम्मात्सूक्ष्मा हि द्रव्यरसगुणवीर्यवि पाकदोषधातु मलाशय मर्म सिरा- स्नायुसन्ध्यस्थि- गर्भसम्भव-
train_77.png
व्यसमूहविभागास्तथा प्रनष्टशल्योद्धरणत्रयविनिश्चयभग्नवि- कल्पा' साध्ययाप्यप्रत्याख्येयता च विकाराणामेवमादयश्वान्ये विशेषा सहस्रशो ये विचिन्त्यमाना विमलषिपुल बुद्धेरपि
train_78.png
बुद्दिमाकुलीकुर्य्य कि पुनरल्पबुद्धे । तस्मादवश्यमनुपद- पादश्लोकालोकमनुवर्णयितव्यमनु श्रोतव्यञ्च ॥४॥ अन्यशास्त्रोपपन्नानाञ्चार्थानामिहो पनीतानीमथव-
train_79.png
शान्तेषा तद्विद्येभ्य एव व्याख्यानमनुश्रोतव्य कस्मा- नह्य ेकस्मिन् शास्त्रे शक्य सर्वशास्त्राणामवरोधः कर्त्तुम्भवन्ति चात्र । ॥ ५ ॥
train_80.png
एक शास्त्रमधीयानो न विद्याच्छास्त्रनिश्चयम् । तस्माद्दहुश्रुत शास्त्र विजानीयाचिकित्सक ॥ ६ ॥ शास्त्र गुरुमुखोद्गीर्णमादायोपास्त्र चासक्कत् ।
train_81.png
कर्म कुरुते वैद्य स वैद्योऽन्ये तु तस्कराः ॥७॥ श्रपथेन सौश्रुत पौष्कलावतम |शेषाणा शन्यतन्त्राणां मूलान्येतानि निर्दिशेत् ॥ ८ ॥
train_82.png
अथातोऽग्रहरणीयमध्याय व्याख्यास्याम' ॥१॥ त्रिविधं कर्म । पूर्वकर्म प्रधानकर्म पश्चात्कर्मेतिप्राधिं प्रति प्रत्युपदेच्क्ष्याम । अस्मिन शास्त्रे शस्त्रकर्म-
train_83.png
प्राधान्यान्वस्त्रकर्मैव तात्रत् पूर्वमुपदेक्ष्यामस्तत्सम्भाराव ॥ २ ॥ तच्च शस्त्रकर्माऽष्टविधम । तद्यथा । वेद्य' भेद्य लेख्य वेध्यमेष्यमाहाय्यं विस्राव्य सीव्यमिति । अतोऽन्यतम कर्म
train_84.png
चिकीर्षता वैद्येन पूर्वमेवीपकल्पवितव्यानि तद्यथा यन्त्र-शस्त्रचाराग्निशलाकाशृङ्ग जलौका लावूजाम्बवौष्ठ पिषुप्रीतस्- पत्रपमधुष्टतवसापयस्तै लतर्पण - कषायालेपन कल्क व्यजन-
train_85.png
शीतोष्णोदककटाहादीनि परिकर्मिणश्च स्निग्धाः स्थिराबलवन्त ॥ ३४ ततः प्रशस्तेषु तिथिकरण मुहर्त्तनचत्रे षु दध्यचतान्न- पानरत्नेरग्नि विप्रान् भिषजश्चार्चयित्वा कृतवलिमङ्गल-
train_86.png
स्वस्तिवाचन लघुभुक्तवन्त प्राङ्मुखमातुरमुपवेश्य यन्त्रयित्वा प्रत्यङ्म ुखो वैद्यो मर्मसिराखायुसन्ध्यस्थिधमनी परिहर- ननुलोम शस्त्र निदध्यादापूयदर्शनात् सऊदेवापहरेच्छस्त्र- माश च । महत्स्वपि च पाकेषु हाङ्क ुल वा शस्त्रपद-मुक्तम ॥४॥
train_87.png
तत्रायती विशाल सम सुविभक्त इति व्रणगुणा. ॥५॥ भवतश्चात्र । आयतश्च विशालश्च सुविभक्तो निराश्रय' । प्राप्तकालकृतञ्चापि व्रण कर्मणि शस्यते ॥६॥
train_88.png
शौर्यमाशुक्रिया शस्त्रतै क्षणमख दवेपथु । असम्मोहश्व वैद्यस्य शस्त्रकर्मणि शस्यते ॥७॥ एकेन वा व्रणेनाशुध्यमानेनान्तराबुद्धद्यावेक्ष्यापरान्
train_89.png
यतो यतो गति विद्यादुत्सङ्गो यत्र यत्र च । तत्र तत्र व्रण कुर्य्याद् यथा दोषो न तिष्ठति ॥ ॥ तत्र भ्रूगण्डशङ्खललाटा चिपुटौष्ठ दन्तवेष्टक चाकुचिवम
train_90.png
णेषु तिर्व्यक्च्छेद उक्त: ॥१०॥ चन्द्रमण्डलवच्छेदान् पाणिपादेषु कारयेत् । अर्धचन्द्राकृतींश्चापि गुदे मेद्र च बुद्धिमान् ॥ ११ ॥
train_91.png
अन्यथा तु सिराखायुच्छेदनादतिमात्र' वेदना चिरा- दुव्रणसंरोहो मासकन्दीप्रादुर्भावश्चति । मूढगर्भोदरार्थी- ऽश्मरीभगन्दरमुखरोगेष्वभुक्तवत. कर्म कुर्वीत ॥ १२ ॥
train_92.png
तत. शस्त्रमवचार्य शीताभिरद्भिरातुरमाश्वास्य समन्ता-परिपीयाङ्ग ुल्या व्रणमभिमृद्य प्रचात्य कषायेण प्रोतेनो- दकमादाय तिलकल्क मधुसर्पि प्रगाढा मौषधयुक्ता वर्त्ति प्रणिदध्यात् । तत कल्केनाच्छाद्य नातिनिग्धा नाति-
train_93.png
रुचा घनाङ्कवलिकान्दत्त्वा वस्त्रपट्टे न बध्नीयाद्देदनारची- पेपयेद्रीय मन्त्रैरचा कुर्वीत ॥ १३॥ ततो गुग्गुल्वगुरु सर्जरसवचागौर सर्षपचूर्णे लवण निख- पत्त्रव्यामिश्रैराज्ययुक्तैर्धूपैर्धूपयेत् । श्राज्यशेषेण चास्य प्राणान्
train_94.png
समालभेत। उदकुम्भाच्चापो गृहीत्वा प्रोचयन् रचाकर्मकुय्यात्तद्दच्याम. ॥१४॥ कृत्याना प्रतिघातार्थ तथा रक्षोभयस्य च । रक्षाकर्म करिष्यामि ब्रह्मा तदनुमन्यताम ॥ १५ ॥
train_95.png
नागाः पिशाचा गन्धवी' पितरो यचराचसा । अभिद्रवन्ति ये ये त्वा ब्रह्माद्या घ्नन्तु तान् सदा ॥१६॥ पृथिव्यामन्तरीचे च ये चरन्ति निशाचरा । दिक्षु वास्तुनिवासाच पान्तु त्वा ते नमस्कृताः ॥ १७॥
train_96.png
पान्तु त्वा मुनयो ब्रह्मा दिव्या राजर्षयस्तथा । पता व नद्य सर्वा सर्वेऽपि सागरा ॥१८॥ अग्नीरचतु ते जिह्वां प्राणान् वायुस्तथैव च ।
train_97.png
बलमिन्द्रो बलपतिर्मनुर्मन्य मति तथा ॥ २०॥ कामास्ते पान्तु गन्धर्वा सत्वमिन्द्रोऽभिरचतु । प्रज्ञा ते वरुणो राजा समुद्रो नाभिमण्डलम् ॥ २१ ॥
train_98.png
चक्षु सूर्य्यो दिश श्री चन्द्रमा पातु ते मन. । नक्षत्राणि सदा रूप छाया पान्तु निशास्तव ॥ २२ ॥ रेतस्त्वाप्याययन्त्वापो रोमाण्वोषधयस्तथा ।
train_99.png
नक्षत्राणि सदा रूप छाया पान्तु निशास्तव ||२२|| रेतस्त्वाप्याययन्त्वापो रोमाण्योषधयस्तथा ।आकाश खानि ते पातु देह तव वसुन्धरा ||२३| वैश्वानर शिर, पातु विष्णुस्तव पराक्रमम् ।
README.md exists but content is empty. Use the Edit dataset card button to edit it.
Downloads last month
1
Edit dataset card