sentences
stringlengths
1
18.1k
label
stringclasses
76 values
H
snātakaḥ nityaṃ śuciḥ sugandhiḥ snānaśīlaḥ gandhaḥ sati vibhave na jīrṇamalavadvāsāḥ syāt na raktam ulbaṇam anyadhṛtaṃ vāso bibhṛyāt na sragupānahau
GSD37
pādaistribhirbhāsurasadguṇāḍhyo
GS40
gaditumahaṃ tava pādapadmabhaktaḥ
T01
naca rauti tathā rogī nānarthaśatajarjaraḥ avicāravinaṣṭātmā yathājñaḥ pariroditi
GSP27
athāpi syāt sata eva kāryatvaṃ kāraṇānāṃ hi sati kārye vyāpārasya sambhavāt asati tu nirviṣayaḥ kathamvyāpāraḥ atrocyate
T11
ā bhāty agnir uṣasām anīkam ud viprāṇāṃ devayā vāco asthuḥ arvāñcā nūnaṃ rathyeha yātam pīpivāṃsam aśvinā gharmam accha na saṃskṛtam pra mimīto gamiṣṭhānti nūnam aśvinopastuteha divābhipitve vasāgamiṣṭhā praty avartiṃ dāśuṣe śambhaviṣṭhā
GV01
sarvasattvacihnabhūtaṃ mudrāpaṭalaparamaguhyatamaṃ sarvalaukikalokottaraśreyasamantratantrakalpavikalpitaṃ
K12
kumārikākhaṇḍa
GSP30
isake anusāra sambandhoṃ ke eka kulaka tīna tatva hote haiṃ eka vyakti pī joki viśleṣaṇa kā kendra hogā dūsarā tattva anya vyakti o tathā tīsarātattva eka avaiktika sattā eksa jo koī vastu vicāra yā ghaṭanā ho sakatīhai
H
kecidullaṃbitā yūpe pāśayitvā dṛḍhaṃ gale adhomukhāyai deveśaṃ vihāyāttaṃ mahāhaviḥ
GP12
parāṃś ca prajñāpāramitāyāṃ samādāpayati
K03
sthānaaṃśatulyaakṣaradaḥ sa cauktaḥ
GS41
paśya bhrātar iyaṃ hi gauravajarādhikkārakelisthalī mānamlānimasī guṇavyatikaraprāgalbhyagarbhacyutiḥ
GK22
ākāśacittākāśādyāś cidākāśāt kalaṅkitāt
GSP35
vivasvataḥ
GV01
yathā punaruktam lokasamudayaṃ paśyato bhāvadṛṣṭirnirudhyate
T07
ātmānaṃ baṭum āsthāya yayāca tvāṃ sureśvara I
GE07
rakṣāṃsihavāetadyajñamgacchantiyadatraetādṛgbhavati
GV02
ayaṃ tasmād gārhapatyo no agnir ud in nayāti sukṛtasya lokam
GV00
buddhā śatasahasrāṇi tebhiste pūrvapūjitāḥ
K12
kṣīrodārṇavajātābhirdiradhābhiramṛtāṃśubhiḥ kvaciddānavakanyābhirbhāti nirvivarāntaraḥ
GSP27
saptamāyatanasadṛśāḥ ārupyeṣu rūpadarśanasadṛśā dagdhabījād ṅkuraniṣpattiriva maṇḍūkasya romācchādanaṃ yathā ṃaraṇārthikasya krīḍāratiriva srotāpannasya satkāyadṛṣṭiryathā sakṛdāgāmini tṛtīyabhava iva
XX
tataḥ paścime divase sarvajanakāyaḥ saṃnipatitaḥ rājāmātyastrīgaṇaśreṣṭhigṛhapatinaigamajanapadāḥ Gv sarvapāṣaṇḍāśca saṃnipatitāḥ sa ca bhagavān dharmacakranirghoṣagaganameghapradīparājastathāgataḥ sattvaparipākavinayakālamāgamayya taṃ yajñavāṭamupasaṃkrānto devendragaṇaparivṛto nāgendragaṇaparivṛto nāgendrasaṃpūjito
K09
ārabīāī mahaṃgāī ko kābū meṃ karane ke lie sāla bhara meṃ sāta bāra palisī daroṃ meṃ barhotarī kara cukā hai jānakāroṃ kā yaha bhī kahanā hai ki urvaraka saplāī meṃ avarodha kā asara deśa ke ḍīepī aura kampleksa banāne vāle plāṃṭoṃ ke yūṭilāijeśana stara para para sakatā hai
H
sarvāvatīṃ sabhāṃ tāṃ ca saṃbhāsayannupāsarat
K08
taba usane jaldī se apanī isa dosta ko alavidākahā jaldījaldī nīce kī ora khiṃcate hue usane jora se kahā maiṃ phira milūṃgījaldī hī dūsare dina vaha phira urī aura isa bāra vaha usa cīla ke samāna hī urāna bharasakī bahuta khūba tārīpha kī cīla netuma to una pataṃgoṃ kī taraha ura rahī ho johamāre itihāsa meṃ prasiddha haiṃ
H
di ga las ongs
T
sagarbhaūḍhāyāḥ sahaūḍhaḥ
GS38
lhai yul mi phal cher bros lags te bdag cag kyang bros par tshal lags so rgyal po snying rjei bdag nyid can chos gtsor byed pa de mi bde ba skyes nas ma skyes dgra bkug ste dga ba dang snyan pa dang rjes su mthun pai tshig gis mgo la byugs te smras pa
T
uttānayoścamvoryonirantaratrā pitā duhiturgarbhamādhāt
GV01
peyālam
K06
anya vicāradhārāoṃ ke saṃbaṃdha meṃ bhī aitihāsika anusaṃdhānakucha kama jñānavarddhaka na hogā buddha dvārā pratipādita dharma ke sātha bhāratīyasaṃskṛti meṃ eka aisā paṭaparivartana hotā hai jisane hamāre jīvana kī saba diśāoṃpara apanā amiṭa prabhāva chorā aura dūsare deśoṃ kī saṃskṛti ko bhī vikāsa kī naīdiśā dī
H
tāvat duṣprāpyamiti
T02
bahistathātmatābhāve kāryaṃ karmapadohanam
GSP30
ete hastino vistīrṇapradeśe caranti
T08
sahajaṃ sat sarvaṃ sahajacchāyānukāritvāt sahajamityabhidhīyate sahajacchāyā sahajasadṛśaṃ jñānaṃ pratipādayatīti sahajaṃ prajñājñānam ata eva prajñājñānāt sahajasyotpattirnāsti yasmāt sahajaṃ nāma svarūpaṃ sarvadharmāṇāmakṛtrimam svalakṣāṇamiti yāvat
T17
tuma yahī to sunāoge ki pulisa ke aura pīche kyoṃ na parīṃ bhūla kī gaphalata kī yaha nahīṃ kiyā vaha nahīṃ kiyā
H
ma sdug
T
yo yaṃ kālas tasya te vyaktabandho
GP10
bahuvidharatnair bhūmiviśeṣair arpitaraṅgaṃ phenāvalīkusumadāmavicitram asuravarabhujagavarabhavanaṃ durāpapātālam aprameyatoyaṃ mahāsamudram athendranīlaprakarābhinīlaṃ sūryāṃśutāpād iva khaṃ vilīnam samantato ntarhitatīralekham agādham ambhonidhimadhyam īyuḥ
T09
smaraṇād eva pāpānāṃ nāśāya suranimnagā
GP11
There is the case where there being sensual desire present within a monk discerns There is sensual desire present within me Or there being no sensual desire present within he discerns There is no sensual desire present within me He discerns how there is the arising of unarisen sensual desire
E
ubhe satyānṛte buddhiṃ paramaniścayāt asthisthūṇaṃ snāyuyutaṃ māṃsaśoṇitalepanam dharmāvanaddhaṃ durgandhiṃ pūrṇaṃ mūtrapurīṣayoḥ jarāśokasamāviṣṭaṃ rogāyatanamasthiram rajasvalamanityaṃ ca bhūtāvāsaṃ samutsṛja idaṃ viśvaṃ jagatsarvamajagañcāpi yadbhavet
GP12
tataḥ snānaṃ prakurvīta vidhivat susamāhitaḥ
GP11
yesāṃ divā ca rātto ca bhāvanāya rato mano
K14
anyoanyābhibhavāśraya jananamithunavṛttayaś ca guṇāḥ
GSP31
digvāsā vṛṣabhārūḍho lokakṣayakaro bhavān
GP12
pudgale nyatra saṃghe vā saṃkalpitasyānyena cīvarasya jānatātmani pariṇāmato labdhau
K01
dei slad du dge dun gyis dge slong legs ldan
T
śarīre saṃhāraḥ kalānām
GR13
bu mo
T
kartror jīvapuruṣayor naśivahoḥ
GS24
ddhā atrāyuṣmanto yasmāt tūṣṇīm evam etad dhārayāmi
K01
vgl Stein vol RT V VI
GSP35
phags pa kun dga bo
T
And they carried the body of the Blessed One northward to the northern part of the town and having carried it through the northern gate they went through the center of the town and then eastward to the east of the town and having passed through the east gate they carried the body of the Blessed One to the cetiya of the Mallas Makutabandhana and there laid it down
E
pi nabhasaḥ parikṣayostītyeke
T03
lāntāḥ
T17
tarjanī tena sā proktā mudrā sarveṣu cottamā
GR13
śriyo luluvartululuvuriti
T02
stobs dang bde ba la reg pa spyod dam zhes snyun gsol par gsol
T
tasmād ekādhvapatitatvaṃ caturthaṃ kāraṇaṃ ucyate
T07
rāmaḥ samudravelāyāṃ yogam āsthāya pauruṣam
GP10
lārḍaḍalahaujī ne aṃgrejī phārasīaura ṭūṭīphūṭī hindustānī meṃ dhoṣaṇāpatra paḍhā
H
yathānuśiṣṭapratipattitaś ca saṃrādhayec cittam ato sya dhīraḥ
T06
ka eṣa yajñaḥ bhīmasenaḥ raṇayajñaḥ tathā hi catvāro vayamṛtvijaḥ sa bhagavānkarmopadeṣṭā hariḥ saṃgrāmādhvaradīkṣito narapatiḥ patnī gṛhītavratā kauravyāḥ paśavaḥ priyāparibhavakleśopaśāntiḥ phalaṃ ē rājanyopanimantraṇāya rasati sphītaṃ yaśodundubhiḥ
GK20
ix niṣkriyatvāt x arthasaṃyoge sati śabdo rthaṃ prāpnuyāt niṣkriyatvācca guṇasya gamanābhāvaḥ xi asati nāstīti ca prayogāt xii arthasaṃyoge sati śabdaḥ asati abhāve nāsti iti na prajyeta na hyasatā saṃyogaḥ
GSP32
maṇḍalaṃ devatātattvamācāryaparikarma ca
T02
PB praty eva tiṣṭhanti ṣaḍ vā ṛtava ṛtuṣv evaitābhiḥ pratitiṣṭhanti yat kḷptān ṣaḍahān upayanti kḷptyā eva
GV02
āpraharāṃśe ajaāvikam upahanyātśūdrapaurāṃś ca
GS41
kathāyāṃ sādhuḥ kāthikaḥ vaikathikaḥ kathā vikathā vitaṇḍā kuṣṭacit janavāda janevāda vṛtti sadgṛha guṇa gaṇa āyurveda kathādiḥ guḍaādibhyaṣ ṭhañ guḍaādibhyaḥ śabdebhyaḥ ṭhañ pratyayo bhavati tatra sādhuḥ ity etasmin viṣaye
GS24
yahā aba eka ṭaṭṭī ke usāre ko kapila kā āśrama batāyājātā hai jahā eka bahuta purānī ghisī huī kapila kī mūrti hai
H
vastraṃ
T17
iti
GK16
gateṣu lokapāleṣu vidruteṣu sureṣu ca yajñavāṭe samāyāto vīrabhadro gaṇānvataḥ
GP12
ut madhvaḥ ūrmiḥ
GV01
vipulaprabha atulyananta nātha
XX
puruṣeṇa vinā karma na
GSP30
rgyud gcig pa dang
T
vāstavameṃ usa samaya maiṃ bilkula adhikārī nahīṃthā phira bhī mere pitā ne āpase mere liye jo āpakī putrīkī prārthanā kīvaha sarvathā anucita thī
H
The coming together the meeting the convergence of these three phenomena is intellectcontact
E
evaṃ malinīkaraṇena lokapālatvādyabhimānanirāsānantaramityathaśabda ānantarye imānīti pratyakṣarūpāṇi antikāditi sakāśāt prajñāpāramitāmiti mārgajñatātmakām śrotukāmānīti śrautena jñānenāvadhārayitukāmānīti keṣāṃ sambandhinīmityāha bodhisattvānāṃ mahāsattvānāmiti
T03
viramata pāpataḥ kuruta puṇyam udārataraṃ
T10
atimṛdu navanītāccandrakāccātiramyaṃ bahulalitasudhāyāḥ svādataḥ sadrasāḍhyam sakalalalitabhogāgārabhāgyaikayogyaṃ parilasati haviṣyaṃ kasya gallacchalena atiyatnagṛhītopi khalaḥ khalakhalāyate śirasā dhāryamāṇopi toyasyārdhaghaṭo yathā
GK22
ṭaiksī vāle ne kāphī cakkara lagavāyā kiśorī auraratikānta eka dūsare kā jāyajā lete haiṃ
H
po dang slob dpon med par rang byang chub mngon
T
hṛdbalair dhanurbhir devajūtaiḥ ye brāhmaṇaṃ hiṃsitāras tapasvinaṃ manīṣiṇaṃ brahmacaryeṇa śrāntam avartimad bhavitā rāṣṭram eṣāṃ tamasīva nihitaṃ nānu vettāḥ ye sahasram arājann āsan daśaśatā uta te brāhmaṇasya gāṃ jagdhvā vaitahavyāḥ parābhavan
GV00
iṇgrahaṇasya ca aviśeṣaṇatvāt ṣyādimātre ḍhatvaprasaṅgaḥ iṇgrahaṇasya ca aviśeṣaṇatvāt ṣyādimātre ḍhatvam prāpnoti pakṣīdhvam yakṣīdhvam iti na eṣaḥ doṣaḥ aṅgāt iti vakṣyāmi aṅgagrahaṇāt ca doṣaḥ iha na prāpnoti upadidīyidhve upadidīyiḍhve yaḥ hi atra aṅgāntyaḥ iṇ na tasmāt uttaraḥ iṭ yasmāt ca uttaraḥ iṭ
GS24
dānavairbhrāmyamāṇānāṃ vismṛtāni tato nagha
GP12
dvātriṃśacchadake tathā
T17
anibaddhagītavādyaṃ nāṭyaṃ bāhyamiti smṛtam lakṣaṇābhyantaratvāddhi tadābhyantaramiṣyate śāstrabāhyaṃ bhavedyattu tadbāhyamiti bhaṇyate anena lakṣyate yasmāt prayogaḥ karma caiva hi tasmāllakṣaṇametaddhi nāṭye smin saṃprayojitam
GK18
dṛṣṭvā taṃ devadeveśaṃ bhaktyāpūjya praṇamya ca
GP11
teṣā bhikṣūṇāṃ buddhānubhāvena te ñjalipragrahā māndāravamahāmāndāravāṇāṃ puṣpāṇāṃ paripūrṇā abhūvan
K05
pūrvī uttara pradeśa vārāṇasī gājīpura ājamagarha jaunapura gorakhapura baliyā devariyā ke logaviśeṣa rūpa se jīvikā ke lie kalakattā pahucate rahehaiṃ
H
apagatabhṛśaparṇarākṣasānuvicariteṣu tatra madhye vā saṃkalpayed varṣaṃ vā varṣaśataṃ
K03
The declaration teaching description setting forth revelation explanation and makingplain of the noble truth of the origination of stress the noble truth of the cessation of stress the noble truth of the path of practice leading to the cessation of stress
E
If you notice youve wandered off just bring the mind right back
E
pariśrāntaparikṣīṇayoḥ pariśrāntaṃ snānabhojanasvapnalabdhaviśrāmaṃ yudhyeta
GS38
samākṣikas tailayutaḥ samūtro vastir jayel lekhanadīpano sau vastir jayed dīpanapācano sau jaṅghorupādatrikapṛṣṭhakoṣṭhahṛdguhyaśūlaṃ gurutāṃ vibandham gulmāśmavardhmagrahaṇīgudotthāṃs tās tāṃś ca rogān kaphavātajātān
GS40