sentence
stringlengths
9
511
unsandhied
stringclasses
2 values
savanamukheṣu ca$arātīyor iti yūpaṃ vṛścyamānam anumantrayate
n
savanamukheṣu ca$athādhvaryur āhāgnīd agnīn vihara barhi stṛṇīhi paroḍāśān alaṃkurv iti
n
savanamukheṣu ca$yasya śvabhra ūrmo vṛkṣaḥ parvato nadī panthā vā purastāt syāt na devayajanamātraṃ purastāt paryavaśiṣyet
n
savanamukheṣu ca$saṃsthitahomān
n
savanamukheṣu ca$doṣo gāyeti japann udgātāram īkṣate
n
savanamukheṣu ca$havirdhāne pravartyamāne itaś ca meti dvābhyām anumantrayate
n
savanamukheṣu ca$mūtayoḥ pramuktayor yo naḥ sva iti japati
n
yajuṣāhar ahar iti gautamaḥ$somarūpāṇy anudhyāyet
n
yajuṣāhar ahar iti gautamaḥ$prāyaṇīyādi
n
yajuṣāhar ahar iti gautamaḥ$patnīsaṃyājāntaḥ
n
yajuṣāhar ahar iti gautamaḥ$athādityeṣṭiḥ
n
yajuṣāhar ahar iti gautamaḥ$agnīṣomayoḥ praṇayanāyāmantritas tīrthena patnīśālam āvrajati cātvālotkarāv antareṇāgnīdhrīyalakṣaṇam uttareṇa sadaś ceti tīrtham
n
yajuṣāhar ahar iti gautamaḥ$udīratām iti tisṛbhir yūpe badhyamānam anumantrayate utthāpanībhiś ca vimucyamānam
n
yajuṣāhar ahar iti gautamaḥ$pūrvāhṇikīr upasado 'nu citīś cinvanti
n
yajuṣāhar ahar iti gautamaḥ$ajo hīty ajaśiraḥ
n
yajuṣāhar ahar iti gautamaḥ$madhu vātā iti kūrmam abhyajyamānam
n
sakṛt kratāv iti śāṇḍilyaḥ$brāhmaṇācchaṃsī potāgnīdhra iti brahmaṇo 'nucarāḥ sadasyaś ca prastotā pratihartā subrahmaṇya ity udgātuḥ maitrāvaruṇo 'cchāvāko grāvastud iti hotuḥ pratiprasthātā neṣṭonnetety adhvaryoḥ
n
sakṛt kratāv iti śāṇḍilyaḥ$mūtayoḥ pramuktayor yo naḥ sva iti japati
n
sakṛt kratāv iti śāṇḍilyaḥ$vasatīvarīḥ parihriyamāṇāḥ pūrṇaṃ nāri prabharety anumantrayate
n
sakṛt kratāv iti śāṇḍilyaḥ$phālgunyāṃ śunāsīryam
n
sakṛt kratāv iti śāṇḍilyaḥ$dakṣiṇahastapuroḍāśāḥ pradakṣiṇam
n
sakṛt kratāv iti śāṇḍilyaḥ$vi mimīṣveti vediṃ mimānam anumantrayate
n
sakṛt kratāv iti śāṇḍilyaḥ$yasyāṃ vṛkṣā iti paridhīn nidhīyamānān
n
sakṛt kratāv iti śāṇḍilyaḥ$athodañcaś catuṣpathe traiyambakaṃ yo agnāv iti
n
sakṛt kratāv iti śāṇḍilyaḥ$aindrāgnaṃ purodāśam āvadānikaṃ ca
n
sakṛt kratāv iti śāṇḍilyaḥ$etasmin sarvān medhān ālabhante
n
yāvad vākrāmeyur ity eke$manve vāṃ dyāvāpṛthivīty audumbaryā abhihomam
n
yāvad vākrāmeyur ity eke$āgnīdhrīye sthāpyamānā uttarayāmūryā iti ca
n
yāvad vākrāmeyur ity eke$anapekṣamāṇā etya niveśanaḥ saṃgamana ity aindryā gārhapatyam upatiṣṭhante
n
yāvad vākrāmeyur ity eke$brahma jajñānam iti rukmaṃ nidhīyamānam
n
yāvad vākrāmeyur ity eke$yasyāṃ vṛkṣā iti paridhīn nidhīyamānān
n
yāvad vākrāmeyur ity eke$lāṅgalaṃ pavīravad iti karṣamāṇam
n
yāvad vākrāmeyur ity eke$nīyamāne pramucyamānahomāñ juhuyāt pramucyamāno bhuvanasya gopa paśur no atra prati bhāgam etu agnir yajñaṃ trivṛtaṃ saptatantuṃ devo devebhyo havyaṃ vahatu prajānan yau te daṃṣṭrau ropayiṣṇū jihmāyete dakṣiṇā saṃ ca paśyataḥ anāṣṭraṃ naḥ pitaras tat kṛṇota yūpe baddhaṃ pramumucimā yad annam ahrastas tvam abhijuṣṭaḥ parehīndrasya goṣṭham api dhāva vidvān dhīrāsas tvā kavayaḥ saṃmṛjantv iṣam ūrjaṃ yajamānāya dattveti
n
yāvad vākrāmeyur ity eke$dīkṣānte ca vasusaṃpattaye
n
yāvad vākrāmeyur ity eke$athāgnīṣomīye paśāv uktā dharmāḥ etena paśavo vyākhyātāḥ
n
yāvad vākrāmeyur ity eke$agnau praṇīyamāne 'gne prehīti japitvā bahirvedy upaviśati
n
pātaṃ na indrāpūṣaṇeti catvāri sūktāni prātaranuvākam anu japati$patnīsaṃyājāntaḥ paśuḥ
n
pātaṃ na indrāpūṣaṇeti catvāri sūktāni prātaranuvākam anu japati$tasyā etā yājyāpuro'nuvākyā bhavanti samid diśām āśayā naḥ suvarvid iti
n
pātaṃ na indrāpūṣaṇeti catvāri sūktāni prātaranuvākam anu japati$japati dīkṣitasya
n
pātaṃ na indrāpūṣaṇeti catvāri sūktāni prātaranuvākam anu japati$parihite prātaranuvāke 'po 'cchaiti
n
pātaṃ na indrāpūṣaṇeti catvāri sūktāni prātaranuvākam anu japati$sūtraṃ baudhāyanasya
n
pātaṃ na indrāpūṣaṇeti catvāri sūktāni prātaranuvākam anu japati$kā u khalu devatā subrahmaṇyā prathamāhūyata iti
n
pātaṃ na indrāpūṣaṇeti catvāri sūktāni prātaranuvākam anu japati$puro 'kṣaṃ vasatīvarīḥ sādayati
n
pātaṃ na indrāpūṣaṇeti catvāri sūktāni prātaranuvākam anu japati$paridhiṣv anuvartayati kas tvā yunakti sa tvā yunaktv iti ṣaṇ madhyame ṣaḍ dakṣiṇārdhye pañcottarārdhye
n
pātaṃ na indrāpūṣaṇeti catvāri sūktāni prātaranuvākam anu japati$audumbareṇa gṛhṇāti
n
pātaṃ na indrāpūṣaṇeti catvāri sūktāni prātaranuvākam anu japati$yat kalaśa upadasyet suvarṇaṃ hiraṇyaṃ dvedhā vicchidyārdham{ṅ vicchidyādham} antardhāyāpo 'vanīya payo 'bhyavanayet ardham abhyunnāyaṃ grahaiḥ pracareyuḥ
n
pātaṃ na indrāpūṣaṇeti catvāri sūktāni prātaranuvākam anu japati$utem anannamur iti pratyuktvā pracaraṇīśeṣāt kratukaraṇaṃ juhoti yam agne pṛtsu martyam iti
n
pātaṃ na indrāpūṣaṇeti catvāri sūktāni prātaranuvākam anu japati$dakṣiṇasya havirdhānasya vartmani vartmanīr vā hiraṇyaṃ nidhāyedaṃ viṣṇur vicakrama ity adhvaryur hiraṇye juhoti
n
pātaṃ na indrāpūṣaṇeti catvāri sūktāni prātaranuvākam anu japati$divi bṛhatā tvopastabhnomīti sarveṣām upastambhanaḥ samānaḥ
n
pātaṃ na indrāpūṣaṇeti catvāri sūktāni prātaranuvākam anu japati$uttaramuttaraṃ stomabhāgānāṃ dadhāti
n
pātaṃ na indrāpūṣaṇeti catvāri sūktāni prātaranuvākam anu japati$yadi sadohavirdhānāni kṛṣṇaśakunir uparyupary atipatet pakṣābhyām ādhūnvāna ivābhiniṣīded vedaṃ viṣṇur vicakrama ity āhutiṃ juhuyāt yady uccaiḥ paten na tad ādriyeta
n
pātaṃ na indrāpūṣaṇeti catvāri sūktāni prātaranuvākam anu japati$dvādaśāgniṣṭome pañcadaśokthye ṣoḍaśa ṣoḍaśini saptadaśa vājapeye ekānnatriṃśatam atirātre trayastriṃśatam aptoryāme
n
pātaṃ na indrāpūṣaṇeti catvāri sūktāni prātaranuvākam anu japati$yatrāsmai brahmacamasam āharati taṃ pratigṛhya bhakṣayati yathetare camasān
n
pātaṃ na indrāpūṣaṇeti catvāri sūktāni prātaranuvākam anu japati$yaṃ kāmayeta paṇḍakaḥ syād iti taṃ pracaraṇyopaspṛśet
n
pātaṃ na indrāpūṣaṇeti catvāri sūktāni prātaranuvākam anu japati$pratiparikramya yathāsthānaṃ pātraṃ sādayati
n
pātaṃ na indrāpūṣaṇeti catvāri sūktāni prātaranuvākam anu japati$gārhapatyānte gharmam upāste
n
pātaṃ na indrāpūṣaṇeti catvāri sūktāni prātaranuvākam anu japati$uttarasya havirdhānasya dakṣiṇasyā akṣadhuro 'dhastād vasatīvarīḥ sādayaty uttarau savanīyakalaśau dakṣiṇasyottarasyā adhastād dhotṛcamasaṃ sādayitvā tasmin nigrābhyāḥ stheti yajamānaṃ vācayati
n
pātaṃ na indrāpūṣaṇeti catvāri sūktāni prātaranuvākam anu japati$pāṇī prakṣālayate 'dhvaryuḥ pratiprasthātā ca
n
pātaṃ na indrāpūṣaṇeti catvāri sūktāni prātaranuvākam anu japati$dīkṣitasya cet prāk krayād yūpam achaiyāt
n
pātaṃ na indrāpūṣaṇeti catvāri sūktāni prātaranuvākam anu japati$paśubandhe 'pareṇa vihāraṃ dakṣiṇātikramya hutāyāṃ vapāyāṃ cātvāle mārjayitvā
n
pātaṃ na indrāpūṣaṇeti catvāri sūktāni prātaranuvākam anu japati$pūrṇadarve yady āmantrayeta juhudhīty anujānīyāt
n
pātaṃ na indrāpūṣaṇeti catvāri sūktāni prātaranuvākam anu japati$paścād āgnīdhrīyasya pāśukāni pātrāṇi prayunakti prāgvaṃśe 'parāṇi sruvād dakṣiṇāṃ srucaṃ pracaraṇīṃ tasyāḥ prathamaṃ tūṣṇīṃ saṃmārjanam
n
pātaṃ na indrāpūṣaṇeti catvāri sūktāni prātaranuvākam anu japati$agnīṣomīyam ajam upākaroti
n
pātaṃ na indrāpūṣaṇeti catvāri sūktāni prātaranuvākam anu japati$purā dvādaśyā dīkṣeraṃs tayaivainam ṛtvijo yājayeyuḥ
n
pātaṃ na indrāpūṣaṇeti catvāri sūktāni prātaranuvākam anu japati$caturhotṛvyākhyānaṃ hotuḥ
n
pātaṃ na indrāpūṣaṇeti catvāri sūktāni prātaranuvākam anu japati$astamite samidādhānaṃ sarveṣu
n
pātaṃ na indrāpūṣaṇeti catvāri sūktāni prātaranuvākam anu japati$aparām upasṛjann iti
n
pātaṃ na indrāpūṣaṇeti catvāri sūktāni prātaranuvākam anu japati$patnīsaṃyājāntāny ahāny antyavarjam
n
pātaṃ na indrāpūṣaṇeti catvāri sūktāni prātaranuvākam anu japati$karmaṇaḥkarmaṇo vā sahitas tattad evānvetya
n
pātaṃ na indrāpūṣaṇeti catvāri sūktāni prātaranuvākam anu japati$vāgvisarjanaṃ sattrakāmena
n
pātaṃ na indrāpūṣaṇeti catvāri sūktāni prātaranuvākam anu japati$deva savitar etad bṛhaspate preti vā
n
pātaṃ na indrāpūṣaṇeti catvāri sūktāni prātaranuvākam anu japati$dakṣiṇena nirhṛtya dakṣiṇasyām uttaravediśroṇau nidadhātīndrāgnyor iti
n
pātaṃ na indrāpūṣaṇeti catvāri sūktāni prātaranuvākam anu japati$uttaravedim apareṇa yajamāna upasthe somaṃ kṛtvā
n
pātaṃ na indrāpūṣaṇeti catvāri sūktāni prātaranuvākam anu japati$abhiṣutasya cānavaharaṇaṃ kṛtatvāt
n
pātaṃ na indrāpūṣaṇeti catvāri sūktāni prātaranuvākam anu japati$sāmataḥ svar ity āhavanīye sarvato 'vijñāte vā bhūr bhuvaḥ svar ity āhavanīya eva
n
pātaṃ na indrāpūṣaṇeti catvāri sūktāni prātaranuvākam anu japati$dakṣiṇataś ca vrajan japaty āśuḥ śiśāna iti sūktam
n
pātaṃ na indrāpūṣaṇeti catvāri sūktāni prātaranuvākam anu japati$āpattiś ca
n
pātaṃ na indrāpūṣaṇeti catvāri sūktāni prātaranuvākam anu japati$prāpya havirdhāne gṛhapataye rājānaṃ pradāya havirdhāne agreṇāpareṇa vātivrajya dakṣiṇata āhavanīyasyopaviśet
n
pātaṃ na indrāpūṣaṇeti catvāri sūktāni prātaranuvākam anu japati$drapsaś caskandeti dvābhyāṃ vipruḍḍhomau hutvā adhvaryumukhāḥ samanvārabdhāḥ sarpanty ā tīrthadeśāt
n
pātaṃ na indrāpūṣaṇeti catvāri sūktāni prātaranuvākam anu japati$hotrācamanayajñopavītaśaucāni
n
pātaṃ na indrāpūṣaṇeti catvāri sūktāni prātaranuvākam anu japati$prātaranuvākanyāyena tasyaiva samāmnāyasya sahasrāvamam odetoḥ śaṃset
n
pātaṃ na indrāpūṣaṇeti catvāri sūktāni prātaranuvākam anu japati$āgnīdhrīyāc ced uttareṇa hotāram
n
pātaṃ na indrāpūṣaṇeti catvāri sūktāni prātaranuvākam anu japati$yatra vettha vanaspata ity uttarasyā āhutyāḥ skandane
n
pātaṃ na indrāpūṣaṇeti catvāri sūktāni prātaranuvākam anu japati$praitu brahmaṇaspatir hotā devo amartyaḥ purastād upa tvāgne dive dive doṣāvastar upa priyaṃ panipratam ity ardharca āramet āgnīdhrīye nihite 'bhihūyamāne 'gne juṣasva pratiharya tad vaca iti samāpya praṇavenoparamet
n
aparaṃ caturgṛhītaṃ gṛhītvā barhir ādāya saṃpraiṣam āhāpa iṣya hotar maitrāvaruṇasya camasādhvaryav ādravaikadhanina eta neṣṭaḥ patnīm udānayāgnīd dhotṛcamasena ca mā vasatīvarībhiś ca cātvāle pratyupalambasveti$nityavad eke samāmananti
n
aparaṃ caturgṛhītaṃ gṛhītvā barhir ādāya saṃpraiṣam āhāpa iṣya hotar maitrāvaruṇasya camasādhvaryav ādravaikadhanina eta neṣṭaḥ patnīm udānayāgnīd dhotṛcamasena ca mā vasatīvarībhiś ca cātvāle pratyupalambasveti$ardhavratam atra vājasaneyinaḥ samāmananti ardham antareṇottame pravargyopasadau
n
aparaṃ caturgṛhītaṃ gṛhītvā barhir ādāya saṃpraiṣam āhāpa iṣya hotar maitrāvaruṇasya camasādhvaryav ādravaikadhanina eta neṣṭaḥ patnīm udānayāgnīd dhotṛcamasena ca mā vasatīvarībhiś ca cātvāle pratyupalambasveti$tena na saṃbhakṣayati nāsminn upahavam icchate yady asminn upahavam iccheta bhakṣayety enaṃ brūyāt
n
aparaṃ caturgṛhītaṃ gṛhītvā barhir ādāya saṃpraiṣam āhāpa iṣya hotar maitrāvaruṇasya camasādhvaryav ādravaikadhanina eta neṣṭaḥ patnīm udānayāgnīd dhotṛcamasena ca mā vasatīvarībhiś ca cātvāle pratyupalambasveti$apareṇa neṣṭrīyaṃ patnī pannejanīḥ sādayati pratyaṅ tiṣṭhantī vasubhyo rudrebhya ādityebhya iti
n
aparaṃ caturgṛhītaṃ gṛhītvā barhir ādāya saṃpraiṣam āhāpa iṣya hotar maitrāvaruṇasya camasādhvaryav ādravaikadhanina eta neṣṭaḥ patnīm udānayāgnīd dhotṛcamasena ca mā vasatīvarībhiś ca cātvāle pratyupalambasveti$upayāmagṛhīto 'si prajāpataye tvā jyotiṣmate jyotiṣmantaṃ gṛhṇāmīti dadhi gṛhītvāpendra dviṣato mana iti harati prāṇāya tvāpānāya tveti juhoti
n
aparaṃ caturgṛhītaṃ gṛhītvā barhir ādāya saṃpraiṣam āhāpa iṣya hotar maitrāvaruṇasya camasādhvaryav ādravaikadhanina eta neṣṭaḥ patnīm udānayāgnīd dhotṛcamasena ca mā vasatīvarībhiś ca cātvāle pratyupalambasveti$manthaṃ saṃyutaṃ karambha ity ācakṣate lājān parivāpa iti
n
aparaṃ caturgṛhītaṃ gṛhītvā barhir ādāya saṃpraiṣam āhāpa iṣya hotar maitrāvaruṇasya camasādhvaryav ādravaikadhanina eta neṣṭaḥ patnīm udānayāgnīd dhotṛcamasena ca mā vasatīvarībhiś ca cātvāle pratyupalambasveti$tad abhāve caturgṛhītena
n
aparaṃ caturgṛhītaṃ gṛhītvā barhir ādāya saṃpraiṣam āhāpa iṣya hotar maitrāvaruṇasya camasādhvaryav ādravaikadhanina eta neṣṭaḥ patnīm udānayāgnīd dhotṛcamasena ca mā vasatīvarībhiś ca cātvāle pratyupalambasveti$praitu brahmaṇaspatnīti pratiprasthātā patnīm udānayati
n
aparaṃ caturgṛhītaṃ gṛhītvā barhir ādāya saṃpraiṣam āhāpa iṣya hotar maitrāvaruṇasya camasādhvaryav ādravaikadhanina eta neṣṭaḥ patnīm udānayāgnīd dhotṛcamasena ca mā vasatīvarībhiś ca cātvāle pratyupalambasveti$sam anyā yantīty abhijñāya hotṛcamasān maitrāvaruṇacamasa ānayati maitrāvaruṇacamasād dhotṛcamase etad vā viparītam
n
aparaṃ caturgṛhītaṃ gṛhītvā barhir ādāya saṃpraiṣam āhāpa iṣya hotar maitrāvaruṇasya camasādhvaryav ādravaikadhanina eta neṣṭaḥ patnīm udānayāgnīd dhotṛcamasena ca mā vasatīvarībhiś ca cātvāle pratyupalambasveti$etasyaiva havirdhānasyādhastāt puro'kṣaṃ maitrāvaruṇacamasam uttarasyāṃ vartanyāṃ puraścakraṃ hotṛcamasam uttarasya havirdhānasyādhastāt puro'kṣaṃ vasatīvarīḥ paścādakṣam ekadhanāḥ
n
yathāsaṃpraiṣaṃ te kurvanti$adhvaryo 'verapā iti hotādhvaryuṃ pṛcchati
n
yathāsaṃpraiṣaṃ te kurvanti$utem anannamur iti pratyuktvā pracaraṇīśeṣāt kratukaraṇaṃ juhoti yam agne pṛtsu martyam iti
n
yathāsaṃpraiṣaṃ te kurvanti$āgnīdhrīye 'gniṃ pratiṣṭhāpyāgne nayety ardham ājyaśeṣasya juhoti
n
yathāsaṃpraiṣaṃ te kurvanti$atra pratiprasthātā payasyārthaṃ sāyaṃdohaṃ dohayati
n
yathāsaṃpraiṣaṃ te kurvanti$ājyagrahaṃ gṛhṇīyāt tejaskāmasyety uktam
n
yathāsaṃpraiṣaṃ te kurvanti$adhiśrayaṇakāle 'dhiśrayaṇamantreṇa taṇḍulān opya dhānāḥ karoti vrīhīn opya lājān karoti
n