sentence
string
unsandhied
string
R bhīṣma uvāca
R bhīṣma_SNM vac_SPs3In
R evaṃ śunāsamān bhṛtyān svasthāne yo narādhipaḥ
R evam_ śvan_SIM asama_PAM bhṛtya_PAM sva_Cp sthāna_SLNe yad_SNM narādhipa_SNM
R niyojayati kṛtyeṣu sa rājyaphalam aśnute
R niyojay_SPr3In kṛtya_PLNe tad_SNM rājya_Cp phala_SANe aś_SPr3In
R na śvā svasthānam utkramya pramāṇam abhi satkṛtaḥ
R na_ śvan_SNM sva_Cp sthāna_SANe utkram_Co pramāṇa_SANe abhi_ satkṛ_SNPaM
R āropyaḥ śvā svakāt sthānād utkramyānyat prapadyate
R āropay_SNMGd śvan_SNM svaka_SBNe sthāna_SBNe utkram_Co anya_SANe prapad_SPr3In
R svajātikulasampannāḥ sveṣu karmasvavasthitāḥ
R sva_Cp jāti_Cp kula_Cp sampad_PNPaM sva_PLNe karman_PLNe avasthā_PNPaM
R prakartavyā budhā bhṛtyā nāsthāne prakriyā kṣamā
R prakṛ_PNMGd budha_PNM bhṛtya_PNM na_ asthāna_SLNe prakriyā_SNF kṣama_SNF
R anurūpāṇi karmāṇi bhṛtyebhyo yaḥ prayacchati
R anurūpa_PANe karman_PANe bhṛtya_PDM yad_SNM prayam_SPr3In
R sa bhṛtyaguṇasampannaṃ rājā phalam upāśnute
R sa_ bhṛtya_Cp guṇa_Cp sampad_SAPaNe rājan_SNM phala_SANe upāś_SPr3In
R śarabhaḥ śarabhasthāne siṃhaḥ siṃha ivorjitaḥ
R śarabha_SNM śarabha_Cp sthāna_SLNe siṃha_SNM siṃha_SNM iva_ ūrjay_SNPaM
R vyāghro vyāghra iva sthāpyo dvīpī dvīpī yathā tathā
R vyāghra_SNM vyāghra_SNM iva_ sthāpay_SNMGd dvīpin_SNM dvīpin_SNM yathā_ tathā_
R karmasvihānurūpeṣu nyasyā bhṛtyā yathāvidhi
R karman_PLNe iha_ anurūpa_PLNe nyas_PNMGd bhṛtya_PNM yathāvidhi_
R pratilomaṃ na bhṛtyāste sthāpyāḥ karmaphalaiṣiṇā
R pratiloma_SANe na_ bhṛtya_PNM tad_PNM sthāpay_PNMGd karman_Cp phala_Cp eṣin_SIM
R yaḥ pramāṇam atikramya pratilomaṃ narādhipaḥ
R yad_SNM pramāṇa_SANe atikram_Co pratiloma_SANe narādhipa_SNM
R bhṛtyān sthāpayate 'buddhir na sa rañjayate prajāḥ
R bhṛtya_PAM sthāpay_SPr3In abuddhi_SNM na_ tad_SNM rañjay_SPr3In prajā_PAF
R na bāliśā na ca kṣudrā na cāpratimitendriyāḥ
R na_ bāliśa_PNM na_ ca_ kṣudra_PNM na_ ca_ a_ pratimā_PaCp indriya_PNM
R nākulīnā narāḥ pārśve sthāpyā rājñā hitaiṣiṇā
R na_ akulīna_PNM nara_PNM pārśva_SLNe sthāpay_PNMGd rājan_SIM hita_Cp eṣin_SIM
R sādhavaḥ kuśalāḥ śūrā jñānavanto 'nasūyakāḥ
R sādhu_PNM kuśala_PNM śūra_PNM jñānavat_PNM anasūyaka_PNM
R akṣudrāḥ śucayo dakṣā narāḥ syuḥ pāripārśvakāḥ
R akṣudra_PNM śuci_PNM dakṣa_PNM nara_PNM as_PPr3O pāripārśvaka_PNM
R nyagbhūtāstatparāḥ kṣāntāścaukṣāḥ prakṛtijāḥ śubhāḥ
R nyagbhūta_PNM tad_Cp para_PNM kṣam_PNPaM caukṣa_PNM prakṛti_Cp ja_PNM śubha_PNM
R sve sve sthāne 'parikruṣṭāste syū rājño bahiścarāḥ
R sva_SLNe sva_SLNe sthāna_SLNe a_ parikruś_PNPaM tad_PNM as_PPr3O rājan_SGM bahiścara_PNM
R siṃhasya satataṃ pārśve siṃha eva jano bhavet
R siṃha_SGM satatam_ pārśva_SLM siṃha_SNM eva_ jana_SNM bhū_SPr3O
R asiṃhaḥ siṃhasahitaḥ siṃhaval labhate phalam
R a_ siṃha_SNM siṃha_Cp sahita_SNM siṃha_Cp vat_ labh_SPr3In phala_SANe
R yastu siṃhaḥ śvabhiḥ kīrṇaḥ siṃhakarmaphale rataḥ
R yad_SNM tu_ siṃha_SNM śvan_PIM kṛ_SNPaM siṃha_Cp karman_Cp phala_SLNe ram_SNPaM
R na sa siṃhaphalaṃ bhoktuṃ śaktaḥ śvabhir upāsitaḥ
R na_ tad_SNM siṃha_Cp phala_SANe bhuj_In śak_SNPaM śvan_PIM upās_SNPaM
R evam etair manuṣyendra śūraiḥ prājñair bahuśrutaiḥ
R evam_ etad_PIM manuṣya_Cp indra_SVM śūra_PIM prājña_PIM bahu_Cp śruta_PIM
R kulīnaiḥ saha śakyeta kṛtsnāṃ jetuṃ vasuṃdharām
R kulīna_PIM saha_ śak_SPr3OPv kṛtsna_SAF ji_In vasuṃdharā_SAF
R nāvaidyo nānṛjuḥ pārśve nāvidyo nāmahādhanaḥ
R na_ a_ vaidya_SNM na_ anṛju_SNM pārśva_SLM na_ a_ vidyā_SNM na_ a_ mahādhana_SNM
R saṃgrāhyo vasudhāpālair bhṛtyo bhṛtyavatāṃ vara
R saṃgrah_SNMGd vasudhā_Cp pāla_PIM bhṛtya_SNM bhṛtyavat_PGM vara_SVM
R bāṇavad visṛtā yānti svāmikāryaparā janāḥ
R bāṇa_Cp vat_ visṛ_PNPaM yā_PPr3In svāmin_Cp kārya_Cp para_PNM jana_PNM
R ye bhṛtyāḥ pārthivahitāsteṣāṃ sāntvaṃ prayojayet
R yad_PNM bhṛtya_PNM pārthiva_Cp hi_PNPaM tad_PGM sāntva_SANe prayojay_SPr3O
R kośaśca satataṃ rakṣyo yatnam āsthāya rājabhiḥ
R kośa_SNM ca_ satatam_ rakṣ_SNMGd yatna_SAM āsthā_Co rājan_PIM
R kośamūlā hi rājānaḥ kośamūlakaro bhava
R kośa_Cp mūla_PNM hi_ rājan_PNM kośa_Cp mūla_Cp kara_SNM bhū_SPr2Im
R koṣṭhāgāraṃ ca te nityaṃ sphītaṃ dhānyaiḥ susaṃcitam
R koṣṭhāgāra_SNNe ca_ tvad_SG nityam_ sphīta_SNNe dhānya_PINe su_ saṃci_SNPaNe
R sadāstu satsu saṃnyastaṃ dhanadhānyaparo bhava
R sadā_ as_SPr3Im sat_PLM saṃnyas_SNPaNe dhana_Cp dhānya_Cp para_SNM bhū_SPr2Im
R nityayuktāśca te bhṛtyā bhavantu raṇakovidāḥ
R nitya_Cp yuj_PNPaM ca_ tvad_SG bhṛtya_PNM bhū_PPr3Im raṇa_Cp kovida_PNM
R vājināṃ ca prayogeṣu vaiśāradyam iheṣyate
R vājin_PGM ca_ prayoga_PLM vaiśāradya_SNNe iha_ iṣ_SPr3InPv
R jñātibandhujanāvekṣī mitrasaṃbandhisaṃvṛtaḥ
R jñāti_Cp bandhu_Cp jana_Cp avekṣin_SNM mitra_Cp sambandhin_Cp saṃvṛ_SNPaM
R paurakāryahitānveṣī bhava kauravanandana
R paura_Cp kārya_Cp hita_Cp anveṣin_SNM bhū_SPr2Im kaurava_Cp nandana_SVM
R eṣā te naiṣṭhikī buddhiḥ prajñā cābhihitā mayā
R etad_SNF tvad_SG naiṣṭhika_SNF buddhi_SNF prajñā_SNF ca_ abhidhā_SNPaF mad_SI
R śvā te nidarśanaṃ tāta kiṃ bhūyaḥ śrotum icchasi
R śvan_SNM tvad_SG nidarśana_SNNe tāta_SVM ka_SANe bhūyas_ śru_In iṣ_SPr2In
R saṃjaya uvāca
R saṃjaya_SNM vac_SPs3In
R tasmin pravṛtte saṃgrāme naravājigajakṣaye
R tad_SLM pravṛt_SLPaM saṃgrāma_SLM nara_Cp vājin_Cp gaja_Cp kṣaya_SLM
R śakuniḥ saubalo rājan sahadevaṃ samabhyayāt
R śakuni_SNM saubala_SNM rājan_SVM sahadeva_SAM samabhiyā_SPs3In
R tato 'syāpatatastūrṇaṃ sahadevaḥ pratāpavān
R tatas_ idam_SGM āpat_SGPaPrM tūrṇam_ sahadeva_SNM pratāpavat_SNM
R śaraughān preṣayāmāsa pataṃgān iva śīghragān
R śara_Cp ogha_PAM preṣay_SPs3InPe pataṃga_PAM iva_ śīghra_Cp ga_PAM
R ulūkaśca raṇe bhīmaṃ vivyādha daśabhiḥ śaraiḥ
R ulūka_SNM ca_ raṇa_SLM bhīma_SAM vyadh_SPs3In daśan_PIM śara_PIM
R śakunistu mahārāja bhīmaṃ viddhvā tribhiḥ śaraiḥ
R śakuni_SNM tu_ mahat_Cp rāja_SVM bhīma_SAM vyadh_Co tri_PIM śara_PIM
R sāyakānāṃ navatyā vai sahadevam avākirat
R sāyaka_PGM navati_SIF vai_ sahadeva_SAM avakṛ_S3ImIn
R te śūrāḥ samare rājan samāsādya parasparam
R tad_PNM śūra_PNM samara_SLNe rājan_SVM samāsāday_Co paraspara_SAM
R vivyadhur niśitair bāṇaiḥ kaṅkabarhiṇavājitaiḥ
R vyadh_PPs3In niśā_PIPaM bāṇa_PIM kaṅka_Cp barhiṇa_Cp vājita_PIM
R svarṇapuṅkhaiḥ śilādhautair ā karṇāt prahitaiḥ śaraiḥ
R svarṇa_Cp puṅkha_PIM śilā_Cp dhāv_PIPaM ā_ karṇa_SBM prahi_PIPaM śara_PIM
R teṣāṃ cāpabhujotsṛṣṭā śaravṛṣṭir viśāṃ pate
R tad_PGM cāpa_Cp bhuja_Cp utsṛj_SNPaF śara_Cp vṛṣṭi_SNF viś_PGF pati_SVM
R ācchādayad diśaḥ sarvā dhārābhir iva toyadaḥ
R ācchāday_S3ImIn diś_PAF sarva_PAF dhārā_PIF iva_ toyada_SNM
R tataḥ kruddho raṇe bhīmaḥ sahadevaśca bhārata
R tatas_ krudh_SNPaM raṇa_SLM bhīma_SNM sahadeva_SNM ca_ bhārata_SVM
R ceratuḥ kadanaṃ saṃkhye kurvantau sumahābalau
R car_DuPs3In kadana_SANe saṃkhya_SLNe kṛ_DuNPaPrM su_ mahat_Cp bala_DuNM
R tābhyāṃ śaraśataiśchannaṃ tad balaṃ tava bhārata
R tad_DuIM śara_Cp śata_PINe chad_SNPaNe tad_SNNe bala_SNNe tvad_SG bhārata_SVM
R andhakāram ivākāśam abhavat tatra tatra ha
R andhakāra_SNNe iva_ ākāśa_SNNe bhū_S3ImIn tatra_ tatra_ ha_
R aśvair viparidhāvadbhiḥ śaracchannair viśāṃ pate
R aśva_PIM viparidhāv_PIPaPrM śara_Cp chad_PIPaM viś_PGF pati_SVM
R tatra tatra kṛto mārgo vikarṣadbhir hatān bahūn
R tatra_ tatra_ kṛ_SNPaM mārga_SNM vikṛṣ_PIPaPrM han_PAPaM bahu_PAM
R nihatānāṃ hayānāṃ ca sahaiva hayayodhibhiḥ
R nihan_PGPaM haya_PGM ca_ saha_ eva_ haya_Cp yodhin_PIM
R varmabhir vinikṛttaiśca prāsaiśchinnaiśca māriṣa
R varman_PINe vinikṛt_PIPaNe ca_ prāsa_PIM chid_PIPaM ca_ māriṣa_SVM
R saṃchannā pṛthivī jajñe kusumaiḥ śabalā iva
R saṃchad_SNPaF pṛthivī_SNF jan_SPs3In kusuma_PINe śabalā_SNF iva_
R yodhāstatra mahārāja samāsādya parasparam
R yodha_PNM tatra_ mahat_Cp rāja_SVM samāsāday_Co paraspara_SAM
R vyacaranta raṇe kruddhā vinighnantaḥ parasparam
R vicar_P3ImIn raṇa_SLM krudh_PNPaM vinihan_PNPaPrM paraspara_SAM
R udvṛttanayanai roṣāt saṃdaṣṭauṣṭhapuṭair mukhaiḥ
R udvṛt_PaCp nayana_PINe roṣa_SBM saṃdaṃś_PaCp oṣṭha_Cp puṭa_PINe mukha_PINe
R sakuṇḍalair mahī channā padmakiñjalkasaṃnibhaiḥ
R sa_ kuṇḍala_PINe mahī_SNF chad_SNPaF padma_Cp kiñjalka_Cp saṃnibha_PINe
R bhujaiśchinnair mahārāja nāgarājakaropamaiḥ
R bhuja_PIM chid_PIPaM mahat_Cp rāja_SVM nāga_Cp rājan_Cp kara_Cp upama_PIM
R sāṅgadaiḥ satanutraiśca sāsiprāsaparaśvadhaiḥ
R sa_ aṅgada_PIM sa_ tanutra_PIM ca_ sa_ asi_Cp prāsa_Cp paraśvadha_PIM
R kabandhair utthitaiśchinnair nṛtyadbhiścāparair yudhi
R kabandha_PIM utthā_PIPaM chid_PIPaM nṛt_PIPaPrM ca_ apara_PIM yudh_SLF
R kravyādagaṇasaṃkīrṇā ghorābhūt pṛthivī vibho
R kravyāda_Cp gaṇa_Cp saṃkṛ_SNPaF ghora_SNF bhū_SPs3In pṛthivī_SNF vibhu_SVM
R alpāvaśiṣṭe sainye tu kauraveyānmahāhave
R alpa_Cp avaśiṣ_SLPaNe sainya_SLNe tu_ kauraveya_PAM mahat_Cp āhava_SLM
R prahṛṣṭāḥ pāṇḍavā bhūtvā ninyire yamasādanam
R prahṛṣ_PNPaM pāṇḍava_PNM bhū_Co nī_PPs3In yama_Cp sādana_SANe
R etasminn antare śūraḥ saubaleyaḥ pratāpavān
R etad_SLNe antara_SLNe śūra_SNM saubaleya_SNM pratāpavat_SNM
R prāsena sahadevasya śirasi prāharad bhṛśam
R prāsa_SIM sahadeva_SGM śiras_SLNe prahṛ_S3ImIn bhṛśam_
R sa vihvalo mahārāja rathopastha upāviśat
R tad_SNM vihvala_SNM mahat_Cp rāja_SVM rathopastha_SLM upaviś_S3ImIn
R sahadevaṃ tathā dṛṣṭvā bhīmasenaḥ pratāpavān
R sahadeva_SAM tathā_ dṛś_Co bhīmasena_SNM pratāpavat_SNM
R sarvasainyāni saṃkruddho vārayāmāsa bhārata
R sarva_Cp sainya_PANe saṃkrudh_SNPaM vāray_SPs3InPe bhārata_SVM
R nirbibheda ca nārācaiḥ śataśo 'tha sahasraśaḥ
R nirbhid_SPs3In ca_ nārāca_PIM śataśas_ atha_ sahasraśas_
R vinirbhidyākaroccaiva siṃhanādam ariṃdama
R vinirbhid_Co kṛ_S3ImIn ca_ eva_ siṃhanāda_SAM ariṃdama_SVM
R tena śabdena vitrastāḥ sarve sahayavāraṇāḥ
R tad_SIM śabda_SIM vitras_PNPaM sarva_PNM sa_ haya_Cp vāraṇa_PNM
R prādravan sahasā bhītāḥ śakuneśca padānugāḥ
R pradru_P3ImIn sahasā_ bhī_PNPaM śakuni_SGM ca_ padānuga_PNM
R prabhagnān atha tān dṛṣṭvā rājā duryodhano 'bravīt
R prabhañj_PAPaM atha_ tad_PAM dṛś_Co rājan_SNM duryodhana_SNM brū_S3ImIn
R nivartadhvam adharmajñā yudhyadhvaṃ kiṃ sṛtena vaḥ
R nivṛt_PPr2Im adharma_Cp jña_PVM yudh_PPr2Im ka_SNNe sṛta_SINe tvad_PG
R iha kīrtiṃ samādhāya pretya lokān samaśnute
R iha_ kīrti_SAF samādhā_Co pre_Co loka_PAM samaś_SPr3In
R prāṇāñ jahāti yo vīro yudhi pṛṣṭham adarśayan
R prāṇa_PAM hā_SPr3In yad_SNM vīra_SNM yudh_SLF pṛṣṭha_SANe adarśayat_SNM
R evam uktāstu te rājñā saubalasya padānugāḥ
R evam_ vac_PNPaM tu_ tad_PNM rājan_SIM saubala_SGM padānuga_PNM
R pāṇḍavān abhyavartanta mṛtyuṃ kṛtvā nivartanam
R pāṇḍava_PAM abhivṛt_P3ImIn mṛtyu_SAM kṛ_Co nivartana_SANe
R dravadbhistatra rājendra kṛtaḥ śabdo 'tidāruṇaḥ
R dru_PIPaPrM tatra_ rājan_Cp indra_SVM kṛ_SNPaM śabda_SNM ati_ dāruṇa_SNM
R kṣubdhasāgarasaṃkāśaḥ kṣubhitaḥ sarvato 'bhavat
R kṣubh_PaCp sāgara_Cp saṃkāśa_SNM kṣubh_SNPaM sarvatas_ bhū_S3ImIn
R tāṃstadāpatato dṛṣṭvā saubalasya padānugān
R tad_PAM tadā_ āpat_PAPaPrM dṛś_Co saubala_SGM padānuga_PAM
R pratyudyayur mahārāja pāṇḍavā vijaye vṛtāḥ
R pratyudyā_PPs3In mahat_Cp rāja_SVM pāṇḍava_PNM vijaya_SLM vṛ_PNPaM
R pratyāśvasya ca durdharṣaḥ sahadevo viśāṃ pate
R pratyāśvas_Co ca_ durdharṣa_SNM sahadeva_SNM viś_PGF pati_SVM
R śakuniṃ daśabhir viddhvā hayāṃścāsya tribhiḥ śaraiḥ
R śakuni_SAM daśan_PIM vyadh_Co haya_PAM ca_ idam_SGM tri_PIM śara_PIM
R dhanuścicheda ca śaraiḥ saubalasya hasann iva
R dhanus_SANe chid_SPs3In ca_ śara_PIM saubala_SGM has_SNPaPrM iva_
R athānyad dhanur ādāya śakunir yuddhadurmadaḥ
R atha_ anya_SANe dhanus_SANe ādā_Co śakuni_SNM yuddha_Cp durmada_SNM
R vivyādha nakulaṃ ṣaṣṭyā bhīmasenaṃ ca saptabhiḥ
R vyadh_SPs3In nakula_SAM ṣaṣṭi_SIF bhīmasena_SAM ca_ saptan_PIM
R ulūko 'pi mahārāja bhīmaṃ vivyādha saptabhiḥ
R ulūka_SNM api_ mahat_Cp rāja_SVM bhīma_SAM vyadh_SPs3In saptan_PIM
R sahadevaṃ ca saptatyā parīpsan pitaraṃ raṇe
R sahadeva_SAM ca_ saptati_SIF parīps_SNPaPrM pitṛ_SAM raṇa_SLM
R taṃ bhīmasenaḥ samare vivyādha niśitaiḥ śaraiḥ
R tad_SAM bhīmasena_SNM samara_SLNe vyadh_SPs3In niśā_PIPaM śara_PIM
README.md exists but content is empty. Use the Edit dataset card button to edit it.
Downloads last month
0
Edit dataset card