sentences
stringlengths
1
18.1k
label
stringclasses
76 values
no mohamūḍhā aśaṭha bhavanti nityam
XX
pradhānāstepi tantreṣu ijyārthe homakarmasu taistu kṛtvā kulāmnāye yogabhraṃśo hi jāyate svabhāve dīpitā vidyā saṃsthitā vahnimaṇḍale tadā sā tantramantraistu uttīrṇa cāpi siddhyati na cāsyā sadṛśā vidyā triṣu lokeṣu vidyate vidyate kulaśāstresmin pīṭhānāṃ pīṭhadevatā
GSP30
dina kā āpa hisābalagāeṃ ki ṭyūbavailja para kitanā tela kanjayūma hogā eka ṭrāṃsaphāramara para ṭyūbavailja parate haiṃ to hajāra rupaye prati ṭayūbavaila ke hisāba se rupaye kā reṭa adhikāriyoṃ ke sātha phiksa karate haiṃ hamāre kahane kebāvajūda bhī batāyā jātā hai ki ṭrāṃsaphāramara dina bāda lagegā
H
ojona kī mulāyama sataha ko ekaaura khatarā heara ḍāī aura sugaṃdha kā chirakāva karane vālī cījoṃ se hai
H
svārthavyaktiṣu pañcānāṃ caturṇāṃ tvarthayordvayoḥ svagocaropalabdhyādāvīṣi śi tvamapare viduḥ svārthavijñāna evānya āhuḥ paṇḍitamāninaḥ kleśotpattau sukhādīnāṃ śraddhādīnāṃ guṇāptiṣu phalasaṃkleśasaṃbhāraviśuddhitvādanukramaḥ
T07
cetanasṛṣṭerjñānapūrvakatvāt
GSP33
śrāvakāṇāṃ ca tadgotraniyatānāṃ pūrvaṃ bodhisaṃbhāracaritādanānāmātmani buddhāśayaprāpterabhinnasaṃtānādhimokṣalābhato
T06
iḍāṃ ca piṅgalāṃ baddhvā vāhayet paścime pathi
GSP34
ina samasta rogoṃ meṃ doṣoṃ ke prakopavaśaśūla kī upalabdhi huā karatī hai sabhī śūla rogoṃ meṃ vāta roga kī taraha bāyu kā hīkartṛvya samajha meṃ ātā hai yadyapi śūla va vāta kī cikitsābatalāī gaī hai tathāpi sthāna bheda se donoṃ kī cikitsā meṃ adhikāṃśataḥsādṛśya to hai hī
H
When the Blessed One had finished his meal and had removed his hand from the bowl they took low seats and sat down at one side And the Blessed One thanked them with these stanzas After this the Blessed One rose from his seat and departed Then Sunidha and Vassakara followed behind the Blessed One step by step saying Through whichever gate the recluse Gotama will depart today that we will name the Gotamagate and the ford by which he will cross the river Ganges shall be named the Gotamaford And so it came to pass where the gate was concerned
E
sādhāraṇatvaṃ bādhamānāḥ pūrvottarakṣaṇeṣu vasturūpam evāpahnuvate
GSP34
I havent understood the reward of the cessation of perception feeling I havent familiarized myself with it Thats why my heart doesnt leap up at the cessation of perception feeling doesnt grow confident steadfast or firm seeing it as peace
E
If you can do it before you hit the floor so much the better But even when youre flat on the floor youre not a glass You havent shattered You can still pick yourself up Try to keep it as simple as that When I first went to stay with Ajaan Fuang one of the questions I asked him was What do you need to believe in order to meditate He answered that there was only one thing the principle of kamma
E
sarvasya yo yaṃ mantā sa mantaiveti na sa mantavyaḥ syāt
GV05
vatup bhavati tataḥ vaḥ ghaḥ iti vaḥ ca asya ghaḥ bhavati iti
GS24
Zūlagava brahmatva
GV02
Continuance of the kingdom Continuous sovereignty rājavyasanam evam amātyaḥ pratikurvīta prāg eva maraṇaābādhabhayād rājñaḥ priyahitaupagraheṇa māsadvimāsaantaraṃ darśanaṃ sthāpayed deśapīḍāapaham amitraapaham āyuṣyaṃ putrīyaṃ vā karma rājā
GS38
These are your friends inside And the same principle applies outside If you have helpful friends hold onto them cherish them And you try to be a good friend a true friend to that person too So with regard to the question of holding on and letting go the Buddha said youve got to be selective
E
If it so happens that through your meditation you are able to effect a physical cure thats all fine and good and there have been many cases where meditation can have a remarkable effect on the body My teacher had a student a woman in her fifties who was diagnosed with cancer more than years ago
E
ato nāstīdaṃ pramāṇopapannamiti
T04
subhūtir āha
K03
sthānād vānyatra gamanād yasmin pūrvaṃ niveśayet apsu praveśya purusaṃ preṣayet sāyakatrayam iṣūun na nikṣipet vidvān mārute vāti vai bhṛśam viṣame bhūpradeśe ca vṛkṣasthāṇusamākule p vidhidattaṃ viṣaṃ yena jīrṇaṃ mantraoṣadhaṃ vinā
GSD36
pracchannoavamato vā mantraṃ bhinatti
GS38
tasya kathaṃ bodhisattvasya mahāsattvasya na saṃjñāviparyāso na cittaviparyāso na dṛṣṭiviparyāso bhavati sacetpariṇāmayan evaṃ samanvāharati te dharmāḥ kṣīṇā niruddhā vigatā vipariṇatāḥ sa ca dharmo kṣayo yatra pariṇāmyate ityevaṃ pariṇāmitaṃ bhavatyanuttarāyāṃ Vaidya
K05
spīkara sāhaba eka mahīne se eka hī progrāma calā huā hai ki maimbaroṃ ko kisaprakāra torā jāe aura kisa taraha se dabāva ḍālā jā sakatā hai kisa taraha se idhara seudhara horsaṭreḍiṃga kī jā sakatī hai
H
samiti yaha bhī siphāriśa karatī hai ki ina duradarāja ke kṣetroṃ meṃnarsakampāuḍara ādi ke padoṃ para sthānīya logoṃ kī niyuktiyāṃ kī jāe jisase ve loga sthāna chorakara na jāeṃ
H
pādarī varga bhī usake viruddhathā kyoṃki rāṣṭrasabhā ne unakī jāyadādeṃ chīna lī thīṃ aura unake dharma parakuṭhārā ghāta kiyā thā kulīna varga ke ve vyakti jo videśa bhāga gaye the uttarī sīmā para jarmana nagaroṃ kalona metja ādi meṃ senāyeṃ ekatrita kararahe the aura phrāṃsa ke navīna saṃvidhāna aura vyavasthā ko vidhvaṃsa aura videśīsarakāroṃ kī sahāyatā se prācīna vyavasthā kā śīghra punarārvatana karane kīdhamakiyāṃ de rahe the
H
be used at the odd places e the first third fifth and the seventh Svayambhū cites Setu as an example of a Skandhaka te viralā sappurisā je abhaṇantā ghaḍenti kajjālāve thoaccibha te vi dumā je amuṇia kusumaṇiggamā deti phalaṃ An interesting feature of the Setubandha is that it has
GK19
aparāparapratyayayogena pratikṣaṇaṃ bhinnaśaktayaḥ santanvantaḥ saṃskārā yadyapi kutaścit sāmyāt samānarūpāḥ pratīyante tathāpi bhinna eva
T11
tābhir abhyuccito jyāyān bhavati
GS38
nāgā yakṣā garuḍā gandharvāḥ kinnarā mahoragāḥ pretāḥ piśācāḥ kumbhāṇḍāḥ kaṭapūtanā api māṃ darśanāyopasaṃkrāmanti
K01
indriyato hetūpacayataśca
T07
sādho yadatra durbhikṣamahotpātaṃ pravartate
K08
ādyudāttaś ca sa bhavati
GS24
āryāṣṭāṅgo mārgaḥ prajñāyate
K02
taṃ bruvāṇaṃ madhuṃ devaḥ sarvabhūtapatiḥ śivaḥ
GE09
ud agne śucayas tava śukrā bhrājanta īrate
GV01
T11
saṃsārādhvani khinnasya tvaṃ samāśvāsakāraṇam
GSP27
nāsty eveti vicāreṇa dṛḍhajñāne vinaśyati
GSP35
khyod kyi jo mo skad cig la skabs med
T
amoghaghoṣatāyai
T04
kṛṣṇamācārī bhraṣṭācāra se chuṭakārā pāne kī dūsarī kośiśa kā nāma hai viśvanātha pratāpa siṃha donoṃ kośiśoṃ meṃ kevala eka cīja nakārātmaka rupa se samāna haigāṃdhī parivāra viśvanātha pratāpa siṃha ne niśāne haiṃ
H
dhīyate
GS24
sarveṣāmapi bhāvānāṃ tvamātmā heturīśvaraḥ
GP10
vidhāyikā kā mukhya kārya deśa ke lie kānūna banānā anupayukta kānūnoṃ konirasta karanā aura unheṃ samaya kī āvaśyatānusāra badala kara sudhāranā hai yahī nahīṃ vidhāyī nikāya kara lagāne ke adhikāra kā bhī prayoga karate haiṃ ve dhana juṭāne ketarīke juṭāe jāne vāle dhana kī rāśi tathā use kharca karane ke ḍhaṃga ke saṃbaṃdhameṃ nirṇaya karate haiṃ
H
sukarāṇi hy asādhūni svātmano hy ahitāni ca yad vai hitaṃ ca pathyaṃ ca tad vai paramaduṣkaram sukarāṇi asādhūni āttano ahitāni ca yāni hitāni sādhūni tāni kurvvanti paṇḍitā alajjitavve lajjanti lajjitavve na lajjatha abhaye bhayadaṃśāvī bhaye cābhayadaṃśino
K14
yaivaṃ visarjanā
K06
labhamāno na gṛhṇātu vada kena na kupyasi
T04
citre pi dṛṣṭimātreṇa phalaṃ parisamāptimat citrepi dṛṣṭi samāptimat pra vā bhā pṛ jñeyasvarūpa matā mat pra vā bhā pṛ ralikhitvā chinnam
T16
prāyaśastu kusīdānāṃ paradāropajīvinām
K14
saṃvarottare
T02
tathāgatavarṇe satkṛtya dharmaśravaṇe ceti
T09
sa ātmanaḥ kṛte na kimapi kāmayate sma
T02
yahāṃ kī jalavāyu acchī hai madhya kṣetraisa kṣetra meṃpradeśa kī rājadhānī lakhanaū sthita hai
H
jela se bāhara nikalane para sadasyoṃ kī āvājoṃ meṃ ājāda kī jaya bhāratamātā kī jaya inkalāba jindābāda se vātāvaraṇa ko guṃjāyamāna kara usa vīra kāsvāgata kiyā aura eka samāroha meṃ ājāda ko sammānita kiyā deśa bhakti ke liye svayaṃ ko balidāna karane vāle ina sapūtoṃ ke caritra ke sāthaanekoṃ aise vivaraṇa bhī jure haiṃ jinake anusāra bhārata ke vīra sapūtoṃ ne deśakī sevā ke liye apanā saba kucha nyochāvara kara diyā
H
zhes bya bai bar gong ma bzhin duo
T
maṇipadmagarbhasiṃhāsane niṣaṇṇāṃ viṃśatyā vanadevatāniyutaśatasahasraiḥ parivṛtāṃ
K09
kiñca yaḥ samprāptāya śaraṇāgatāya vibhīṣaṇāya paraṃmāṃ śreṣṭhāṃlādhirājyaśriyaṃ labādhirājatvasampadaṃ śrutya pratijñāya dattavān tasya raghupateḥ śaraṇāgataviṣaye karuṇa kiṃ brūmaḥ
GK19
rakṣas tasmāt pravekṣyāmi paśyatas te hutāśanam
GE09
jitvā tatsaṃbandhaṃ laghuṣu vā tūlādiṣv ā paramāṇubhyaḥ samāpattiṃ labdhvā jitasaṃbandho laghur bhavati laghutvāc ca jale pādābhyāṃ viharati tatas tūrṇanābhitantumātre vihṛtya raśmiṣu viharati tato yatheṣṭam ākāśagatir asya bhavatīti bahir akalpitā vṛttir mahāvidehā tataḥ prakāśāvaraṇakṣayaḥ
GSP34
sa dadarśa tataḥ kruddhaḥ parighaṃ patitaṃ bhuvi
GE09
ye na pāpātmano bhūtāste nityaṃ koṭacāriṇaḥ alpabhārā yathā nāvā plavate na nimajjati pāpīmitreṇa duḥkhaṃ bhavati tathālpapāpapuruṣaḥ plavate na nimajjati na pāpamitrasaṃsargāt puruṣaḥ sukhavān bhavet pāpamitraṃ samāsādya sarvānalaparo bhavet
K14
atītasya ceṣṭasādhanatāsti
GSP28
de lta bui skam la gnas pa la brten nas
T
iha tu svauktereveti bhedaḥ gopanakṛtā gopanīyasyāpi prathamamabhihitatvācca vyājokteḥ anyanniṣidhya prakṛtasthāpanaṃ niścāyaḥ punaḥ niścayākhyo yamalaṅkāraḥ anyadityāropyamāṇam yathā mamavadanamidaṃ na sarojaṃ nayane nendīvare ete
GK16
caturbhir vājinas tasya sārathiṃ ca tribhiḥ śaraiḥ sātyakiṃ ca śatenājau viddhvā nādaṃ mumoca saḥ tataḥ kruddho mahārāja mādhavas tasya saṃyuge rathaṃ sūtaṃ dhvajaṃ taṃ ca cakre dṛśyam ajihmagaiḥ
GE07
He solved the problem by illustrating the goal with similes metaphors The bestknown metaphor for the goal is the name nibbāna which means the extinguishing of a fire Attempts to work out the implications of this metaphor have all too often taken it out of context
E
siddhaye kathitaṃ kaiściccakravartiśiro mama
T09
na hi siddhasya sampādanāya kaścid yatate tra avacchedanivṛttyarthamiti cet tarhi prāptāprāptavivekino trāvacchedanivṛttireva kṛtyuddeśyā anyasya vidyamānasyāpyatantratvāt na caikanityasukhavāde kāraṇopādānaṃ ghaṭate tadviśeṣe tu kaiva kathā na caikasyaivātiśayānatiśayau śaṅkārhau
GSP32
lakṣaṇasatyakuśalaśca bhavati
K09
brahmabhūto dṛḍhaṃ kāle tatyāja svaṃ kalevaram
GP10
yathā bījād bṛhadvṛkṣo vyoma vyāpnoti kālataḥ
GSP35
tadā tv avedyamānā pi suṣupte dhīḥ prakalpyate
GSP29
nāma samādhiḥ
K05
dūsare dina carhe jabasuganī helī meṃ kāma ke lie āyī to use usakā ceharā sapāṭa aura patharāyā sā lagā logoṃ kī najareṃ bacākara vaha use vāre ke pichavāre khīṃca lāyā aura suganī usakīchātī meṃ muṃha garhā kara phaphaka parī thīrāta tū kahā thā re ganeśyā ke bāpūkala caudharī ke laṭhaita mujhe helī uṭhā lāe the aura aura
H
spyad pa gang yin pa de dag btson ra na
T
He discerns a restricted mind as a restricted mind and a scattered mind as a scattered mind He discerns an enlarged mind as an enlarged mind and an unenlarged mind as an unenlarged mind He discerns an excelled mind as an excelled mind and an unexcelled mind as an unexcelled mind
E
tasmāt tvaṃ api yāvad ete rājaputrās tvāṃ kulālaṃ najānanti
GK22
anantāparyantatayā ākāśam iti nāma vyavahriyate
K02
Why do we feel that those choices are so necessary that we even forget theyre choices
E
tataḥ sa sabhyaiḥ sarvaistarnītvā pāpaiḥ sa cikṣipe mahāndhakūpe saṃbhāvya jīvato smātpratikriyām
GK21
mantradhyāna to garbho viparīto hyagarbhakaḥ evaṃ dvidhā tridhāpyuktaṃ puraṇātpūrakaḥ sa ca
GP12
apramāṇasattvālambanāścatvāryapramāṇāni
T03
pa bzhi po di lta ste
T
ca kim iti phalaliptāḥ audayikebhyaḥ grahebhyaḥ viśodhyante tataḥ tena ravyādayaḥ tātkālikāḥ bhavanti teṣām ca sphuṭaprakriyā pūrvābhihitā eva dinamadhyārdharātrayoḥ caradalakarma na pravartate kṣitijamaṇḍalaprāptyatikrāntī ravyudayāstamayayoḥ eva iti
GS41
od zer tshe ni cung zad de
T
GSP32
Its like giving up an addiction or an abusive habit
E
sa tu tayā vyupekṣyamāṇo niyataṃ na sthāsyatyayamevāsya vināśaḥ
T07
vṛddhāvasthā kā abhiśāpajarmanī kā sāmājika jīvana akelā bhī hai aura sārvajanika bhī
H
āha sādhu vīra tvayā pṛṣṭam avatārakathāṃ hareḥ yat tvaṃ pṛcchasi martyānāṃ mṛtyupāśaviśātanīm yayottānapadaḥ putro muninā gītayārbhakaḥ mṛtyoḥ kṛtvaiva mūrdhny aṅghrim āruroha hareḥ padam BhP muninā śrīnāradena atas tena bhagavadavatārakathāpi taṃ prati
GR14
yekecajmāityṛcamtvetāmdhyāyanniśidivaokasaḥ
GV06
āyur divā ca rātrau ca carato vā sthitasya vā
T08
PB tad u sīdantīyam iy āhur etena vai prajāpatir ūrdhva imān lokān asīdad yad asīdat tat sīdantīyasya sīdantīyatvam ūrdhva imān lokān sīdati sīdantīyena tuṣṭuvānaḥ PB sujñānaṃ bhavati PB svarvad vai rāthantaraṃ rūpaṃ svarṇadhanaṃ bārhatam
GV02
adhikāṃśa gurukula gāṃvoṃ yā nagaroṃ ke samīpa kisī vāga athavāvāṭilā meṃ banāye jāte the jisase unheṃ ekānta evaṃ pavitra vātāvaraṇaprāpta ho sake isase do lābha the eka to gṛhastha ācāryoṃ ko sāmagrīekatrita karane meṃ suvidhā thī dūsare brahmacāriyoṃ ko bhikṣāṭana meṃ adhikabhaṭakanā nahīṃ paratā thā
H
ma bod cig po tshur spyon khyod kyis di skad ces
T
devakoṭīniyutaśatasahasraiḥ parivṛtaḥ puraskṛto bodhimaṇḍam upasaṃkrameyam iti prajñāpāramitāyāṃ śikṣitavyam
K07
mahākaruṇā lokottarā na ca kasyacid vigamena
K02
Thats where Awakening makes a permanent difference once and for all
E