text
stringlengths
0
889
परत्युवाच महातेजा धर्मराजॊ युधिष्ठिरः
रावणः कुम्भकर्णश्च तथान्यस्यां विभीषणः
ज श्रच्छ ह; तो फल धिगड़ भी जाते द ॥१-३॥
जीवितान्तकरैः करुद्धैः करुद्ध रूपं परंतपः
चित्रो न यामन्नश्विनोरनिव्र्तः परि वर्णक्त्यश्मनस्त्र्णा दहन|
तेन ते देहजालानि रमयन्त उपासते
सागरे पतिताः के चित के चिद गगनम आश्रिताः
नयकृन्तन्न उत्तमाङ्गानि विचरन्तॊ दिशॊ दश
आराध्य तपसा देवं हरिं नारायणं परभुम
[वै]
अदितिः कश्यपस्याथ सर्वास ताः पतिदेवताः
तेन शुद्धशरीराय कृतसंसर्जनाय च
तस्माच चॊत्तिष्ठते शब्दः सर्वलॊकेश्वरात परभॊः
धर्मराजः समागम्य जञापयत सवं परयॊजनम
इति सर्वाणि भूतानि गणशः पर्यदेवयन
हनुमांश चारयाम आस राक्षसानां महापुरीम
आशीविषसमान पार्थान कॊपयित्वा कव यास्यसि
रामस्य सदृशीं भार्यां यॊ ऽधिगन्तुं तवम इच्छसि
कथं शांतनवॊ भीष्मः स तस्मिन दमशे ऽहनि
इरेव नोप दस्यति समुद्र इव पयो महत्‌।
ताव उभौ कुरुशार्दूलौ परस्परवधैषिणौ
शरान दीप्ताग्निसंकाशान मुमॊच तनये मम
तरिदशेश दविषॊ यावत कषयम अस्त्रैर नयाम्य अहम
बलं तेजश्च योगश्च तथैवास्तम्भयद्विभुः ॥
अद्भिः पराणान समालभ्य नाभिं पाणितलेन च
आदाव् एव विसर्पेषु हितं लङ्घन-रूक्षणम् ।
शक्यः पराप्तुं जयॊ ऽसमाभिर देवैः सकन्दम इवाजितम
वर्षवाताशनिभ्यश्च परित्रातं च गोकुलम्
अहङ्कारस्तु महतस्तस्माद्भूतानि जज्ञिरे ।
चुक्रुशुः सर्वतॊ यॊधाः साधु साध्व इति भारत
परावर्तत महाराज सुहृद दयूतम अनन्तरम
अर्शांसि ग्रहणीदोषं पुराणं विषमज्वरम्
चण्डिकागृहमुपनिन्युर्मुदा विकसितवदनाः
चूर्णं तर्पण-भागैर् नवभिः संयोजितं स-मध्व्-अंशम् ।
वैष्णवं योगमास्थाय ततो मोक्षमवाप्नुयात् ॥
तत्रैतान पर्युपातिष्ठन दुर्यॊधन पुरःसराः
परच्छादयाम आस दिशश च बाणैः; सर्वप्रयत्नात तपनीयपुङ्खैः
युञ्ज्यात् स्थूलाणु-दीर्घाणां शलाकाम् अन्त्र-वर्ध्मनि ॥
सुरेशत्वं गतः शक्रॊ हत्वा दैत्यान सहस्रशः
भौमम अन्तर्दधे लॊकं निवार्य सवितुः परभाम
ईषद आगलितं चापि करॊधाच चल पदं सथितम
परश्नान उक्त्वा यथाकामं ततः पिब हरस्व च
भरातॄणां नास्ति सौभ्रात्रं ये ऽपय एकस्य पितुः सुताः
तत्र सौबलकाः करुद्धा वार्ष्णेयस्य रथॊत्तमम
क्वेदं कलेवरमशेषरुजां विरोहः
ममाप्य अमॊघा दत्तेयं शक्तिः शक्रेण वै दविज
इन्द्रपर्यायकथनं स्तुत्यर्थं स्तुतिश् चेयम् इन्द्रस्यायुर्वेदप्रकाशकत्वात्
काम इदानीं नरव्याघ्र शलक्ष्णया समितया गिरा
रथम अन्यं समास्थाय विधिवत कल्पितं पुनः
बलिं निबध्य मन्त्रोक्त्या राज्यं वः प्रददाम्यहम् ॥
तथ संमन्त्रयाम आस मित्रैः सह महीपतिः
क्रतूनन्यांश्च विविधा इष्टीः काम्यांस्तथेतरान् ॥
दंष्ट्राकुण्डं विष्णुतीर्थं सार्वकामिकमेव च ॥
स राजा शत्रुवशगः पुत्रशॊकसमन्वितः
अतस्त्वयैकदेहत्वमिच्छामो देवि जन्मसु ॥
एतां दृष्टिम अवष्टभ्य नष्टात्मानॊ ऽलपबुद्धयः
न हि सर्वे मया शक्या वक्तुं भगवतॊ गुणाः
सङ्कल्पो विदितः साध्व्यो भवतीनां मदर्चनम्
विषण्ण आस्ते
गङ्गायाः सलिलक्लिन्ने भस्मन्य एषां महात्मनाम
न हि पाञ्चालराजस्य लॊके कश चन विद्यते
ऋषयश च महेन्द्रं तम अस्तुवन विविधैः सतवैः
तद एव पराप्तुम इच्छामि लॊकान अन्यान न कामये
बभूव रूपं दरॊणस्य कालाग्नेर इव दीप्यतः
।.।
कथं तव अकार्यं कुर्यां वै परदानं हय आत्मनः सवयम
सुषेणं बहुभिर बाणैर वारयाम आस संयुगे
एवम उक्त्वा तु तां देवीं विसृज्य च वराननाम
आक्रामत्य् अनिलं पीतम् ऊष्माणं निरुणद्धि च ॥
नारायण बलैर युक्तॊ गॊपालैर युद्धदुर्मदः
अभ्युत्थानं तवम अद्यैव कृष्णपक्षचतुर्दशीम
श्रीगरुडमहापुराणम्-
गरीवायां परतिमुक्तं च कालपाशं न पश्यसि
कर्णदुर्यॊधनौ चॊभौ शकुनिश च महारथः
आश्रमाणां स सर्वेषां फलं पराप्नॊत्य अनुत्तमम
गोदा इद्रेवतो मदः ॥२॥
रचा कपोतं नुदत परणोदमिषं मदन्तः परि गांनयध्वम|
अन्यत्र गरुणाद वायॊर अन्यत्र च हनूमतः
तस्य सत्यव्रतो नाम कुमारोऽभून् महाबलः ॥
रात्रौ परासुम उत्सृज्य निश्चक्रमुर अरिंदमाः
कुर्वन्त्यसद्विग्रहमत्र मर्त्यैर्मित्राण्युदासीनरिपून्विमूढाः
मध्यम राजा की सहायता म समथ, ्रसंगरित (थक्‌ २] े निरहं म समये राजा
आचार्य शीघ्रं कलशं जलपूर्णं समानय
स्वतस्तृप्तस्य च कथं निवृत्तस्य सदान्यतः
दूयते मे मनॊ नित्यं समरतः पुत्रगृद्धिनः
मन्दी भूते समाजे च वादित्रस्य च निस्वने
रूपयौवनसम्पन्ना सर्वसत्त्वमनोहरा ।
यथाह भगवान वयासस तथा तत कर्तुम अर्हसि
[अ]
उक्त्वा यथावत पुनर अन्वपृच्छत; कथं सुभद्रा च तथाभुमन्युः
आकृष्य सर्वतो वृक्षान्निर्वृक्षमकरोद्वनम्
ततस तेन कृतातिथ्यः सॊ ऽतिथिः शत्रुसूदन
वानरा राक्षसैः शूलैः पार्श्वतश च विदारिताः
मनः क्षिप्तं पुनर्हर्तुमनीशा मथुरां ययुः
गोरोचना मीनपित्तमाभ्याञ्च कृतवर्तिकः ।
विद्रुतस्य च विप्रेन्द्रास्तस्य भ्रातृशतस्य वै ॥