sentence
stringlengths
9
511
unsandhied
stringclasses
2 values
yajuṣāhar ahar iti gautamaḥ$vāg agregā agre yātv ṛjugā devebhyo yaśo mayi dadhatī prāṇān paśuṣu prajāṃ mayi ca yajamāne cety adhvaryur agrato darbhamuṣṭim āyuvānaḥ sarpati
n
yajuṣāhar ahar iti gautamaḥ$vyuṣṭāyāṃ purā vācaḥ pravaditoḥ prātaranuvākam upākaroti
n
yajuṣāhar ahar iti gautamaḥ$puruṣaśiraso 'kṣiṇi citraṃ devānām ity ardharcenābhijuhoty āprā dyāvāpṛthivī iti savye
n
yajuṣāhar ahar iti gautamaḥ$indreṇa devīr vīrudhaḥ saṃvidānā anumanyantāṃ savanāya somam
n
yajuṣāhar ahar iti gautamaḥ$prastotar vācaṃ yachonnetar ya ādhavanīye rājā taṃ prāñcaṃ saṃpāvayasveti preṣyati
n
yajuṣāhar ahar iti gautamaḥ$udīraṇaprabhṛti siddham ā staraṇāt
n
yajuṣāhar ahar iti gautamaḥ$siddham ājyagrahebhyaḥ
n
yajuṣāhar ahar iti gautamaḥ$yadi tāṃ na ghātayed gārhapatye payaḥ śrapayitvā tasya santānam uddhṛtya mukhaṃ prachādya tilair avakīryolaparājībhis tisṛbhir ādīpayet
n
sakṛt kratāv iti śāṇḍilyaḥ$havirdhāne pracaraṇīm ādhāya pradhure vaitaj japan havirdhānaṃ prapadyetātirātre vājapeye 'ptoryāmṇi
n
sakṛt kratāv iti śāṇḍilyaḥ$pāṇī prakṣālayate 'dhvaryur yajamānaś ca
n
sakṛt kratāv iti śāṇḍilyaḥ$ājyaṃ saṃskṛtya darbhakūrcān ādīpyāsyadaghne dhārayamāṇo gharma yā te divi śug iti juhoty uttarābhyāṃ nābhidaghnajānudaghnayoḥ
n
sakṛt kratāv iti śāṇḍilyaḥ$upāṃśusavanam upale nidhāya tasmin rājānaṃ sarvaṃ mimīta indrāya tvābhimātighna itiprabhṛtibhiḥ pañcakṛtvo yathākraye
n
sakṛt kratāv iti śāṇḍilyaḥ$abhita itarāṇi parihāraṃ spṛṣṭvetyukhāyāṃ śravaṇakhair hanubhiḥ pratiṣṭhitāni vātasya jūtim ity aśvaśiraḥ purastād ajasram indum ity ṛṣabhasya paścāt tvaṣṭur varutrīm iti vṛṣṇer dakṣiṇato yo agnir agner iti bastasyottarataḥ
n
sakṛt kratāv iti śāṇḍilyaḥ$uttarasminn aṃse puruṣacitim upadadhāti
n
sakṛt kratāv iti śāṇḍilyaḥ$trir anūktāyām apa janyaṃ bhayaṃ nudeti sachadiṣke pravartayanti
n
sakṛt kratāv iti śāṇḍilyaḥ$samānayanavelāyām aupabhṛtaṃ juhvāṃ sarvam ānīya nopabhṛtaṃ pratyabhighārayati
n
sakṛt kratāv iti śāṇḍilyaḥ$tatraikāhikaśabdeṣv aikāhikā dharmā daśarātrikā itareṣu
n
sakṛt kratāv iti śāṇḍilyaḥ$prastotar vācaṃ yachonnetar ya ādhavanīye rājā taṃ prāñcaṃ saṃpāvayasveti preṣyati
n
yāvad vākrāmeyur ity eke$na prāśitram avadyati na yajamānabhāgam
n
yāvad vākrāmeyur ity eke$tān adhvaryave dadāti sīraṃ ca
n
yāvad vākrāmeyur ity eke$na vimukte barhiṣi pratyāsādayati
n
yāvad vākrāmeyur ity eke$prastotar vācaṃ yachonnetar ya ādhavanīye rājā taṃ prāñcaṃ saṃpāvayasveti preṣyati
n
yāvad vākrāmeyur ity eke$aver apo 'dhvaryāu iti ced dhotā pṛched utem anannamur utemaṃ paśyeti pratibrūyāt
n
yāvad vākrāmeyur ity eke$iti mukhaṃ vimṛṣṭe
n
yāvad vākrāmeyur ity eke$mā chanda itiprabhṛtayaḥ paryāsās teṣām ekaikena paryāyeṇa yugapat tisrastisra upadadhāti dhruvāḥ sīdatetyantena
n
yāvad vākrāmeyur ity eke$nādhvaryur upagāyāt
n
yāvad vākrāmeyur ity eke$etenokthye paridhim añjyād etena ṣoḍaśini rarātīṃ droṇakalaśaṃ vopaspṛśet
n
yāvad vākrāmeyur ity eke$alekho hotṛścamasa utsṛṣṭo brahmaṇaḥ smṛto 'vamṛṣṭa udgātṝṇāṃ pārśvāvamṛṣṭo yajamānasyaikalekho maitrāvaruṇasya dvilekho brāhmaṇāchaṃsinas trilekhaḥ potur mayūkho neṣṭur ajapādo 'chāvākasyābhrir āgnīdhrasya
n
yugapat karmasu sarveṣūdgātur dakṣiṇam anu bāhuṃ prastotā savyaṃ pratihartā$dhuri pracaraṇīm
n
yugapat karmasu sarveṣūdgātur dakṣiṇam anu bāhuṃ prastotā savyaṃ pratihartā$na vādakṣiṇatvāt
n
yugapat karmasu sarveṣūdgātur dakṣiṇam anu bāhuṃ prastotā savyaṃ pratihartā$eke mādhyandine 'vanīya
n
yugapat karmasu sarveṣūdgātur dakṣiṇam anu bāhuṃ prastotā savyaṃ pratihartā$dakṣiṇayā dvārānītā patnī pāṇibhyāṃ śeṣaṃ pratigṛhyākṣadhurāv anakti parāg devaśrutāv iti
n
yugapat karmasu sarveṣūdgātur dakṣiṇam anu bāhuṃ prastotā savyaṃ pratihartā$paurvāhṇikyā pracaryārdhavrataṃ prayachati
n
yugapat karmasu sarveṣūdgātur dakṣiṇam anu bāhuṃ prastotā savyaṃ pratihartā$rarāṭyāṃ purastād āsajaty aiṣīkīm
n
yugapat karmasu sarveṣūdgātur dakṣiṇam anu bāhuṃ prastotā savyaṃ pratihartā$saptadaśa dīkṣāḥ
n
yugapat karmasu sarveṣūdgātur dakṣiṇam anu bāhuṃ prastotā savyaṃ pratihartā$ubhābhyāṃ carite pravargyam utsādayati yathoktaṃ kuryāc cet
n
yugapat karmasu sarveṣūdgātur dakṣiṇam anu bāhuṃ prastotā savyaṃ pratihartā$varṣīyo dakṣiṇam
n
yugapat karmasu sarveṣūdgātur dakṣiṇam anu bāhuṃ prastotā savyaṃ pratihartā$krīte vibhāgaśruteḥ
n
hotā prātaranuvākam anūcyābhūd uṣā iti yadā brūyād atha vedim ākrāmeyur mṛdā śithireti$śīrṣṇi somaṃ kṛtvā pāṇim antardhāya prati panthām ity ano 'bhyeti dakṣiṇatas tiṣṭhacchannaṃ samaṅgi dhautam
n
hotā prātaranuvākam anūcyābhūd uṣā iti yadā brūyād atha vedim ākrāmeyur mṛdā śithireti$āgrayaṇaṃ dvayor dhārayor ye devāsa iti
n
hotā prātaranuvākam anūcyābhūd uṣā iti yadā brūyād atha vedim ākrāmeyur mṛdā śithireti$athāparam
n
hotā prātaranuvākam anūcyābhūd uṣā iti yadā brūyād atha vedim ākrāmeyur mṛdā śithireti$udavasānīyāyāṃ vā
n
hotā prātaranuvākam anūcyābhūd uṣā iti yadā brūyād atha vedim ākrāmeyur mṛdā śithireti$apareṇāhavanīyaṃ vediṃ khanati
n
hotā prātaranuvākam anūcyābhūd uṣā iti yadā brūyād atha vedim ākrāmeyur mṛdā śithireti$prathamasthānena prāg devatādeśāt
n
hotā prātaranuvākam anūcyābhūd uṣā iti yadā brūyād atha vedim ākrāmeyur mṛdā śithireti$nānādīkṣāḥ pariyajñāḥ kālabhedāt
n
hotā prātaranuvākam anūcyābhūd uṣā iti yadā brūyād atha vedim ākrāmeyur mṛdā śithireti$ājyaṃ viśvakarmaṇa iti juhoti
n
hotā prātaranuvākam anūcyābhūd uṣā iti yadā brūyād atha vedim ākrāmeyur mṛdā śithireti$paurvāhṇikyā pracaryārdhavrataṃ prayachati
n
hotā prātaranuvākam anūcyābhūd uṣā iti yadā brūyād atha vedim ākrāmeyur mṛdā śithireti$bhede mantrāvṛttiḥ sāṃnipātitvāt
n
bahirvedy etaj japitvā mā mā hiṃsīr ity etāvataveti dhānañjapyaḥ$varṣīyo dakṣiṇam
n
bahirvedy etaj japitvā mā mā hiṃsīr ity etāvataveti dhānañjapyaḥ$caturgṛhītaṃ śālādvārye juhoti yuñjata iti
n
bahirvedy etaj japitvā mā mā hiṃsīr ity etāvataveti dhānañjapyaḥ$upapātād vobhayataḥ
n
bahirvedy etaj japitvā mā mā hiṃsīr ity etāvataveti dhānañjapyaḥ$mārjālīye vā
n
bahirvedy etaj japitvā mā mā hiṃsīr ity etāvataveti dhānañjapyaḥ$vaiśvānaraṃ ca jānan
n
bahirvedy etaj japitvā mā mā hiṃsīr ity etāvataveti dhānañjapyaḥ$dakṣiṇo yajamānaḥ
n
bahirvedy etaj japitvā mā mā hiṃsīr ity etāvataveti dhānañjapyaḥ$stūyamāna unnetādhavanīyaṃ pavitram antardhāya pūtabhṛty āsiñcati
n
bahirvedy etaj japitvā mā mā hiṃsīr ity etāvataveti dhānañjapyaḥ$vedisamīpe sutyāsu
n
bahirvedy etaj japitvā mā mā hiṃsīr ity etāvataveti dhānañjapyaḥ$udavasānīyāyāṃ vā
n
bahirvedy etaj japitvā mā mā hiṃsīr ity etāvataveti dhānañjapyaḥ$ubhayataḥ śuklapakṣau bṛhaspatisavena yajate
n
savanamukheṣu ca$atṛṇo vā
n
savanamukheṣu ca$yamāya tvety aśvam
n
savanamukheṣu ca$krīte vibhāgaśruteḥ
n
savanamukheṣu ca$vasatīvarigrahaṇaṃ ca
n
savanamukheṣu ca$sarvaṃ vāgnau
n
savanamukheṣu ca$paścāc ca
n
savanamukheṣu ca$upāṃśu caranti
n
savanamukheṣu ca$ādye 'han prathamāṃ nayed antye vā paścāt
n
savanamukheṣu ca$kuśamuṣṭiṃ vā
n
savanamukheṣu ca$dvādaśa vā
n
yajuṣāhar ahar iti gautamaḥ$tiṣṭhet saṃdhivelayoḥ
n
yajuṣāhar ahar iti gautamaḥ$adhvaryuḥ prathamo yathāsaṃkhyam itare
n
yajuṣāhar ahar iti gautamaḥ$pratyaṅmukhā upaviśataḥ purastāt
n
yajuṣāhar ahar iti gautamaḥ$anye vāyuktatvāt
n
yajuṣāhar ahar iti gautamaḥ$trirūpāṃ vā
n
yajuṣāhar ahar iti gautamaḥ$nānādīkṣāḥ pariyajñāḥ kālabhedāt
n
yajuṣāhar ahar iti gautamaḥ$dhruvaṃ mūrdhānaṃ diva iti
n
yajuṣāhar ahar iti gautamaḥ$anūbandhyavapāhomānte dadyād enām
n
yajuṣāhar ahar iti gautamaḥ$patny udakyā dīkṣārūpāṇi nidhāya sikatāsv āsītopasravaṇāt
n
yajuṣāhar ahar iti gautamaḥ$agniṃ praṇayati
n
sakṛt kratāv iti śāṇḍilyaḥ$vājapeyaḥ śarady avaiśyasya
n
sakṛt kratāv iti śāṇḍilyaḥ$agniṃ praṇayati
n
sakṛt kratāv iti śāṇḍilyaḥ$madhyamena mādhyandine
n
sakṛt kratāv iti śāṇḍilyaḥ$dīkṣitānāṃ cet sāmyutthānaṃ jāyeta somaṃ vibhajya tenaiva sarvavedasena sarvapṛṣṭhena yajeran
n
sakṛt kratāv iti śāṇḍilyaḥ$sarvāgniṣṭomair vā rājasūyasomaiḥ
n
sakṛt kratāv iti śāṇḍilyaḥ$eke mādhyandine 'vanīya
n
sakṛt kratāv iti śāṇḍilyaḥ$dhruvaṃ mūrdhānaṃ diva iti
n
sakṛt kratāv iti śāṇḍilyaḥ$anyad ichan
n
sakṛt kratāv iti śāṇḍilyaḥ$adhvaryur vā
n
sakṛt kratāv iti śāṇḍilyaḥ$veditṛṇe adhvaryur ādatte
n
yāvad vākrāmeyur ity eke$dakṣiṇayā dvārānītā patnī pāṇibhyāṃ śeṣaṃ pratigṛhyākṣadhurāv anakti parāg devaśrutāv iti
n
yāvad vākrāmeyur ity eke$paścāc ca
n
yāvad vākrāmeyur ity eke$pratyaṅmukhā upaviśataḥ purastāt
n
yāvad vākrāmeyur ity eke$jyotiṣṭomena vā
n
yāvad vākrāmeyur ity eke$purastād ayukṣu jyotiṣṭomaḥ pārṣṭhikānītareṣu
n
yāvad vākrāmeyur ity eke$ubhayataḥ śuklapakṣau bṛhaspatisavena yajate
n
yāvad vākrāmeyur ity eke$rudrā ādityā ity uttarayoḥ savanayoḥ
n
yāvad vākrāmeyur ity eke$agniṃ praṇayati
n
yāvad vākrāmeyur ity eke$evaṃ sarvatropaviṣṭahomeṣu
n
yāvad vākrāmeyur ity eke$tiṣṭhet saṃdhivelayoḥ
n
yugapat karmasu sarveṣūdgātur dakṣiṇam anu bāhuṃ prastotā savyaṃ pratihartā$athaitasyā rātrer vivāsakāle prāgvayasāṃ pravādāt prātaranuvākāyāmantrito vāgyatas tīrthena prapadyāgnīdhrīye jānv ācya āhutiṃ juhuyāt āsanyān mā mantrāt pāhi kasyāścid abhiśastyai svāheti
n
yugapat karmasu sarveṣūdgātur dakṣiṇam anu bāhuṃ prastotā savyaṃ pratihartā$atha asmā adhvaryur uṣṇīṣaṃ prayacchati
n