sentence
stringlengths
9
511
unsandhied
stringclasses
2 values
preṣyati ca maitrāvaruṇasya camasādhvaryav ehi$paścāc chukrāmanthinoḥ prabāhug dakṣiṇaṃ śukrapātram uttaraṃ manthipātram
n
preṣyati ca maitrāvaruṇasya camasādhvaryav ehi$uttarasya havirdhānasyāgreṇopastambhanam anupopte dhruvasthālīm
n
preṣyati ca maitrāvaruṇasya camasādhvaryav ehi$atha pannejanīr gṛhṇāti vasubhyo rudrebhya ādityebhyo viśvebhyo devebhyaḥ pannejanīr gṛhṇāmi yajñāya vaḥ pannejanīr gṛhṇāmīti
n
preṣyati ca maitrāvaruṇasya camasādhvaryav ehi$aniruptasyaivaiṣa rājño grahītavyo bhavati
n
preṣyati ca maitrāvaruṇasya camasādhvaryav ehi$sarvaśa eva rājānaṃ samunnīyottaravedyāṃ saṃsādayanti
n
preṣyati ca maitrāvaruṇasya camasādhvaryav ehi$athādatta ukthyasthālyā aupaśayaṃ pātram
n
preṣyati ca maitrāvaruṇasya camasādhvaryav ehi$acchāvākacamasam eva prathamam unnayanti
n
preṣyati ca maitrāvaruṇasya camasādhvaryav ehi$yady ekakapālaś cikīrṣitaḥ syāt prātaḥsavanikair eva vartayet kṛtāntāt pauroḍāśikaṃ karma pratyādadītetarayoḥ savanayor anusavanam aṅgārādhyūhanenaiva kapāleṣu pratipadyeta
n
neṣṭaḥ patnīr udānaya$tasmiṃs tac ceṣṭanti yat te viduḥ
n
neṣṭaḥ patnīr udānaya$yatho etad baudhāyanasya kalpaṃ vedayanta ubhayataḥśukrā ādityavatīr vasatīvarīr gṛhṇīyāt tāḥ śukrās tābhir āpyāyayet tābhir abhiṣuṇuyād iti
n
neṣṭaḥ patnīr udānaya$yady ekakapālaś cikīrṣitaḥ syāt prātaḥsavanikair eva vartayet kṛtāntāt pauroḍāśikaṃ karma pratyādadītetarayoḥ savanayor anusavanam aṅgārādhyūhanenaiva kapāleṣu pratipadyeta
n
neṣṭaḥ patnīr udānaya$sarvaśa evaikadhanān
n
neṣṭaḥ patnīr udānaya$tṛtīyam ekadhanānām
n
neṣṭaḥ patnīr udānaya$athāntareṇa havirdhāne upaviśyaudumbaraṃ pātraṃ catuḥsrakti yācati
n
neṣṭaḥ patnīr udānaya$puro'kṣam eva vasatīvarīkalaśaṃ mṛṣṭvā nyubjati
n
neṣṭaḥ patnīr udānaya$aniruptasyaivaiṣa rājño grahītavyo bhavati
n
neṣṭaḥ patnīr udānaya$tṛtīyaṃ vasatīvarīṇām avanayati
n
ekadhanina eta$athāntareṇa havirdhāne upaviśyaudumbaraṃ pātraṃ catuḥsrakti yācati
n
ekadhanina eta$tasmiṃs tac ceṣṭanti yat te viduḥ
n
ekadhanina eta$sarvaśa evaikadhanān
n
ekadhanina eta$dakṣiṇasyāṃ kharaśroṇyām ādityasthālīṃ sopaśayām
n
ekadhanina eta$pūrvārdhe kharasya dakṣiṇāśirasam upāṃśusavanaṃ nidadhāti dakṣiṇata upāṃśupātram uttarato 'ntaryāmapātram upasaṃspṛṣṭe
n
ekadhanina eta$yathopapādam itarān
n
ekadhanina eta$aniruptasyaivaiṣa rājño grahītavyo bhavati
n
ekadhanina eta$puro 'kṣaṃ vasatīvarīḥ sādayati
n
agnīc cātvāle vasatīvarībhiḥ pratyupatiṣṭhāsai hotṛcamasena ceti$vaṣaṭkṛte juhoti sajūr devena tvaṣṭrā somaṃ piba svāhety upāṃśv anuvaṣaṭkṛte hutvā harati bhakṣam
n
agnīc cātvāle vasatīvarībhiḥ pratyupatiṣṭhāsai hotṛcamasena ceti$tasmiṃs tac ceṣṭanti yat te viduḥ
n
agnīc cātvāle vasatīvarībhiḥ pratyupatiṣṭhāsai hotṛcamasena ceti$tṛtīyam ekadhanānām
n
agnīc cātvāle vasatīvarībhiḥ pratyupatiṣṭhāsai hotṛcamasena ceti$pūrvayā dvārā havirdhānaṃ prapādya yajamānaṃ dhruvam upasthāpayati bhūtam asi bhūte mā dhā mukham asi mukhaṃ bhūyāsam iti
n
agnīc cātvāle vasatīvarībhiḥ pratyupatiṣṭhāsai hotṛcamasena ceti$aniruptasyaivaiṣa rājño grahītavyo bhavati
n
agnīc cātvāle vasatīvarībhiḥ pratyupatiṣṭhāsai hotṛcamasena ceti$atha hotṛcamasaṃ vasatīvarīr maitrāvaruṇacamasam iti trayaṃ saṃnidhāya pratistomaṃ pracaraṇyā samanakti saṃ jyotiṣā jyotir aṅktāṃ saṃ śukrāḥ śukreṇa saṃ haviṣā haviḥ saṃ yajñapatir āśiṣeti
n
agnīc cātvāle vasatīvarībhiḥ pratyupatiṣṭhāsai hotṛcamasena ceti$sarpatety āha praśāstā
n
agnīc cātvāle vasatīvarībhiḥ pratyupatiṣṭhāsai hotṛcamasena ceti$hotādhvaryuṃ pṛcchaty adhvaryo 'ver apā3 iti
n
agnīc cātvāle vasatīvarībhiḥ pratyupatiṣṭhāsai hotṛcamasena ceti$yathopapādam itarān
n
agnīc cātvāle vasatīvarībhiḥ pratyupatiṣṭhāsai hotṛcamasena ceti$atha yady ukthya etenaiva yajuṣā madhyame paridhau nimārṣṭi
n
aparaṃ gṛhītvodaṅ gachann āhāpa iṣya hotar iti$nopastha āsīta yad upastha āsīta paṇḍakaḥ syāt
n
aparaṃ gṛhītvodaṅ gachann āhāpa iṣya hotar iti$devīr āpa iti tṛṇam antardhāyābhijuhoti
n
aparaṃ gṛhītvodaṅ gachann āhāpa iṣya hotar iti$yā vāṃ kaśeti grahaṇasādanau
n
aparaṃ gṛhītvodaṅ gachann āhāpa iṣya hotar iti$adhvaryo 'verapā iti hotādhvaryuṃ pṛcchati
n
aparaṃ gṛhītvodaṅ gachann āhāpa iṣya hotar iti$pracaraṇyāṃ pañcagṛhītaṃ gṛhītvā droṇakalaśāc ca pariplavayā rājānaṃ purastāt pratyaṅṅ āsīno dhiṣṇiyān vyāghārayati tair eva mantraiḥ tūṣṇīṃ vā
n
aparaṃ gṛhītvodaṅ gachann āhāpa iṣya hotar iti$pavitrasya yajamāno nābhiṃ kṛtvā tasmin hotṛcamasena dhārāṃ srāvayati
n
aparaṃ gṛhītvodaṅ gachann āhāpa iṣya hotar iti$upari cātvāle dhāryamāṇā ubhayīḥ pracaraṇyā samanakti saṃ vo 'naktu varuṇaḥ sam indraḥ saṃ pūṣā saṃ dhātā saṃ bṛhaspatiḥ tvaṣṭā viṣṇuḥ prajayā saṃrārāṇo yajamānāya draviṇaṃ dadhātv iti yathāyathaṃ dhuro dhurbhiḥ kalpantām iti
n
aparaṃ gṛhītvodaṅ gachann āhāpa iṣya hotar iti$sthālyāv antareṇa trīṇy udañcy atigrāhyapātrāṇi āgneyam aindraṃ sauryam iti
n
aparaṃ gṛhītvodaṅ gachann āhāpa iṣya hotar iti$etasyaiva havirdhānasyādhastāt paścād akṣaṃ trīn ekadhanān ghaṭān pañca sapta navaikādaśa vā
n
aparaṃ gṛhītvodaṅ gachann āhāpa iṣya hotar iti$evaṃrūpam evāṃśvadābhyayoḥ
n
preṣyati ca maitrāvaruṇasya camasādhvaryav ehi$yadi dūre syuḥ pratyudūhya gṛhṇīyāt
n
preṣyati ca maitrāvaruṇasya camasādhvaryav ehi$utem anannamur iti pratyuktvā pracaraṇīśeṣāt kratukaraṇaṃ juhoti yam agne pṛtsu martyam iti
n
preṣyati ca maitrāvaruṇasya camasādhvaryav ehi$manthaṃ saṃyutaṃ karambha ity ācakṣate lājān parivāpa iti
n
preṣyati ca maitrāvaruṇasya camasādhvaryav ehi$ekadhanānāṃ yathārthaṃ sarvāś ca maitrāvaruṇacamasīyā ādhavanīye 'vanīya pūtabhṛto bila udīcīnadaśaṃ pavitraṃ vitatya ya ādhavanīye rājā tam asarvaṃ pūtabhṛty avanīyopayāmagṛhīto 'si prajāpataye tveti droṇakalaśam abhimṛśet indrāya tvety ādhavanīyam viśvebhyas tvā devebhya iti pūtabhṛtam
n
preṣyati ca maitrāvaruṇasya camasādhvaryav ehi$apareṇa neṣṭrīyaṃ patnī pannejanīḥ sādayati pratyaṅ tiṣṭhantī vasubhyo rudrebhya ādityebhya iti
n
preṣyati ca maitrāvaruṇasya camasādhvaryav ehi$yunajmi vāyum antarikṣeṇa te sahety uttarasya havirdhānasyopariṣṭān nīḍa ādhavanīyam yunajmi vācaṃ saha sūryeṇa ta iti pradhure pūtabhṛtam
n
preṣyati ca maitrāvaruṇasya camasādhvaryav ehi$sthālyāv antareṇa trīṇy udañcy atigrāhyapātrāṇi āgneyam aindraṃ sauryam iti
n
preṣyati ca maitrāvaruṇasya camasādhvaryav ehi$adhiśrayaṇakāle 'dhiśrayaṇamantreṇa taṇḍulān opya dhānāḥ karoti vrīhīn opya lājān karoti
n
preṣyati ca maitrāvaruṇasya camasādhvaryav ehi$upari cātvāle dhāryamāṇā ubhayīḥ pracaraṇyā samanakti saṃ vo 'naktu varuṇaḥ sam indraḥ saṃ pūṣā saṃ dhātā saṃ bṛhaspatiḥ tvaṣṭā viṣṇuḥ prajayā saṃrārāṇo yajamānāya draviṇaṃ dadhātv iti yathāyathaṃ dhuro dhurbhiḥ kalpantām iti
n
preṣyati ca maitrāvaruṇasya camasādhvaryav ehi$yathāvakāśaṃ daśa camasān naiyyagrodhān rauhītakān vātsarumato 'tsarukān vā
n
neṣṭaḥ patnīr udānaya$aṃśau dvādaśa prathamagarbhāḥ paṣṭhauhīr dadāti kṛttyadhīvāsaṃ ca evam adābhye
n
neṣṭaḥ patnīr udānaya$teṣām agniṣṭomavatkalpaḥ
n
neṣṭaḥ patnīr udānaya$sthālyāv antareṇa trīṇy udañcy atigrāhyapātrāṇi āgneyam aindraṃ sauryam iti
n
neṣṭaḥ patnīr udānaya$hotṛcamasena vasatīvarībhyo niṣicyopari cātvāle hotṛcamasaṃ maitrāvaruṇacamasaṃ ca saṃsparśya vasatīvarīr vyānayati
n
neṣṭaḥ patnīr udānaya$dadhigraho nityaḥ kāmyaś ca kāmyāv itarau
n
neṣṭaḥ patnīr udānaya$daśaiva camasādhvaryavaḥ
n
neṣṭaḥ patnīr udānaya$agniḥ prātaḥsavane pātv asmān iti saṃsthite savana āhutiṃ juhoti
n
neṣṭaḥ patnīr udānaya$atra dadhigraheṇa carati
n
neṣṭaḥ patnīr udānaya$khare ṣoḍaśipātraṃ khādiraṃ catuḥsrakti yadi ṣoḍaśī
n
neṣṭaḥ patnīr udānaya$dhruvāvarjaṃ catasṛbhiḥ paridhīn abhijuhoti
n
ekadhanina eta$madhye pariplavāṃ yathā srugadaṇḍaivam
n
ekadhanina eta$antarā neṣṭāraṃ dhiṣṇiyaṃ cāgnīdhro vyavasṛpya bhakṣayati
n
ekadhanina eta$somasya tvā mūjavato rasaṃ gṛhṇāmīty ekadhanāḥ
n
ekadhanina eta$dhruvāvarjaṃ catasṛbhiḥ paridhīn abhijuhoti
n
ekadhanina eta$tā evam evācchāvākaṃ sīdantam anūpasādayati
n
ekadhanina eta$upari cātvāle dhāryamāṇā ubhayīḥ pracaraṇyā samanakti saṃ vo 'naktu varuṇaḥ sam indraḥ saṃ pūṣā saṃ dhātā saṃ bṛhaspatiḥ tvaṣṭā viṣṇuḥ prajayā saṃrārāṇo yajamānāya draviṇaṃ dadhātv iti yathāyathaṃ dhuro dhurbhiḥ kalpantām iti
n
ekadhanina eta$pañcahotrā yajamānaḥ sarvān grahān abhimṛśati
n
ekadhanina eta$daśaiva camasādhvaryavaḥ
n
ekadhanina eta$aindravāyavam ādāyādhvaryur droṇakalaśāc ca pariplavayā rājānam ubhau niṣkramya dakṣiṇato 'vasthāya dakṣiṇaṃ paridhisaṃdhim anvavahṛtyādhvaro yajño 'yam astu devā iti pariplavayāghāram āghārayati yathopāṃśur huto bhavati
n
ekadhanina eta$ekadhanānāṃ yathārthaṃ sarvāś ca maitrāvaruṇacamasīyā ādhavanīye 'vanīya pūtabhṛto bila udīcīnadaśaṃ pavitraṃ vitatya ya ādhavanīye rājā tam asarvaṃ pūtabhṛty avanīyopayāmagṛhīto 'si prajāpataye tveti droṇakalaśam abhimṛśet indrāya tvety ādhavanīyam viśvebhyas tvā devebhya iti pūtabhṛtam
n
agnīc cātvāle vasatīvarībhiḥ pratyupatiṣṭhāsai hotṛcamasena ceti$nānuvaṣaṭkaroti
n
agnīc cātvāle vasatīvarībhiḥ pratyupatiṣṭhāsai hotṛcamasena ceti$agniṣṭomacamasaiḥ pracarya prātaḥsavanavad ukthyaṃ vigṛhṇāti
n
agnīc cātvāle vasatīvarībhiḥ pratyupatiṣṭhāsai hotṛcamasena ceti$pañcahotrā yajamānaḥ sarvān grahān abhimṛśati
n
agnīc cātvāle vasatīvarībhiḥ pratyupatiṣṭhāsai hotṛcamasena ceti$audumbareṇa gṛhṇāti
n
agnīc cātvāle vasatīvarībhiḥ pratyupatiṣṭhāsai hotṛcamasena ceti$drapsaś caskanda yas te drapso yo drapso yas te drapsa ity etaiḥ pratimantraṃ vaipruṣān homāñ juhoti
n
agnīc cātvāle vasatīvarībhiḥ pratyupatiṣṭhāsai hotṛcamasena ceti$yunajmi vāyum antarikṣeṇa te sahety uttarasya havirdhānasyopariṣṭān nīḍa ādhavanīyam yunajmi vācaṃ saha sūryeṇa ta iti pradhure pūtabhṛtam
n
agnīc cātvāle vasatīvarībhiḥ pratyupatiṣṭhāsai hotṛcamasena ceti$unnetaḥ sarvaṃ rājānam unnaya mātirīrico daśābhiḥ kalaśau mṛṣṭvā nyubjeti sarvasaṃsthāsūttame gaṇa etat saṃpreṣyati
n
agnīc cātvāle vasatīvarībhiḥ pratyupatiṣṭhāsai hotṛcamasena ceti$api vopāṃśv anuvaṣaṭkuryāt
n
agnīc cātvāle vasatīvarībhiḥ pratyupatiṣṭhāsai hotṛcamasena ceti$etad vā viparītam
n
agnīc cātvāle vasatīvarībhiḥ pratyupatiṣṭhāsai hotṛcamasena ceti$kārṣir asīti darbhair āhutim apaplāvya samudrasya vo 'kṣityā unnaya ity abhihutānāṃ maitrāvaruṇacamasena gṛhṇāti
n
aparaṃ gṛhītvodaṅ gachann āhāpa iṣya hotar iti$havirdhāne pracaraṇīm ādhāya pradhure vaitaj japan havirdhānaṃ prapadyetātirātre vājapeye 'ptoryāmṇi
n
aparaṃ gṛhītvodaṅ gachann āhāpa iṣya hotar iti$havirdhānād adhyāstāvāt prahāṇāḥ sarpanti
n
aparaṃ gṛhītvodaṅ gachann āhāpa iṣya hotar iti$daśayā droṇakalaśaṃ saṃmārṣṭi vasavastvā saṃmṛjantv iti prātaḥsavane rudrās tveti mādhyaṃdina ādityās tveti tṛtīyasavane pūtabhṛtam
n
aparaṃ gṛhītvodaṅ gachann āhāpa iṣya hotar iti$pracaraṇyāgniṣṭome yam agne pṛtsu martyam iti kratukaraṇiṃ juhoti
n
aparaṃ gṛhītvodaṅ gachann āhāpa iṣya hotar iti$rakṣoghno vo valagaghnaḥ saṃsādāmi vaiṣṇavān ity adhiṣavaṇe pañca grāvṇaḥ prayunakti teṣām upalaḥ sthaviṣṭho madhye 'bhimukhān itarān
n
aparaṃ gṛhītvodaṅ gachann āhāpa iṣya hotar iti$abhiṣuṇvanti
n
aparaṃ gṛhītvodaṅ gachann āhāpa iṣya hotar iti$dakṣiṇena hotur gachati
n
aparaṃ gṛhītvodaṅ gachann āhāpa iṣya hotar iti$evaṃ dvitīyaḥ paryāyas tathā tṛtīyaḥ
n
aparaṃ gṛhītvodaṅ gachann āhāpa iṣya hotar iti$neṣṭur upastham āruhyodaṅṅ avasṛpya paścān neṣṭrīyasya vāg devī somasya pibatv iti bhakṣayati
n
preṣyati ca maitrāvaruṇasya camasādhvaryav ehi$havirdhānam abhyudānayanty agrato maitrāvaruṇacamasīyā hotṛcamasīyā vasatīvarīr anupūrvaṃ savanīyakalaśān
n
preṣyati ca maitrāvaruṇasya camasādhvaryav ehi$bhakṣam āgnīdhrāya prayachati
n
preṣyati ca maitrāvaruṇasya camasādhvaryav ehi$adhi cātvālaṃ maitrāvaruṇacamasīyānāṃ hotṛcamasīyāsv avanayati hotṛcamasīyānāṃ maitrāvaruṇacamasīyāsu
n
preṣyati ca maitrāvaruṇasya camasādhvaryav ehi$maitrāvaruṇacamase darbhān antardhāya samudrasya vo 'kṣityā unnaya iti pratīpaṃ camasam upasārayati
n
preṣyati ca maitrāvaruṇasya camasādhvaryav ehi$aṣṭākapālaḥ pātaḥsavanika ekādaśakapālo mādhyaṃdinīyo dvādaśakapālas tārtīyasavanikaḥ
n
preṣyati ca maitrāvaruṇasya camasādhvaryav ehi$upayāmagṛhīto 'sy antar yacha maghavann ity antaryāmaṃ gṛhṇāti
n