File size: 71,634 Bytes
1032a12
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
1
2
3
4
5
6
7
8
9
10
11
12
13
14
15
16
17
18
19
20
21
22
23
24
25
26
27
28
29
30
31
32
33
34
35
36
37
38
39
40
41
42
43
44
45
46
47
48
49
50
51
52
53
54
55
56
57
58
59
60
61
62
63
64
65
66
67
68
69
70
71
72
73
74
75
76
77
78
79
80
81
82
83
84
85
86
87
88
89
90
91
92
93
94
95
96
97
98
99
100
101
102
103
104
105
106
107
108
109
110
111
112
113
114
115
116
117
118
119
120
121
122
123
124
125
126
127
128
129
130
131
132
133
134
135
136
137
138
139
140
141
142
143
144
145
146
147
148
149
150
151
152
153
154
155
156
157
158
159
160
161
162
163
164
165
166
167
168
169
170
171
172
173
174
175
176
177
178
179
180
181
182
183
184
185
186
187
188
189
190
191
192
193
194
195
196
197
198
199
200
201
202
203
204
205
206
207
208
209
210
211
212
213
214
215
216
217
218
219
220
221
222
223
224
225
226
227
228
229
230
231
232
233
234
235
236
237
238
239
240
241
242
243
244
245
246
247
248
249
250
251
252
253
254
255
256
257
258
259
260
261
262
263
264
265
266
267
268
269
270
271
272
273
274
275
276
277
278
279
280
281
282
283
284
285
286
287
288
289
290
291
292
293
294
295
296
297
298
299
300
301
302
303
304
305
306
307
308
309
310
311
312
313
314
315
316
317
318
319
320
321
322
323
324
325
326
327
328
329
330
331
332
333
334
335
336
337
338
339
340
341
342
343
344
345
346
347
348
349
350
351
352
353
354
355
356
357
358
359
360
361
362
363
364
365
366
367
368
369
370
371
372
373
374
375
376
377
378
379
380
381
382
383
384
385
386
387
388
389
390
391
392
393
394
395
396
397
398
399
400
401
402
403
404
405
406
407
408
409
410
411
412
413
414
415
416
417
418
419
420
421
422
423
424
425
426
427
428
429
430
431
432
433
434
435
436
437
438
439
440
441
442
443
444
445
446
447
448
449
450
451
452
453
454
455
456
457
458
459
460
461
462
463
464
465
466
467
468
469
470
471
472
473
474
475
476
477
478
479
480
481
482
483
484
485
486
487
488
489
490
491
492
493
494
495
496
497
498
499
500
501
502
503
504
505
506
507
508
509
510
511
512
513
514
515
516
517
518
519
520
521
522
523
524
525
526
527
528
529
530
531
532
533
534
535
536
537
538
539
540
541
542
543
544
545
546
547
548
549
550
551
552
553
554
555
556
557
558
559
560
561
562
563
564
565
566
567
568
569
570
571
572
573
574
575
576
577
578
579
580
581
582
583
584
585
586
587
588
589
590
591
592
593
594
595
596
597
598
599
600
601
602
603
604
605
606
607
608
609
610
611
612
613
614
615
616
617
618
619
620
621
622
623
624
625
626
627
628
629
630
631
632
633
634
635
636
637
638
639
640
641
642
643
644
645
646
647
648
649
650
651
652
653
654
655
656
657
658
659
660
661
662
663
664
665
666
667
668
669
670
671
672
673
674
675
676
677
678
679
680
681
682
683
684
685
686
687
688
689
690
691
{
    "title": "१२. सत्तसतिकक्खन्धकं",
    "book_name": "१२. सत्तसतिकक्खन्धकं",
    "chapter": "११. पञ्‍चसतिकक्खन्धकं",
    "gathas": [
        "पण्डुलोहितका",
        "तादिसे उपसङ्कम्म, उस्सहिंसु च भण्डने॥",
        "अनुप्पन्‍नापि जायन्ति",
        "अप्पिच्छा पेसला भिक्खू, उज्झायन्ति पदस्सतो",
        "सद्धम्मट्ठितिको बुद्धो, सयम्भू अग्गपुग्गलो।",
        "आणापेसि तज्‍जनीयकम्मं सावत्थियं जिनो॥",
        "असम्मुखाप्पटिपुच्छाप्पटिञ्‍ञाय",
        "अनापत्ति अदेसने, देसिताय कतञ्‍च यं॥",
        "अचोदेत्वा असारेत्वा, अनारोपेत्वा च यं कतं।",
        "असम्मुखा अधम्मेन, वग्गेन चापि",
        "अप्पटिपुच्छा अधम्मेन, पुन वग्गेन",
        "अप्पटिञ्‍ञाय अधम्मेन, वग्गेन चापि",
        "अनापत्ति",
        "अदेसनागामिनिया, अधम्मवग्गमेव च॥",
        "देसिताय",
        "अचोदेत्वा",
        "असारेत्वा अधम्मेन, वग्गेनापि तथेव च।",
        "अनारोपेत्वा अधम्मेन, वग्गेनापि तथेव च॥",
        "कण्हवारनयेनेव, सुक्‍कवारं विजानिया।",
        "सङ्घो आकङ्खमानो च यस्स तज्‍जनियं करे॥",
        "भण्डनं बालो संसट्ठो, अधिसीले अज्झाचारे।",
        "अतिदिट्ठिविपन्‍नस्स, सङ्घो तज्‍जनियं करे॥",
        "बुद्धधम्मस्स",
        "तिण्णन्‍नम्पि च भिक्खूनं, सङ्घो तज्‍जनियं करे॥",
        "भण्डनं कारको एको, बालो संसग्गनिस्सितो।",
        "अधिसीले अज्झाचारे, तथेव अतिदिट्ठिया॥",
        "बुद्धधम्मस्स सङ्घस्स, अवण्णं यो च भासति।",
        "तज्‍जनीयकम्मकतो, एवं सम्मानुवत्तना॥",
        "उपसम्पदनिस्सया, सामणेरं उपट्ठना।",
        "ओवादसम्मतेनापि, न करे तज्‍जनीकतो॥",
        "नापज्‍जे तञ्‍च आपत्तिं, तादिसञ्‍च ततो परं।",
        "कम्मञ्‍च कम्मिके चापि, न गरहे तथाविधो॥",
        "उपोसथं पवारणं, पकतत्तस्स नट्ठपे।",
        "सवचनिं",
        "सारणं",
        "उपसम्पदनिस्सया, सामणेरं उपट्ठना॥",
        "ओवादसम्मतेनापि, पञ्‍चहङ्गेहि",
        "तञ्‍चापज्‍जति आपत्तिं, तादिसञ्‍च ततो परं॥",
        "कम्मञ्‍च कम्मिके चापि, गरहन्तो न सम्मति।",
        "उपोसथं",
        "ओकासो चोदनञ्‍चेव, सारणा सम्पयोजना।",
        "इमेहट्ठङ्गेहि यो युत्तो, तज्‍जनानुपसम्मति॥",
        "कण्हवारनयेनेव, सुक्‍कवारं विजानिया।",
        "बालो आपत्तिबहुलो, संसट्ठोपि च सेय्यसो॥",
        "नियस्सकम्मं सम्बुद्धो, आणापेसि महामुनि।",
        "कीटागिरिस्मिं द्वे भिक्खू, अस्सजिपुनब्बसुका॥",
        "अनाचारञ्‍च",
        "पब्बाजनीयं सम्बुद्धो, कम्मं सावत्थियं जिनो।",
        "मच्छिकासण्डे सुधम्मो, चित्तस्सावासिको अहु॥",
        "जातिवादेन खुंसेति, सुधम्मो चित्तुपासकं।",
        "पटिसारणीयकम्मं, आणापेसि तथागतो॥",
        "कोसम्बियं छन्‍नं भिक्खुं, निच्छन्तापत्तिं पस्सितुं।",
        "अदस्सने",
        "छन्‍नो तंयेव आपत्तिं, पटिकातुं न इच्छति।",
        "उक्खेपनाप्पटिकम्मे, आणापेसि विनायको॥",
        "पापदिट्ठि",
        "दिट्ठियाप्पटिनिस्सग्गे",
        "नियस्सकम्मं पब्बज्‍जं",
        "अदस्सनाप्पटिकम्मे",
        "दवानाचारूपघाति, मिच्छाआजीवमेव च।",
        "पब्बाजनीयकम्मम्हि, अतिरेकपदा इमे॥",
        "अलाभावण्णा द्वे पञ्‍च, द्वे पञ्‍चकाति नामका",
        "पटिसारणीयकम्मम्हि, अतिरेकपदा इमे॥",
        "तज्‍जनीयं नियस्सञ्‍च, दुवे कम्मापि सादिसा",
        "पब्बज्‍जा",
        "तयो उक्खेपना कम्मा, सदिसा ते विभत्तितो।",
        "तज्‍जनीयनयेनापि, सेसकम्मं विजानियाति॥",
        "पारिवासिका",
        "अभिवादनं पच्‍चुट्ठानं, अञ्‍जलिञ्‍च सामीचियं॥",
        "आसनं",
        "पत्तं नहाने परिकम्मं, उज्झायन्ति च पेसला॥",
        "दुक्‍कटं सादियन्तस्स, मिथु पञ्‍च यथावुड्ढं",
        "उपोसथं पवारणं, वस्सिकोणोजभोजनं॥",
        "सम्मा च वत्तना तत्थ, पकतत्तस्स गच्छन्तं।",
        "यो च होति परियन्तो, पुरे पच्छा तथेव च",
        "आरञ्‍ञपिण्डनीहारो, आगन्तुके उपोसथे।",
        "पवारणाय दूतेन, गन्तब्बो च सभिक्खुको॥",
        "एकच्छन्‍ने",
        "आसने नीचे चङ्कमे, छमायं चङ्कमेन च॥",
        "वुड्ढतरेन अकम्मं, रत्तिच्छेदा च सोधना।",
        "निक्खिपनं समादानं, वत्तंव पारिवासिके",
        "मूलाय",
        "अब्भानारहे नयो चापि, सम्भेदं नयतो",
        "पारिवासिकेसु तयो, चतु मानत्तचारिके।",
        "न समेन्ति रत्तिच्छेदेसु",
        "द्वे कम्मा सदिसा सेसा, तयो कम्मा समासमाति",
        "अप्पटिच्छन्‍ना",
        "पञ्‍चाहपक्खदसन्‍नं, आपत्तिमाह महामुनि॥",
        "सुद्धन्तो",
        "तत्थ सञ्‍ञिनो द्वे यथा, वेमतिका तथेव च॥",
        "मिस्सकदिट्ठिनो",
        "द्वे चेव सुद्धदिट्ठिनो॥",
        "तथेव च एको छादेति, अथ मक्खमतेन च।",
        "उम्मत्तकदेसनञ्‍च, मूला अट्ठारस",
        "आचरियानं विभज्‍जपदानं",
        "महाविहारवासीनं, वाचना सद्धम्मट्ठितियाति॥",
        "छब्यापुत्तेहि मे मेत्तं, मेत्तं कण्हागोतमकेहि च॥",
        "‘‘अपादकेहि",
        "चतुप्पदेहि मे मेत्तं, मेत्तं बहुप्पदेहि मे॥",
        "‘‘मा मं अपादको हिंसि, मा मं हिंसि द्विपादको।",
        "मा मं चतुप्पदो हिंसि, मा मं हिंसि बहुप्पदो॥",
        "‘‘सब्बे सत्ता सब्बे पाणा, सब्बे भूता च केवला।",
        "सब्बे भद्रानि पस्सन्तु, मा किञ्‍चि पापमागमा॥",
        "‘‘अप्पमाणो बुद्धो, अप्पमाणो धम्मो,",
        "अप्पमाणो सङ्घो, पमाणवन्तानि सरीसपानि",
        "‘‘अहि विच्छिका सतपदी, उण्णनाभि सरबू मूसिका।",
        "कता मे रक्खा कतं मे परित्तं, पटिक्‍कमन्तु भूतानि॥",
        "‘‘सोहं",
        "रुक्खे",
        "विगय्ह मल्‍लको कच्छु, जरा च पुथुपाणिका॥",
        "वल्‍लिकापि च पामङ्गो, कण्ठसुत्तं न धारये।",
        "कटि ओवट्टि कायुरं, हत्थाभरणमुद्दिका॥",
        "दीघे कोच्छे फणे हत्थे, सित्था उदकतेलके।",
        "आदासुदपत्तवणा, आलेपोम्मद्दचुण्णना॥",
        "लञ्छेन्ति अङ्गरागञ्‍च, मुखरागं तदूभयं।",
        "चक्खुरोगं गिरग्गञ्‍च, आयतं सरबाहिरं॥",
        "अम्बपेसिसकलेहि, अहिच्छिन्दि च चन्दनं।",
        "उच्‍चावचा पत्तमूला, सुवण्णो बहला वली॥",
        "चित्रा",
        "परिभण्डं तिणं चोळं, मालं कुण्डोलिकाय च॥",
        "थविका",
        "खिले मञ्‍चे च पीठे च, अङ्के छत्ते पणामना॥",
        "तुम्बघटिछवसीसं, चलकानि पटिग्गहो।",
        "विप्फालिदण्डसोवण्णं, पत्ते पेसि च नाळिका॥",
        "किण्णसत्तु सरितञ्‍च, मधुसित्थं सिपाटिकं।",
        "विकण्णं बन्धिविसमं, छमाजिरपहोति च॥",
        "कळिम्भं",
        "अङ्गुले पटिग्गहञ्‍च, वित्थकं थविकबद्धका॥",
        "अज्झोकासे नीचवत्थु, चयो चापि विहञ्‍ञरे।",
        "परिपति तिणचुण्णं, उल्‍लित्तअवलित्तकं॥",
        "सेतं काळकवण्णञ्‍च, परिकम्मञ्‍च गेरुकं।",
        "मालाकम्मं लताकम्मं, मकरदन्तकपाटिकं॥",
        "चीवरवंसं रज्‍जुञ्‍च, अनुञ्‍ञासि विनायको।",
        "उज्झित्वा पक्‍कमन्ति च, कथिनं परिभिज्‍जति॥",
        "विनिवेठियति कुट्टेपि, पत्तेनादाय गच्छरे।",
        "थविका बन्धसुत्तञ्‍च, बन्धित्वा च उपाहना॥",
        "उपाहनत्थविकञ्‍च, अंसबद्धञ्‍च सुत्तकं।",
        "उदकाकप्पियं मग्गे, परिस्सावनचोळकं॥",
        "धम्मकरणं द्वे भिक्खू, वेसालिं अगमा मुनि।",
        "दण्डं ओत्थरकं तत्थ, अनुञ्‍ञासि परिस्सावनं॥",
        "मकसेहि",
        "चङ्कमनजन्ताघरं",
        "तयो",
        "अज्झोकासे तिणचुण्णं, उल्‍लित्तअवलित्तकं॥",
        "सेतकं",
        "मालाकम्मं लताकम्मं, मकरदन्तकपाटिकं॥",
        "वंसं चीवररज्‍जुञ्‍च, उच्‍चञ्‍च वत्थुकं करे।",
        "चयो सोपानबाहञ्‍च, कवाटं पिट्ठसङ्घाटं॥",
        "उदुक्खलुत्तरपासकं, वट्टिञ्‍च कपिसीसकं।",
        "सूचिघटिताळच्छिद्दं, आविञ्छनञ्‍च रज्‍जुकं॥",
        "मण्डलं धूमनेत्तञ्‍च, मज्झे च मुखमत्तिका।",
        "दोणि दुग्गन्धा दहति, उदकट्ठानं सरावकं॥",
        "न सेदेति च चिक्खल्‍लं, धोवि निद्धमनं करे।",
        "पीठञ्‍च कोट्ठके कम्मं, मरुम्बा सिला निद्धमनं॥",
        "नग्गा छमाय वस्सन्ते, पटिच्छादी तयो तहिं।",
        "उदपानं लुज्‍जति नीचं, वल्‍लिया कायबन्धने॥",
        "तुलं कटकटं चक्‍कं, बहू भिज्‍जन्ति भाजना।",
        "लोहदारुचम्मखण्डं, सालातिणापिधानि च॥",
        "दोणिचन्दनि पाकारं, चिक्खल्‍लं निद्धमनेन च।",
        "सीतिगतं पोक्खरणिं, पुराणञ्‍च निल्‍लेखणं॥",
        "चातुमासं",
        "आसित्तकं",
        "वड्ढो बोधि न अक्‍कमि, घटं कतकसम्मज्‍जनि।",
        "सक्खरं कथलञ्‍चेव, फेणकं पादघंसनी॥",
        "विधूपनं तालवण्टं, मकसञ्‍चापि चामरी।",
        "छत्तं विना च आरामे, तयो सिक्‍काय सम्मुति॥",
        "रोमसित्था नखा दीघा, छिन्दन्तङ्गुलिका दुक्खा।",
        "सलोहितं पमाणञ्‍च, वीसति दीघकेसता॥",
        "खुरं सिलं सिपाटिकं, नमतकं खुरभण्डकं।",
        "मस्सुं कप्पेन्ति वड्ढेन्ति, गोलोमिचतुरस्सकं॥",
        "परिमुखं",
        "आबाधा कत्तरिवणो, दीघं सक्खरिकाय च॥",
        "पलितं थकितं उच्‍चा, लोहभण्डञ्‍जनी सह।",
        "पल्‍लत्थिकञ्‍च आयोगो, वटं सलाकबन्धनं॥",
        "कलाबुकं देड्डुभकं, मुरजं मद्दवीणकं।",
        "पट्टिका सूकरन्तञ्‍च, दसा मुरजवेणिका।",
        "अन्तो सोभं गुणकञ्‍च, पवनन्तोपि जीरति॥",
        "गण्ठिका उच्‍चावचञ्‍च, फलकन्तेपि ओगाहे।",
        "गिहिवत्थं हत्थिसोण्डं, मच्छकं चतुकण्णकं॥",
        "तालवण्टं सतवलि, गिहिपारुतपारुपं।",
        "संवेल्‍लि",
        "कण्ठे",
        "यमेळे लोकायतकं, परियापुणिंसु वाचयुं॥",
        "तिरच्छानकथा",
        "वाताबाधो दुस्सति च, दुग्गन्धो दुक्खपादुका॥",
        "हिरियन्ति पारुदुग्गन्धो, तहं तहं करोन्ति च।",
        "दुग्गन्धो कूपं लुज्‍जन्ति, उच्‍चवत्थु चयेन च॥",
        "सोपानालम्बनबाहा अन्ते, दुक्खञ्‍च पादुका।",
        "बहिद्धा दोणि कट्ठञ्‍च, पिठरो च अपारुतो॥",
        "वच्‍चकुटिं कवाटञ्‍च, पिट्ठसङ्घाटमेव च।",
        "उदुक्खलुत्तरपासो, वट्टिञ्‍च कपिसीसकं॥",
        "सूचिघटिताळच्छिद्दं, आविञ्छनच्छिद्दमेव च।",
        "रज्‍जु उल्‍लित्तावलित्तं, सेतवण्णञ्‍च काळकं॥",
        "मालाकम्मं लताकम्मं, मकरं पञ्‍चपटिकं।",
        "चीवरवंसं रज्‍जुञ्‍च, जरादुब्बलपाकारं॥",
        "कोट्ठके चापि तथेव, मरुम्बं पदरसिला।",
        "सन्तिट्ठति निद्धमनं, कुम्भिञ्‍चापि सरावकं॥",
        "दुक्खं",
        "लोहभण्डं",
        "ठपयित्वा सन्दिपल्‍लङ्कं, दारुपत्तञ्‍च पादुकं।",
        "सब्बं दारुमयं भण्डं, अनुञ्‍ञासि महामुनि॥",
        "कतकं",
        "सब्बम्पि मत्तिकाभण्डं, अनुञ्‍ञासि अनुकम्पको॥",
        "यस्स वत्थुस्स निद्देसो, पुरिमेन यदि समं।",
        "तम्पि संखित्तं उद्दाने, नयतो तं विजानिया॥",
        "एवं दससता वत्थू, विनये खुद्दकवत्थुके।",
        "सद्धम्मट्ठितिको चेव, पेसलानञ्‍चनुग्गहो॥",
        "सुसिक्खितो विनयधरो, हितचित्तो सुपेसलो।",
        "पदीपकरणो धीरो, पूजारहो बहुस्सुतोति॥",
        "‘‘सीतं उण्हं पटिहन्ति",
        "सरीसपे च मकसे, सिसिरे चापि वुट्ठियो॥",
        "‘‘ततो",
        "लेणत्थञ्‍च सुखत्थञ्‍च, झायितुञ्‍च विपस्सितुं॥",
        "‘‘विहारदानं सङ्घस्स, अग्गं बुद्धेन",
        "तस्मा हि पण्डितो, पोसो सम्पस्सं अत्थमत्तनो॥",
        "‘‘विहारे कारये रम्मे, वासयेत्थ बहुस्सुते।",
        "तेसं",
        "ददेय्य उजुभूतेसु, विप्पसन्‍नेन चेतसा॥",
        "‘‘ते तस्स धम्मं देसेन्ति, सब्बदुक्खापनूदनं।",
        "यं सो धम्मं इधञ्‍ञाय, परिनिब्बाति अनासवो’’ति॥",
        "‘‘सतं हत्थी सतं अस्सा, सतं अस्सतरीरथा।",
        "सतं कञ्‍ञासहस्सानि, आमुक्‍कमणिकुण्डला।",
        "एकस्स पदवीतिहारस्स, कलं नाग्घन्ति सोळसिं",
        "‘‘अभिक्‍कम गहपति अभिक्‍कम गहपति।",
        "अभिक्‍कन्तं ते सेय्यो नो पटिक्‍कन्त’’न्ति॥",
        "‘‘सतं हत्थी सतं अस्सा, सतं अस्सतरीरथा।",
        "सतं कञ्‍ञासहस्सानि, आमुक्‍कमणिकुण्डला।",
        "एकस्स पदवीतिहारस्स, कलं नाग्घन्ति सोळसिं॥",
        "‘‘अभिक्‍कम गहपति अभिक्‍कम गहपति,",
        "अभिक्‍कन्तं ते सेय्यो नो पटिक्‍कन्त’’न्ति॥",
        "यो न लिम्पति कामेसु, सीतिभूतो निरूपधि॥",
        "‘‘सब्बा आसत्तियो छेत्वा, विनेय्य हदये दरं।",
        "उपसन्तो सुखं सेति, सन्तिं पप्पुय्य चेतसा’’ति",
        "दिट्ठे धम्मे च पासंसा, सम्पराये च सुग्गती’’ति॥",
        "‘‘सीतं उण्हं पटिहन्ति, ततो वाळमिगानि च।",
        "सरीसपे",
        "‘‘ततो वातातपो घोरो, सञ्‍जातो पटिहञ्‍ञति।",
        "लेणत्थञ्‍च सुखत्थञ्‍च, झायितुञ्‍च विपस्सितुं॥",
        "‘‘विहारदानं",
        "तस्मा हि पण्डितो पोसो, सम्पस्सं अत्थमत्तनो॥",
        "‘‘विहारे कारये रम्मे, वासयेत्थ बहुस्सुते।",
        "तेसं अन्‍नञ्‍च पानञ्‍च, वत्थसेनासनानि च।",
        "ददेय्य उजुभूतेसु, विप्पसन्‍नेन चेतसा॥",
        "‘‘ते तस्स धम्मं देसेन्ति, सब्बदुक्खापनूदनं।",
        "यं सो धम्मं इधञ्‍ञाय, परिनिब्बाति अनासवो’’ति॥",
        "विहारं",
        "तहं तहं निक्खमन्ति, वासा ते जिनसावका॥",
        "सेट्ठी गहपति दिस्वा, भिक्खूनं इदमब्रवि।",
        "कारापेय्यं वसेय्याथ, पटिपुच्छिंसु नायकं॥",
        "विहारं अड्ढयोगञ्‍च, पासादं हम्मियं गुहं।",
        "पञ्‍चलेणं अनुञ्‍ञासि, विहारे सेट्ठि कारयि॥",
        "जनो विहारं कारेति, अकवाटं असंवुतं।",
        "कवाटं पिट्ठसङ्घाटं, उदुक्खलञ्‍च उत्तरि॥",
        "आविञ्छनच्छिद्दं",
        "सूचिघटिताळच्छिद्दं",
        "यन्तकं सूचिकञ्‍चेव, छदनं उल्‍लित्तावलित्तं।",
        "वेदिजालसलाकञ्‍च, चक्‍कलि सन्थरेन च॥",
        "मिड्ढि बिदलमञ्‍चञ्‍च, सोसानिकमसारको।",
        "बुन्दिकुळिरपादञ्‍च, आहच्‍चासन्दि उच्‍चके॥",
        "सत्तङ्गो च भद्दपीठं, पीठकेळकपादकं।",
        "आमलाफलका कोच्छा, पलालपीठमेव च॥",
        "उच्‍चाहिपटिपादका, अट्ठङ्गुलि च पादका।",
        "सुत्तं अट्ठपदं चोळं, तूलिकं अड्ढकायिकं॥",
        "गिरग्गो भिसियो चापि, दुस्सं सेनासनम्पि च।",
        "ओनद्धं हेट्ठा पतति, उप्पाटेत्वा हरन्ति च॥",
        "भत्तिञ्‍च हत्थभत्तिञ्‍च, अनुञ्‍ञासि तथागतो।",
        "तित्थिया विहारे चापि, थुसं सण्हञ्‍च मत्तिका॥",
        "इक्‍कासं पाणिकं कुण्डं, सासपं सित्थतेलकं।",
        "उस्सन्‍ने पच्‍चुद्धरितुं, फरुसं गण्डुमत्तिकं॥",
        "इक्‍कासं",
        "परिपतन्ति आळका, अड्ढकुट्टं तयो पुन॥",
        "खुद्दके",
        "चीवरवंसं रज्‍जुञ्‍च, आळिन्दं किटिकेन च॥",
        "आलम्बनं",
        "अज्झोकासे ओतप्पति, सालं हेट्ठा च भाजनं॥",
        "विहारो कोट्ठको चेव, परिवेणग्गिसालकं।",
        "आरामे च पुन कोट्ठे, हेट्ठञ्‍ञेव नयं करे॥",
        "सुधं अनाथपिण्डि च, सद्धो सीतवनं अगा।",
        "दिट्ठधम्मो निमन्तेसि, सह सङ्घेन नायकं॥",
        "आणापेसन्तरामग्गे, आरामं कारयी गणो।",
        "वेसालियं नवकम्मं, पुरतो च परिग्गहि॥",
        "को अरहति भत्तग्गे, तित्तिरञ्‍च अवन्दिया।",
        "परिग्गहितन्तरघरा, तूलो सावत्थि ओसरि॥",
        "पतिट्ठापेसि आरामं, भत्तग्गे च कोलाहलं।",
        "गिलाना वरसेय्या च, लेसा सत्तरसा तहिं॥",
        "केन नु खो कथं नु खो, विहारग्गेन भाजयि।",
        "परिवेणं",
        "निस्सीमं सब्बकालञ्‍च, गाहा सेनासने तयो।",
        "उपनन्दो च वण्णेसि, ठितका समकासना॥",
        "समानासनिका भिन्दिंसु, तिवग्गा च दुवग्गिकं।",
        "असमानासनिका दीघं, साळिन्दं परिभुञ्‍जितुं॥",
        "अय्यिका च अविदूरे, भाजितञ्‍च कीटागिरे।",
        "आळवी",
        "आलोकसेतकाळञ्‍च",
        "भण्डिखण्डपरिभण्डं, वीस तिंसा च कालिका॥",
        "ओसिते अकतं विप्पं, खुद्दे छप्पञ्‍चवस्सिकं।",
        "अड्ढयोगे च सत्तट्ठ, महल्‍ले दस द्वादस॥",
        "सब्बं विहारं एकस्स, अञ्‍ञं वासेन्ति सङ्घिकं।",
        "निस्सीमं सब्बकालञ्‍च, पक्‍कमि विब्भमन्ति च॥",
        "कालञ्‍च",
        "उम्मत्तखित्तचित्ता च, वेदनापत्तिदस्सना॥",
        "अप्पटिकम्मदिट्ठिया, पण्डका थेय्यतित्थिया।",
        "तिरच्छानमातुपितु, अरहन्ता च दूसका॥",
        "भेदका लोहितुप्पादा, उभतो चापि ब्यञ्‍जनका।",
        "मा सङ्घस्स परिहायि, कम्मं अञ्‍ञस्स दातवे॥",
        "विप्पकते च अञ्‍ञस्स, कते तस्सेव पक्‍कमे।",
        "विब्भमति",
        "पच्‍चक्खातो च सिक्खाय, अन्तिमज्झापन्‍नको यदि।",
        "सङ्घोव सामिको होति, उम्मत्तखित्तवेदना॥",
        "अदस्सनाप्पटिकम्मे, दिट्ठि तस्सेव होति तं।",
        "पण्डको थेय्यतित्थी च, तिरच्छानमातुपेत्तिकं॥",
        "घातको दूसको चापि, भेदलोहितब्यञ्‍जना।",
        "पटिजानाति यदि सो, सङ्घोव होति सामिको॥",
        "हरन्तञ्‍ञत्र",
        "दुस्सञ्‍च चम्मचक्‍कली, चोळकं अक्‍कमन्ति च॥",
        "अल्‍ला उपाहनानिट्ठु, लिखन्ति अपस्सेन्ति च।",
        "अपस्सेनं लिखतेव, धोतपच्‍चत्थरेन च॥",
        "राजगहे न सक्‍कोन्ति, लामकं भत्तुद्देसकं।",
        "कथं नु खो पञ्‍ञापकं, भण्डागारिकसम्मुति॥",
        "पटिग्गाहभाजको चापि, यागु च फलभाजको।",
        "खज्‍जकभाजको चेव, अप्पमत्तकविस्सज्‍जे॥",
        "साटियग्गाहापको चेव, तथेव पत्तग्गाहको।",
        "आरामिकसामणेर, पेसकस्स च सम्मुति॥",
        "सब्बाभिभू लोकविदू, हितचित्तो विनायको।",
        "लेणत्थञ्‍च सुखत्थञ्‍च, झायितुञ्‍च विपस्सितुन्ति॥",
        "तं विगतभयं सुखिं असोकं, देवा नानुभवन्ति दस्सनाया’’ति॥",
        "सक्‍कारो कापुरिसं हन्ति, गब्भो अस्सतरिं यथा’’ति॥",
        "‘‘मा कुञ्‍जर नागमासदो, दुक्खञ्हि कुञ्‍जर नागमासदो।",
        "न हि नागहतस्स कुञ्‍जर सुगति, होति इतो परं यतो॥",
        "‘‘मा च मदो मा च पमादो, न हि पमत्ता सुगतिं वजन्ति ते।",
        "त्वञ्‍ञेव तथा करिस्ससि, येन त्वं सुगतिं गमिस्ससी’’ति॥",
        "अदण्डेन असत्थेन, नागो दन्तो महेसिना’’ति॥",
        "पापं पापेन सुकरं, पापमरियेहि दुक्‍कर’’न्ति॥",
        "‘‘महावराहस्स महिं विक्रुब्बतो",
        "भिङ्कोव",
        "न च हापेति वचनं, न च छादेति सासनं॥",
        "‘‘असन्दिद्धो च अक्खाति",
        "स वे तादिसको भिक्खु, दूतेय्यं गन्तुमरहती’’ति॥",
        "‘‘मा जातु कोचि लोकस्मिं, पापिच्छो उदपज्‍जथ।",
        "तदमिनापि",
        "‘‘पण्डितोति समञ्‍ञातो, भावितत्तोति सम्मतो।",
        "जलंव यससा अट्ठा, देवदत्तोति मे सुतं॥",
        "‘‘सो पमादं अनुचिण्णो, आसज्‍ज नं तथागतं।",
        "अवीचिनिरयं पत्तो, चतुद्वारं भयानकं॥",
        "‘‘अदुट्ठस्स हि यो दुब्भे, पापकम्मं अक्रुब्बतो।",
        "तमेव पापं फुसति, दुट्ठचित्तं अनादरं॥",
        "‘‘समुद्दं विसकुम्भेन, यो मञ्‍ञेय्य पदूसितुं",
        "न सो तेन पदूसेय्य, भेस्मा हि उदधी महा॥",
        "‘‘एवमेव",
        "समग्गतं",
        "‘‘तादिसं मित्तं क्रुब्बेथ",
        "यस्स मग्गानुगो भिक्खु, खयं दुक्खस्स पापुणे’’ति॥",
        "वग्गरतो अधम्मट्ठो, योगक्खेमा पधंसति।",
        "सङ्घं समग्गं भिन्दित्वा, कप्पं निरयम्हि पच्‍चती’’ति॥",
        "समग्गरतो धम्मट्ठो, योगक्खेमा न धंसति।",
        "सङ्घं समग्गं कत्वान, कप्पं सग्गम्हि मोदती’’ति॥",
        "अनुपिये अभिञ्‍ञाता, सुखुमालो न इच्छति।",
        "कसा वपा अभि निन्‍ने, निद्धा लावे च उब्बहे॥",
        "पुञ्‍जमद्दपलालञ्‍च, भुसओफुणनीहरे।",
        "आयतिम्पि न खीयन्ति, पितरो च पितामहा॥",
        "भद्दियो अनुरुद्धो च, आनन्दो भगु किमिलो।",
        "सक्यमानो च कोसम्बिं, परिहायि ककुधेन च॥",
        "पकासेसि पितुनो च, पुरिसे सिलं नाळागिरिं।",
        "तिकपञ्‍चगरुको खो, भिन्दि थुल्‍लच्‍चयेन च।",
        "तयो अट्ठ पुन तीणि, राजि भेदा सिया नु खोति॥",
        "सउपाहना छत्ता च, ओगुण्ठि सीसं पानीयं।",
        "नाभिवादे न पुच्छन्ति, अहि उज्झन्ति पेसला॥",
        "ओमुञ्‍चि छत्तं खन्धे च, अतरञ्‍च पटिक्‍कमं।",
        "पत्तचीवरं निक्खिपा, पतिरूपञ्‍च पुच्छिता॥",
        "आसिञ्‍चेय्य धोवितेन, सुक्खेनल्‍लेनुपाहना।",
        "वुड्ढो नवको पुच्छेय्य, अज्झावुट्ठञ्‍च गोचरा॥",
        "सेक्खा",
        "कालं",
        "पटिपादो",
        "अपस्सेनुल्‍लोककण्णा, गेरुका काळ अकता॥",
        "सङ्कारञ्‍च भूमत्थरणं, पटिपादकं मञ्‍चपीठं।",
        "भिसि निसीदनम्पि, मल्‍लकं अपस्सेन च॥",
        "पत्तचीवरं भूमि च, पारन्तं ओरतो भोगं।",
        "पुरत्थिमा पच्छिमा च, उत्तरा अथ दक्खिणा॥",
        "सीतुण्हे च दिवारत्तिं, परिवेणञ्‍च कोट्ठको।",
        "उपट्ठानग्गि साला च, वत्तं वच्‍चकुटीसु च॥",
        "पानी परिभोजनिया, कुम्भि आचमनेसु च।",
        "अनोपमेन पञ्‍ञत्तं, वत्तं आगन्तुकेहिमे",
        "नेवासनं न उदकं, न पच्‍चु न च पानियं।",
        "नाभिवादे नपञ्‍ञपे, उज्झायन्ति च पेसला॥",
        "वुड्ढासनञ्‍च उदकं, पच्‍चुग्गन्त्वा च पानियं।",
        "उपाहने एकमन्तं, अभिवादे च पञ्‍ञपे॥",
        "वुत्थं",
        "कत्तरं कतिकं कालं, नवकस्स निसिन्‍नके॥",
        "अभिवादये",
        "निद्दिट्ठं सत्थवाहेन वत्तं आवासिकेहिमे॥",
        "गमिका दारुमत्ति च, विवरित्वा न पुच्छिय।",
        "नस्सन्ति च अगुत्तञ्‍च, उज्झायन्ति च पेसला॥",
        "पटिसामेत्वा",
        "भिक्खु वा सामणेरो वा, आरामिको उपासको॥",
        "पासाणकेसु च पुञ्‍जं, पटिसामे थकेय्य च।",
        "सचे उस्सहति उस्सुक्‍कं, अनोवस्से तथेव च॥",
        "सब्बो",
        "अप्पेवङ्गानि सेसेय्युं, वत्तं गमिकभिक्खुना॥",
        "नानुमोदन्ति थेरेन, ओहाय चतुपञ्‍चहि।",
        "वच्‍चितो मुच्छितो आसि, वत्तानुमोदनेसुमे॥",
        "छब्बग्गिया दुन्‍निवत्था, अथोपि च दुप्पारुता।",
        "अनाकप्पा च वोक्‍कम्म, थेरे अनुपखज्‍जने॥",
        "नवे भिक्खू च सङ्घाटि, उज्झायन्ति च पेसला।",
        "तिमण्डलं",
        "न वोक्‍कम्म पटिच्छन्‍नं, सुसंवुतोक्खित्तचक्खु।",
        "उक्खित्तोज्‍जग्घिकासद्दो, तयो चेव पचालना॥",
        "खम्भोगुण्ठिउक्‍कुटिका, पटिच्छन्‍नं सुसंवुतो।",
        "ओक्खित्तुक्खित्तउज्‍जग्घि, अप्पसद्दो तयो चला॥",
        "खम्भोगुण्ठिपल्‍लत्थि च, अनुपखज्‍ज नासने।",
        "ओत्थरित्वान उदके, नीचं कत्वान सिञ्‍चिया॥",
        "पटि सामन्ता सङ्घाटि, ओदने च पटिग्गहे।",
        "सूपं उत्तरिभङ्गेन, सब्बेसं समतित्थि च॥",
        "सक्‍कच्‍चं",
        "न थूपतो पटिच्छादे, विञ्‍ञत्तुज्झानसञ्‍ञिना॥",
        "महन्तमण्डलद्वारं, सब्बहत्थो न ब्याहरे।",
        "उक्खेपो छेदनागण्ड, धुनं सित्थावकारकं॥",
        "जिव्हानिच्छारकञ्‍चेव, चपुचपु सुरुसुरु।",
        "हत्थपत्तोट्ठनिल्‍लेहं, सामिसेन पटिग्गहे॥",
        "याव",
        "पटि सामन्ता सङ्घाटि, नीचं कत्वा छमाय च॥",
        "ससित्थकं निवत्तन्ते, सुप्पटिच्छन्‍नमुक्‍कुटि।",
        "धम्मराजेन पञ्‍ञत्तं, इदं भत्तग्गवत्तनं॥",
        "दुन्‍निवत्था",
        "दूरे अच्‍च चिरं लहुं, तथेव पिण्डचारिको॥",
        "पटिच्छन्‍नोव",
        "उक्खित्तोज्‍जग्घिकासद्दो, तयो चेव पचालना॥",
        "खम्भोगुण्ठिउक्‍कुटिका, सल्‍लक्खेत्वा च सहसा।",
        "दूरे अच्‍च चिरं लहुं, आसनकं कटच्छुका॥",
        "भाजनं वा ठपेति च, उच्‍चारेत्वा पणामेत्वा।",
        "पटिग्गहे न उल्‍लोके, सूपेसुपि तथेव तं॥",
        "भिक्खु सङ्घाटिया छादे, पटिच्छन्‍नेव गच्छियं।",
        "संवुतोक्खित्तचक्खु च, उक्खित्तोज्‍जग्घिकाय च।",
        "अप्पसद्दो तयो चाला, खम्भोगुण्ठिकउक्‍कुटि॥",
        "पठमासनवक्‍कार",
        "पच्छाकङ्खति भुञ्‍जेय्य, ओपिलापेय्य उद्धरे॥",
        "पटिसामेय्य",
        "हत्थविकारे भिन्देय्य, वत्तिदं पिण्डचारिके॥",
        "पानी परि अग्गिरणि, नक्खत्तदिसचोरा च।",
        "सब्बं नत्थीति कोट्टेत्वा, पत्तंसे चीवरं ततो॥",
        "इदानि अंसे लग्गेत्वा, तिमण्डलं परिमण्डलं।",
        "यथा पिण्डचारिवत्तं, नये आरञ्‍ञकेसुपि॥",
        "पत्तंसे चीवरं सीसे, आरोहित्वा च पानियं।",
        "परिभोजनियं अग्गि, अरणी चापि कत्तरं॥",
        "नक्खत्तं सप्पदेसं वा, दिसापि कुसलो भवे।",
        "सत्तुत्तमेन पञ्‍ञत्तं, वत्तं आरञ्‍ञकेसुमे॥",
        "अज्झोकासे ओकिरिंसु, उज्झायन्ति च पेसला।",
        "सचे विहारो उक्‍लापो, पठमं पत्तचीवरं॥",
        "भिसिबिब्बोहनं मञ्‍चं, पीठञ्‍च खेळमल्‍लकं।",
        "अपस्सेनुल्‍लोककण्णा, गेरुका काळ अकता॥",
        "सङ्कारं",
        "परिभोजनसामन्ता, पटिवाते च अङ्गणे॥",
        "अधोवाते अत्थरणं, पटिपादकमञ्‍चो च।",
        "पीठं",
        "पत्तचीवरं",
        "पुरत्थिमा च पच्छिमा, उत्तरा अथ दक्खिणा॥",
        "सीतुण्हे च दिवा रत्तिं, परिवेणञ्‍च कोट्ठको।",
        "उपट्ठानग्गिसाला च, वच्‍चकुटी च पानियं॥",
        "आचमनकुम्भि वुड्ढे च, उद्देसपुच्छना सज्झा।",
        "धम्मो पदीपं विज्झापे, न विवरे नपि थके॥",
        "येन वुड्ढो परिवत्ति, कण्णेनपि न घट्टये।",
        "पञ्‍ञपेसि महावीरो, वत्तं सेनासनेसु तं॥",
        "निवारियमाना द्वारं, मुच्छितुज्झन्ति पेसला।",
        "छारिकं",
        "परिवेणं कोट्ठको साला, चुण्णमत्तिकदोणिका।",
        "मुखं पुरतो न थेरे, न नवे उस्सहति सचे॥",
        "पुरतो उपरिमग्गो, चिक्खल्‍लं मत्ति पीठकं।",
        "विज्झापेत्वा थकेत्वा च, वत्तं जन्ताघरेसुमे॥",
        "नाचमेति यथावुड्ढं, पटिपाटि च सहसा।",
        "उब्भजि",
        "फरुसा कूप सहसा, उब्भजि चपु सेसेन।",
        "बहि अन्तो च उक्‍कासे, रज्‍जु अतरमानञ्‍च॥",
        "सहसा उब्भजि ठिते, नित्थुने कट्ठ वच्‍चञ्‍च।",
        "पस्साव खेळ फरुसा, कूपञ्‍च वच्‍चपादुके॥",
        "नातिसहसा",
        "न सेसये पटिच्छादे, उहतपिधरेन च॥",
        "वच्‍चकुटी",
        "आचमने च उदकं, वत्तं वच्‍चकुटीसुमे॥",
        "उपाहना दन्तकट्ठं, मुखोदकञ्‍च आसनं।",
        "यागु उदकं धोवित्वा, उद्धारुक्‍लाप गाम च॥",
        "निवासना कायबन्धा, सगुणं पत्तसोदकं।",
        "पच्छा तिमण्डलो चेव, परिमण्डल बन्धनं॥",
        "सगुणं धोवित्वा पच्छा, नातिदूरे पटिग्गहे।",
        "भणमानस्स आपत्ति, पठमागन्त्वान आसनं॥",
        "उदकं पीठकथलि, पच्‍चुग्गन्त्वा निवासनं।",
        "ओतापे",
        "पानीयं उदकं नीचं, मुहुत्तं न च निदहे।",
        "पत्तचीवरं भूमि च, पारन्तं ओरतो भोगं॥",
        "उद्धरे पटिसामे च, उक्‍लापो च नहायितुं।",
        "सीतं उण्हं जन्ताघरं, चुण्णं मत्तिक पिट्ठितो॥",
        "पीठञ्‍च चीवरं चुण्णं, मत्तिकुस्सहति मुखं।",
        "पुरतो थेरे नवे च, परिकम्मञ्‍च निक्खमे॥",
        "पुरतो उदके न्हाते, निवासेत्वा उपज्झायं।",
        "निवासनञ्‍च सङ्घाटि, पीठकं आसनेन च॥",
        "पादो",
        "उक्‍लापं सुसोधेय्य, पठमं पत्तचीवरं॥",
        "निसीदनपच्‍चत्थरणं, भिसि बिब्बोहनानि च।",
        "मञ्‍चो पीठं पटिपादं, मल्‍लकं अपस्सेन च॥",
        "भूम सन्तान आलोक, गेरुका काळ अकता।",
        "भूमत्थरपटिपादा, मञ्‍चो पीठं बिब्बोहनं॥",
        "निसीदत्थरणं खेळ, अपस्से पत्तचीवरं।",
        "पुरत्थिमा",
        "सीतुण्हञ्‍च",
        "उपट्ठानग्गिसाला",
        "आचमं अनभिरति, कुक्‍कुच्‍चं दिट्ठि च गरु।",
        "मूलमानत्तअब्भानं, तज्‍जनीयं नियस्सकं॥",
        "पब्बाज पटिसारणी, उक्खेपञ्‍च कतं यदि।",
        "धोवे कातब्बं रजञ्‍च, रजे सम्परिवत्तकं॥",
        "पत्तञ्‍च चीवरञ्‍चापि, परिक्खारञ्‍च छेदनं।",
        "परिकम्मं वेय्यावच्‍चं, पच्छा पिण्डं पविसनं॥",
        "न सुसानं दिसा चेव, यावजीवं उपट्ठहे।",
        "सद्धिविहारिकेनेतं, वत्तुपज्झायकेसुमे॥",
        "ओवादसासनुद्देसा, पुच्छा पत्तञ्‍च चीवरं।",
        "परिक्खारो गिलानो च, न पच्छासमणो भवे॥",
        "उपज्झायेसु",
        "सद्धिविहारिके वत्ता, तथेव अन्तेवासिके॥",
        "आगन्तुकेसु ये वत्ता, पुन आवासिकेसु च।",
        "गमिकानुमोदनिका, भत्तग्गे पिण्डचारिके॥",
        "आरञ्‍ञकेसु यं वत्तं, यञ्‍च सेनासनेसुपि।",
        "जन्ताघरे वच्‍चकुटी, उपज्झा सद्धिविहारिके॥",
        "आचरियेसु",
        "एकूनवीसति वत्थू, वत्ता चुद्दस खन्धके॥",
        "वत्तं अपरिपूरेन्तो, न सीलं परिपूरति।",
        "असुद्धसीलो दुप्पञ्‍ञो, चित्तेकग्गं न विन्दति॥",
        "विक्खित्तचित्तोनेकग्गो, सम्मा धम्मं न पस्सति।",
        "अपस्समानो सद्धम्मं, दुक्खा न परिमुच्‍चति॥",
        "यं",
        "विसुद्धसीलो सप्पञ्‍ञो, चित्तेकग्गम्पि विन्दति॥",
        "अविक्खित्तचित्तो एकग्गो, सम्मा धम्मं विपस्सति।",
        "सम्पस्समानो सद्धम्मं, दुक्खा सो परिमुच्‍चति॥",
        "तस्मा हि वत्तं पूरेय्य, जिनपुत्तो विचक्खणो।",
        "ओवादं बुद्धसेट्ठस्स, ततो निब्बानमेहितीति॥",
        "तस्मा छन्‍नं विवरेथ, एवं तं नातिवस्सती’’ति॥",
        "उपोसथे",
        "मोग्गल्‍लानेन निच्छुद्धो, अच्छेरा जिनसासने॥",
        "निन्‍नोनुपुब्बसिक्खा च, ठितधम्मो नातिक्‍कम्म।",
        "कुणपुक्खिपति सङ्घो, सवन्तियो जहन्ति च॥",
        "सवन्ति परिनिब्बन्ति, एकरस विमुत्ति च।",
        "बहु धम्मविनयोपि, भूतट्ठारियपुग्गला॥",
        "समुद्दं",
        "उपोसथे पातिमोक्खं, न अम्हे कोचि जानाति॥",
        "पटिकच्‍चेव उज्झन्ति, एको द्वे तीणि चत्तारि।",
        "पञ्‍च छ सत्त अट्ठानि, नवा च दसमानि च॥",
        "सील-आचार-दिट्ठि च, आजीवं चतुभागिके।",
        "पाराजिकञ्‍च सङ्घादि, पाचित्ति पाटिदेसनि॥",
        "दुक्‍कटं पञ्‍चभागेसु, सीलाचारविपत्ति च।",
        "अकताय कताय च, छभागेसु यथाविधि॥",
        "पाराजिकञ्‍च सङ्घादि, थुल्‍लं पाचित्तियेन च।",
        "पाटिदेसनियञ्‍चेव",
        "सीलाचारविपत्ति च, दिट्ठिआजीवविपत्ति।",
        "या च अट्ठा कताकते, तेनेता सीलाचारदिट्ठिया॥",
        "अकताय कतायापि, कताकतायमेव च।",
        "एवं नवविधा वुत्ता, यथाभूतेन ञायतो॥",
        "पाराजिको विप्पकता, पच्‍चक्खातो तथेव च।",
        "उपेति पच्‍चादियति, पच्‍चादानकथा च या॥",
        "सीलाचारविपत्ति च, तथा दिट्ठिविपत्तिया।",
        "दिट्ठसुतपरिसङ्कितं, दसधा तं विजानाथ॥",
        "भिक्खु",
        "सो येव तस्स अक्खाति",
        "वुट्ठाति",
        "मनुस्सअमनुस्सा च, वाळसरीसपा जीविब्रह्मं॥",
        "दसन्‍नमञ्‍ञतरेन, तस्मिं अञ्‍ञतरेसु वा।",
        "धम्मिकाधम्मिका",
        "कालभूतत्थसंहितं",
        "कायवाचसिका मेत्ता, बाहुसच्‍चं उभयानि॥",
        "कालभूतेन सण्हेन, अत्थमेत्तेन चोदये।",
        "विप्पटिसारधम्मेन, तथा वाचा",
        "धम्मचोदचुदितस्स, विनोदेति विप्पटिसारो।",
        "करुणा हितानुकम्पि, वुट्ठानपुरेक्खारतो॥",
        "चोदकस्स पटिपत्ति, सम्बुद्धेन पकासिता।",
        "सच्‍चे चेव अकुप्पे च, चुदितस्सेव धम्मताति॥",
        "पब्बज्‍जं",
        "कपिलवत्थु वेसालिं, अगमासि विनायको॥",
        "रजोकिण्णेन कोट्ठके, आनन्दस्स पवेदयि।",
        "भब्बोति",
        "वस्ससतं तदहु च, अभिक्खुपच्‍चासीसना।",
        "पवारणा गरुधम्मा, द्वे वस्सा अनक्‍कोसना॥",
        "ओवटो च अट्ठ धम्मा, यावजीवानुवत्तना।",
        "गरुधम्मपटिग्गाहो सावस्सा उपसम्पदा॥",
        "वस्ससहस्सं पञ्‍चेव, कुम्भथेनकसेतट्टि।",
        "मञ्‍जिट्ठिकउपमाहि, एवं सद्धम्महिंसना॥",
        "आळिं बन्धेय्य पाएव, पुन सद्धम्मसण्ठिति।",
        "उपसम्पादेतुं अय्या, यथावुड्ढाभिवादना॥",
        "न",
        "ओवादं पातिमोक्खञ्‍च, केन नु खो उपस्सयं॥",
        "न जानन्ति च आचिक्खि, न करोन्ति च भिक्खुहि।",
        "पटिग्गहेतुं भिक्खूहि, भिक्खुनीहि पटिग्गहो॥",
        "आचिक्खि कम्मं भिक्खूहि, उज्झायन्ति भिक्खुनीहि वा।",
        "आचिक्खितुं भण्डनञ्‍च, रोपेत्वा उप्पलाय च॥",
        "सावत्थिया कद्दमोद, अवन्दि काय ऊरु च।",
        "अङ्गजातञ्‍च ओभासं, सम्पयोजेन्ति वग्गिका॥",
        "अवन्दियो",
        "आवरणञ्‍च",
        "बाला वत्थुविनिच्छया, ओवादं सङ्घो पञ्‍चहि।",
        "दुवे तिस्सो न गण्हन्ति, बाला गिलानगमिकं॥",
        "आरञ्‍ञिको नारोचेन्ति, न पच्‍चागच्छन्ति च।",
        "दीघं विलीवचम्मञ्‍च, दुस्सा च वेणिवट्टि च।",
        "चोळवेणि च वट्टि च, सुत्तवेणि च वट्टिका॥",
        "अट्ठिल्‍लं गोहनुकेन, हत्थकोच्छं पादं तथा।",
        "ऊरुं मुखं दन्तमंसं, आलिम्पोमद्दचुण्णना॥",
        "लञ्छेन्ति अङ्गरागञ्‍च, मुखरागं तथा दुवे।",
        "अवङ्गं विसेसोलोको, सालोकेन नच्‍चेन च",
        "वेसी",
        "दासं दासिं कम्मकरं, कम्मकारिं उपट्ठय्युं॥",
        "तिरच्छानहरीतकि, सन्धारयन्ति नमतकं।",
        "नीलं पीतं लोहितकं, मञ्‍जिट्ठकण्हचीवरा॥",
        "महारङ्गमहानामअच्छिन्‍ना दीघमेव च।",
        "पुप्फफलकञ्‍चुकञ्‍च, तिरीटकञ्‍च धारयुं॥",
        "भिक्खुनी",
        "निय्यादिते",
        "भिक्खुस्स सामणेरस्स, उपासकस्सुपासिका।",
        "अञ्‍ञेसञ्‍च परिक्खारे, निय्याते भिक्खुइस्सरा॥",
        "मल्‍ली",
        "उस्सन्‍नञ्‍च बाळ्हतरं, सन्‍निधिकतमामिसं॥",
        "भिक्खूनं यादिसं भोट्ठं",
        "सेनासनं उतुनियो, मक्खीयति पटाणि च॥",
        "छिज्‍जन्ति सब्बकालञ्‍च, अनिमित्तापि दिस्सरे।",
        "निमित्ता लोहिता चेव, तथेव धुवलोहिता॥",
        "धुवचोळपग्घरन्ती, सिखरणित्थिपण्डका।",
        "वेपुरिसी च सम्भिन्‍ना, उभतोब्यञ्‍जनापि च॥",
        "अनिमित्तादितो कत्वा, याव उभतोब्यञ्‍जना।",
        "एतं पेय्यालतो हेट्ठा, कुट्ठं गण्डो किलासो च॥",
        "सोसापमारो मानुसी, इत्थीसि भुजिस्सासि च।",
        "अणणा न राजभटी, अनुञ्‍ञाता च वीसति॥",
        "परिपुण्णा च किन्‍नामा, कानामा ते पवत्तिनी।",
        "चतुवीसन्तरायानं, पुच्छित्वा उपसम्पदा॥",
        "वित्थायन्ति अननुसिट्ठा, सङ्घमज्झे तथेव च।",
        "उपज्झागाह सङ्घाटि, उत्तरन्तरवासको॥",
        "सङ्कच्‍चुदकसाटि च, आचिक्खित्वान पेसये।",
        "बाला",
        "एकतोउपसम्पन्‍ना, भिक्खुसङ्घे तथा पुन।",
        "छाया उतु दिवसा च, सङ्गीति तयो निस्सये॥",
        "अट्ठ अकरणीयानि, कालं सब्बत्थ अट्ठेव।",
        "न पवारेन्ति भिक्खुनी, भिक्खुसङ्घं तथेव च॥",
        "कोलाहलं",
        "उपोसथं पवारणं, सवचनीयानुवादनं॥",
        "ओकासं चोदे सारेन्ति, पटिक्खित्तं महेसिना।",
        "तथेव भिक्खु भिक्खुनी, अनुञ्‍ञातं महेसिना॥",
        "यानं गिलानयुत्तञ्‍च, यानुग्घातड्ढकासिका।",
        "भिक्खु सिक्खा सामणेर, सामणेरी च बालाय॥",
        "अरञ्‍ञे",
        "न सम्मति नवकम्मं, निसिन्‍नगब्भएकिका॥",
        "सागारञ्‍च गरुधम्मं, पच्‍चक्खाय च सङ्कमि।",
        "अभिवादनकेसा च, नखा च वणकम्मना॥",
        "पल्‍लङ्केन गिलाना च, वच्‍चं चुण्णेन वासितं।",
        "जन्ताघरे पटिसोते, अतित्थे पुरिसेन च॥",
        "महागोतमी आयाचि, आनन्दो चापि योनिसो।",
        "परिसा चतस्सो होन्ति, पब्बज्‍जा जिनसासने॥",
        "संवेगजननत्थाय",
        "आतुरस्साव भेसज्‍जं, एवं बुद्धेन देसितं॥",
        "एवं विनीता सद्धम्मे, मातुगामापि इतरा।",
        "यायन्ति",
        "परिनिब्बुते",
        "आमन्तयि भिक्खुगणं, सद्धम्ममनुपालको।",
        "पावायद्धानमग्गम्हि, सुभद्देन पवेदितं।",
        "सङ्गायिस्साम",
        "एकेनून पञ्‍चसतं, आनन्दम्पि च उच्‍चिनि।",
        "धम्मविनयसङ्गीतिं, वसन्तो गुहमुत्तमे॥",
        "उपालिं",
        "पिटकं तीणि सङ्गीतिं, अकंसु जिनसावका॥",
        "न पुच्छि अक्‍कमित्वान, वन्दापेसि न याचि च॥",
        "पब्बज्‍जं",
        "पुराणो ब्रह्मदण्डञ्‍च, ओरोधो उदेनेन सह॥",
        "ताव बहु दुब्बलञ्‍च, उत्तरत्थरणा भिसि।",
        "भूमत्थरणा पुञ्छनियो, रजो चिक्खल्‍लमद्दना॥",
        "सहस्सचीवरं उप्पज्‍जि, पठमानन्दसव्हयो।",
        "तज्‍जितो ब्रह्मदण्डेन, चतुस्सच्‍चं अपापुणि।",
        "वसीभूता पञ्‍चसता, तस्मा पञ्‍चसती इति॥",
        "‘‘रागदोसपरिक्‍लिट्ठा, एके समणब्राह्मणा।",
        "अविज्‍जानिवुटा",
        "‘‘सुरं पिवन्ति मेरयं, पटिसेवन्ति मेथुनं।",
        "रजतं जातरूपञ्‍च, सादियन्ति अविद्दसू॥",
        "‘‘मिच्छाजीवेन जीवन्ति, एके समणब्राह्मणा।",
        "एते उपक्‍किलेसा वुत्ता, बुद्धेनादिच्‍चबन्धुना॥",
        "‘‘येहि उपक्‍किलेसेहि उपक्‍किलिट्ठा, एके समणब्राह्मणा।",
        "न तपन्ति न भासन्ति, असुद्धा सरजा मगा॥",
        "‘‘अन्धकारेन ओनद्धा, तण्हादासा सनेत्तिका।",
        "वड्ढेन्ति कटसिं घोरं, आदियन्ति पुनब्भवन्ति॥",
        "दस",
        "चत्तारो पुन रूपञ्‍च, कोसम्बि च पावेय्यको॥",
        "मग्गो सोरेय्यं सङ्कस्सं, कण्णकुज्‍जं उदुम्बरं।",
        "सहजाति च मज्झेसि, अस्सोसि कं नु खो मयं॥",
        "पत्तनावाय उज्‍जवि, रहोसि उपनामयं",
        "गरु"
    ]
}