sentence
stringlengths
7
5.81k
unsandhied
stringlengths
8
6.02k
prati bravāṇi vartayate aśru cakran na krandad ādhye śivāyai / pra tat te hinavā yat te asme parehy astaṃ nahi mūra māpaḥ / sudevo adya prapated anāvṛt parāvatam paramāṃ gantavā u / adhā śayīta nirṛter upasthe 'dhainaṃ vṛkā rabhasāso adyuḥ / purūravo mā mṛthā mā pra papto mā tvā vṛkāso aśivāsa u kṣan /
prati_bravāṇi_vartayate_aśru_na_krandat_śivāyai_ / pra_tat_te_hinavā_yat_te_asme_parehi_astam_nahi_mūra_mā_āpaḥ_ / sudevaḥ_adya_prapatet_anāvṛt_parāvatam_paramām_gantavai_u_ / adhā_śayīta_nirṛteḥ_upasthe_adhā_enam_vṛkāḥ_rabhasāsaḥ_adyuḥ_ / purūravaḥ_mā_mṛthāḥ_mā_pra_paptaḥ_mā_tvā_vṛkāsaḥ_aśivāsaḥ_u_kṣan_ /
na vai straiṇāni sakhyāni santi sālāvṛkāṇāṃ hṛdayāny etā / yad virūpācaram martyeṣv avasaṃ rātrīḥ śaradaś catasraḥ / ghṛtasya stokaṃ sakṛd ahna āśnāṃ tād evedaṃ tātṛpāṇā carāmi / antarikṣaprāṃ rajaso vimānīm upa śikṣāmy urvaśīṃ vasiṣṭhaḥ / upa tvā rātiḥ sukṛtasya tiṣṭhān ni vartasva hṛdayaṃ tapyate me /
na_vai_straiṇāni_sakhyāni_santi_sālāvṛkāṇām_hṛdayāni_etā_ / yat_virūpā_acaram_martyeṣu_avasam_rātrīḥ_śaradaḥ_catasraḥ_ / ghṛtasya_stokam_sakṛt_ahnaḥ_āśnām_evā_idam_tātṛpāṇā_carāmi_ / antarikṣa_prām_rajasaḥ_vimānīm_upa_śikṣāmi_urvaśīm_vasiṣṭhaḥ_ / upa_tvā_rātiḥ_sukṛtasya_tiṣṭhāt_ni_vartasva_hṛdayam_tapyate_me_ /
iti tvā devāḥ ime āhuḥ aiḍa yathā īm etat bhavasi mṛtyu bandhuḥ / prajā te devān haviṣā yajāti svarga u tvam api mādayāse /
iti_tvā_devāḥ_ime_āhuḥ_aiḍa_yathā_īm_etat_bhavasi_mṛtyu_bandhuḥ_ / prajā_te_devān_haviṣā_yajāti_svarge_u_tvam_api_mādayāse_ /
R anyaccāha athetyādi / R athendragopadevadālīyogakathanānantaraṃ kanakaṃ hema nijarasaparibhāvitaṃ yat suradālīcūrṇaṃ tasya vāpamātreṇa galite hemni kṣepamātreṇa drutamevāste galitam evāvatiṣṭhatītyarthaḥ punaḥ kanakaṃ kāṭhinyaṃ sthiratvaṃ na labhate iti cirakālaprayojanam /
R anyat_ca_āha_atha_ityādi_ / R atha_indragopa_devadālī_yoga_kathana_anantaram_kanakam_hem_nija_rasa_paribhāvitam_yat_suradālī_cūrṇam_tasya_vāpa_mātreṇa_galite_hemni_kṣepa_mātreṇa_drutam_eva_āste_galitam_eva_avatiṣṭhati_iti_arthaḥ_punar_kanakam_kāṭhinyam_sthira_tvam_na_labhate_iti_cira_kāla_prayojanam_ /
atha yanmarutaḥ krīḍino yajati / indrasya vai marutaḥ krīḍinaḥ / tasmād enān indreṇopasaṃhitān yajati / atha yan mahendram antato yajati / antaṃ vai śreṣṭhī bhajate / tasmād enam antato yajati / atha yad agniṃ praṇayanti yan mathyate tasyoktaṃ brāhmaṇam /
atha_yat_marutaḥ_krīḍinaḥ_yajati_ / indrasya_vai_marutaḥ_krīḍinaḥ_ / tasmāt_enān_indreṇa_upasaṃhitān_yajati_ / atha_yat_mahā_indram_antatas_yajati_ / antam_vai_śreṣṭhī_bhajate_ / tasmāt_enam_antatas_yajati_ / atha_yat_agnim_praṇayanti_yat_mathyate_tasya_uktam_brāhmaṇam_ /
atha yat saptadaśa sāmidhenyaḥ sadvantāvājyabhāgau virājau samyājye tasyoktaṃ brāhmaṇam / atha yan nava prayājā navānuyājā aṣṭau havīṃṣi sviṣṭakṛn navamaḥ / tan nakṣatriyāṃ virājam āpnoti / samānāni ṣaṭ saṃcarāṇi havīṃṣi bhavanty aindrāgnāntāni vāruṇapraghāsikāni / teṣām uktaṃ brāhmaṇam /
atha_yat_saptadaśa_sāmidhenyaḥ_sadvantau_ājyabhāgau_virājau_samyājye_tasya_uktam_brāhmaṇam_ / atha_yat_nava_prayājāḥ_nava_anuyājāḥ_aṣṭau_havīṃṣi_sviṣṭakṛt_navamaḥ_ / tat_nakṣatriyām_virājam_āpnoti_ / samānāni_ṣaḍ_saṃcarāṇi_havīṃṣi_bhavanti_aindrāgna_antāni_vāruṇapraghāsikāni_ / teṣām_uktam_brāhmaṇam_ /
atha yan mahendraṃ yajati tasyoktaṃ brāhmaṇam / atha yad vaiśvakarmaṇa ekakapālaḥ / asau vai viśvakarmā yo 'sau tapati / etam eva tat prīṇāti / atha yad ṛṣabhaṃ dadāti / aindro hi yajñakratuḥ /
atha_yat_mahā_indram_yajati_tasya_uktam_brāhmaṇam_ / atha_yat_vaiśvakarmaṇaḥ_eka_kapālaḥ_ / asau_vai_viśvakarmā_yaḥ_asau_tapati_ / etam_eva_tat_prīṇāti_ / atha_yat_ṛṣabham_dadāti_ / aindraḥ_hi_yajña_kratuḥ_ /
R sa tu tatra daśagrīvaḥ saha sainyena vīryavān / R astaṃ prāpte dinakare nivāsaṃ samarocayat / R udite vimale candre tulyaparvatavarcasi / R sa dadarśa guṇāṃstatra candrapādopaśobhitān / R karṇikāravanair divyaiḥ kadambagahanaistathā / R padminībhiśca phullābhir mandākinyā jalair api /
R saḥ_tu_tatra_daśagrīvaḥ_saha_sainyena_vīryavān_ / R astam_prāpte_dinakare_nivāsam_samarocayat_ / R udite_vimale_candre_tulya_parvata_varcasi_ / R saḥ_dadarśa_guṇān_tatra_candra_pāda_upaśobhitān_ / R karṇikāra_vanaiḥ_divyaiḥ_kadamba_gahanaiḥ_tathā_ / R padminībhiḥ_ca_phullābhiḥ_mandākinyāḥ_jalaiḥ_api_ /
R ghaṇṭānām iva saṃnādaḥ śuśruve madhurasvanaḥ / R apsarogaṇasaṃghānāṃ gāyatāṃ dhanadālaye / R puṣpavarṣāṇi muñcanto nagāḥ pavanatāḍitāḥ / R śailaṃ taṃ vāsayantīva madhumādhavagandhinaḥ / R madhupuṣparajaḥpṛktaṃ gandham ādāya puṣkalam / R pravavau vardhayan kāmaṃ rāvaṇasya sukho 'nilaḥ /
R ghaṇṭānām_iva_saṃnādaḥ_śuśruve_madhura_svanaḥ_ / R apsaras_gaṇa_saṃghānām_gāyatām_dhanada_ālaye_ / R puṣpa_varṣāṇi_muñcantaḥ_nagāḥ_pavana_tāḍitāḥ_ / R śailam_tam_vāsayanti_iva_madhu_mādhava_gandhinaḥ_ / R madhupuṣpa_rajas_pṛktam_gandham_ādāya_puṣkalam_ / R pravavau_vardhayan_kāmam_rāvaṇasya_sukhaḥ_anilaḥ_ /
R geyāt puṣpasamṛddhyā ca śaityād vāyor guṇair gireḥ / R pravṛttāyāṃ rajanyāṃ ca candrasyodayanena ca / R rāvaṇaḥ sumahāvīryaḥ kāmabāṇavaśaṃ gataḥ / R viniśvasya viniśvasya śaśinaṃ samavaikṣata / R etasminn antare tatra divyapuṣpavibhūṣitā / R sarvāpsarovarā rambhā pūrṇacandranibhānanā /
R geyāt_puṣpa_samṛddhyā_ca_śaityāt_vāyoḥ_guṇaiḥ_gireḥ_ / R pravṛttāyām_rajanyām_ca_candrasya_udayanena_ca_ / R rāvaṇaḥ_su_mahā_vīryaḥ_kāma_bāṇa_vaśam_gataḥ_ / R viniśvasya_viniśvasya_śaśinam_samavaikṣata_ / R etasmin_antare_tatra_divya_puṣpa_vibhūṣitā_ / R sarva_apsaras_varā_rambhā_pūrṇa_candra_nibha_ānanā_ /
R kṛtair viśeṣakair ārdraiḥ ṣaḍṛtukusumotsavaiḥ / R nīlaṃ satoyameghābhaṃ vastraṃ samavaguṇṭhitā / R yasyā vaktraṃ śaśinibhaṃ bhruvau cāpanibhe śubhe / R ūrū karikarākārau karau pallavakomalau / R sainyamadhyena gacchantī rāvaṇenopalakṣitā / R tāṃ samutthāya rakṣendraḥ kāmabāṇabalārditaḥ /
R kṛtaiḥ_viśeṣakaiḥ_ārdraiḥ_ṣaṣ_ṛtu_kusuma_utsavaiḥ_ / R nīlam_sa_toya_megha_ābham_vastram_samavaguṇṭhitā_ / R yasyāḥ_vaktram_śaśi_nibham_bhruvau_cāpa_nibhe_śubhe_ / R ūrū_kari_kara_ākārau_karau_pallava_komalau_ / R sainya_madhyena_gacchatī_rāvaṇena_upalakṣitā_ / R tām_samutthāya_rakṣa_indraḥ_kāma_bāṇa_bala_arditaḥ_ /
R kare gṛhītvā gacchantīṃ smayamāno 'bhyabhāṣata / R kva gacchasi varārohe kāṃ siddhiṃ bhajase svayam / R kasyābhyudayakālo 'yaṃ yastvāṃ samupabhokṣyate / R tavānanarasasyādya padmotpalasugandhinaḥ / R sudhāmṛtarasasyeva ko 'dya tṛptiṃ gamiṣyati / R svarṇakumbhanibhau pīnau śubhau bhīru nirantarau /
R kare_gṛhītvā_gacchatīm_smayamānaḥ_abhyabhāṣata_ / R kva_gacchasi_varārohe_kām_siddhim_bhajase_svayam_ / R kasya_abhyudaya_kālaḥ_ayam_yaḥ_tvā_samupabhokṣyate_ / R te_ānana_rasasya_adya_padma_utpala_sugandhinaḥ_ / R sudhā_amṛta_rasasya_iva_kaḥ_adya_tṛptim_gamiṣyati_ / R svarṇa_kumbha_nibhau_pīnau_śubhau_bhīro_nirantarau_ /
R kasyorasthalasaṃsparśaṃ dāsyataste kucāvimau / R suvarṇacakrapratimaṃ svarṇadāmacitaṃ pṛthu / R adhyārokṣyati kaste 'dya svargaṃ jaghanarūpiṇam / R madviśiṣṭaḥ pumān ko 'nyaḥ śakro viṣṇur athāśvinau / R mām atītya hi yasya tvaṃ yāsi bhīru na śobhanam / R viśrama tvaṃ pṛthuśroṇi śilātalam idaṃ śubham /
R kasya_urasthala_saṃsparśam_dāsyataḥ_te_kucau_imau_ / R suvarṇa_cakra_pratimam_svarṇa_dāma_citam_pṛthu_ / R adhyārokṣyati_kaḥ_te_adya_svargam_jaghana_rūpiṇam_ / R mad_viśiṣṭaḥ_pumān_kaḥ_anyaḥ_śakraḥ_viṣṇuḥ_atha_aśvinaḥ_ / R mām_atītya_hi_yasya_tvam_yāsi_bhīro_na_śobhanam_ / R viśramaiḥ_tvam_pṛthu_śroṇi_śilā_talam_idam_śubham_ /
R trailokye yaḥ prabhuścaiva tulyo mama na vidyate / R tad eṣa prāñjaliḥ prahvo yācate tvāṃ daśānanaḥ / R yaḥ prabhuścāpi bhartā ca trailokyasya bhajasva mām / R evam uktābravīd rambhā vepamānā kṛtāñjaliḥ / R prasīda nārhase vaktum īdṛśaṃ tvaṃ hi me guruḥ / R anyebhyo 'pi tvayā rakṣyā prāpnuyāṃ dharṣaṇaṃ yadi /
R trailokye_yaḥ_prabhuḥ_ca_eva_tulyaḥ_mama_na_vidyate_ / R tat_eṣa_prāñjaliḥ_prahvaḥ_yācate_tvā_daśānanaḥ_ / R yaḥ_prabhuḥ_ca_api_bhartā_ca_trailokyasya_bhajasva_mām_ / R evam_uktā_abravīt_rambhā_vepamānā_kṛtāñjaliḥ_ / R prasīda_na_arhase_vaktum_īdṛśam_tvam_hi_mama_guruḥ_ / R anyebhyaḥ_api_tvayā_rakṣyā_prāpnuyām_dharṣaṇam_yadi_ /
R dharmataśca snuṣā te 'haṃ tattvam etad bravīmi te / R abravīt tāṃ daśagrīvaścaraṇādhomukhīṃ sthitām / R sutasya yadi me bhāryā tatastvaṃ me snuṣā bhaveḥ / R bāḍham ityeva sā rambhā prāha rāvaṇam uttaram / R dharmataste sutasyāhaṃ bhāryā rākṣasapuṃgava / R putraḥ priyataraḥ prāṇair bhrātur vaiśravaṇasya te /
R dharmāt_ca_snuṣā_te_aham_tattvam_etat_bravīmi_te_ / R abravīt_tām_daśagrīvaḥ_caraṇa_adhomukhām_sthitām_ / R sutasya_yadi_mama_bhāryā_tatas_tvam_mama_snuṣā_bhaveḥ_ / R bāḍham_iti_eva_sā_rambhā_prāha_rāvaṇam_uttaram_ / R dharmāt_te_sutasya_aham_bhāryā_rākṣasa_puṃgavaiḥ_ / R putraḥ_priyataraḥ_prāṇaiḥ_bhrātuḥ_vaiśravaṇasya_te_ /
R khyāto yastriṣu lokeṣu nalakūbara ityasau / R dharmato yo bhaved vipraḥ kṣatriyo vīryato bhavet / R krodhād yaśca bhaved agniḥ kṣāntyā ca vasudhāsamaḥ / R tasyāsmi kṛtasaṃketā lokapālasutasya vai / R tam uddiśya ca me sarvaṃ vibhūṣaṇam idaṃ kṛtam / R yasya tasya hi nānyasya bhāvo māṃ prati tiṣṭhati /
R khyātaḥ_yaḥ_triṣu_lokeṣu_nalakūbaraḥ_iti_asau_ / R dharmāt_yaḥ_bhavet_vipraḥ_kṣatriyaḥ_vīryāt_bhavet_ / R krodhāt_yaḥ_ca_bhavet_agniḥ_kṣāntyā_ca_vasudhā_samaḥ_ / R tasya_asmi_kṛta_saṃketā_lokapāla_sutasya_vai_ / R tam_uddiśya_ca_mama_sarvam_vibhūṣaṇam_idam_kṛtam_ / R yasya_tasya_hi_na_anyasya_bhāvaḥ_mām_prati_tiṣṭhati_ /
R tena satyena māṃ rājanmoktum arhasyariṃdama / R sa hi tiṣṭhati dharmātmā sāmprataṃ matsamutsukaḥ / R tanna vighnaṃ sutasyeha kartum arhasi muñca mām / R sadbhir ācaritaṃ mārgaṃ gaccha rākṣasapuṃgava / R mānanīyo mayā hi tvaṃ lālanīyā tathāsmi te / R evaṃ bruvāṇāṃ rambhāṃ tāṃ dharmārthasahitaṃ vacaḥ /
R tena_satyena_mām_rājñ_moktum_arhasi_ariṃdamaiḥ_ / R saḥ_hi_tiṣṭhati_dharma_ātmā_sāṃpratam_mad_samutsukaḥ_ / R tat_na_vighnam_sutasya_iha_kartum_arhasi_muñca_mām_ / R sadbhiḥ_ācaritam_mārgam_gaccha_rākṣasa_puṃgavaiḥ_ / R mānanīyaḥ_mayā_hi_tvam_lālanīyā_tathā_asmi_te_ / R evam_bruvāṇām_rambhām_tām_dharma_artha_sahitam_vacaḥ_ /
R nirbhartsya rākṣaso mohāt pratigṛhya balād balī / R kāmamohābhisaṃrabdho maithunāyopacakrame / R sā vimuktā tato rambhā bhraṣṭamālyavibhūṣaṇā / R gajendrākrīḍamathitā nadīvākulatāṃ gatā / R sā vepamānā lajjantī bhītā karakṛtāñjaliḥ / R nalakūbaram āsādya pādayor nipapāta ha /
R nirbhartsya_rākṣasaḥ_mohāt_pratigṛhya_balāt_balī_ / R kāma_moha_abhisaṃrabdhaḥ_maithunāya_upacakrame_ / R sā_vimuktā_tataḥ_rambhā_bhraṣṭa_mālya_vibhūṣaṇā_ / R gaja_indra_ākrīḍa_mathitā_nadī_iva_ākula_tām_gatā_ / R sā_vepamānā_lajjatī_bhītā_kara_kṛta_añjaliḥ_ / R nalakūbaram_āsādya_pādayoḥ_nipapāta_ha_ /
R tadavasthāṃ ca tāṃ dṛṣṭvā mahātmā nalakūbaraḥ / R abravīt kim idaṃ bhadre pādayoḥ patitāsi me / R sā tu niśvasamānā ca vepamānātha sāñjaliḥ / R tasmai sarvaṃ yathātathyam ākhyātum upacakrame / R eṣa deva daśagrīvaḥ prāpto gantuṃ triviṣṭapam / R tena sainyasahāyena niśeha pariṇāmyate /
R tad_avasthām_ca_tām_dṛṣṭvā_mahātmā_nalakūbaraḥ_ / R abravīt_kim_idam_bhadre_pādayoḥ_patitā_asi_mama_ / R sā_tu_niśvasamānā_ca_vepamānā_atha_sa_añjaliḥ_ / R tasmai_sarvam_yathātathyam_ākhyātum_upacakrame_ / R eṣa_devaiḥ_daśagrīvaḥ_prāptaḥ_gantum_triviṣṭapam_ / R tena_sainya_sahāyena_niśā_iha_pariṇāmyate_ /
R āyāntī tena dṛṣṭāsmi tvatsakāśam ariṃdama / R gṛhītvā tena pṛṣṭāsmi kasya tvam iti rakṣasā / R mayā tu sarvaṃ yat satyaṃ taddhi tasmai niveditam / R kāmamohābhibhūtātmā nāśrauṣīt tad vaco mama / R yācyamāno mayā deva snuṣā te 'ham iti prabho / R tat sarvaṃ pṛṣṭhataḥ kṛtvā balāt tenāsmi dharṣitā /
R āyānt_tena_dṛṣṭā_asmi_tvad_sakāśam_ariṃdamaiḥ_ / R gṛhītvā_tena_pṛṣṭā_asmi_kasya_tvam_iti_rakṣasā_ / R mayā_tu_sarvam_yat_satyam_tat_hi_tasmai_niveditam_ / R kāma_moha_abhibhūta_ātmā_na_aśrauṣīt_tat_vacaḥ_mama_ / R yācyamānaḥ_mayā_devaiḥ_snuṣā_te_aham_iti_prabho_ / R tat_sarvam_pṛṣṭhatas_kṛtvā_balāt_tena_asmi_dharṣitā_ /
R evaṃ tvam aparādhaṃ me kṣantum arhasi mānada / R na hi tulyaṃ balaṃ saumya striyāśca puruṣasya ca / R evaṃ śrutvā tu saṃkruddhastadā vaiśravaṇātmajaḥ / R dharṣaṇāṃ tāṃ parāṃ śrutvā dhyānaṃ sampraviveśa ha / R tasya tat karma vijñāya tadā vaiśravaṇātmajaḥ / R muhūrtād roṣatāmrākṣastoyaṃ jagrāha pāṇinā /
R evam_tvam_aparādham_mama_kṣantum_arhasi_mānadaiḥ_ / R na_hi_tulyam_balam_saumyaiḥ_striyāḥ_ca_puruṣasya_ca_ / R evam_śrutvā_tu_saṃkruddhaḥ_tadā_vaiśravaṇa_ātmajaḥ_ / R dharṣaṇām_tām_parām_śrutvā_dhyānam_sampraviveśa_ha_ / R tasya_tat_karma_vijñāya_tadā_vaiśravaṇa_ātmajaḥ_ / R muhūrtāt_roṣa_tāmra_akṣaḥ_toyam_jagrāha_pāṇinā_ /
R gṛhītvā salilaṃ divyam upaspṛśya yathāvidhi / R utsasarja tadā śāpaṃ rākṣasendrāya dāruṇam / R akāmā tena yasmāt tvaṃ balād bhadre pradharṣitā / R tasmāt sa yuvatīm anyāṃ nākāmām upayāsyati / R yadā tvakāmāṃ kāmārto dharṣayiṣyati yoṣitam / R mūrdhā tu saptadhā tasya śakalībhavitā tadā /
R gṛhītvā_salilam_divyam_upaspṛśya_yathāvidhi_ / R utsasarja_tadā_śāpam_rākṣasa_indrāya_dāruṇam_ / R akāmā_tena_yasmāt_tvam_balāt_bhadre_pradharṣitā_ / R tasmāt_saḥ_yuvatīm_anyām_na_akāmām_upayāsyati_ / R yadā_tu_akāmām_kāma_ārtaḥ_dharṣayiṣyati_yoṣitam_ / R mūrdhā_tu_saptadhā_tasya_śakalībhavitā_tadā_ /
R tasminn udāhṛte śāpe jvalitāgnisamaprabhe / R devadundubhayo neduḥ puṣpavṛṣṭiśca khāccyutā / R prajāpatimukhāścāpi sarve devāḥ praharṣitāḥ / R jñātvā lokagatiṃ sarvāṃ tasya mṛtyuṃ ca rakṣasaḥ / R śrutvā tu sa daśagrīvastaṃ śāpaṃ romaharṣaṇam / R nārīṣu maithunaṃ bhāvaṃ nākāmāsvabhyarocayat /
R tasmin_udāhṛte_śāpe_jvalita_agni_sama_prabhe_ / R deva_dundubhayaḥ_neduḥ_puṣpa_vṛṣṭiḥ_ca_khāt_cyutā_ / R prajāpati_mukhāḥ_ca_api_sarve_devāḥ_praharṣitāḥ_ / R jñātvā_loka_gatim_sarvām_tasya_mṛtyum_ca_rakṣasaḥ_ / R śrutvā_tu_saḥ_daśagrīvaḥ_tam_śāpam_roma_harṣaṇam_ / R nārīṣu_maithunam_bhāvam_na_akāmāsu_abhyarocayat_ /
R gṛṣṭim ekavāraprasūtām / R catuḥstanīm ityanena sampūrṇacatuḥstanīṃ darśayati / R rohiṇīmiti lohitavarṇām / R ūrdhvaśṛṅgatvaṃ viśuddhabahukṣīrāyā eva bhavatīti vacanājjñeyam / R ikṣvādeti ikṣudaṇḍabhakṣā / R arjunādā arjunavṛkṣapattrabhakṣā /
R gṛṣṭim_eka_vāra_prasūtām_ / R catuḥstanām_iti_anena_sampūrṇa_catuḥstanām_darśayati_ / R rohiṇīm_iti_lohita_varṇām_ / R ūrdhva_śṛṅga_tvam_viśuddha_bahu_kṣīrāyāḥ_eva_bhavati_iti_vacanāt_jñeyam_ / R ikṣu_ādā_iti_ikṣu_daṇḍa_bhakṣā_ / R arjuna_ādā_arjuna_vṛkṣa_pattra_bhakṣā_ /
R ikṣvādā vā arjunādā vā māṣaparṇabhṛtā veti vikalpatrayam / R payaḥ śṛtam aśṛtaṃ veti dvau yogau / R śarkarākṣaudrasarpirbhiryuktaṃ taditi tṛtīyaḥ / R etatprayogo'pi jatūkarṇe tasyāḥ kṣīraṃ śarkarākṣaudrayuktaṃ vā kevalaṃ śṛtam aśṛtaṃ veti /
R ikṣu_ādā_vā_arjuna_ādā_vā_māṣa_parṇa_bhṛtā_vā_iti_vikalpa_trayam_ / R payaḥ_śṛtam_a_śṛtam_vā_iti_dvau_yogau_ / R śarkarā_kṣaudra_sarpirbhiḥ_yuktam_tat_iti_tṛtīyaḥ_ / R etad_prayogaḥ_api_jatūkarṇe_tasyāḥ_kṣīram_śarkarā_kṣaudra_yuktam_vā_kevalam_śṛtam_a_śṛtam_vā_iti_ /
ṣoḍaśe varṣe godānam agnau vā samāpte / tad vyākhyātaṃ jātakarmaṇā / darbheṣv āsīnaṃ darbhān adhy adhikṛtya hiraṇyaṃ cābhiṣiñcaty agnikībhir vā rājasūyikībhir vā yā āpo divyā iti dvābhyām / evaṃ rājānaṃ sāvīr hi deveti cānuvākena yathoktam akratv ajyānim /
ṣoḍaśe_varṣe_godānam_agnau_vā_samāpte_ / tat_vyākhyātam_jātakarmaṇā_ / darbheṣu_āsīnam_darbhān_adhi_adhikṛtya_hiraṇyam_ca_abhiṣiñcati_agnikībhiḥ_vā_rājasūyikībhiḥ_vā_yāḥ_āpaḥ_divyāḥ_iti_dvābhyām_ / evam_rājānam_sāvīḥ_hi_deva_iti_ca_anuvākena_yathā_uktam_akratu_ajyānim_ /
R avyaktaliṅgī vyaktācāraḥ / R avamataḥ / R sarvabhūteṣu / R paribhūyamānaścaret / R apahatapāpmā pareṣāṃ parivādāt / R pāpaṃ ca tebhyo dadāti / R sukṛtaṃ ca teṣāmādatte / R tasmāt / R pretavac caret / R krātheta vā / R spandeta vā / R maṇṭeta vā / R śṛṅgāreta vā / R apitatkuryāt / R apitadbhāṣet / R yena paribhavaṃ gacchet /
R avyakta_vyakta_liṅgī_ācāraḥ_ / R avamataḥ_ / R sarva_bhūteṣu_ / R paribhūyamānaḥ_caret_ / R apahata_pareṣām_pāpmā_parivādāt_ / R pāpam_ca_tebhyaḥ_dadāti_ / R sukṛtam_ca_teṣām_ādatte_ / R tasmāt_ / R preta_vat_caret_ / R vā_ / R spandeta_vā_ / R maṇṭeta_vā_ / R śṛṅgāreta_vā_ / R api_tat_kuryāt_ / R api_tat_bhāṣet_ / R yena_paribhavam_gacchet_ /
R paribhūyamāno hi vidvān kṛtsnatapā bhavati / R atredaṃ brahma japet / R aghorebhyaḥ / R atha ghorebhyaḥ / R ghoraghoratarebhyaśca / R sarvebhyaḥ / R śarvasarvebhyaḥ / R namaste astu rudrarūpebhyaḥ /
R paribhūyamānaḥ_hi_vidvāḥ_kṛtsna_tapāḥ_bhavati_ / R atra_idam_brahma_japet_ / R aghorebhyaḥ_ / R atha_ghorebhyaḥ_ / R ghora_ghoratarebhyaḥ_ca_ / R sarvebhyaḥ_ / R śarva_sarvebhyaḥ_ / R namaḥ_te_astu_rudra_rūpebhyaḥ_ /
R vaktumicchā vivakṣā yatnaḥ saṃrambhaḥ tau pūrvau yasya tena / R koṣṭhasya vyomna āntarasyākāśasya guṇarūpo yaḥ śabdastasya yena vāgindriyasacivena vivakṣāyatnapūrveṇa vibhajya vaicitryaṃ kriyate so 'smindehe udānaśabdāt jñeyaḥ /
R vaktum_icchā_vivakṣā_yatnaḥ_saṃrambhaḥ_tau_pūrvau_yasya_tena_ / R koṣṭhasya_vyomnaḥ_āntarasya_ākāśasya_guṇa_rūpaḥ_yaḥ_śabdaḥ_tasya_yena_vāc_indriya_sacivena_vivakṣā_yatna_pūrveṇa_vibhajya_vaicitryam_kriyate_saḥ_asmin_dehe_udāna_śabdāt_jñeyaḥ_ /
R yasya ca vāyoḥ prāṇāderyatsthānaṃ dhāraṇe sati jayaśca tajjayāt phalaṃ tadetadvaktavyaśeṣabhūtaṃ bhagavatā prakaraṇāntareṇa yogapādākhyenādiṣṭam /
R yasya_ca_vāyoḥ_prāṇa_ādeḥ_yat_sthānam_dhāraṇe_sati_jayaḥ_ca_tad_jayāt_phalam_tat_etat_vaktavya_śeṣa_bhūtam_bhagavatā_prakaraṇa_antareṇa_yoga_pāda_ākhyena_ādiṣṭam_ /
anyasya raśanā dāna ādi karoti aśva yuktam / paśca ālambhana ādi ā adhvara dīkṣaṇīyāyāḥ kṛtvā catvāri audgrabhaṇāni juhoti ādhvarikāṇi kāya svāhā iti ca āśvamedhikāni trīṇi / kṛṣṇājina dīkṣātaḥ / adhvara dīkṣaṇīyāyāḥ catvāri trīṇi trīṇi ca aśvam adhikāni kṛṣṇājina antam anvaham / prākṛta vrataḥ a kṛta tvāt /
anyasya_raśanā_dāna_ādi_karoti_aśva_yuktam_ / paśca_ālambhana_ādi_ā_adhvara_dīkṣaṇīyāyāḥ_kṛtvā_catvāri_audgrabhaṇāni_juhoti_ādhvarikāṇi_kāya_svāhā_iti_ca_āśvamedhikāni_trīṇi_ / kṛṣṇājina_dīkṣātaḥ_ / adhvara_dīkṣaṇīyāyāḥ_catvāri_trīṇi_trīṇi_ca_aśvam_adhikāni_kṛṣṇājina_antam_anvaham_ / prākṛta_vrataḥ_a_kṛta_tvāt_ /
āgnike ca saptamyām nirvapati / abhyañjana prabhṛti karoti / ṣaṣ āgnikāni catusthāne daśamam viśvaḥ devasya iti / kṛṣṇājina ādi ā samidh ādhānāt kṛtvā ā brahman iti japati / utsarga kāle eke / dīkṣā dvādaśa upasadaḥ ca / nitya udakam devayajanam purastāt / ādyaḥ agniḥ dviguṇaḥ triguṇaḥ ekaviṃśatividhaḥ vā /
āgnike_ca_saptamyām_nirvapati_ / abhyañjana_prabhṛti_karoti_ / ṣaṣ_āgnikāni_catusthāne_daśamam_viśvaḥ_devasya_iti_ / kṛṣṇājina_ādi_ā_samidh_ādhānāt_kṛtvā_ā_brahman_iti_japati_ / utsarga_kāle_eke_ / dīkṣā_dvādaśa_upasadaḥ_ca_ / nitya_udakam_devayajanam_purastāt_ / ādyaḥ_agniḥ_dviguṇaḥ_triguṇaḥ_ekaviṃśatividhaḥ_vā_ /
ekādaśinī vat ekaviṃśatiḥ yūpāḥ / rājjudālaḥ madhye / abhitas paitudāravau / ṣaṭ ṣaṭ bailva khādira pālāśāḥ / trayaḥ trayaḥ abhitas / pratiyūpam agnīṣomīyāḥ / prātar agniṣṭomaḥ / ekādaśinyau savanīyāḥ paśavaḥ bhavanti / madhyame āgneyau uttarayoḥ ca / uttame gāvaḥ bahu rūpāḥ /
ekādaśinī_vat_ekaviṃśatiḥ_yūpāḥ_ / rājjudālaḥ_madhye_ / abhitas_paitudāravau_ / ṣaṭ_ṣaṭ_bailva_khādira_pālāśāḥ_ / trayaḥ_trayaḥ_abhitas_ / pratiyūpam_agnīṣomīyāḥ_ / prātar_agniṣṭomaḥ_ / ekādaśinyau_savanīyāḥ_paśavaḥ_bhavanti_ / madhyame_āgneyau_uttarayoḥ_ca_ / uttame_gāvaḥ_bahu_rūpāḥ_ /
vijaya madhyāt hotuḥ prācī diś dakṣiṇā brahmaṇaḥ adhvaryoḥ pratīcī udgātuḥ udīcī / tṛtīyam tṛtīyam anvaham dadāti bhūmi puruṣa brāhmaṇa sva varjam / tṛtīyasavane ukthyam gṛhītvā agni māruta kāle traidham vigṛhṇāti / tad camasān anu homa bhakṣau / vasatīvarīḥ gṛhītvā gṛhītvā pratidiśam samāsicya pariharati /
vijaya_madhyāt_hotuḥ_prācī_diś_dakṣiṇā_brahmaṇaḥ_adhvaryoḥ_pratīcī_udgātuḥ_udīcī_ / tṛtīyam_tṛtīyam_anvaham_dadāti_bhūmi_puruṣa_brāhmaṇa_sva_varjam_ / tṛtīyasavane_ukthyam_gṛhītvā_agni_māruta_kāle_traidham_vigṛhṇāti_ / tad_camasān_anu_homa_bhakṣau_ / vasatīvarīḥ_gṛhītvā_gṛhītvā_pratidiśam_samāsicya_pariharati_ /
ājya saktu dhānā lājānām ekaikam juhoti prāṇāya svāhā iti pratimantram sarva rātram āvartam vyuṣṭyai iti vyuṣṭāyām svargāya iti udite /
ājya_saktu_dhānā_lājānām_ekaikam_juhoti_prāṇāya_svāhā_iti_pratimantram_sarva_rātram_āvartam_vyuṣṭyai_iti_vyuṣṭāyām_svargāya_iti_udite_ /
R vidura uvāca / R rājan niḥsaṃśayaṃ śreyo vācyastvam asi bāndhavaiḥ / R na tvaśuśrūṣamāṇeṣu vākyaṃ sampratitiṣṭhati / R hitaṃ hi tava tad vākyam uktavān kurusattamaḥ / R bhīṣmaḥ śāṃtanavo rājan pratigṛhṇāsi tan na ca / R tathā droṇena bahudhā bhāṣitaṃ hitam uttamam / R tacca rādhāsutaḥ karṇo manyate na hitaṃ tava /
R viduraḥ_uvāca_ / R rājñ_niḥsaṃśayam_śreyaḥ_vācyaḥ_tvam_asi_bāndhavaiḥ_ / R na_tu_aśuśrūṣamāṇeṣu_vākyam_sampratitiṣṭhati_ / R hitam_hi_te_tat_vākyam_uktavan_kuru_sattamaḥ_ / R bhīṣmaḥ_śāṃtanavaḥ_rājñ_pratigṛhṇāsi_tat_na_ca_ / R tathā_droṇena_bahudhā_bhāṣitam_hitam_uttamam_ / R tat_ca_rādhāsutaḥ_karṇaḥ_manyate_na_hitam_te_ /
R cintayaṃśca na paśyāmi rājaṃstava suhṛttamam / R ābhyāṃ puruṣasiṃhābhyāṃ yo vā syāt prajñayādhikaḥ / R imau hi vṛddhau vayasā prajñayā ca śrutena ca / R samau ca tvayi rājendra teṣu pāṇḍusuteṣu ca / R dharme cānavamau rājan satyatāyāṃ ca bhārata / R rāmād dāśaratheścaiva gayāccaiva na saṃśayaḥ /
R cintayan_ca_na_paśyāmi_rājñ_te_suhṛttamam_ / R ābhyām_puruṣa_siṃhābhyām_yaḥ_vā_syāt_prajñayā_adhikaḥ_ / R imau_hi_vṛddhau_vayasā_prajñayā_ca_śrutena_ca_ / R samau_ca_tvayi_rāja_indraiḥ_teṣu_pāṇḍu_suteṣu_ca_ / R dharme_ca_anavamau_rājñ_satyatāyām_ca_bhārataiḥ_ / R rāmāt_dāśaratheḥ_ca_eva_gayāt_ca_eva_na_saṃśayaḥ_ /
R na coktavantāvaśreyaḥ purastād api kiṃcana / R na cāpyapakṛtaṃ kiṃcid anayor lakṣyate tvayi / R tāvimau puruṣavyāghrāvanāgasi nṛpa tvayi / R na mantrayetāṃ tvacchreyaḥ kathaṃ satyaparākramau / R prajñāvantau naraśreṣṭhāvasmiṃlloke narādhipa / R tvannimittam ato nemau kiṃcij jihmaṃ vadiṣyataḥ /
R na_ca_uktavantau_aśreyaḥ_purastāt_api_kiṃcana_ / R na_ca_api_apakṛtam_kiṃcid_anayoḥ_lakṣyate_tvayi_ / R tau_imau_puruṣa_vyāghrau_anāgasi_nṛpaiḥ_tvayi_ / R na_mantrayetām_tvad_śreyaḥ_katham_satya_parākramau_ / R prajñāvantau_nara_śreṣṭhau_asmin_loke_nara_adhipaiḥ_ / R tvad_nimittam_atas_na_imau_kiṃcid_jihmam_vadiṣyataḥ_ /
R etadartham imau rājan mahātmānau mahādyutī / R iti me naiṣṭhikī buddhir vartate kurunandana / R na cārthahetor dharmajñau vakṣyataḥ pakṣasaṃśritam / R etaddhi paramaṃ śreyo menāte tava bhārata / R duryodhanaprabhṛtayaḥ putrā rājan yathā tava / R tathaiva pāṇḍaveyāste putrā rājan na saṃśayaḥ /
R etad_artham_imau_rājñ_mahātmanau_mahā_dyutī_ / R iti_mama_naiṣṭhikā_buddhiḥ_vartate_kuru_nandanaiḥ_ / R na_ca_artha_hetoḥ_dharma_jñau_vakṣyataḥ_pakṣa_saṃśritam_ / R etat_hi_paramam_śreyaḥ_menāte_te_bhārataiḥ_ / R duryodhana_prabhṛtayaḥ_putrāḥ_rājñ_yathā_te_ / R tathā_eva_pāṇḍaveyāḥ_te_putrāḥ_rājñ_na_saṃśayaḥ_ /
R teṣu ced ahitaṃ kiṃcin mantrayeyur abuddhitaḥ / R mantriṇaste na te śreyaḥ prapaśyanti viśeṣataḥ / R atha te hṛdaye rājan viśeṣasteṣu vartate / R antarasthaṃ vivṛṇvānāḥ śreyaḥ kuryur na te dhruvam / R etadartham imau rājan mahātmānau mahādyutī / R nocatur vivṛtaṃ kiṃcin na hyeṣa tava niścayaḥ /
R teṣu_ced_ahitam_kiṃcid_mantrayeyuḥ_abuddhyāḥ_ / R mantriṇaḥ_te_na_te_śreyaḥ_prapaśyanti_viśeṣataḥ_ / R atha_te_hṛdaye_rājñ_viśeṣaḥ_teṣu_vartate_ / R antara_stham_vivṛṇvānāḥ_śreyaḥ_kuryuḥ_na_te_dhruvam_ / R etad_artham_imau_rājñ_mahātmanau_mahā_dyutī_ / R na_ūcatuḥ_vivṛtam_kiṃcid_na_hi_eṣa_te_niścayaḥ_ /
R yaccāpyaśakyatāṃ teṣām āhatuḥ puruṣarṣabhau / R tat tathā puruṣavyāghra tava tad bhadram astu te / R kathaṃ hi pāṇḍavaḥ śrīmān savyasācī paraṃtapaḥ / R śakyo vijetuṃ saṃgrāme rājan maghavatā api / R bhīmaseno mahābāhur nāgāyutabalo mahān / R kathaṃ hi yudhi śakyeta vijetum amarair api /
R yat_ca_api_aśakya_tām_teṣām_āhatuḥ_puruṣa_ṛṣabhau_ / R tat_tathā_puruṣa_vyāghraiḥ_te_tat_bhadram_astu_te_ / R katham_hi_pāṇḍavaḥ_śrīmān_savyasācī_paraṃtapaḥ_ / R śakyaḥ_vijetum_saṃgrāme_rājñ_maghavnā_api_ / R bhīmasenaḥ_mahā_bāhuḥ_nāga_ayuta_balaḥ_mahān_ / R katham_hi_yudhi_śakyeta_vijetum_amaraiḥ_api_ /
R rākṣasāṇāṃ kṣayakaro bāhuśālī mahābalaḥ / R hiḍimbo nihato yena bāhuyuddhena bhārata / R yo rāvaṇasamo yuddhe tathā ca bakarākṣasaḥ / R sa yudhyamāno rājendra bhīmo bhīmaparākramaḥ / R udyogaṃ tvatkṛtaṃ śrutvā yuddhārthaṃ pāṇḍavaiḥ saha / R āgamiṣyanti sarve vai yādavāḥ śalabhā iva /
R rākṣasāṇām_kṣaya_karaḥ_bāhu_śālī_mahā_balaḥ_ / R hiḍimbaḥ_nihataḥ_yena_bāhu_yuddhena_bhārataiḥ_ / R yaḥ_rāvaṇa_samaḥ_yuddhe_tathā_ca_baka_rākṣasaḥ_ / R saḥ_yudhyamānaḥ_rāja_indraiḥ_bhīmaḥ_bhīma_parākramaḥ_ / R udyogam_tvad_kṛtam_śrutvā_yuddha_artham_pāṇḍavaiḥ_saha_ / R āgamiṣyanti_sarve_vai_yādavāḥ_śalabhāḥ_iva_ /
R tathaiva kṛtinau yuddhe yamau yamasutāviva / R kathaṃ viṣahituṃ śakyau raṇe jīvitum icchatā / R yasmin dhṛtir anukrośaḥ kṣamā satyaṃ parākramaḥ / R nityāni pāṇḍavaśreṣṭhe sa jīyeta kathaṃ raṇe / R yeṣāṃ pakṣadharo rāmo yeṣāṃ mantrī janārdanaḥ / R kiṃ nu tair ajitaṃ saṃkhye yeṣāṃ pakṣe ca sātyakiḥ /
R tathā_eva_kṛtinaḥ_yuddhe_yamau_yama_sutau_iva_ / R katham_viṣahitum_śakyau_raṇe_jīvitum_icchatā_ / R yasmin_dhṛtiḥ_anukrośaḥ_kṣamā_satyam_parākramaḥ_ / R nityāni_pāṇḍava_śreṣṭhe_saḥ_jīyeta_katham_raṇe_ / R yeṣām_pakṣa_dharaḥ_rāmaḥ_yeṣām_mantrī_janārdanaḥ_ / R kim_nu_taiḥ_ajitam_saṃkhye_yeṣām_pakṣe_ca_sātyakiḥ_ /
R drupadaḥ śvaśuro yeṣāṃ yeṣāṃ śyālāśca pārṣatāḥ / R dhṛṣṭadyumnamukhā vīrā bhrātaro drupadātmajāḥ / R caidyaśca yeṣāṃ bhrātā ca śiśupālo mahārathaḥ / R so 'śakyatāṃ ca vijñāya teṣām agreṇa bhārata / R dāyādyatāṃ ca dharmeṇa samyak teṣu samācara / R idaṃ nirdigdham ayaśaḥ purocanakṛtaṃ mahat /
R drupadaḥ_śvaśuraḥ_yeṣām_yeṣām_śyālāḥ_ca_pārṣatāḥ_ / R dhṛṣṭadyumna_mukhāḥ_vīrāḥ_bhrātaraḥ_drupada_ātmajāḥ_ / R caidyaḥ_ca_yeṣām_bhrātā_ca_śiśupālaḥ_mahā_rathaḥ_ / R saḥ_aśakya_tām_ca_vijñāya_teṣām_agreṇa_bhārataiḥ_ / R dāyādya_tām_ca_dharmeṇa_samyak_teṣu_samācara_ / R idam_nirdigdham_ayaśaḥ_purocana_kṛtam_mahat_ /
R teṣām anugraheṇādya rājan prakṣālayātmanaḥ / R teṣām anugrahaścāyaṃ sarveṣāṃ caiva naḥ kule / R jīvitaṃ ca paraṃ śreyaḥ kṣatrasya ca vivardhanam / R drupado 'pi mahān rājā kṛtavairaśca naḥ purā / R tasya saṃgrahaṇaṃ rājan svapakṣasya vivardhanam / R balavantaśca dāśārhā bahavaśca viśāṃ pate /
R teṣām_anugrahena_adya_rājñ_prakṣālaya_ātmanaḥ_ / R teṣām_anugrahaḥ_ca_ayam_sarveṣām_ca_eva_naḥ_kule_ / R jīvitam_ca_param_śreyaḥ_kṣatrasya_ca_vivardhanam_ / R drupadaḥ_api_mahān_rājā_kṛta_vairaḥ_ca_naḥ_purā_ / R tasya_saṃgrahaṇam_rājñ_sva_pakṣasya_vivardhanam_ / R balavantaḥ_ca_dāśārhāḥ_bahavaḥ_ca_viśām_pate_ /
R yataḥ kṛṣṇastataste syur yataḥ kṛṣṇastato jayaḥ / R yacca sāmnaiva śakyeta kāryaṃ sādhayituṃ nṛpa / R ko daivaśaptastat kartuṃ vigraheṇa samācaret / R śrutvā ca jīvataḥ pārthān paurajānapado janaḥ / R balavad darśane gṛdhnusteṣāṃ rājan kuru priyam / R duryodhanaśca karṇaśca śakuniścāpi saubalaḥ /
R yatas_kṛṣṇaḥ_tatas_te_syuḥ_yatas_kṛṣṇaḥ_tatas_jayaḥ_ / R yat_ca_sāmnā_eva_śakyeta_kāryam_sādhayitum_nṛpaiḥ_ / R kaḥ_daiva_śaptaḥ_tat_kartum_vigrahena_samācaret_ / R śrutvā_ca_jīvataḥ_pārthān_paura_jānapadaḥ_janaḥ_ / R balavat_darśane_gṛdhnuḥ_teṣām_rājñ_kuru_priyam_ / R duryodhanaḥ_ca_karṇaḥ_ca_śakuniḥ_ca_api_saubalaḥ_ /
R adharmayuktā duṣprajñā bālā maiṣāṃ vacaḥ kṛthāḥ / R uktam etan mayā rājan purā guṇavatastava / R duryodhanāparādhena prajeyaṃ vinaśiṣyati / R dhṛtarāṣṭraḥ / R ajayyāḥ pāṇḍavā yuddhe hareṇa hariṇāpi vā / R trailokyenāpi bhūpāla kim u taiḥ khalu mānavaiḥ /
R adharma_yuktāḥ_duṣprajñāḥ_bālāḥ_mā_eṣām_vacaḥ_kṛthāḥ_ / R uktam_etat_mayā_rājñ_purā_guṇavataḥ_te_ / R duryodhana_aparādhena_prajā_iyam_vinaśiṣyati_ / R dhṛtarāṣṭraḥ_ / R ajayyāḥ_pāṇḍavāḥ_yuddhe_hareṇa_hariṇā_api_vā_ / R trailokyeṇa_api_bhūpālaiḥ_kim_taiḥ_khalu_mānavaiḥ_ /
R daivānukūlāḥ kaunteyā daivaṃ teṣāṃ parāyaṇam / R pratyakṣam etat sarveṣāṃ muktā jatugṛhānalāt / R jitvā gandharvarājānaṃ dhaumyaṃ prāpya purohitam / R pāñcālanagaraṃ prāpya hatvā lakṣam amānuṣam / R anamyaṃ dhanur ānāmya śirobhiḥ saha bhūbhṛtām / R caidyamāgadhakarṇādyaiḥ kiṃ kṛtaṃ tatra bhūmipaiḥ /
R daiva_anukūlāḥ_kaunteyāḥ_daivam_teṣām_parāyaṇam_ / R pratyakṣam_etat_sarveṣām_muktāḥ_jatu_gṛha_analāt_ / R jitvā_gandharva_rājānam_dhaumyam_prāpya_purohitam_ / R pāñcāla_nagaram_prāpya_hatvā_lakṣam_amānuṣam_ / R anamyam_dhanuḥ_ānāmya_śirobhiḥ_saha_bhūbhṛtām_ / R caidya_māgadha_karṇa_ādyaiḥ_kim_kṛtam_tatra_bhūmipaiḥ_ /
R ārūḍhamūlāḥ pārthāśca daridrā nirdhanā iti / R jetuṃ śakyā na manyethā ajayyāḥ pāṇḍavāḥ suraiḥ / R yāvat tiṣṭhati loke 'smin kṛṣṇo yādavavaṃśajaḥ / R murāriḥ keśihantā ca līlāmānuṣavigrahaḥ / R praṇatārtiharo yogī keśavaḥ kleśanāśanaḥ /
R ārūḍha_mūlāḥ_pārthāḥ_ca_daridrāḥ_nirdhanāḥ_iti_ / R jetum_śakyāḥ_na_manyethāḥ_ajayyāḥ_pāṇḍavāḥ_suraiḥ_ / R yāvat_tiṣṭhati_loke_asmin_kṛṣṇaḥ_yādava_vaṃśa_jaḥ_ / R murāriḥ_keśihantā_ca_līlā_mānuṣa_vigrahaḥ_ / R praṇata_ārti_haraḥ_yogī_keśavaḥ_kleśa_nāśanaḥ_ /
R bhaktānuvatsalo bhaktasvāntaveśmagṛhī tathā / R catuḥsāgaraparyantāṃ kevalaṃ pṛthivīṃ na hi / R dharmātmajo mahārāja tāvat trailokyam arhati / R alaṃ karṇānayā buddhyā notsāhaya suyodhanam / R śakune gaccha mā gādhaṃ nirayaṃ kauravaiḥ saha / R pāṇḍavāśca vayaṃ sarve bhūmipālāḥ sabāndhavāḥ /
R bhakta_anuvatsalaḥ_bhakta_sva_anta_veśma_gṛhī_tathā_ / R catur_sāgara_paryantām_kevalam_pṛthivīm_na_hi_ / R dharmātmajaḥ_mahā_rājaiḥ_tāvat_trailokyam_arhati_ / R alam_karṇaiḥ_anayā_buddhyā_na_utsāhaya_suyodhanam_ / R śakune_gaccha_mā_gādham_nirayam_kauravaiḥ_saha_ / R pāṇḍavāḥ_ca_vayam_sarve_bhūmipālāḥ_sa_bāndhavāḥ_ /
R vṛṣṇyandhakapurogāśca yādavāḥ sahakeśavāḥ / R sarve sambhūya jīvāma saputrapaśubāndhavāḥ / R bodhayadhvaṃ tathā yūyaṃ tathaiva śaradāṃ śatam / R mā putravaśago bhūpa tava putraḥ sudurmatiḥ / R ānīya pāṇḍavān sādhūn putrāṃśca saha sarvaśaḥ / R abhedena nirīkṣasva na bhedaṃ cakṣuṣoḥ kuru /
R vṛṣṇi_andhaka_purogāḥ_ca_yādavāḥ_saha_keśavāḥ_ / R sarve_sambhūya_jīvāma_sa_putra_paśu_bāndhavāḥ_ / R bodhayadhvam_tathā_yūyam_tathā_eva_śaradām_śatam_ / R mā_putra_vaśagaḥ_bhūpaiḥ_te_putraḥ_su_durmatiḥ_ / R ānīya_pāṇḍavān_sādhūn_putrān_ca_saha_sarvaśas_ / R abhedena_nirīkṣasva_na_bhedam_cakṣuṣoḥ_kuru_ /
R manasā snehapūrṇena nirbhedo nakhamāṃsavat / R pārthivārthe priyaṃ brūhi nāpriyaṃ sūtanandana / R putra tvaṃ ca na me brūhi pārthānām ahitaṃ kvacit / R duryodhanam asanmārgān nivartaya mahāmate /
R manasā_sneha_pūrṇena_nirbhedaḥ_nakha_māṃsa_vat_ / R pārthiva_arthe_priyam_brūhi_na_apriyam_sūtanandanaiḥ_ / R putraiḥ_tvam_ca_na_mama_brūhi_pārthānām_ahitam_kvacid_ / R duryodhanam_asat_mārgāt_nivartaya_mahāmate_ /
na nagnāṃ striyam īkṣetānyatra maithunāt / nādityaṃ saṃdhivelayoḥ / anāptam / akāryakāriṇam / pretasparśinam / sūtikodakyābhyāṃ na saṃvadet / etaiś ca / uddhṛtatejāṃsi na bhuñjīta / na yātayāmaiḥ kāryaṃ kuryāt / na saha bhuñjīta / na śeṣam / pitṛdevatātithibhṛtyānāṃ śeṣaṃ bhuñjīta /
na_nagnām_striyam_īkṣeta_anyatra_maithunāt_ / na_ādityam_saṃdhivelayoḥ_ / anāptam_ / akārya_kāriṇam_ / preta_sparśinam_ / sūtikā_udakyābhyām_na_saṃvadet_ / etaiḥ_ca_ / uddhṛta_tejāṃsi_na_bhuñjīta_ / na_yātayāmaiḥ_kāryam_kuryāt_ / na_saha_bhuñjīta_ / na_śeṣam_ / pitṛ_devatā_atithi_bhṛtyānām_śeṣam_bhuñjīta_ /
uñchaśilam ayācitapratigrahaḥ sādhubhyo yācito vā yājanaṃ vṛttiḥ / pūrvaṃ pūrvaṃ garīyaḥ / asaṃsidhyamānāyāṃ vaiśyavṛttir vā / apramattaḥ pitṛdaivatakāryeṣu / ṛtau svadāragāmī / na divā śayīta / na pūrvāpararātrau / na bhūmāv anantarhitāyām āsīta / nityodakī / yajñopavītī / na virahayed ācāryam /
uñcha_śilam_a_yācita_pratigrahaḥ_sādhubhyaḥ_yācitaḥ_vā_yājanam_vṛttiḥ_ / pūrvam_pūrvam_garīyaḥ_ / a_saṃsidhyamānāyām_vaiśya_vṛttiḥ_vā_ / apramattaḥ_pitṛ_daivata_kāryeṣu_ / ṛtau_sva_dāra_gāmī_ / na_divā_śayīta_ / na_pūrva_apara_rātrau_ / na_bhūmau_anantarhitāyām_āsīta_ / nitya_udakī_ / yajña_upavītī_ / na_virahayet_ācāryam_ /
anyatra niyogāt / anujñāto vā /
anyatra_niyogāt_ / anujñātaḥ_vā_ /
gāyatrīṃ gāyati / prāṇo vai gāyatrī / tasyai dve akṣare vyatiṣajati / o3rvāṇo aśiśrā de3yurvaṃ devāya dā iti vyatiṣajati / sa prāṇaḥ / sa vāyuḥ / triṣṭubhaṃ gāyati / cakṣur vai triṣṭup / tasyai dve akṣare dyotayati / ṣodhā ity ete dyotayati / tad idaṃ cakṣuḥ / so 'sāv ādityaḥ / jagatīṃ gāyati / śrotraṃ vai jagatī /
gāyatrīm_gāyati_ / prāṇaḥ_vai_gāyatrī_ / tasyai_dve_akṣare_vyatiṣajati_ / devāya_dāḥ_iti_vyatiṣajati_ / sa_prāṇaḥ_ / sa_vāyuḥ_ / triṣṭubham_gāyati_ / cakṣuḥ_vai_triṣṭubh_ / tasyai_dve_akṣare_dyotayati_ / iti_ete_dyotayati_ / tat_idam_cakṣuḥ_ / saḥ_asau_ādityaḥ_ / jagatīm_gāyati_ / śrotram_vai_jagatī_ /
tasyai catvāry akṣarāṇi dyotayati / somāś śukrā iti śukravatī pade dyotayati / tad idaṃ śrotram / tā imā diśaḥ / anuṣṭubhaṃ gāyati / vāg vā anuṣṭup / tām arvācīm abhinudan gāyati / o3 vājaṃ vājy akrāmā3 iti niruktaṃ padaṃ gāyati / nuṣa iti nirāha / sā vāk / sa prajāpatiḥ / paṅktiṃ gāyati / ṛtavo vai paṅktiḥ /
tasyai_catvāri_akṣarāṇi_dyotayati_ / somāḥ_śukrāḥ_iti_śukravatī_pade_dyotayati_ / tat_idam_śrotram_ / tāḥ_imāḥ_diśaḥ_ / anuṣṭubham_gāyati_ / vāc_vai_anuṣṭubh_ / tām_arvācīm_abhinudan_gāyati_ / vājam_vājī_akrāmaḥ_iti_niruktam_padam_gāyati_ / iti_nirāha_ / sā_vāc_ / sa_prajāpatiḥ_ / paṅktim_gāyati_ / ṛtavaḥ_vai_paṅktiḥ_ /
tasyai ṣaḍ akṣarāṇi dyotayati / pavasvā sūryā iti sūryavatī pade dyotayati /
tasyai_ṣaḍ_akṣarāṇi_dyotayati_ / pavasva_sūrya_iti_sūryavatī_pade_dyotayati_ /
sat asi sat me bhūyāḥ iti āśiṣaḥ vai etāḥ / tāḥ eva avarunddhe / pūrṇam asi pūrṇam me bhūyāḥ iti / pūrṇaḥ ha vai amutra aṅgaiḥ sambhavati / sarvam asi sarvam me bhūyāḥ iti / sarvaḥ ha vai amutra aṅgaiḥ sambhavati / akṣitam asi akṣitam me bhūyāḥ iti / akṣitaḥ ha vai amutra aṅgaiḥ sambhavati /
sat_asi_sat_me_bhūyāḥ_iti_āśiṣaḥ_vai_etāḥ_ / tāḥ_eva_avarunddhe_ / pūrṇam_asi_pūrṇam_me_bhūyāḥ_iti_ / pūrṇaḥ_ha_vai_amutra_aṅgaiḥ_sambhavati_ / sarvam_asi_sarvam_me_bhūyāḥ_iti_ / sarvaḥ_ha_vai_amutra_aṅgaiḥ_sambhavati_ / akṣitam_asi_akṣitam_me_bhūyāḥ_iti_ / akṣitaḥ_ha_vai_amutra_aṅgaiḥ_sambhavati_ /
prācyā diśā devāḥ ṛtvijaḥ mārjayantām iti etāḥ vai yajñasya mṛṣṭayaḥ / etāḥ śāntayaḥ / tāḥ baijavāpayaḥ vidāmakran / teṣām mṛṣṭaḥ yajñaḥ śāntaḥ abhūt / a ghātukaḥ paśupatiḥ paśūn / tat yaḥ evam veda mṛṣṭaḥ eva asya yajñaḥ śāntaḥ bhavati / a ghātukaḥ paśupatiḥ paśūn /
prācyā_diśā_devāḥ_ṛtvijaḥ_mārjayantām_iti_etāḥ_vai_yajñasya_mṛṣṭayaḥ_ / etāḥ_śāntayaḥ_ / tāḥ_baijavāpayaḥ_vidāmakran_ / teṣām_mṛṣṭaḥ_yajñaḥ_śāntaḥ_abhūt_ / a_ghātukaḥ_paśupatiḥ_paśūn_ / tat_yaḥ_evam_veda_mṛṣṭaḥ_eva_asya_yajñaḥ_śāntaḥ_bhavati_ / a_ghātukaḥ_paśupatiḥ_paśūn_ /
viṣṇuḥ pṛthivyām vyakraṃsta gāyatreṇa chandasā iti / viṣṇu mukhāḥ vai devāḥ asurān ebhyaḥ lokebhyaḥ praṇudya svargam lokam āyan / tat viṣṇu mukhaḥ vai etat yajamānaḥ bhrātṛvyam ebhyaḥ lokebhyaḥ praṇudya svargam lokam eti / aganma svar iti svargam eva lokam eti / sam jyotiṣā abhūma iti / jyotiḥ hi svargaḥ lokaḥ /
viṣṇuḥ_pṛthivyām_vyakraṃsta_gāyatreṇa_chandasā_iti_ / viṣṇu_mukhāḥ_vai_devāḥ_asurān_ebhyaḥ_lokebhyaḥ_praṇudya_svargam_lokam_āyan_ / tat_viṣṇu_mukhaḥ_vai_etat_yajamānaḥ_bhrātṛvyam_ebhyaḥ_lokebhyaḥ_praṇudya_svargam_lokam_eti_ / aganma_svar_iti_svargam_eva_lokam_eti_ / sam_jyotiṣā_abhūma_iti_ / jyotiḥ_hi_svargaḥ_lokaḥ_ /
idam aham amuṣya prāṇam niveṣṭayāmi iti / prāṇam eva asya niveṣṭayati / ittham paryāvartate / evam hi yajñaḥ paryāvartate / atha u amuṣya vai etat ādityasya āvṛtam anu paryāvartate / tejaḥ asi iti āha / tejaḥ hi agniḥ / sa vai hitvā prajām ca paśūn ca svar eti /
idam_aham_amuṣya_prāṇam_niveṣṭayāmi_iti_ / prāṇam_eva_asya_niveṣṭayati_ / ittham_paryāvartate_ / evam_hi_yajñaḥ_paryāvartate_ / atha_u_amuṣya_vai_etat_ādityasya_āvṛtam_anu_paryāvartate_ / tejaḥ_asi_iti_āha_ / tejaḥ_hi_agniḥ_ / sa_vai_hitvā_prajām_ca_paśūn_ca_svar_eti_ /
yat āha sam aham prajayā sam mayā prajā sam aham paśubhiḥ sam mayā paśavaḥ iti prajāyām ca eva paśuṣu ca pratitiṣṭhati / agne gṛhapate su gṛhapatiḥ aham tvayā gṛhapatinā bhūyāsam su gṛhapatiḥ tvam mayā gṛhapatinā bhūyāḥ iti / a grahaṇau saṃjīryataḥ / sarvam āyuḥ itaḥ / na ārtim nītaḥ / putrasya nāma gṛhṇāti /
yat_āha_sam_aham_prajayā_sam_mayā_prajā_sam_aham_paśubhiḥ_sam_mayā_paśavaḥ_iti_prajāyām_ca_eva_paśuṣu_ca_pratitiṣṭhati_ / agne_gṛhapate_su_gṛhapatiḥ_aham_tvayā_gṛhapatinā_bhūyāsam_su_gṛhapatiḥ_tvam_mayā_gṛhapatinā_bhūyāḥ_iti_ / a_grahaṇau_saṃjīryataḥ_ / sarvam_āyuḥ_itaḥ_ / na_ārtim_nītaḥ_ / putrasya_nāma_gṛhṇāti_ /
prajām eva anu samatānīt / sa vai mānuṣam eva abhi upāvartate / manuṣyasya hi nāma gṛhṇāti / yat āha a chinnaḥ divyaḥ tantuḥ mā mānuṣaḥ chedi iti divyam ca eva mānuṣam ca samatānīt / divyāt dhāmnaḥ mā chitsi mā mānuṣāt iti / ubhau imam lokam jayataḥ / saha svarge loke bhavataḥ /
prajām_eva_anu_samatānīt_ / sa_vai_mānuṣam_eva_abhi_upāvartate_ / manuṣyasya_hi_nāma_gṛhṇāti_ / yat_āha_a_chinnaḥ_divyaḥ_tantuḥ_mā_mānuṣaḥ_chedi_iti_divyam_ca_eva_mānuṣam_ca_samatānīt_ / divyāt_dhāmnaḥ_mā_chitsi_mā_mānuṣāt_iti_ / ubhau_imam_lokam_jayataḥ_ / saha_svarge_loke_bhavataḥ_ /
ekacchandaḥ prātaḥsavanam / tasmād ekapāt puruṣo haraty anyaṃ praty anyena tiṣṭhati / tricchandā mādhyaṃdinaḥ pavamānaḥ / tasmāt trayo 'dhaḥprāṇāḥ / dve gāyatryāṃ sāmanī / tasmād dvayam adhareṇa prāṇena karoti / dve bṛhatyāṃ sāmanī / tasmād dvayam uttareṇa / ekaṃ triṣṭubhi sāma / tasmād ekaiva nābhiḥ /
eka_chandaḥ_prātaḥsavanam_ / tasmāt_eka_pād_puruṣaḥ_harati_anyam_prati_anyena_tiṣṭhati_ / tri_chandāḥ_mādhyaṃdinaḥ_pavamānaḥ_ / tasmāt_trayaḥ_adhas_prāṇāḥ_ / dve_gāyatryām_sāmanī_ / tasmāt_dvayam_adhareṇa_prāṇena_karoti_ / dve_bṛhatyām_sāmanī_ / tasmāt_dvayam_uttareṇa_ / ekam_triṣṭubhi_sāma_ / tasmāt_ekā_eva_nābhiḥ_ /
prāṇānām iva tu vidhṛtiḥ / atha yad eva tata ūrdhvaṃ tāni pṛṣṭhāni / bārhatāny ekagāyatrīkāṇi / tasmād bṛhatya eva parśavo bṛhatya eva kīkasāḥ pṛṣṭham abhisamāyanti / atha yad eva tata ūrdhvaṃ sa ārbhavaḥ pavamānaḥ / prāṇo gāyatrī śrotre uṣṇikkakubhau vāg anuṣṭup cakṣur jagatī / puṣṭir yad anyat /
prāṇānām_iva_tu_vidhṛtiḥ_ / atha_yat_eva_tatas_ūrdhvam_tāni_pṛṣṭhāni_ / bārhatāni_eka_gāyatrīkāṇi_ / tasmāt_bṛhatyaḥ_eva_parśavaḥ_bṛhatyaḥ_eva_kīkasāḥ_pṛṣṭham_abhisamāyanti_ / atha_yat_eva_tatas_ūrdhvam_saḥ_ārbhavaḥ_pavamānaḥ_ / prāṇaḥ_gāyatrī_śrotre_uṣṇih_kakubhau_vāc_anuṣṭubh_cakṣuḥ_jagatī_ / puṣṭiḥ_yat_anyat_ /
dve gāyatryāṃ sāmanī / tasmād dvayaṃ prāṇena karoti / prāṇiti cāpāniti ca / ekaṃ chandaḥ kakubuṣṇihau dve sāmanī / tasmāt samānaṃ sat śrotraṃ dvedhaiva śṛṇoti / dve anuṣṭubhi sāmanī / tasmād dvayaṃ vācā karoti / satyaṃ cānṛtaṃ ca vadati / ekaṃ jagatyāṃ sāma /
dve_gāyatryām_sāmanī_ / tasmāt_dvayam_prāṇena_karoti_ / prāṇiti_ca_apāniti_ca_ / ekam_chandaḥ_kakubh_uṣṇihau_dve_sāmanī_ / tasmāt_samānam_sat_śrotram_dvedhā_eva_śṛṇoti_ / dve_anuṣṭubhi_sāmanī_ / tasmāt_dvayam_vācā_karoti_ / satyam_ca_anṛtam_ca_vadati_ / ekam_jagatyām_sāma_ /
tasmād dve akṣiṇī satī samānaṃ paśyato na hi paścād āyantaṃ paśyati / atha yad eva tata ūrdhvaṃ mūrdhā tad yajñāyajñīyam / mūrdhā svānāṃ bhavati ya evaṃ veda / adha iva vā anyāny aṅgāny uparīva mūrdhā adha ivāsmād anye svā bhavanty uparīva svānāṃ bhavati / ya evaṃ veda /
tasmāt_dve_akṣiṇī_satī_samānam_paśyataḥ_na_hi_paścāt_āyantam_paśyati_ / atha_yat_eva_tatas_ūrdhvam_mūrdhā_tat_yajñāyajñīyam_ / mūrdhā_svānām_bhavati_yaḥ_evam_veda_ / adhas_iva_vai_anyāni_aṅgāni_upari_iva_mūrdhā_adhas_iva_asmāt_anye_svāḥ_bhavanti_upari_iva_svānām_bhavati_ / yaḥ_evam_veda_ /
yajño vā atha jajña ity āhur eṣa vāva jāta eṣo 'valuptajarāyur eṣa ārtvijīno ya etaṃ vedam anubrūte yadā vā etaṃ vedam anubrūte atha hainaṃ śṛṇvanty asāv anvavocateti tad vai sa jāyate / ūnākṣarā gāyatrī prātaḥsavane prajānāṃ prajātyā ūnād iva hi prajāḥ prajāyante /
yajñaḥ_vai_atha_jajñe_iti_āhuḥ_eṣa_vāva_jātaḥ_eṣaḥ_avalupta_jarāyuḥ_eṣaḥ_ārtvijīnaḥ_yaḥ_etam_vedam_anubrūte_yadā_vai_etam_vedam_anubrūte_atha_ha_enam_śṛṇvanti_asau_anvavocata_iti_tat_vai_sa_jāyate_ / ūna_akṣarā_gāyatrī_prātaḥsavane_prajānām_prajātyai_ūnāt_iva_hi_prajāḥ_prajāyante_ /
ūnākṣarā gāyatry āmahīyave prajānāṃ prajātyā ūnād iva hi prajāḥ prajāyante / ūnākṣarā gāyatrī pṛṣṭheṣu vāmadevye yajamānaloka eva sa madhye hi yajñasya yajamānaḥ / ūnākṣarā gāyatrī saṃhite prāṇāpānayoḥ uccāra ūnād iva hi prāṇāpānāv uccarataḥ / ūnākṣaraṃ yajñāyajñīyaṃ prāṇānām utsṛṣṭyai /
ūna_akṣarāḥ_gāyatrī_āmahīyave_prajānām_prajātyai_ūnāt_iva_hi_prajāḥ_prajāyante_ / ūna_akṣarā_gāyatrī_pṛṣṭheṣu_vāmadevye_yajamāna_lokaḥ_eva_sa_madhye_hi_yajñasya_yajamānaḥ_ / ūna_akṣarā_gāyatrī_saṃhite_prāṇa_apānayoḥ_uccāre_ūnāt_iva_hi_prāṇa_apānau_uccarataḥ_ / ūna_akṣaram_yajñāyajñīyam_prāṇānām_utsṛṣṭyai_ /
yo hi pūrṇam upadhamed yadi pratīyād vipaded yadi na pratīyād viṣyandeta / tad āhuḥ savanānāṃ ca vā eta udānāḥ prāṇānāṃ cotsṛṣṭir iti /
yaḥ_hi_pūrṇam_upadhamet_yadi_pratīyāt_vipadet_yadi_na_pratīyāt_viṣyandeta_ / tat_āhuḥ_savanānām_ca_vai_ete_udānāḥ_prāṇānām_ca_utsṛṣṭiḥ_iti_ /
nityodakī nityayajñopavītī nityasvādhyāyī vṛṣalānnavarjī / ṛtau ca gacchan vidhivac ca juhvan na brāhmaṇaś cyavate brahmalokāt / manuḥ putrebhyo dāyaṃ vyabhajad iti śrutiḥ / samaśaḥ sarveṣām aviśeṣāt / varaṃ vā rūpam uddharej jyeṣṭhaḥ / tasmāj jyeṣṭhaṃ putraṃ dhanena niravasāyayantīti śrutiḥ /
nitya_udakī_nitya_yajña_upavītī_nitya_svādhyāyī_vṛṣala_anna_varjī_ / ṛtau_ca_gacchan_vidhivat_ca_juhvan_na_brāhmaṇaḥ_cyavate_brahma_lokāt_ / manuḥ_putrebhyaḥ_dāyam_vyabhajat_iti_śrutiḥ_ / samaśas_sarveṣām_aviśeṣāt_ / varam_vā_rūpam_uddharet_jyeṣṭhaḥ_ / tasmāt_jyeṣṭham_putram_dhanena_niravasāyayanti_iti_śrutiḥ_ /
daśānāṃ vaikam uddharej jyeṣṭhaḥ / samam itare vibhajeran / pitur anumatyā dāyavibhāgaḥ sati pitari / caturṇāṃ varṇānāṃ goaśvājāvayo jyeṣṭhāṃśaḥ / nānāvarṇastrīputrasamavāye dāyaṃ daśāṃśān kṛtvā caturas trīn dvāv ekam iti yathākramaṃ vibhajeran / aurase tūtpanne savarṇās tṛtīyāṃśaharāḥ /
daśānām_vā_ekam_uddharet_jyeṣṭhaḥ_ / samam_itare_vibhajeran_ / pituḥ_anumatyā_dāya_vibhāgaḥ_sati_pitari_ / caturṇām_varṇānām_go_aśva_aja_avayaḥ_jyeṣṭha_aṃśaḥ_ / nānā_varṇa_strī_putra_samavāye_dāyam_daśa_aṃśān_kṛtvā_caturaḥ_trīn_dvau_ekam_iti_yathākramam_vibhajeran_ / aurase_tu_utpanne_savarṇāḥ_tṛtīya_aṃśa_harāḥ_ /
savarṇāputrānantarāputrayor anantarāputraś ced guṇavān sa jyeṣṭhāṃśaṃ haret / guṇavān hi śeṣāṇāṃ bhartā bhavati / savarṇāyāṃ saṃskṛtāyāṃ svayamutpāditam aurasaṃ putraṃ vidyāt / athāpy udāharanti / aṅgād aṅgāt sambhavasi hṛdayād adhi jāyase / ātmā vai putranāmāsi sa jīva śaradaḥ śatam iti /
savarṇā_putra_anantarā_putrayoḥ_anantarā_putraḥ_ced_guṇavān_sa_jyeṣṭha_aṃśam_haret_ / guṇavān_hi_śeṣāṇām_bhartā_bhavati_ / savarṇāyām_saṃskṛtāyām_svayam_utpāditam_aurasam_putram_vidyāt_ / atha_api_udāharanti_ / aṅgāt_aṅgāt_sambhavasi_hṛdayāt_adhi_jāyase_ / ātmā_vai_putra_nāmā_asi_sa_jīva_śaradaḥ_śatam_iti_ /
abhyupagamya duhitari jātaṃ putrikāputram anyaṃ dauhitram / athāpy udāharanti / ādiśet prathame piṇḍe mātaraṃ putrikāsutaḥ / dvitīye pitaraṃ tasyās tṛtīye ca pitāmaham iti / mṛtasya prasūto yaḥ klībavyādhitayor vānyenānumate sve kṣetre sa kṣetrajaḥ / sa eṣa dvipitā dvigotraś ca dvayor api svadhārikthabhāg bhavati /
abhyupagamya_duhitari_jātam_putrikā_putram_anyam_dauhitram_ / atha_api_udāharanti_ / ādiśet_prathame_piṇḍe_mātaram_putrikā_sutaḥ_ / dvitīye_pitaram_tasyāḥ_tṛtīye_ca_pitāmaham_iti_ / mṛtasya_prasūtaḥ_yaḥ_klība_vyādhitayoḥ_vā_anyena_anumate_sve_kṣetre_sa_kṣetrajaḥ_ / saḥ_eṣa_dvi_pitā_dvi_gotraḥ_ca_dvayoḥ_api_svadhā_riktha_bhāj_bhavati_ /
athāpy udāharanti / dvipituḥ piṇḍadānaṃ syāt piṇḍe piṇḍe ca nāmanī / trayaś ca piṇḍāḥ ṣaṇṇāṃ syur evaṃ kurvan na muhyati / mātāpitṛbhyāṃ datto 'nyatareṇa vā yo 'patyārthe parigṛhyate sa dattaḥ / sadṛśaṃ yaṃ sakāmaṃ svayaṃ kuryāt sa kṛtrimaḥ / gṛhe gūḍhotpanno 'nte jñāto gūḍhajaḥ /
atha_api_udāharanti_ / dvi_pituḥ_piṇḍa_dānam_syāt_piṇḍe_piṇḍe_ca_nāmanī_ / trayaḥ_ca_piṇḍāḥ_ṣaṇṇām_syuḥ_evam_kurvan_na_muhyati_ / mātā_pitṛbhyām_dattaḥ_anyatareṇa_vā_yaḥ_apatya_arthe_parigṛhyate_sa_dattaḥ_ / sadṛśam_yam_sa_kāmam_svayam_kuryāt_sa_kṛtrimaḥ_ / gṛhe_gūḍha_utpannaḥ_ante_jñātaḥ_gūḍha_jaḥ_ /
mātāpitṛbhyām utsṛṣṭo 'nyatareṇa vā yo 'patyārthe parigṛhyate so 'paviddhaḥ / asaṃskṛtām anatisṛṣṭāṃ yām upagacchet tasyāṃ yo jātaḥ sa kānīnaḥ / yā garbhiṇī saṃskriyate vijñātā vāvijñātā vā tasyāṃ yo jātaḥ sa sahoḍhaḥ /
mātā_pitṛbhyām_utsṛṣṭaḥ_anyatareṇa_vā_yaḥ_apatya_arthe_parigṛhyate_saḥ_apaviddhaḥ_ / a_saṃskṛtām_an_atisṛṣṭām_yām_upagacchet_tasyām_yaḥ_jātaḥ_sa_kānīnaḥ_ / yā_garbhiṇī_saṃskriyate_vijñātā_vā_a_vijñātā_vā_tasyām_yaḥ_jātaḥ_sa_sahoḍhaḥ_ /
mātāpitror hastāt krīto 'nyatareṇa vā yo 'patyārthe parigṛhyate sa krītaḥ / klībaṃ tyaktvā patitaṃ vā yānyaṃ patiṃ vindet tasyāṃ punarbhvāṃ yo jātaḥ sa paunarbhavaḥ / mātāpitṛvihīno yaḥ svayam ātmānaṃ dadyāt sa svayaṃdattaḥ / dvijātipravarācchūdrāyāṃ jāto niṣādaḥ / kāmāt pāraśava iti putrāḥ /
mātā_pitroḥ_hastāt_krītaḥ_anyatareṇa_vā_yaḥ_apatya_arthe_parigṛhyate_sa_krītaḥ_ / klībam_tyaktvā_patitam_vā_yā_anyam_patim_vindet_tasyām_punarbhvām_yaḥ_jātaḥ_sa_paunarbhavaḥ_ / mātā_pitṛ_vihīnaḥ_yaḥ_svayam_ātmānam_dadyāt_sa_svayaṃdattaḥ_ / dvijāti_pravarāt_śūdrāyām_jātaḥ_niṣādaḥ_ / kāmāt_pāraśavaḥ_iti_putrāḥ_ /
athāpy udāharanti / aurasaṃ putrikāputraṃ kṣetrajaṃ dattakṛtrimau / gūḍhajaṃ cāpaviddhaṃ ca rikthabhājaḥ pracakṣate / kānīnaṃ ca sahoḍhaṃ ca krītaṃ paunarbhavaṃ tathā / svayaṃdattaṃ niṣādaṃ ca gotrabhājaḥ pracakṣate / teṣāṃ prathama evety āhaupajaṅghaniḥ / idānīm aham īrṣyāmi strīṇāṃ janaka no purā /
atha_api_udāharanti_ / aurasam_putrikā_putram_kṣetrajam_datta_kṛtrimau_ / gūḍha_jam_ca_apaviddham_ca_riktha_bhājaḥ_pracakṣate_ / kānīnam_ca_sahoḍham_ca_krītam_paunarbhavam_tathā_ / svayaṃdattam_niṣādam_ca_gotra_bhājaḥ_pracakṣate_ / teṣām_prathamaḥ_eva_iti_āha_aupajaṅghaniḥ_ / idānīm_aham_īrṣyāmi_strīṇām_janaka_na_u_purā_ /
yato yamasya sadane janayituḥ putram abruvan / retodhāḥ putraṃ nayati paretya yamasādane / tasmāt svabhāryāṃ rakṣantu bibhyataḥ pararetasaḥ / apramattā rakṣata tantum etaṃ mā vaḥ kṣetre parabījāni vāpsuḥ / janayituḥ putro bhavati sāṃparāye moghaṃ vettā kurute tantum etam iti /
yatas_yamasya_sadane_janayituḥ_putram_abruvan_ / retaḥ_dhāḥ_putram_nayati_paretya_yama_sādane_ / tasmāt_sva_bhāryām_rakṣantu_bibhyataḥ_para_retasaḥ_ / a_pramattāḥ_rakṣata_tantum_etam_mā_vaḥ_kṣetre_para_bījāni_vāpsuḥ_ / janayituḥ_putraḥ_bhavati_sāṃparāye_mogham_vettā_kurute_tantum_etam_iti_ /
teṣām aprāptavyavahārāṇām aṃśān sopacayān suniguptān nidadhyur ā vyavahāraprāpaṇāt / atītavyavahārān grāsācchādanair bibhṛyuḥ / andhajaḍaklībavyasanivyādhitādīṃś ca / akarmiṇaḥ / patitatajjātavarjam / na patitaiḥ saṃvyavahāro vidyate / patitām api tu mātaraṃ bibhṛyād anabhibhāṣamāṇaḥ /
teṣām_aprāptavyavahārāṇām_aṃśān_sa_upacayān_su_niguptān_nidadhyuḥ_ā_vyavahāra_prāpaṇāt_ / atīta_vyavahārān_grāsa_ācchādanaiḥ_bibhṛyuḥ_ / andha_jaḍa_klība_vyasani_vyādhita_ādīn_ca_ / akarmiṇaḥ_ / patita_tad_jāta_varjam_ / na_patitaiḥ_saṃvyavahāraḥ_vidyate_ / patitām_api_tu_mātaram_bibhṛyāt_an_abhibhāṣamāṇaḥ_ /
mātur alaṃkāraṃ duhitaraḥ sāṃpradāyikaṃ labherann anyad vā / na striyāḥ svātantryaṃ vidyate / athāpy udāharanti / pitā rakṣati kaumāre bhartā rakṣati yauvane / putras tu sthavirībhāve na strī svātantryam arhatīti / nirindriyā hy adāyāś ca striyo matā iti śrutiḥ / bhartṛhite yatamānāḥ svargaṃ lokaṃ jayeran / vyatikrame kṛcchraḥ /
mātuḥ_alaṃkāram_duhitaraḥ_sāṃpradāyikam_labheran_anyat_vā_ / na_striyāḥ_svātantryam_vidyate_ / atha_api_udāharanti_ / pitā_rakṣati_kaumāre_bhartā_rakṣati_yauvane_ / putraḥ_tu_sthavirībhāve_na_strī_svātantryam_arhati_iti_ / nirindriyāḥ_hi_a_dāyāḥ_ca_striyaḥ_matāḥ_iti_śrutiḥ_ / bhartṛ_hite_yatamānāḥ_svargam_lokam_jayeran_ / vyatikrame_kṛcchraḥ_ /
śūdre cāndrāyaṇaṃ caret / vaiśyādiṣu pratilomaṃ kṛcchrātikṛcchrādīṃś caret / puṃsāṃ brāhmaṇādīnāṃ saṃvatsaraṃ brahmacaryam / śūdraṃ kaṭāgninā dahet / athāpy udāharanti /
śūdre_cāndrāyaṇam_caret_ / vaiśya_ādiṣu_pratilomam_kṛcchrātikṛcchra_ādīn_caret_ / puṃsām_brāhmaṇa_ādīnām_saṃvatsaram_brahmacaryam_ / śūdram_kaṭāgninā_dahet_ / atha_api_udāharanti_ /
ud v eti subhago viśvacakṣāḥ sādhāraṇaḥ sūryo mānuṣāṇām / cakṣur mitrasya varuṇasya devaś carmeva yaḥ samavivyak tamāṃsi / ud v eti prasavītā janānām mahān ketur arṇavaḥ sūryasya / samānaṃ cakram paryāvivṛtsan yad etaśo vahati dhūrṣu yuktaḥ / vibhrājamāna uṣasām upasthād rebhair ud ety anumadyamānaḥ /
ud_u_eti_subhagaḥ_viśva_cakṣāḥ_sādhāraṇaḥ_sūryaḥ_mānuṣāṇām_ / cakṣuḥ_mitrasya_varuṇasya_devaḥ_carma_iva_yaḥ_samavivyak_tamāṃsi_ / ud_u_eti_prasavītā_janānām_mahān_ketuḥ_arṇavaḥ_sūryasya_ / samānam_cakram_paryāvivṛtsan_yat_etaśaḥ_vahati_dhūrṣu_yuktaḥ_ / vibhrājamānaḥ_uṣasām_upasthāt_rebhaiḥ_ud_eti_anumadyamānaḥ_ /
eṣa me devaḥ savitā cacchanda yaḥ samānaṃ na pramināti dhāma / divo rukma urucakṣā ud eti dūrearthas taraṇir bhrājamānaḥ / nūnaṃ janāḥ sūryeṇa prasūtā ayann arthāni kṛṇavann apāṃsi / yatrā cakrur amṛtā gātum asmai śyeno na dīyann anv eti pāthaḥ / prati vāṃ sūra udite vidhema namobhir mitrāvaruṇota havyaiḥ /
eṣa_me_devaḥ_savitā_cacchanda_yaḥ_samānam_na_pramināti_dhāma_ / divaḥ_rukmaḥ_uru_cakṣāḥ_ud_eti_dūrearthaḥ_taraṇiḥ_bhrājamānaḥ_ / nūnam_janāḥ_sūryeṇa_prasūtāḥ_ayan_arthāni_kṛṇavan_apāṃsi_ / yatra_cakruḥ_amṛtāḥ_gātum_asmai_śyenaḥ_na_dīyan_anu_eti_pāthaḥ_ / prati_vām_sūre_udite_vidhema_namobhiḥ_mitrāvaruṇā_uta_havyaiḥ_ /
nū mitro varuṇo aryamā nas tmane tokāya varivo dadhantu / sugā no viśvā supathāni santu yūyam pāta svastibhiḥ sadā naḥ /
nu_mitraḥ_varuṇaḥ_aryamā_naḥ_tmane_tokāya_varivaḥ_dadhantu_ / sugā_naḥ_viśvā_su_pathāni_santu_yūyam_pāta_svastibhiḥ_sadā_naḥ_ /
R ātmāsti iti pravādamātramityarthaḥ / R naitat /
R ātmā_asti_iti_pravāda_mātram_iti_arthaḥ_ / R na_etat_ /
R dattvā dravyam asamyag yaḥ punar ādātum icchati / R dattāpradānikaṃ nāma tad vivādapadaṃ smṛtam / R adeyam atha deyaṃ ca dattaṃ cādattam eva ca / R vyavahāreṣu vijñeyo dānamārgaś caturvidhaḥ / R tatra hyaṣṭāv adeyāni deyam ekavidhaṃ smṛtam / R dattaṃ saptavidhaṃ vidyād adattaṃ ṣoḍaśātmakam /
R dattvā_dravyam_asamyak_yaḥ_punar_ādātum_icchati_ / R dattāpradānikam_nām_tat_vivāda_padam_smṛtam_ / R adeyam_atha_deyam_ca_dattam_ca_adattam_eva_ca_ / R vyavahāreṣu_vijñeyaḥ_dāna_mārgaḥ_caturvidhaḥ_ / R tatra_hi_aṣṭa_adeyāni_deyam_ekavidham_smṛtam_ / R dattam_saptavidham_vidyāt_adattam_ṣoḍaśa_ātmakam_ /
R anvāhitaṃ yācitakam ādhiḥ sādhāraṇaṃ ca yat / R nikṣepaḥ putradāraṃ ca sarvasvaṃ cānvaye sati / R āpatsv api hi kaṣṭāsu vartamānena dehinā / R adeyāny āhur ācāryā yac cānyasmai pratiśrutam / R kuṭumbabharaṇād dravyaṃ yatkiṃcid atiricyate / R tad deyam upahṛtyānyad dadad doṣam avāpnuyāt /
R anvāhitam_yācitakam_ādhiḥ_sādhāraṇam_ca_yat_ / R nikṣepaḥ_putra_dāram_ca_sarva_svam_ca_anvaye_sati_ / R āpatsu_api_hi_kaṣṭāsu_vartamānena_dehinā_ / R adeyāni_āhuḥ_ācāryāḥ_yat_ca_anyasmai_pratiśrutam_ / R kuṭumba_bharaṇāt_dravyam_yat_kiṃcid_atiricyate_ / R tat_deyam_upahṛtya_anyat_dadan_doṣam_avāpnuyāt_ /
R paṇyamūlyaṃ bhṛtis tuṣṭyā snehāt pratyupakārataḥ / R strīśulkānugrahārthaṃ ca dattaṃ dānavido viduḥ / R adattaṃ tu bhayakrodhaśokavegarujānvitaiḥ / R tathotkocaparīhāsavyatyāsacchalayogataḥ / R bālamūḍhāsvatantrārtamattonmattāpavarjitam / R kartā mamāyaṃ karmeti pratilābhecchayā ca yat /
R paṇya_mūlyam_bhṛtiḥ_tuṣṭyā_snehāt_pratyupakārāt_ / R strī_śulka_anugraha_artham_ca_dattam_dāna_vidaḥ_viduḥ_ / R adattam_tu_bhaya_krodha_śoka_vega_rujā_anvitaiḥ_ / R tathā_utkoca_parīhāsa_vyatyāsa_chala_yogāt_ / R bāla_mūḍha_asvatantra_ārta_matta_unmatta_apavarjitam_ / R kartā_mama_ayam_karma_iti_pratilābha_icchayā_ca_yat_ /
R apātre pātram ity ukte kārye cādharmasaṃhite / R yad dattaṃ syād avijñānād adattaṃ tad api smṛtam / R gṛhṇāty adattaṃ yo lobhād yaś cādeyaṃ prayacchati / R adattādāyako daṇḍyas tathādeyasya dāyakaḥ /
R apātre_pātram_iti_ukte_kārye_ca_adharma_saṃhite_ / R yat_dattam_syāt_avijñānāt_adattam_tat_api_smṛtam_ / R gṛhṇāti_adattam_yaḥ_lobhāt_yaḥ_ca_adeyam_prayacchati_ / R adatta_ādāyakaḥ_daṇḍyaḥ_tathā_adeyasya_dāyakaḥ_ /
athādeśā upaniṣadām / vāyur agnir iti ha śākāyanina upāsate / ādityo 'gnir ity u haika āhuḥ / atha ha smāha śraumatyo vā hāliṅgavo vā vāyur evāgniḥ / tasmād yadaivādhvaryur uttamaṃ karma karoty athaitam evāpyetīti / śāṭyāyanir u ha smāha saṃvatsara evāgniḥ / tasya vasantaḥ śiraḥ /
atha_ādeśāḥ_upaniṣadām_ / vāyuḥ_agniḥ_iti_ha_śākāyaninaḥ_upāsate_ / ādityaḥ_agniḥ_iti_u_ha_eke_āhuḥ_ / atha_ha_sma_āha_śraumatyaḥ_vā_hāliṅgavaḥ_vā_vāyuḥ_eva_agniḥ_ / tasmāt_yadā_eva_adhvaryuḥ_uttamam_karma_karoti_atha_etam_eva_apyeti_iti_ / śāṭyāyaniḥ_u_ha_sma_āha_saṃvatsaraḥ_eva_agniḥ_ / tasya_vasantaḥ_śiraḥ_ /
grīṣmo dakṣiṇaḥ pakṣo varṣā uttaraḥ / śarad ṛtur madhyamātmā / hemantaśiśirāv ṛtū puccham pratiṣṭhā / vāg agniḥ / prāṇo vāyuḥ / cakṣur ādityaḥ / manaś candramāḥ / śrotraṃ diśaḥ / āpo mithunam / tapaḥ pratiṣṭhāḥ / māsāḥ parvāṇi / ardhamāsā nāḍyaḥ /
grīṣmaḥ_dakṣiṇaḥ_pakṣaḥ_varṣāḥ_uttaraḥ_ / śarad_ṛtuḥ_madhyama_ātmā_ / hemanta_śiśirau_ṛtū_puccham_pratiṣṭhā_ / vāc_agniḥ_ / prāṇaḥ_vāyuḥ_ / cakṣuḥ_ādityaḥ_ / manaḥ_candramāḥ_ / śrotram_diśaḥ_ / āpaḥ_mithunam_ / tapaḥ_pratiṣṭhāḥ_ / māsāḥ_parvāṇi_ / ardha_māsāḥ_nāḍyaḥ_ /
ahorātrāṇi rajatasuvarṇāni patrāṇi / sa evaṃ devān apyetīti / saṃvatsaro 'gnir ity u haiva vidyāt / etanmayo bhavatīti tv eva vidyāt / chelaka u ha smāha śāṇḍilyāyana ima eva lokās tisraḥ svayamātṛṇṇavatyaś citayaḥ / yajamānaś caturthī / sarve kāmāḥ pañcamī /
ahar_rātrāṇi_rajata_suvarṇāni_patrāṇi_ / saḥ_evam_devān_apyeti_iti_ / saṃvatsaraḥ_agniḥ_iti_u_ha_eva_vidyāt_ / etad_mayaḥ_bhavati_iti_tu_eva_vidyāt_ / chelakaḥ_u_ha_sma_āha_śāṇḍilyāyanaḥ_ime_eva_lokāḥ_tisraḥ_svayamātṛṇṇavatyaḥ_citayaḥ_ / yajamānaḥ_caturthī_ / sarve_kāmāḥ_pañcamī_ /
imāṃś ca lokānt saṃskurv ātmānaṃ ca sarvāṃś ca kāmān ity eva vidyād iti /
imān_ca_lokān_saṃskuru_ātmānam_ca_sarvān_ca_kāmān_iti_eva_vidyāt_iti_ /
R rugityādi majjadoṣājjñeyam / R arūṃṣīti vraṇāni /
R ruj_ityādi_majja_doṣāt_jñeyam_ / R arūṃṣi_iti_vraṇāni_ /
devā vai vale gāḥ paryapaśyaṃs tā yajñenaivepsaṃs tāḥ ṣaṣṭhenāhnāpnuvaṃs te prātaḥsavane nabhākena valam anabhayaṃs taṃ yad anabhayān aśrathayann evainaṃ tat ta u tṛtīyasavane vajreṇa vālakhilyābhir vācaḥ kūṭenaikapadayā valaṃ virujya gā udājan /
devāḥ_vai_vale_gāḥ_paryapaśyan_tāḥ_yajñena_eva_īpsan_tāḥ_ṣaṣṭhena_ahnā_āpnuvan_te_prātaḥsavane_nabhākena_valam_anabhayan_tam_yat_anabhayan_aśrathayan_eva_enam_tat_te_u_tṛtīyasavane_vajreṇa_vālakhilyābhiḥ_vācaḥ_kūṭena_eka_padayā_valam_virujya_gāḥ_udājan_ /
tathaivaitad yajamānāḥ prātaḥsavane nabhākena valaṃ nabhayanti taṃ yan nabhayantīṃ śrathayanty evainaṃ tat tasmāddhotrakāḥ prātaḥsavane nābhākāṃs tṛcāñchaṃsanti / yaḥ kakubho nidhāraya iti maitrāvaruṇaḥ pūrvīṣṭa indropamātaya iti brāhmaṇācchaṃsī tā hi madhyam bharāṇām ity achāvākaḥ /
tathā_eva_etat_yajamānāḥ_prātaḥsavane_nabhākena_valam_nabhayanti_tam_yat_nabhayanti_śrathayanti_eva_enam_tat_tasmāt_hotrakāḥ_prātaḥsavane_nābhākān_tṛcān_śaṃsanti_ / yaḥ_kakubhaḥ_nidhārayaḥ_iti_maitrāvaruṇaḥ_pūrvīḥ_te_indra_upamātayaḥ_iti_brāhmaṇācchaṃsī_tā_hi_madhyam_bharāṇām_iti_achāvākaḥ_ /
ta u tṛtīyasavane vajreṇa vālakhilyābhir vācaḥ kūṭenaikapadayā valaṃ virujya gā āpnuvanti / pacchaḥ prathamaṃ ṣaḍ vālakhilyānāṃ sūktāni viharaty ardharcaśo dvitīyam ṛkśas tṛtīyaṃ sa paccho viharan pragāthe pragātha evaikapadāṃ dadhyāt sa vācaḥ kūṭaḥ / tā etāḥ pañcaikapadāś catasro daśamād ahna ekā mahāvratāt /
te_u_tṛtīyasavane_vajreṇa_vālakhilyābhiḥ_vācaḥ_kūṭena_eka_padayā_valam_virujya_gāḥ_āpnuvanti_ / pacchas_prathamam_ṣaṣ_vālakhilyānām_sūktāni_viharati_ardharcaśaḥ_dvitīyam_ṛkśas_tṛtīyam_sa_pacchas_viharan_pragāthe_pragāthe_eva_eka_padām_dadhyāt_sa_vācaḥ_kūṭaḥ_ / tāḥ_etāḥ_pañca_eka_padāḥ_catasraḥ_daśamāt_ahnaḥ_ekā_mahāvratāt_ /
athāṣṭākṣarāṇi māhānāmanāni padāni teṣāṃ yāvadbhiḥ saṃpadyeta tāvanti śaṃsen netarāṇy ādriyeta / athārdharcaśo viharaṃs tāś caivaikapadāḥ śaṃset tāni caivāṣṭākṣarāṇi māhānāmanāni padāni / atha ṛkśo viharaṃs tāś caivaikapadāḥ śaṃset tāni caivāṣṭākṣarāṇi māhānāmanāni padāni /
atha_aṣṭa_akṣarāṇi_māhānāmanāni_padāni_teṣām_yāvadbhiḥ_saṃpadyeta_tāvanti_śaṃset_na_itarāṇi_ādriyeta_ / atha_ardharcaśaḥ_viharan_tāḥ_ca_eva_eka_padāḥ_śaṃset_tāni_ca_eva_aṣṭa_akṣarāṇi_māhānāmanāni_padāni_ / atha_ṛkśas_viharan_tāḥ_ca_eva_eka_padāḥ_śaṃset_tāni_ca_eva_aṣṭa_akṣarāṇi_māhānāmanāni_padāni_ /