els_journal / texts /tripitaka /27-s0501m.mul.json
neuralworm's picture
rollback
3b58069
raw
history blame
16.6 kB
{
"title": "९. मेत्तसुत्तं",
"book_name": "९. मेत्तसुत्तं",
"chapter": "८. निधिकण्डसुत्तं",
"gathas": [
"बुद्धं",
"धम्मं सरणं गच्छामि।",
"सङ्घं सरणं गच्छामि॥",
"दुतियम्पि बुद्धं सरणं गच्छामि।",
"दुतियम्पि धम्मं सरणं गच्छामि।",
"दुतियम्पि सङ्घं सरणं गच्छामि॥",
"ततियम्पि",
"ततियम्पि धम्मं सरणं गच्छामि।",
"ततियम्पि सङ्घं सरणं गच्छामि॥",
"केसा लोमा नखा दन्ता तचो,",
"मंसं न्हारु",
"हदयं यकनं किलोमकं पिहकं पप्फासं,",
"अन्तं अन्तगुणं उदरियं करीसं मत्थलुङ्गं",
"पित्तं सेम्हं पुब्बो लोहितं सेदो मेदो,",
"अस्सु वसा खेळो सिङ्घाणिका लसिका मुत्तन्ति",
"‘‘बहू",
"आकङ्खमाना सोत्थानं, ब्रूहि मङ्गलमुत्तमं’’॥",
"‘‘असेवना च बालानं, पण्डितानञ्‍च सेवना।",
"पूजा च पूजनेय्यानं",
"‘‘पतिरूपदेसवासो",
"अत्तसम्मापणिधि",
"‘‘बाहुसच्‍चञ्‍च सिप्पञ्‍च, विनयो च सुसिक्खितो।",
"सुभासिता च या वाचा, एतं मङ्गलमुत्तमं॥",
"‘‘मातापितु उपट्ठानं, पुत्तदारस्स सङ्गहो।",
"अनाकुला च कम्मन्ता, एतं मङ्गलमुत्तमं॥",
"‘‘दानञ्‍च धम्मचरिया च, ञातकानञ्‍च सङ्गहो।",
"अनवज्‍जानि कम्मानि, एतं मङ्गलमुत्तमं॥",
"‘‘आरती विरती पापा, मज्‍जपाना च संयमो।",
"अप्पमादो च धम्मेसु, एतं मङ्गलमुत्तमं॥",
"‘‘गारवो",
"कालेन धम्मस्सवनं",
"‘‘खन्ती च सोवचस्सता, समणानञ्‍च दस्सनं।",
"कालेन धम्मसाकच्छा, एतं मङ्गलमुत्तमं॥",
"‘‘तपो च ब्रह्मचरियञ्‍च, अरियसच्‍चान दस्सनं।",
"निब्बानसच्छिकिरिया च, एतं मङ्गलमुत्तमं॥",
"‘‘फुट्ठस्स लोकधम्मेहि, चित्तं यस्स न कम्पति।",
"असोकं विरजं खेमं, एतं मङ्गलमुत्तमं॥",
"‘‘एतादिसानि कत्वान, सब्बत्थमपराजिता।",
"सब्बत्थ सोत्थिं गच्छन्ति, तं तेसं मङ्गलमुत्तम’’न्ति॥",
"यानीध",
"सब्बेव भूता सुमना भवन्तु, अथोपि सक्‍कच्‍च सुणन्तु भासितं॥",
"तस्मा",
"दिवा च रत्तो च हरन्ति ये बलिं, तस्मा हि ने रक्खथ अप्पमत्ता॥",
"यं किञ्‍चि वित्तं इध वा हुरं वा, सग्गेसु",
"न नो समं अत्थि तथागतेन, इदम्पि बुद्धे रतनं पणीतं।",
"एतेन सच्‍चेन सुवत्थि होतु॥",
"खयं",
"न तेन धम्मेन समत्थि किञ्‍चि, इदम्पि धम्मे रतनं पणीतं।",
"एतेन सच्‍चेन सुवत्थि होतु॥",
"यं",
"समाधिना तेन समो न विज्‍जति, इदम्पि धम्मे रतनं पणीतं।",
"एतेन सच्‍चेन सुवत्थि होतु॥",
"ये पुग्गला अट्ठ सतं पसत्था, चत्तारि एतानि युगानि होन्ति।",
"ते दक्खिणेय्या सुगतस्स सावका, एतेसु दिन्‍नानि महप्फलानि।",
"इदम्पि सङ्घे रतनं पणीतं, एतेन सच्‍चेन सुवत्थि होतु॥",
"ये सुप्पयुत्ता मनसा दळ्हेन, निक्‍कामिनो गोतमसासनम्हि।",
"ते पत्तिपत्ता अमतं विगय्ह, लद्धा मुधा निब्बुतिं",
"इदम्पि",
"यथिन्दखीलो पथविस्सितो",
"तथूपमं सप्पुरिसं वदामि, यो",
"इदम्पि सङ्घे रतनं पणीतं, एतेन सच्‍चेन सुवत्थि होतु॥",
"ये अरियसच्‍चानि विभावयन्ति, गम्भीरपञ्‍ञेन सुदेसितानि।",
"किञ्‍चापि ते होन्ति भुसं पमत्ता, न ते भवं अट्ठममादियन्ति।",
"इदम्पि सङ्घे रतनं पणीतं, एतेन सच्‍चेन सुवत्थि होतु॥",
"सहावस्स",
"सक्‍कायदिट्ठी विचिकिच्छितञ्‍च, सीलब्बतं वापि यदत्थि किञ्‍चि॥",
"चतूहपायेहि च विप्पमुत्तो, छच्‍चाभिठानानि",
"इदम्पि सङ्घे रतनं पणीतं, एतेन सच्‍चेन सुवत्थि होतु॥",
"किञ्‍चापि",
"अभब्ब",
"इदम्पि",
"वनप्पगुम्बे यथ",
"तथूपमं धम्मवरं अदेसयि",
"इदम्पि बुद्धे रतनं पणीतं, एतेन सच्‍चेन सुवत्थि होतु॥",
"वरो वरञ्‍ञू वरदो वराहरो, अनुत्तरो धम्मवरं अदेसयि।",
"इदम्पि बुद्धे रतनं पणीतं, एतेन सच्‍चेन सुवत्थि होतु॥",
"खीणं पुराणं नव नत्थि सम्भवं, विरत्तचित्तायतिके भवस्मिं।",
"ते खीणबीजा अविरूळ्हिछन्दा, निब्बन्ति धीरा यथायं",
"इदम्पि सङ्घे रतनं पणीतं, एतेन सच्‍चेन सुवत्थि होतु॥",
"यानीध भूतानि समागतानि, भुम्मानि",
"तथागतं देवमनुस्सपूजितं, बुद्धं नमस्साम सुवत्थि होतु॥",
"यानीध भूतानि समागतानि, भुम्मानि वा यानि व अन्तलिक्खे।",
"तथागतं देवमनुस्सपूजितं, धम्मं",
"यानीध",
"तथागतं देवमनुस्सपूजितं, सङ्घं नमस्साम सुवत्थि होतूति॥",
"तिरोकुट्टेसु",
"द्वारबाहासु तिट्ठन्ति, आगन्त्वान सकं घरं॥",
"पहूते अन्‍नपानम्हि, खज्‍जभोज्‍जे उपट्ठिते।",
"न",
"एवं ददन्ति ञातीनं, ये होन्ति अनुकम्पका।",
"सुचिं पणीतं कालेन, कप्पियं पानभोजनं।",
"इदं वो ञातीनं होतु, सुखिता होन्तु ञातयो॥",
"ते च तत्थ समागन्त्वा, ञातिपेता समागता।",
"पहूते अन्‍नपानम्हि, सक्‍कच्‍चं अनुमोदरे॥",
"चिरं जीवन्तु नो ञाती, येसं हेतु लभामसे।",
"अम्हाकञ्‍च कता पूजा, दायका च अनिप्फला॥",
"न हि तत्थ कसि",
"वणिज्‍जा तादिसी नत्थि, हिरञ्‍ञेन कयोकयं",
"इतो दिन्‍नेन यापेन्ति, पेता कालङ्कता",
"उन्‍नमे उदकं वुट्ठं, यथा निन्‍नं पवत्तति।",
"एवमेव इतो दिन्‍नं, पेतानं उपकप्पति॥",
"यथा वारिवहा पूरा, परिपूरेन्ति सागरं।",
"एवमेव इतो दिन्‍नं, पेतानं उपकप्पति॥",
"अदासि",
"पेतानं दक्खिणं दज्‍जा, पुब्बे कतमनुस्सरं॥",
"न हि रुण्णं वा सोको वा, या चञ्‍ञा परिदेवना।",
"न तं पेतानमत्थाय, एवं तिट्ठन्ति ञातयो॥",
"अयञ्‍च खो दक्खिणा दिन्‍ना, सङ्घम्हि सुप्पतिट्ठिता।",
"दीघरत्तं",
"सो ञातिधम्मो च अयं निदस्सितो, पेतान पूजा च कता उळारा।",
"बलञ्‍च भिक्खूनमनुप्पदिन्‍नं",
"निधिं",
"अत्थे किच्‍चे समुप्पन्‍ने, अत्थाय मे भविस्सति॥",
"राजतो वा दुरुत्तस्स, चोरतो पीळितस्स वा।",
"इणस्स वा पमोक्खाय, दुब्भिक्खे आपदासु वा।",
"एतदत्थाय लोकस्मिं, निधि नाम निधीयति॥",
"तावस्सुनिहितो",
"न सब्बो सब्बदा एव, तस्स तं उपकप्पति॥",
"निधि वा ठाना चवति, सञ्‍ञा वास्स विमुय्हति।",
"नागा वा अपनामेन्ति, यक्खा वापि हरन्ति नं॥",
"अप्पिया",
"यदा पुञ्‍ञक्खयो होति, सब्बमेतं विनस्सति॥",
"यस्स",
"निधी सुनिहितो होति, इत्थिया पुरिसस्स वा॥",
"चेतियम्हि",
"मातरि पितरि चापि",
"एसो निधि सुनिहितो, अजेय्यो अनुगामिको।",
"पहाय गमनीयेसु, एतं आदाय गच्छति॥",
"असाधारणमञ्‍ञेसं, अचोराहरणो निधि।",
"कयिराथ धीरो पुञ्‍ञानि, यो निधि अनुगामिको॥",
"एस देवमनुस्सानं, सब्बकामददो निधि।",
"यं यदेवाभिपत्थेन्ति, सब्बमेतेन लब्भति॥",
"सुवण्णता सुसरता, सुसण्ठाना सुरूपता",
"आधिपच्‍चपरिवारो, सब्बमेतेन लब्भति॥",
"पदेसरज्‍जं इस्सरियं, चक्‍कवत्तिसुखं पियं।",
"देवरज्‍जम्पि दिब्बेसु, सब्बमेतेन लब्भति॥",
"मानुस्सिका च सम्पत्ति, देवलोके च या रति।",
"या च निब्बानसम्पत्ति, सब्बमेतेन लब्भति॥",
"मित्तसम्पदमागम्म, योनिसोव",
"विज्‍जा विमुत्ति वसीभावो, सब्बमेतेन लब्भति॥",
"पटिसम्भिदा",
"पच्‍चेकबोधि बुद्धभूमि, सब्बमेतेन लब्भति॥",
"एवं",
"तस्मा धीरा पसंसन्ति, पण्डिता कतपुञ्‍ञतन्ति॥",
"करणीयमत्थकुसलेन",
"सक्‍को उजू च सुहुजू",
"सन्तुस्सको",
"सन्तिन्द्रियो च निपको च, अप्पगब्भो कुलेस्वननुगिद्धो॥",
"न च खुद्दमाचरे किञ्‍चि, येन विञ्‍ञू परे उपवदेय्युं।",
"सुखिनोव खेमिनो होन्तु, सब्बसत्ता",
"ये केचि पाणभूतत्थि, तसा वा थावरा वनवसेसा।",
"दीघा वा येव महन्ता",
"दिट्ठा वा येव अदिट्ठा",
"भूता व",
"न परो परं निकुब्बेथ, नातिमञ्‍ञेथ कत्थचि न कञ्‍चि",
"ब्यारोसना पटिघसञ्‍ञा, नाञ्‍ञमञ्‍ञस्स दुक्खमिच्छेय्य॥",
"माता",
"एवम्पि सब्बभूतेसु, मानसं भावये अपरिमाणं॥",
"मेत्तञ्‍च",
"उद्धं अधो च तिरियञ्‍च, असम्बाधं अवेरमसपत्तं॥",
"तिट्ठं चरं निसिन्‍नो व",
"एतं सतिं अधिट्ठेय्य, ब्रह्ममेतं विहारमिधमाहु॥",
"दिट्ठिञ्‍च",
"कामेसु विनय"
]
}