text
stringlengths
0
889
वीव भराजन्त रष्टय उप सरक्वेषु बप्सतो नि षु सवप|
दुष्करं हि रसज्ञेन मांसस्य परिवर्जनम
विसृज्य सशरं चापं शॊकसंविग्नमानसः
चित्रकेतुस्तु तां विद्यां यथा नारदभाषिताम्
इत्थं चिन्तयतस्तस्य उत्पन्ना दुःखहा मतिः ।
अथाहं खे चरैर भूतैर अभिगम्य सभाजितः
जातरूपमयः शरीमान अवगाढॊ महार्णवम
कृतम अन्यैर अपहृतं तेनासि हरिणः कृशः
ततः परज्ञा वयॊवृद्धं पाञ्चाल्यः सवपुरॊहितम
मद्वीर्याच्चूर्णितात्सूक्ष्माद्वालखिल्यास्तु जज्ञिरे ॥
पूर्वं हि विहितं कर्म देहिनं न विमुञ्चति
अहल्या धर्षणनिमित्तं हि गौतमाद धरि शमश्रुताम इन्द्रः पराप्तः
नरः शीघ्रतरादेव कर्मणः कः पलायते ॥
नातिदूरे न चासन्ने मृगयूथनिपीडिता
[स]
सिक्ता चेति च तत्रासीत्ते गङ्गायां च सङ्गते ॥
विपूर्वः सॊमपूर्वश च सूर्यश्रीश चेति नामतः
कव सा करीडा गतास्माकं बाल्ये वै शिनिपुंगव
आ सुष्टुती नमसा वर्तयध्यै दयावा वाजाय पर्थिवी अम्र्ध्रे|
अयॊनिजानां दान्तानां धर्मज्ञानां सुवर्चसाम
यॊ मे न दद्याद उच्छिष्टं न च पादौ परधावयेत
नैकान्तेनाप्रमादॊ हि कर्तुं शक्यॊ महीपतौ
प्रयातो नश्यति क्षिप्रं तन् न कार्यं विपश्चिता ॥
भयं मे वै जायते साध्वसं च; दृष्ट्वा कृष्णाव एकरथे समेतौ
साधर्मभीता हि विलज्जमाना; तां याज्ञसेनीं परमप्रप्रीताम
इत्य उक्तॊ धर्मराजेन भीमसेनॊ महाबलः
एते मन्त्राः समाख्यातास्तव रुद्र समासतः ।
तस्माद इष्टतमः कृष्णाद अन्यॊ मम न विद्यते
एवम एतां परतिज्ञां मे सत्यां विद्धि जनार्दन
अथ कृष्णः परिवृतो ज्ञातिभिर्मुदितात्मभिः
गॊग्रहे यत्र पार्थेन निर्जिताः कुरवॊ युधि
कांस्यायस तनुत्राणान नराश्वरथकुञ्जरान
अतीत्य मार्गं सहसा महात्मा; स तत्र रक्षॊऽधिपपादमूले
सान्त्व्यमानॊ वीज्यमानः पार्थेनाक्लिष्ट कर्मणा
मृदु-कोष्ठाल्प-दोषेषु काले चोष्णे कृशेषु च ॥
शक्तिभिर दारिताः के चित संछिन्नाश च परश्वधैः
फे समान जानना। घाणीम वनी हृ प्ति की लत सौ पत श्रीर्‌ दे
तयजन्ति कृतकृत्या ये ते वै निरयगामिनः
तवया हय अहं सहायेन पार्श्वस्थेन महाबल