Spaces:
Sleeping
Sleeping
File size: 29,693 Bytes
1032a12 |
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 |
{
"title": "१. पठमपण्णासकं",
"book_name": "(१८) ८. रागपेय्यालं",
"chapter": "१. भयसुत्तं",
"gathas": [
"भयं लक्खणचिन्ती च, अच्चयञ्च अयोनिसो।",
"अकुसलञ्च सावज्जं, सब्याबज्झखतं मलन्ति॥",
"ञातो",
"अपण्णकत्ता देवो च, दुवे पापणिकेन चाति॥",
"‘‘निहीयति",
"न च हायेथ कदाचि तुल्यसेवी।",
"सेट्ठमुपनमं उदेति खिप्पं,",
"तस्मा अत्तनो उत्तरिं भजेथा’’ति॥ छट्ठं।",
"‘‘निहीयति",
"न च हायेथ कदाचि तुल्यसेवी।",
"सेट्ठमुपनमं उदेति खिप्पं,",
"तस्मा अत्तनो उत्तरिं भजेथा’’ति॥ सत्तमं।",
"‘‘न चेव भोगा तथारूपा, न च पुञ्ञानि कुब्बति।",
"उभयत्थ कलिग्गाहो, अन्धस्स हतचक्खुनो॥",
"‘‘अथापरायं अक्खातो, एकचक्खु च पुग्गलो।",
"धम्माधम्मेन सठोसो",
"‘‘थेय्येन कूटकम्मेन, मुसावादेन चूभयं।",
"कुसलो होति सङ्घातुं",
"इतो सो निरयं गन्त्वा, एकचक्खु विहञ्ञति॥",
"‘‘द्विचक्खु पन अक्खातो, सेट्ठो पुरिसपुग्गलो।",
"धम्मलद्धेहि भोगेहि, उट्ठानाधिगतं धनं॥",
"‘‘ददाति",
"उपेति भद्दकं ठानं, यत्थ गन्त्वा न सोचति॥",
"‘‘अन्धञ्च",
"द्विचक्खुं",
"‘‘अवकुज्जपञ्ञो पुरिसो, दुम्मेधो अविचक्खणो।",
"अभिक्खणम्पि चे होति, गन्ता भिक्खून सन्तिके॥",
"‘‘आदिं",
"उग्गहेतुं न सक्कोति, पञ्ञा हिस्स न विज्जति॥",
"‘‘उच्छङ्गपञ्ञो",
"अभिक्खणम्पि चे होति, गन्ता भिक्खून सन्तिके॥",
"‘‘आदिं कथाय मज्झञ्च, परियोसानञ्च तादिसो।",
"निसिन्नो आसने तस्मिं, उग्गहेत्वान ब्यञ्जनं।",
"वुट्ठितो नप्पजानाति, गहितं हिस्स",
"‘‘पुथुपञ्ञो च पुरिसो, सेय्यो एतेहि",
"अभिक्खणम्पि चे होति, गन्ता भिक्खून सन्तिके॥",
"‘‘आदिं कथाय मज्झञ्च, परियोसानञ्च तादिसो।",
"निसिन्नो आसने तस्मिं, उग्गहेत्वान ब्यञ्जनं॥",
"‘‘धारेति सेट्ठसङ्कप्पो, अब्यग्गमानसो नरो।",
"धम्मानुधम्मप्पटिपन्नो, दुक्खस्सन्तकरो सिया’’ति॥ दसमं।",
"समिद्ध",
"सेवि-जिगुच्छ-गूथभाणी, अन्धो च अवकुज्जताति॥",
"‘‘ब्रह्माति मातापितरो, पुब्बाचरियाति वुच्चरे।",
"आहुनेय्या च पुत्तानं, पजाय अनुकम्पका॥",
"‘‘तस्मा हि ने नमस्सेय्य, सक्करेय्य च पण्डितो।",
"अन्नेन अथ पानेन, वत्थेन सयनेन च।",
"उच्छादनेन न्हापनेन",
"‘‘ताय नं पारिचरियाय, मातापितूसु पण्डिता।",
"इधेव",
"‘‘सङ्खाय लोकस्मिं परोपरानि",
"यस्सिञ्जितं नत्थि कुहिञ्चि लोके।",
"सन्तो",
"अतारि सो जातिजरन्ति ब्रूमी’’ति॥ दुतियं।",
"‘‘पहानं कामसञ्ञानं, दोमनस्सान चूभयं।",
"थिनस्स च पनूदनं, कुक्कुच्चानं निवारणं॥",
"‘‘उपेक्खासतिसंसुद्धं",
"अञ्ञाविमोक्खं पब्रूमि, अविज्जाय पभेदन’’न्ति",
"‘‘लोभजं दोसजञ्चेव",
"यं तेन पकतं कम्मं, अप्पं वा यदि वा बहुं।",
"इधेव तं वेदनियं, वत्थु अञ्ञं न विज्जति॥",
"‘‘तस्मा लोभञ्च दोसञ्च, मोहजञ्चापि विद्दसु।",
"विज्जं उप्पादयं भिक्खु, सब्बा दुग्गतियो जहे’’ति॥ चतुत्थं।",
"यो न लिम्पति",
"‘‘सब्बा आसत्तियो छेत्वा, विनेय्य हदये दरं।",
"उपसन्तो सुखं सेति, सन्तिं पप्पुय्य चेतसो’’ति॥ पञ्चमं।",
"‘‘चतुक्कण्णो चतुद्वारो, विभत्तो भागसो मितो।",
"अयोपाकारपरियन्तो, अयसा पटिकुज्जितो॥",
"‘‘तस्स",
"समन्ता",
"‘‘चोदिता",
"ते दीघरत्तं सोचन्ति, हीनकायूपगा नरा॥",
"‘‘ये च खो देवदूतेहि, सन्तो सप्पुरिसा इध।",
"चोदिता नप्पमज्जन्ति, अरियधम्मे कुदाचनं॥",
"‘‘उपादाने",
"अनुपादा विमुच्चन्ति, जातिमरणसङ्खये॥",
"‘‘ते अप्पमत्ता",
"सब्बवेरभयातीता, सब्बदुक्खं उपच्चगु’’न्ति॥ छट्ठं।",
"‘‘चातुद्दसिं",
"पाटिहारियपक्खञ्च, अट्ठङ्गसुसमागतं।",
"उपोसथं उपवसेय्य, योपिस्स",
"‘‘चातुद्दसिं पञ्चदसिं, या च पक्खस्स अट्ठमी।",
"पाटिहारियपक्खञ्च, अट्ठङ्गसुसमागतं।",
"उपोसथं उपवसेय्य, योपिस्स मादिसो नरो’’ति॥",
"‘‘चातुद्दसिं पञ्चदसिं, या च पक्खस्स अट्ठमी।",
"पाटिहारियपक्खञ्च, अट्ठङ्गसुसमागतं।",
"उपोसथं उपवसेय्य, योपिस्स मादिसो नरो’’ति॥",
"‘‘चातुद्दसिं पञ्चदसिं, या च पक्खस्स अट्ठमी।",
"पाटिहारियपक्खञ्च, अट्ठङ्गसुसमागतं।",
"उपोसथं उपवसेय्य, योपिस्स मादिसो नरो’’ति॥",
"‘‘ब्याधिधम्मा जराधम्मा, अथो मरणधम्मिनो।",
"यथाधम्मा",
"‘‘अहञ्चे तं जिगुच्छेय्यं, एवंधम्मेसु पाणिसु।",
"न मेतं पतिरूपस्स, मम एवं विहारिनो॥",
"‘‘सोहं एवं विहरन्तो, ञत्वा धम्मं निरूपधिं।",
"आरोग्ये योब्बनस्मिञ्च, जीवितस्मिञ्च ये मदा॥",
"‘‘सब्बे",
"तस्स मे अहु उस्साहो, निब्बानं अभिपस्सतो॥",
"‘‘नाहं भब्बो एतरहि, कामानि पटिसेवितुं।",
"अनिवत्ति भविस्सामि, ब्रह्मचरियपरायणो’’ति॥ नवमं।",
"‘‘नत्थि",
"अत्ता ते पुरिस जानाति, सच्चं वा यदि वा मुसा॥",
"‘‘कल्याणं",
"यो सन्तं अत्तनि पापं, अत्तानं परिगूहसि॥",
"‘‘पस्सन्ति",
"लोकस्मिं बालं विसमं चरन्तं।",
"तस्मा हि अत्ताधिपतेय्यको च",
"लोकाधिपो च निपको च झायी॥",
"‘‘धम्माधिपो च अनुधम्मचारी,",
"न",
"पसय्ह मारं अभिभुय्य अन्तकं,",
"यो च फुसी जातिक्खयं पधानवा।",
"सो तादिसो लोकविदू सुमेधो,",
"सब्बेसु धम्मेसु अतम्मयो मुनी’’ति॥ दसमं।",
"ब्रह्म आनन्द सारिपुत्तो, निदानं हत्थकेन च।",
"दूता दुवे च राजानो, सुखुमालाधिपतेय्येन चाति॥",
"‘‘दस्सनकामो सीलवतं, सद्धम्मं सोतुमिच्छति।",
"विनये मच्छेरमलं, स वे सद्धोति वुच्चती’’ति॥ दुतियं।",
"‘‘सब्भि दानं उपञ्ञत्तं, अहिंसा संयमो दमो।",
"मातापितु उपट्ठानं, सन्तानं ब्रह्मचारिनं॥",
"‘‘सतं एतानि ठानानि, यानि सेवेथ पण्डितो।",
"अरियो दस्सनसम्पन्नो, स लोकं भजते सिव’’न्ति॥ पञ्चमं।",
"‘‘यथापि पब्बतो सेलो, अरञ्ञस्मिं ब्रहावने।",
"तं रुक्खा उपनिस्साय, वड्ढन्ते ते वनप्पती॥",
"‘‘तथेव",
"उपनिस्साय वड्ढन्ति, पुत्तदारा च बन्धवा।",
"अमच्चा ञातिसङ्घा च, ये चस्स अनुजीविनो॥",
"‘‘त्यास्स",
"पस्समानानुकुब्बन्ति, अत्तमत्थं",
"‘‘इध धम्मं चरित्वान, मग्गं सुगतिगामिनं।",
"नन्दिनो देवलोकस्मिं, मोदन्ति कामकामिनो’’ति॥ नवमं।",
"सम्मुखी ठानत्थवसं, पवत्ति पण्डित सीलवं।",
"सङ्खतं पब्बतातप्पं, महाचोरेनेकादसाति",
"‘‘उपनीयति",
"जरूपनीतस्स न सन्ति ताणा।",
"एतं भयं मरणे पेक्खमानो,",
"पुञ्ञानि कयिराथ सुखावहानि॥",
"‘‘योध",
"तं तस्स पेतस्स सुखाय होति,",
"यं जीवमानो पकरोति पुञ्ञ’’न्ति॥",
"‘‘आदित्तस्मिं अगारस्मिं, यं नीहरति भाजनं।",
"तं तस्स होति अत्थाय, नो च यं तत्थ डय्हति॥",
"‘‘एवं आदित्तो खो",
"नीहरेथेव दानेन, दिन्नं होति सुनीहतं",
"‘‘योध कायेन संयमो, वाचाय उद चेतसा।",
"तं तस्स पेतस्स सुखाय होति,",
"यं जीवमानो पकरोति पुञ्ञ’’न्ति॥ दुतियं।",
"‘‘इति कण्हासु सेतासु, रोहिणीसु हरीसु वा।",
"कम्मासासु सरूपासु, गोसु पारेवतासु वा॥",
"‘‘यासु",
"धोरय्हो बलसम्पन्नो, कल्याणजवनिक्कमो।",
"तमेव भारे युञ्जन्ति, नास्स वण्णं परिक्खरे॥",
"‘‘एवमेवं मनुस्सेसु, यस्मिं कस्मिञ्चि जातिये।",
"खत्तिये ब्राह्मणे वेस्से, सुद्दे चण्डालपुक्कुसे॥",
"‘‘यासु कासुचि एतासु, दन्तो जायति सुब्बतो।",
"धम्मट्ठो सीलसम्पन्नो, सच्चवादी हिरीमनो॥",
"‘‘पहीनजातिमरणो, ब्रह्मचरियस्स केवली।",
"पन्नभारो विसंयुत्तो, कतकिच्चो अनासवो॥",
"‘‘पारगू सब्बधम्मानं, अनुपादाय निब्बुतो।",
"तस्मिंयेव",
"‘‘बाला",
"बहिद्धा देन्ति दानानि, न हि सन्ते उपासरे॥",
"‘‘ये च सन्ते उपासन्ति, सप्पञ्ञे धीरसम्मते।",
"सद्धा च नेसं सुगते, मूलजाता पतिट्ठिता॥",
"‘‘देवलोकञ्च ते यन्ति, कुले वा इध जायरे।",
"अनुपुब्बेन निब्बानं, अधिगच्छन्ति पण्डिता’’ति॥ सत्तमं।",
"‘‘अनुच्चावचसीलस्स, निपकस्स च झायिनो।",
"चित्तं यस्स वसीभूतं, एकग्गं सुसमाहितं॥",
"‘‘तं वे तमोनुदं धीरं, तेविज्जं मच्चुहायिनं।",
"हितं देवमनुस्सानं, आहु सब्बप्पहायिनं॥",
"‘‘तीहि विज्जाहि सम्पन्नं, असम्मूळ्हविहारिनं।",
"बुद्धं अन्तिमदेहिनं",
"अथो जातिक्खयं पत्तो, अभिञ्ञावोसितो मुनि॥",
"‘‘एताहि तीहि विज्जाहि, तेविज्जो होति ब्राह्मणो।",
"तमहं वदामि तेविज्जं, नाञ्ञं लपितलापन’’न्ति॥",
"‘‘यो सीलब्बतसम्पन्नो, पहितत्तो समाहितो।",
"चित्तं यस्स वसीभूतं, एकग्गं सुसमाहितं॥",
"अथो जातिक्खयं पत्तो, अभिञ्ञावोसितो मुनि॥",
"‘‘एताहि",
"तमहं वदामि तेविज्जं, नाञ्ञं लपितलापन’’न्ति॥",
"द्वे",
"पलोकवच्छो तिकण्णो, सोणि सङ्गारवेन चाति॥",
"‘‘ये",
"अनरियगुणमासज्ज, अञ्ञोञ्ञविवरेसिनो॥",
"‘‘दुब्भासितं",
"अञ्ञोञ्ञस्साभिनन्दन्ति, तदरियो कथनाचरे",
"‘‘सचे चस्स कथाकामो, कालमञ्ञाय पण्डितो।",
"धम्मट्ठपटिसंयुत्ता, या अरियचरिता",
"‘‘तं कथं कथये धीरो, अविरुद्धो अनुस्सितो।",
"अनुन्नतेन मनसा, अपळासो असाहसो॥",
"‘‘अनुसूयायमानो सो, सम्मदञ्ञाय भासति।",
"सुभासितं अनुमोदेय्य, दुब्भट्ठे नापसादये",
"‘‘उपारम्भं न सिक्खेय्य, खलितञ्च न गाहये",
"नाभिहरे",
"‘‘अञ्ञातत्थं पसादत्थं, सतं वे होति मन्तना।",
"एवं खो अरिया मन्तेन्ति, एसा अरियान मन्तना।",
"एतदञ्ञाय मेधावी, न समुस्सेय्य मन्तये’’ति॥ सत्तमं।",
"‘‘पाणं",
"मुसा न भासे न च मज्जपो सिया।",
"अब्रह्मचरिया",
"रत्तिं न भुञ्जेय्य विकालभोजनं॥",
"‘‘मालं न धारे न च गन्धमाचरे,",
"मञ्चे छमायं व सयेथ सन्थते।",
"एतञ्हि अट्ठङ्गिकमाहुपोसथं,",
"बुद्धेन दुक्खन्तगुना पकासितं॥",
"‘‘चन्दो च सूरियो च उभो सुदस्सना,",
"ओभासयं अनुपरियन्ति यावता।",
"तमोनुदा ते पन अन्तलिक्खगा,",
"नभे पभासन्ति दिसाविरोचना॥",
"‘‘एतस्मिं यं विज्जति अन्तरे धनं,",
"मुत्ता मणि वेळुरियञ्च भद्दकं।",
"सिङ्गी सुवण्णं अथ वापि कञ्चनं,",
"यं जातरूपं हटकन्ति वुच्चति॥",
"‘‘अट्ठङ्गुपेतस्स",
"कलम्पि ते नानुभवन्ति सोळसिं।",
"चन्दप्पभा तारगणा च सब्बे॥",
"‘‘तस्मा",
"अट्ठङ्गुपेतं",
"पुञ्ञानि कत्वान सुखुद्रयानि,",
"अनिन्दिता सग्गमुपेन्ति ठान’’न्ति॥ दसमं।",
"तित्थभयञ्च वेनागो, सरभो केसमुत्तिया।",
"साळ्हो चापि कथावत्थु, तित्थियमूलुपोसथोति॥",
"‘‘न पुप्फगन्धो पटिवातमेति,",
"न चन्दनं तगरमल्लिका",
"सतञ्च गन्धो पटिवातमेति,",
"सब्बा दिसा सप्पुरिसो पवायती’’ति॥ नवमं।",
"छन्नो आजीवको सक्को, निगण्ठो च निवेसको।",
"दुवे भवा सीलब्बतं, गन्धजातञ्च चूळनीति॥",
"‘‘सेखस्स",
"खयस्मिं पठमं ञाणं, ततो अञ्ञा अनन्तरा॥",
"‘‘ततो अञ्ञाविमुत्तस्स",
"अकुप्पा मे विमुत्तीति, भवसंयोजनक्खये’’ति॥ पञ्चमं। ( )",
"‘‘अधिसीलं",
"थामवा धितिमा झायी, सतो गुत्तिन्द्रियो",
"‘‘यथा पुरे तथा पच्छा, यथा पच्छा तथा पुरे।",
"यथा अधो तथा उद्धं, यथा उद्धं तथा अधो॥",
"‘‘यथा",
"अभिभुय्य दिसा सब्बा, अप्पमाणसमाधिना॥",
"‘‘तमाहु सेखं पटिपदं",
"तमाहु लोके सम्बुद्धं, धीरं पटिपदन्तगुं॥",
"‘‘विञ्ञाणस्स निरोधेन, तण्हाक्खयविमुत्तिनो।",
"पज्जोतस्सेव निब्बानं, विमोक्खो होति चेतसो’’ति॥ दसमं।",
"समणो गद्रभो खेत्तं, वज्जिपुत्तो च सेक्खकं।",
"तयो च सिक्खना वुत्ता, द्वे सिक्खा सङ्कवाय चाति॥",
"अच्चायिकं पविवेकं, सरदो परिसा तयो।",
"आजानीया पोत्थको च, लोणं धोवति निमित्तानीति॥",
"पुब्बेव",
"अतित्ति द्वे च वुत्तानि, निदानानि अपरे दुवेति॥",
"सुचिं सोचेय्यसम्पन्नं, आहु निन्हातपापक’’न्ति॥ नवमं।",
"‘‘कायमुनिं वचीमुनिं, चेतोमुनिं अनासवं।",
"मुनिं मोनेय्यसम्पन्नं, आहु सब्बप्पहायिन’’न्ति॥ दसमं।",
"आपायिको",
"अपण्णको च कम्मन्तो, द्वे सोचेय्यानि मोनेय्यन्ति॥",
"‘‘नाहं भगवतो दस्सनस्स, तित्तिमज्झगा",
"सङ्घस्स उपट्ठानस्स, सद्धम्मसवनस्स च॥",
"‘‘अधिसीलं सिक्खमानो, सद्धम्मसवने रतो।",
"तिण्णं धम्मानं अतित्तो, हत्थको अविहं गतो’’ति॥ पञ्चमं।",
"‘‘अगुत्तं",
"मक्खिकानुपतिस्सन्ति",
"‘‘कटुवियकतो",
"आरका होति निब्बाना, विघातस्सेव भागवा॥",
"‘‘गामे वा यदि वारञ्ञे, अलद्धा समथमत्तनो",
"परेति",
"‘‘ये च सीलेन सम्पन्ना, पञ्ञायूपसमेरता।",
"उपसन्ता सुखं सेन्ति, नासयित्वान मक्खिका’’ति॥ छट्ठं।",
"कुसिनारभण्डना",
"कटुवियं द्वे अनुरुद्धा, पटिच्छन्नं लेखेन ते दसाति॥",
"योधो परिसमित्तञ्च, उप्पादा केसकम्बलो।",
"सम्पदा वुद्धि तयो, अस्सा तयो मोरनिवापिनोति॥",
"‘‘सुनक्खत्तं सुमङ्गलं, सुप्पभातं सुहुट्ठितं",
"सुखणो सुमुहुत्तो च, सुयिट्ठं ब्रह्मचारिसु॥",
"‘‘पदक्खिणं कायकम्मं, वाचाकम्मं पदक्खिणं।",
"पदक्खिणं मनोकम्मं, पणीधि ते पदक्खिणे",
"पदक्खिणानि कत्वान, लभन्तत्थे",
"‘‘ते अत्थलद्धा सुखिता, विरुळ्हा बुद्धसासने।",
"अरोगा सुखिता होथ, सह सब्बेहि ञातिभी’’ति॥ दसमं।",
"अकुसलञ्च सावज्जं, विसमासुचिना सह।",
"चतुरो खता वन्दना, पुब्बण्हेन च ते दसाति॥",
"सतिपट्ठानं सम्मप्पधानं, इद्धिपादिन्द्रियेन च।",
"बलं बोज्झङ्गो मग्गो च, पटिपदाय योजयेति॥",
"पाणं अदिन्नमिच्छा च, मुसावादी च पिसुणा।",
"फरुसा सम्फप्पलापो च, अभिज्झा ब्यापाददिट्ठि च।",
"कम्मपथेसु पेय्यालं, तिककेन नियोजयेति॥",
"मक्खपळासइस्सा च, मच्छरिमायासाठेय्या॥",
"थम्भसारम्भमानञ्च, अतिमानमदस्स च।",
"पमादा सत्तरस वुत्ता, रागपेय्यालनिस्सिता॥",
"एते",
"परिञ्ञाय परिक्खया, पहानक्खयब्बयेन।",
"विरागनिरोधचागं, पटिनिस्सग्गे इमे दस॥",
"सुञ्ञतो अनिमित्तो च, अप्पणिहितो च तयो।",
"समाधिमूलका पेय्यालेसुपि ववत्थिता चाति॥"
]
} |