Dataset Preview
Go to dataset viewer
text (string)
"रागादि-रोगान् सततानुषक्तान् अ-शेष-काय-प्रसृतान् अ-शेषान् । "
"औत्सुक्य-मोहा-रति-दाञ् जघान यो ऽ-पूर्व-वैद्याय नमो ऽस्तु तस्मै ॥ "
"आयुः-कामयमानेन धर्मार्थ-सुख-साधनम् । "
"आयुर्-वेदोपदेशेषु विधेयः परम् आदरः ॥ "
"ब्रह्मा स्मृत्वायुषो वेदं प्रजापतिम् अजिग्रहत् । "
"सो ऽश्विनौ तौ सहस्राक्षं सो ऽत्रि-पुत्रादिकान् मुनीन् ॥ "
"ते ऽग्निवेशादिकांस् ते तु पृथक् तन्त्राणि तेनिरे । "
"तेभ्यो ऽति-विप्रकीर्णेभ्यः प्रायः सार-तरोच्चयः ॥ "
"क्रियते ऽष्टाङ्ग-हृदयं नाति-संक्षेप-विस्तरम् । "
"काय-बाल-ग्रहोर्ध्वाङ्ग-शल्य-दंष्ट्रा-जरा-वृषान् ॥ "
"नाति-संक्षिप्त-विस्तृतम् अष्टाव् अङ्गानि तस्याहुश् चिकित्सा येषु संश्रिता । "
"वायुः पित्तं कफश् चेति त्रयो दोषाः समासतः ॥ "
"विकृता-विकृता देहं घ्नन्ति ते वर्तयन्ति च । "
"ते व्यापिनो ऽपि हृन्-नाभ्योर् अधो-मध्योर्ध्व-संश्रयाः ॥ "
"घ्नन्ति ते वर्धयन्ति च वयो-ऽहो-रात्रि-भुक्तानां ते ऽन्त-मध्यादि-गाः क्रमात् । "
"तैर् भवेद् विषमस् तीक्ष्णो मन्दश् चाग्निः समैः समः ॥ "
"कोष्ठः क्रूरो मृदुर् मध्यो मध्यः स्यात् तैः समैर् अपि । "
"शुक्रार्तव-स्थैर् जन्मादौ विषेणेव विष-क्रिमेः ॥ "
"तैश् च तिस्रः प्रकृतयो हीन-मध्योत्तमाः पृथक् । "
"सम-धातुः समस्तासु श्रेष्ठा निन्द्या द्वि-दोष-जाः ॥ "
"सम-धातुः समैस् तासु तत्र रूक्षो लघुः शीतः खरः सूक्ष्मश् चलो ऽनिलः । "
"पित्तं स-स्नेह-तीक्ष्णोष्णं लघु विस्रं सरं द्रवम् ॥ "
"स्निग्धः शीतो गुरुर् मन्दः श्लक्ष्णो मृत्स्नः स्थिरः कफः । "
"संसर्गः संनिपातश् च तद्-द्वि-त्रि-क्षय-कोपतः ॥ "
"रसासृङ्-मांस-मेदो-ऽस्थि-मज्ज-शुक्राणि धातवः । "
"सप्त दूष्या मला मूत्र-शकृत्-स्वेदादयो ऽपि च ॥ "
"वृद्धिः समानैः सर्वेषां विपरीतैर् विपर्ययः । "
"रसाः स्वाद्व्-अम्ल-लवण-तिक्तोषण-कषायकाः ॥ "
"षड् द्रव्यम् आश्रितास् ते च यथा-पूर्वं बलावहाः । "
"तत्राद्या मारुतं घ्नन्ति त्रयस् तिक्तादयः कफम् ॥ "
"कषाय-तिक्त-मधुराः पित्तम् अन्ये तु कुर्वते । "
"शमनं कोपनं स्वस्थ-हितं द्रव्यम् इति त्रि-धा ॥ "
"उष्ण-शीत-गुणोत्कर्षात् तत्र वीर्यं द्वि-धा स्मृतम् । "
"त्रि-धा विपाको द्रव्यस्य स्वाद्व्-अम्ल-कटुकात्मकः ॥ "
"गुरु-मन्द-हिम-स्निग्ध-श्लक्ष्ण-सान्द्र-मृदु-स्थिराः । "
"गुणाः स-सूक्ष्म-विशदा विंशतिः स-विपर्ययाः ॥ "
"कालार्थ-कर्मणां योगो हीन-मिथ्याति-मात्रकः । "
"सम्यग्-योगश् च विज्ञेयो रोगारोग्यैक-कारणम् ॥ "
"रोगस् तु दोष-वैषम्यं दोष-साम्यम् अ-रोग-ता । "
"निजागन्तु-विभागेन तत्र रोगा द्वि-धा स्मृताः ॥ "
"तेषां काय-मनो-भेदाद् अधिष्ठानम् अपि द्वि-धा । "
"रजस् तमश् च मनसो द्वौ च दोषाव् उदाहृतौ ॥ "
"ऽत्र द्वौ दोषाव् उदाहृतौ दर्शन-स्पर्शन-प्रश्नैः परीक्षेत च रोगिणम् । "
"रोगं निदान-प्राग्-रूप-लक्षणोपशयाप्तिभिः ॥ "
"संपरीक्षेत रोगिणम् परीक्षेताथ रोगिणम् भूमि-देह-प्रभेदेन देशम् आहुर् इह द्वि-धा । "
"जाङ्गलं वात-भूयिष्ठम् अनूपं तु कफोल्बणम् ॥ "
"साधारणं सम-मलं त्रि-धा भू-देशम् आदिशेत् । "
"क्षणादिर् व्याध्य्-अवस्था च कालो भेषज-योग-कृत् ॥ "
"शोधनं शमनं चेति समासाद् औषधं द्वि-धा । "
"शरीर-जानां दोषाणां क्रमेण परमौषधम् ॥ "
"वस्तिर् विरेको वमनं तथा तैलं घृतं मधु । "
"धी-धैर्यात्मादि-विज्ञानं मनो-दोषौषधं परम् ॥ "
"भिषग् द्रव्याण्य् उपस्थाता रोगी पाद-चतुष्टयम् । "
"चिकित्सितस्य निर्दिष्टं प्रत्य्-एकं तच् चतुर्-गुणम् ॥ "
"दक्षस् तीर्थात्त-शास्त्रार्थो दृष्ट-कर्मा शुचिर् भिषक् । "
"बहु-कल्पं बहु-गुणं संपन्नं योग्यम् औषधम् ॥ "
"अनुरक्तः शुचिर् दक्षो बुद्धि-मान् परिचारकः । "
"आढ्यो रोगी भिषग्-वश्यो ज्ञापकः सत्-त्व-वान् अपि ॥ "
"साध्यो ऽ-साध्य इति व्याधिर् द्वि-धा तौ तु पुनर् द्वि-धा । "
"सु-साध्यः कृच्छ्र-साध्यश् च याप्यो यश् चान्-उपक्रमः ॥ "
"सर्वौषध-क्षमे देहे यूनः पुंसो जितात्मनः । "
"अ-मर्म-गो ऽल्प-हेत्व्-अग्र-रूप-रूपो ऽन्-उपद्रवः ॥ "
"अ-तुल्य-दूष्य-देशर्तु-प्रकृतिः पाद-संपदि । "
"ग्रहेष्व् अनु-गुणेष्व् एक-दोष-मार्गो नवः सुखः ॥ "
"शस्त्रादि-साधनः कृच्छ्रः संकरे च ततो गदः । "
"शेष-त्वाद् आयुषो याप्यः पथ्याभ्यासाद् विपर्यये ॥ "
"अन्-उपक्रम एव स्यात् स्थितो ऽत्य्-अन्त-विपर्यये । "
"औत्सुक्य-मोहा-रति-कृद् दृष्ट-रिष्टो ऽक्ष-नाशनः ॥ "
"त्यजेद् आर्तं भिषग्-भूपैर् द्विष्टं तेषां द्विषं द्विषम् । "
"हीनोपकरणं व्यग्रम् अ-विधेयं गतायुषम् ॥ "
"चण्डं शोकातुरं भीरुं कृत-घ्नं वैद्य-मानिनम् । "
"तन्त्रस्यास्य परं चातो वक्ष्यते ऽध्याय-संग्रहः ॥ "
"आयुष्-काम-दिनर्त्व्-ईहा-रोगान्-उत्पादन-द्रवाः । "
"अन्न-ज्ञानान्न-संरक्षा-मात्रा-द्रव्य-रसाश्रयाः ॥ "
"दोषादि-ज्ञान-तद्-भेद-तच्-चिकित्सा-द्व्य्-उपक्रमाः । "
"शुद्ध्य्-आदि-स्नेहन-स्वेद-रेकास्थापन-नावनम् ॥ "
"धूम-गण्डूष-दृक्-सेक-तृप्ति-यन्त्रक-शस्त्रकम् । "
"सिरा-विधिः शल्य-विधिः शस्त्र-क्षाराग्नि-कर्मिकौ ॥ "
"सिरा-व्यधः शल्य-विधिः सूत्र-स्थानम् इमे ऽध्यायास् त्रिंशच् छारीरम् उच्यते । "
"गर्भावक्रान्ति-तद्-व्यापद्-अङ्ग-मर्म-विभागिकम् ॥ "
"विकृतिर् दूत-जं षष्ठं निदानं सार्वरोगिकम् । "
"ज्वरासृक्-श्वास-यक्ष्मादि-मदाद्य्-अर्शो-ऽतिसारिणाम् ॥ "
"मूत्राघात-प्रमेहाणां विद्रध्य्-आद्य्-उदरस्य च । "
"पाण्डु-कुष्ठानिलार्तानां वातास्रस्य च षो-डश ॥ "
"चिकित्सितं ज्वरे रक्ते कासे श्वासे च यक्ष्मणि । "
"वमौ मदात्यये ऽर्शःसु विषि द्वौ द्वौ च मूत्रिते ॥ "
"विद्रधौ गुल्म-जठर-पाण्डु-शोफ-विसर्पिषु । "
"कुष्ठ-श्वित्रानिल-व्याधि-वातास्रेषु चिकित्सितम् ॥ "
"द्वा-विंशतिर् इमे ऽध्यायाः कल्प-सिद्धिर् अतः परम् । "
"कल्पो वमेर् विरेकस्य तत्-सिद्धिर् वस्ति-कल्पना ॥ "
"सिद्धिर् वस्त्य्-आपदां षष्ठो द्रव्य-कल्पो ऽत उत्तरम् । "
"बालोपचारे तद्-व्याधौ तद्-ग्रहे द्वौ च भूत-गे ॥ "
"उन्मादे ऽथ स्मृति-भ्रंशे द्वौ द्वौ वर्त्मसु संधिषु । "
"दृक्-तमो-लिङ्ग-नाशेषु त्रयो द्वौ द्वौ च सर्व-गे ॥ "
"कर्ण-नासा-मुख-शिरो-व्रणे भङ्गे भगन्दरे । "
"ग्रन्थ्य्-आदौ क्षुद्र-रोगेषु गुह्य-रोगे पृथग् द्वयम् ॥ "
"विषे भुजङ्गे कीटेषु मूषकेषु रसायने । "
"चत्वारिंशो ऽन्-अपत्यानाम् अध्यायो बीज-पोषणः ॥ "
"अध्यायो बीज-पोषणे इत्य् अध्याय-शतं विंशं षड्भिः स्थानैर् उदीरितम् ॥ ऊ̆ "
"ब्राह्मे मुहूर्त उत्तिष्ठेत् स्वस्थो रक्षार्थम् आयुषः । "
End of preview (truncated to 100 rows)

Dataset Card for [Dataset Name]

Dataset Summary

A collection of classical sanskrit texts

Supported Tasks and Leaderboards

Language modeling

Languages

Sanskrit

Dataset Structure

Data Instances

{'text': 'मा कर्मफलहेतुर्भूर्मा ते सङ्गोऽस्त्वकर्मणि॥'}

Data Fields

text: a line

Data Splits

Train
n_instances 342033

Dataset Creation

Curation Rationale

[More Information Needed]

Source Data

Initial Data Collection and Normalization

[More Information Needed]

Who are the source language producers?

[More Information Needed]

Annotations

Annotation process

[More Information Needed]

Who are the annotators?

[More Information Needed]

Personal and Sensitive Information

[More Information Needed]

Considerations for Using the Data

Social Impact of Dataset

[More Information Needed]

Discussion of Biases

[More Information Needed]

Other Known Limitations

[More Information Needed]

Additional Information

Dataset Curators

[More Information Needed]

Licensing Information

[More Information Needed]

Citation Information

@Misc{johnsonetal2014,
 author = {Johnson, Kyle P. and Patrick Burns and John Stewart and Todd Cook},
 title = {CLTK: The Classical Language Toolkit},
 url = {https://github.com/cltk/cltk},
 year = {2014--2020},
}

Contributions

Thanks to @parmarsuraj99 for adding this dataset.

Downloads last month
178
Edit dataset card
Evaluate models HF Leaderboard