Datasets:
Languages:
Sanskrit
Multilinguality:
monolingual
Size Categories:
100K<n<1M
Language Creators:
found
Annotations Creators:
no-annotation
Source Datasets:
original
License:
other
Dataset Preview
Go to dataset viewer
text (string) |
---|
"रागादि-रोगान् सततानुषक्तान् अ-शेष-काय-प्रसृतान् अ-शेषान् ।
"
|
"औत्सुक्य-मोहा-रति-दाञ् जघान यो ऽ-पूर्व-वैद्याय नमो ऽस्तु तस्मै ॥
"
|
"आयुः-कामयमानेन धर्मार्थ-सुख-साधनम् ।
"
|
"आयुर्-वेदोपदेशेषु विधेयः परम् आदरः ॥
"
|
"ब्रह्मा स्मृत्वायुषो वेदं प्रजापतिम् अजिग्रहत् ।
"
|
"सो ऽश्विनौ तौ सहस्राक्षं सो ऽत्रि-पुत्रादिकान् मुनीन् ॥
"
|
"ते ऽग्निवेशादिकांस् ते तु पृथक् तन्त्राणि तेनिरे ।
"
|
"तेभ्यो ऽति-विप्रकीर्णेभ्यः प्रायः सार-तरोच्चयः ॥
"
|
"क्रियते ऽष्टाङ्ग-हृदयं नाति-संक्षेप-विस्तरम् ।
"
|
"काय-बाल-ग्रहोर्ध्वाङ्ग-शल्य-दंष्ट्रा-जरा-वृषान् ॥
"
|
"नाति-संक्षिप्त-विस्तृतम् अष्टाव् अङ्गानि तस्याहुश् चिकित्सा येषु संश्रिता ।
"
|
"वायुः पित्तं कफश् चेति त्रयो दोषाः समासतः ॥
"
|
"विकृता-विकृता देहं घ्नन्ति ते वर्तयन्ति च ।
"
|
"ते व्यापिनो ऽपि हृन्-नाभ्योर् अधो-मध्योर्ध्व-संश्रयाः ॥
"
|
"घ्नन्ति ते वर्धयन्ति च वयो-ऽहो-रात्रि-भुक्तानां ते ऽन्त-मध्यादि-गाः क्रमात् ।
"
|
"तैर् भवेद् विषमस् तीक्ष्णो मन्दश् चाग्निः समैः समः ॥
"
|
"कोष्ठः क्रूरो मृदुर् मध्यो मध्यः स्यात् तैः समैर् अपि ।
"
|
"शुक्रार्तव-स्थैर् जन्मादौ विषेणेव विष-क्रिमेः ॥
"
|
"तैश् च तिस्रः प्रकृतयो हीन-मध्योत्तमाः पृथक् ।
"
|
"सम-धातुः समस्तासु श्रेष्ठा निन्द्या द्वि-दोष-जाः ॥
"
|
"सम-धातुः समैस् तासु तत्र रूक्षो लघुः शीतः खरः सूक्ष्मश् चलो ऽनिलः ।
"
|
"पित्तं स-स्नेह-तीक्ष्णोष्णं लघु विस्रं सरं द्रवम् ॥
"
|
"स्निग्धः शीतो गुरुर् मन्दः श्लक्ष्णो मृत्स्नः स्थिरः कफः ।
"
|
"संसर्गः संनिपातश् च तद्-द्वि-त्रि-क्षय-कोपतः ॥
"
|
"रसासृङ्-मांस-मेदो-ऽस्थि-मज्ज-शुक्राणि धातवः ।
"
|
"सप्त दूष्या मला मूत्र-शकृत्-स्वेदादयो ऽपि च ॥
"
|
"वृद्धिः समानैः सर्वेषां विपरीतैर् विपर्ययः ।
"
|
"रसाः स्वाद्व्-अम्ल-लवण-तिक्तोषण-कषायकाः ॥
"
|
"षड् द्रव्यम् आश्रितास् ते च यथा-पूर्वं बलावहाः ।
"
|
"तत्राद्या मारुतं घ्नन्ति त्रयस् तिक्तादयः कफम् ॥
"
|
"कषाय-तिक्त-मधुराः पित्तम् अन्ये तु कुर्वते ।
"
|
"शमनं कोपनं स्वस्थ-हितं द्रव्यम् इति त्रि-धा ॥
"
|
"उष्ण-शीत-गुणोत्कर्षात् तत्र वीर्यं द्वि-धा स्मृतम् ।
"
|
"त्रि-धा विपाको द्रव्यस्य स्वाद्व्-अम्ल-कटुकात्मकः ॥
"
|
"गुरु-मन्द-हिम-स्निग्ध-श्लक्ष्ण-सान्द्र-मृदु-स्थिराः ।
"
|
"गुणाः स-सूक्ष्म-विशदा विंशतिः स-विपर्ययाः ॥
"
|
"कालार्थ-कर्मणां योगो हीन-मिथ्याति-मात्रकः ।
"
|
"सम्यग्-योगश् च विज्ञेयो रोगारोग्यैक-कारणम् ॥
"
|
"रोगस् तु दोष-वैषम्यं दोष-साम्यम् अ-रोग-ता ।
"
|
"निजागन्तु-विभागेन तत्र रोगा द्वि-धा स्मृताः ॥
"
|
"तेषां काय-मनो-भेदाद् अधिष्ठानम् अपि द्वि-धा ।
"
|
"रजस् तमश् च मनसो द्वौ च दोषाव् उदाहृतौ ॥
"
|
"ऽत्र द्वौ दोषाव् उदाहृतौ दर्शन-स्पर्शन-प्रश्नैः परीक्षेत च रोगिणम् ।
"
|
"रोगं निदान-प्राग्-रूप-लक्षणोपशयाप्तिभिः ॥
"
|
"संपरीक्षेत रोगिणम् परीक्षेताथ रोगिणम् भूमि-देह-प्रभेदेन देशम् आहुर् इह द्वि-धा ।
"
|
"जाङ्गलं वात-भूयिष्ठम् अनूपं तु कफोल्बणम् ॥
"
|
"साधारणं सम-मलं त्रि-धा भू-देशम् आदिशेत् ।
"
|
"क्षणादिर् व्याध्य्-अवस्था च कालो भेषज-योग-कृत् ॥
"
|
"शोधनं शमनं चेति समासाद् औषधं द्वि-धा ।
"
|
"शरीर-जानां दोषाणां क्रमेण परमौषधम् ॥
"
|
"वस्तिर् विरेको वमनं तथा तैलं घृतं मधु ।
"
|
"धी-धैर्यात्मादि-विज्ञानं मनो-दोषौषधं परम् ॥
"
|
"भिषग् द्रव्याण्य् उपस्थाता रोगी पाद-चतुष्टयम् ।
"
|
"चिकित्सितस्य निर्दिष्टं प्रत्य्-एकं तच् चतुर्-गुणम् ॥
"
|
"दक्षस् तीर्थात्त-शास्त्रार्थो दृष्ट-कर्मा शुचिर् भिषक् ।
"
|
"बहु-कल्पं बहु-गुणं संपन्नं योग्यम् औषधम् ॥
"
|
"अनुरक्तः शुचिर् दक्षो बुद्धि-मान् परिचारकः ।
"
|
"आढ्यो रोगी भिषग्-वश्यो ज्ञापकः सत्-त्व-वान् अपि ॥
"
|
"साध्यो ऽ-साध्य इति व्याधिर् द्वि-धा तौ तु पुनर् द्वि-धा ।
"
|
"सु-साध्यः कृच्छ्र-साध्यश् च याप्यो यश् चान्-उपक्रमः ॥
"
|
"सर्वौषध-क्षमे देहे यूनः पुंसो जितात्मनः ।
"
|
"अ-मर्म-गो ऽल्प-हेत्व्-अग्र-रूप-रूपो ऽन्-उपद्रवः ॥
"
|
"अ-तुल्य-दूष्य-देशर्तु-प्रकृतिः पाद-संपदि ।
"
|
"ग्रहेष्व् अनु-गुणेष्व् एक-दोष-मार्गो नवः सुखः ॥
"
|
"शस्त्रादि-साधनः कृच्छ्रः संकरे च ततो गदः ।
"
|
"शेष-त्वाद् आयुषो याप्यः पथ्याभ्यासाद् विपर्यये ॥
"
|
"अन्-उपक्रम एव स्यात् स्थितो ऽत्य्-अन्त-विपर्यये ।
"
|
"औत्सुक्य-मोहा-रति-कृद् दृष्ट-रिष्टो ऽक्ष-नाशनः ॥
"
|
"त्यजेद् आर्तं भिषग्-भूपैर् द्विष्टं तेषां द्विषं द्विषम् ।
"
|
"हीनोपकरणं व्यग्रम् अ-विधेयं गतायुषम् ॥
"
|
"चण्डं शोकातुरं भीरुं कृत-घ्नं वैद्य-मानिनम् ।
"
|
"तन्त्रस्यास्य परं चातो वक्ष्यते ऽध्याय-संग्रहः ॥
"
|
"आयुष्-काम-दिनर्त्व्-ईहा-रोगान्-उत्पादन-द्रवाः ।
"
|
"अन्न-ज्ञानान्न-संरक्षा-मात्रा-द्रव्य-रसाश्रयाः ॥
"
|
"दोषादि-ज्ञान-तद्-भेद-तच्-चिकित्सा-द्व्य्-उपक्रमाः ।
"
|
"शुद्ध्य्-आदि-स्नेहन-स्वेद-रेकास्थापन-नावनम् ॥
"
|
"धूम-गण्डूष-दृक्-सेक-तृप्ति-यन्त्रक-शस्त्रकम् ।
"
|
"सिरा-विधिः शल्य-विधिः शस्त्र-क्षाराग्नि-कर्मिकौ ॥
"
|
"सिरा-व्यधः शल्य-विधिः सूत्र-स्थानम् इमे ऽध्यायास् त्रिंशच् छारीरम् उच्यते ।
"
|
"गर्भावक्रान्ति-तद्-व्यापद्-अङ्ग-मर्म-विभागिकम् ॥
"
|
"विकृतिर् दूत-जं षष्ठं निदानं सार्वरोगिकम् ।
"
|
"ज्वरासृक्-श्वास-यक्ष्मादि-मदाद्य्-अर्शो-ऽतिसारिणाम् ॥
"
|
"मूत्राघात-प्रमेहाणां विद्रध्य्-आद्य्-उदरस्य च ।
"
|
"पाण्डु-कुष्ठानिलार्तानां वातास्रस्य च षो-डश ॥
"
|
"चिकित्सितं ज्वरे रक्ते कासे श्वासे च यक्ष्मणि ।
"
|
"वमौ मदात्यये ऽर्शःसु विषि द्वौ द्वौ च मूत्रिते ॥
"
|
"विद्रधौ गुल्म-जठर-पाण्डु-शोफ-विसर्पिषु ।
"
|
"कुष्ठ-श्वित्रानिल-व्याधि-वातास्रेषु चिकित्सितम् ॥
"
|
"द्वा-विंशतिर् इमे ऽध्यायाः कल्प-सिद्धिर् अतः परम् ।
"
|
"कल्पो वमेर् विरेकस्य तत्-सिद्धिर् वस्ति-कल्पना ॥
"
|
"सिद्धिर् वस्त्य्-आपदां षष्ठो द्रव्य-कल्पो ऽत उत्तरम् ।
"
|
"बालोपचारे तद्-व्याधौ तद्-ग्रहे द्वौ च भूत-गे ॥
"
|
"उन्मादे ऽथ स्मृति-भ्रंशे द्वौ द्वौ वर्त्मसु संधिषु ।
"
|
"दृक्-तमो-लिङ्ग-नाशेषु त्रयो द्वौ द्वौ च सर्व-गे ॥
"
|
"कर्ण-नासा-मुख-शिरो-व्रणे भङ्गे भगन्दरे ।
"
|
"ग्रन्थ्य्-आदौ क्षुद्र-रोगेषु गुह्य-रोगे पृथग् द्वयम् ॥
"
|
"विषे भुजङ्गे कीटेषु मूषकेषु रसायने ।
"
|
"चत्वारिंशो ऽन्-अपत्यानाम् अध्यायो बीज-पोषणः ॥
"
|
"अध्यायो बीज-पोषणे इत्य् अध्याय-शतं विंशं षड्भिः स्थानैर् उदीरितम् ॥ ऊ̆
"
|
"ब्राह्मे मुहूर्त उत्तिष्ठेत् स्वस्थो रक्षार्थम् आयुषः ।
"
|
End of preview (truncated to 100
rows)
Dataset Card for [Dataset Name]
Dataset Summary
A collection of classical sanskrit texts
Supported Tasks and Leaderboards
Language modeling
Languages
Sanskrit
Dataset Structure
Data Instances
{'text': 'मा कर्मफलहेतुर्भूर्मा ते सङ्गोऽस्त्वकर्मणि॥'}
Data Fields
text
: a line
Data Splits
Train | |
---|---|
n_instances | 342033 |
Dataset Creation
Curation Rationale
[More Information Needed]
Source Data
Initial Data Collection and Normalization
[More Information Needed]
Who are the source language producers?
[More Information Needed]
Annotations
Annotation process
[More Information Needed]
Who are the annotators?
[More Information Needed]
Personal and Sensitive Information
[More Information Needed]
Considerations for Using the Data
Social Impact of Dataset
[More Information Needed]
Discussion of Biases
[More Information Needed]
Other Known Limitations
[More Information Needed]
Additional Information
Dataset Curators
[More Information Needed]
Licensing Information
[More Information Needed]
Citation Information
@Misc{johnsonetal2014,
author = {Johnson, Kyle P. and Patrick Burns and John Stewart and Todd Cook},
title = {CLTK: The Classical Language Toolkit},
url = {https://github.com/cltk/cltk},
year = {2014--2020},
}
Contributions
Thanks to @parmarsuraj99 for adding this dataset.
- Downloads last month
- 178