sentences
stringlengths
1
18.1k
label
stringclasses
76 values
unakī sahāyatāse paccīsa ādamiyoṃ ko pāṃcapāṃca hajāra rūpaye harekako dilavāyā
H
tamaḥparastāt puruṣaṃ mahāntaṃ sūryavarcasam
T04
dei byor
T
atha khalu te bodhisatvā imaṃ nirdeśaṃ śrutvā tuṣṭā udagrā āttamanasaḥ pramuditāḥ prītisaumanasyajātā bhagavataḥ pūjākarmaṇe teṣāṃ ca bodhisatvānām asya dharmaparyāyasya pūjākarmaṇe sarvam imaṃ trisāhasramahāsāhasraṃ lokadhātuṃ sarvacūrṇagandhadhūpavyūhaiḥ puṣpaiś ca jānumatraṃ samchādya bhagavataś ca parṣanmaṇḍalam abhikīrtiṃ kṛtvā bhagavataḥ pādau śirobhir vanditvā bhagavantaṃ triṣpradakṣiṇīkṛtyodānam udānayanta iha buddhakṣetre ntarhitās tena kṣaṇalavamuhūrtena tatra sarvagandhasugandhe lokadhātau pratyupasthitāḥ
XX
rjei sras bdag sngon yang klad pai bro nad di lta bus thebs pa na
T
sadyo vāme tathāghore īśo tatpuruṣe tathā
GP12
na rūpam asaṃskṛtam iti samanupaśyati
K03
tenābdhijīvinā sākaṃ so tha gatvāmbudhestaṭam taḍḍhaukitaṃ yānapātramāruroha priyāsakhaḥ
GK21
gzhan dag nam mkhai ngos las chu dzin glog gi phreng bas brgyan pa lta bur ni
T
priyavratottānapādau śatarūpāpateḥ sutau
GP10
yoṣā vāva gautamāgniḥ
GV05
gūḍhadhiya uttaramautpattiriti
GSP29
dārako sau punaḥ supto nidrāṃ bheje yad ichayā
K14
iti
T06
apratiprasrabdhena sarvadharmāvatāramukhena sarvakalyāṇamitrānuśāsanyavabhāsadikprasṛtena śraddhādhimuktipraveśabalena
K09
To explain The means of acquiring wealth
GSP31
gtsug lag khang du char bebs pai lhas thog mar
T
na tu kaścinmama śraddhayā gacchatīti
K10
tatra tīrthe tu yaḥ snātvā prāṇatyāgaṃ karoti cet
GP12
tataśca tvatpituḥ pārśvamasmākaṃ pratigacchatām mārge satvaramabhyetya pumāneko bravīdidam
GK21
va vijñānānantyāyatanaṃ vākiṃcanyāyatanaṃ vā naivasaṃjñānāsaṃjñāyatanaṃ vā
K03
narān nāgān hayāṃś caiva nijaghnuḥ sarvato raṇe
GE07
iti
K12
unake pālatū paśuoṃ ko hānipahuṃcāte haiṃ
H
hamavatana boṭorasegāyevolḍe ne kā samaya lekara dūsarā jabaki kenyā ke paiṭrikamurīyūkī ghaṃṭe se tīsarā sthāna hāsila kiyā
H
kevala sauhada bhadre tasmānniḥ saṃśaya vada
GSP30
aparaḥ sīrapāṇir vai rāmaḥ kṛṣṇātmanā saha
GR14
dhanināṃ paraloko pi premasnigdhajanaṃ bhuvaḥ
T09
labdham saptaasre bhujamānam
GS41
tasyāpi madhyamau navamadaśamāv eva sārāv ity ato tra nirūpayiṣyamāṇam arthaṃ stauti idaṃ tv iti tribhiḥ
GE07
mṛdu pūrvaṃ pravāheta bāḍham āprasavāc ca sā
GS40
dvāvaprokṣitau prokṣitaṃ
GV03
tatkasya hetoḥ
K06
japannavamyāṃ viprendro mucyate pāpasañcayāt
GP12
de ni
T
pracali vasuṃdhari ṣaḍvikāra sarvā
XX
dhārmaśravaṇikaś ca deśāntaraṃ prasthito bhaviṣyati noddhaṭṭitajño vā na vā vipañcitajño nabhijño vā bhaviṣyati
K05
sasavibhaktasarvāṅgaṃ pratyaṅgaṃ ca yathāyatham
T14
asamaujāḥ sutas tasya nāsamaujāś ca tāv ubhau
GP11
pravṛddhaḥ pippalān evam uvāca tv ativismitaḥ
GP11
tatra śayyātalāsīnā muktādānacintayā
K14
lus srul po rnams dang
T
aprayatnānantarīyakaḥ śabdo nityatvād vidyud iva
T17
tasya roganimittaṃ sa vaidyo dṛṣṭvā samīkṣya ca
K14
In the future it was better that I cease with all that and focus all my efforts on the practice readying myself for death
E
Udayin would not accept from Pañcakanga the carpenter
E
tenaiva kaṇtakair viddhvā svasthānasthais tu mantriṇaḥ
GR13
But even in a mature mind the dialogue often yields compromises that dont really go to the heart snatches of sensual pleasure glimpses of spiritual peace nothing really satisfying and whole
E
ye tīnoṃ pūrva pramukha pahale hī yaha cuke haiṃ ki ve apane phlaiṭa vāpasakara rahe haiṃ
H
evam evocatur bhūpam anyonyaṃ smṛtiharṣitau
GSP35
utpattiśiṣṭadevatāvarodhe devatāntarasya niveśānupapatteḥ
GSP28
aghāyatām api nahyā mukhāni sapatneṣu vajram arpaya etam indreṇa dattā prathamā śata odanā bhrātṛvya ghnī yajamānasya gātuḥ
GV00
antarikṣaṃ gīḥ
GV05
aho nu bhagavān buddho dharmaḥ saṃghaśca siddhaye
T09
athaiṣā chandaścitiś chandāṃsi vai devānāṃ vāmaṃ paśavaś chandāṃsy evaitayā vāmaṃ
GV00
Then Sakka having delighted in expressed his approval of the Blessed Ones words asked him a further question But how has he practiced dear sir the monk who has practiced for restraint with regard to the sense faculties
E
ananta
K09
sadasatpathavedinaṃ mṛgās te tam upādhyāyam ivānvaguḥ suśiṣyāḥ
T09
etamahaṃ kulaputra virāgakoṭīgataṃ bodhisattvavimokṣaṃ prajānāmi
K09
lekina eka cīja jo kāphī majedāra hai vaha yaha hai ki ve aba āma nāgarikoṃ ko bharane kī jarūrata mahasūsa kara rahe haiṃ
H
somārkamaṇḍalaṃ dehe dhruvaṃ caiva tvarundhatīm
GR13
vahāṃ dina ko maiṃ kheta ke kueṃ ke pāsa jākarabaiṭhatā thā
H
piṅgalaka āha api satyam
GK22
isake phūla ghaṃṭī ke ākāra ke aura nīle yā baiṃganī raṃga ke hote haiṃ ye phūlakarība ḍerha iṃca lambe aura ūparī hisse meṃ eka iṃca caure hote haiṃ
H
bhīmā dūra jā cukā thā basaṃtī cillākara bolī jaldī ānā bhaiyā
H
The Commentary reports the belief that the devas enjoy hearing this discourse chanted in Pali
E
saptaviśuddhāvapi krama uktaḥ
T07
iii
T11
tathāpi rūpādīnāṃ mūlakāraṇaṃ pradhānamityasti sāṃkhyānāṃ vyapadeśaḥ
GSP29
meṃ darabhaṃgā ke jamīṃdāra saiyada sadaruddīnaahamada kā nijī saṃgraha pusta kālaya ko bheṃṭa svarūpa prāpta huā
H
tadgacchāmi tamevoddeśaṃ yatra tathāvidhamapi pitaraṃ drakṣyāmi
GK20
ekatvagrāho bhoktṛtvagrāhaḥ kartṛtvagrāhaś ca
T06
But when they cease that is agreed by all to be unsatisfactory
E
kucha kahane ko huā ki koī usake mukha para bhī haṃsī chiraka gayā
H
anupūrvavargaḥ
T07
sagaraḥ sāgaro mahāsāgaraḥ śakunir mahāśakuniḥ kuśa upakuśo mahākuśaḥ sudarśano mahāsudarśanaḥ
K01
ye tasya trijagadbharturlokeśasya jagatprabhoḥ
K08
pāṅkto yajño yāvān eva yajñas tam ālabdha svastiṃ yajati yajñasya svastyai pathyāṃ
GV00
Pravāv
K01
ato nityasya tāvadakiñcikaratvāt kathamapyāvaraṇaṃ na yujyate
T04
strīśulkānugrahārthaṃ ca dattaṃ dānavido viduḥ
GSD36
iyam eva sā
GV05
upa drava payasā go dhuk oṣam ā gharme siñca payaḥ usriyāyāḥ vi nākam akhyat savitā vareṇyaḥ anuprayāṇam uṣasaḥ vi rājati
GV00
nandaḥ pitā tava sa eva phalāni bhuṅkte tiktāni matsaraviṣadrumasaṃbhavāni
T09
evaṃ pādasya jaṅghāyā ūrvoḥ kaṭyāstathaiva ca
GK18
pādābje sāṃjalirnatvā samālokyaivamabravīt
K08
It is one kind of feeling he experiences a bodily one but not a mental feeling
E
mayā jñātamaśeṣeṇa matsamo nāsti pātakī
GP12
na ā numānaṃ ca ghaṭate trairūpyeṇa viśeṣataḥ
T16
buddhakṣetraṃ ca pariśodhayiṣyāmi
K03
peṭrola iṃjanoṃ meṃ gaisa prayoga to pahalebhī huā kiṃtu ḍījala iṃjana meṃ isakā prayoga meṃ pānīpata hariyāṇā ke ekakṛṣaka ne śurū kiyā
H
punaryugānte samprāpte tṛtīye nṛpasattama
GP12
bhagavān āha
K03
svatantraḥ paraduḥkhavidhāyīti kopaḥ syād yadā tu punarasau hetuparādhīnaḥ pravartate svarūpamātreṇa na cāpakārastasya śakyaḥ karttumapakārakāle tasyaivābhāvāt vṛthā kopaparigrahaḥ
T11
For one knowing seeing This is the cessation of stress there is the ending of fermentations
E
iṣam
GV06
medaḥ karoti medorūpā hi paśavaḥ sarvāṇi vai paśor medyato ṅgāni medyanti yāvān
GV00
yogika yogini kara
T02
tathāgatadharmakāye śubhātmasukhanityatvaguṇāpāramitākhyaṃ phalaṃ nirvartyate bodhisattvānām
T06
na yuktaṃ tava netuṃ māṃ kubhikṣos tasya gocaram graho vā tatra ced astu kathām ekām imāṃ śṛṇu
GK21
README.md exists but content is empty. Use the Edit dataset card button to edit it.
Downloads last month
54
Edit dataset card