text
stringlengths
0
889
सा सखीभिः परिवृता विचिन्वन्त्यङ्घ्रिपान्वने
शिवमाराध्य यत्नेन परं सामर्थ्यमाप्तवान् ॥
जिसने शार का श्रष्ययत किया श्रौर ज शुद्ध श्राचार बल्ला है, उपे मन्त्री वनाना
एवं बहुविधान देशान विजित्य पुरुषर्षभः
दिवा चरन्ति मृगयां पाण्डवेया वनाद वनम
दमघॊषात्मजॊ वीरः शिशुपालॊ मया हतः
वध्यमानं बलं चापि भीष्मेणामित्रघातिना
तस्मात कालप्रतीक्षॊ ऽहं सथितॊ ऽसमि शुभलक्षण
जदटभलुर्भिणीपषठीषत्सतरीएां समविभागं स्पशतमेकः पररयेत्‌ ॥ ४ ॥ प
पुनः सुप्तान उपाधाक्षीद बालकान वारणावते
तेन जीवसि राजंस तवं निहतास तव अनुगास तव
कामपुष्पफलांश चैव पादपान कामचारिणः
जानामि कषुधितं हि तवाम आहारसमयश च ते
अद्यैव त्वदृतेऽस्य किं मम न ते मायात्वमादर्शितम्
आसां नद्युपनद्यश्च सन्त्यन्यास्तु सहस्रशः ।
तं रुवन्तं ततॊ वत्सं जामदग्न्यः सवम आश्रमम
रक्त-पित्ताति-वृद्ध-त्वात् क्रियाम् अन्-उपलभ्य वा ॥
अटति यद्भवानह्नि काननं त्रुटि युगायते त्वामपश्यताम्
तत्र तद् युद्धमभवत् प्रख्यातं तारकामयम् ।
पुलस्त्योङ्गिरसश्चैव तथा वैवस्वतो मनुः ॥
स वद्यमानस तैर अस्त्रैर अर्जुनेन महात्मना
मतङ्गशिष्यास तत्रासन्न ऋषयः सुसमाहितः
वसिष्ठजाबालिसयाज्ञवल्क्य- ।
दृष्ट्वा मां बान्धवाः सर्वे हर्षम आहारयन पुनः
न कषुत्पिपासे न गलानिर न शीतॊष्णभयं तथा
एकछत्रां महीं कृत्वा कौसल्याय यशस्विने
पुलकचिताङ्ग औत्कण्ठ्यात्स्वाख्याने नाशकन्नृप
पाण्डवः परवीरघ्नः सहदेवः परतापवान
अविभागमना बुद्धिर्भावो मनसि वर्तते ।
सहस्रस्थूण आसाते|
युधिष्ठिरं हतामित्रं कृताञ्जालिर अथाच्युतः
गङ्गॊर्मिभिर भानुमतीभिर इद्धः; सहस्ररश्मि परतिमॊ विभाति
विमानानि च युक्तानि कामगानि च वासव
अत्राप्युदाहरन्तीममितिहासं पुरातनम्
देवा अप्यूचिरे सर्वे पिप्पलादं ससम्भ्रमाः ॥
यद अह्ना कुरुते पुण्यं परजा धर्मेण पालयन
देवाः प्र हिणुत स्मरमसौ मामनु शोचतु ॥१॥
बदर्याश्रममासाद्य नरनारायणालयम्
सन्ति चाशीविषनिभाः सन्ति मन्दास तथापरे
सभायां परिकृष्टाहम एकवस्त्रा रजस्वला
जयद्रथेनापहारॊ दरौपद्याश चाश्रमान्तरात
नलॊपाख्यानम अत्रैव धर्मिष्ठं करुणॊदयम
माहेश्वरी महादेवी परॊच्यते पार्वतीति या
अहं ते रावणस्येदं कुलं जन्म च राघव
कला गुणः यदुक्तं षोडशकलम् इति अकला गुणविरुद्धो दोषः तेन वातकलाकलीयो वातगुणदोषीय इत्यर्थः यदि वा कला सूक्ष्मो भागस् तस्यापि कला कलाकला तस्यापि सूक्ष्मो भाग इत्यर्थः ॥
दृष्ट्वा तान अब्रवीद राजा किं चित कॊपसमन्वितः
विनिघ्नन निशितैर बाणै रथाद भीष्मम अपातयत
मातुलस ते महाबाहॊ वाक्यम आह नरर्षभ
तांश चातिवल्गु वचसॊ रथाङ्गाह्वयना दविजाः
यत्र नैव शरैः कार्यं न भृत्यैर न च बन्धुभिः
तद्विद्वद्भिरसद्वृत्तो वेनोऽस्माभिः कृतो नृपः
कथं चित तव गाङ्गेय विपत्तौ नास्ति नः कुलम
वयहनत सायकै राजञ शतशॊ ऽथ सहस्रशः
महार्हाणि च यानानि ददृशुस ते समन्ततः
इक्ष्वाकवॊ यदि बरह्मन दलॊ वा; विधेया मे यदि वान्ये विशॊ ऽपि
कट्व्-अम्ल-लवण-क्षारैः क्रमाद् अग्निं विवर्धयेत् ॥
सर्व एव भवन्तश च शूराः पराज्ञाः कुलॊद्गताः
अनन्तम इति कृत्वा स नित्यं केवलम एव च
ददौ दश स धर्माय कश्यपाय त्रयोदश ।
मध्व इवामृत संयुक्तं तस्माद एतौ मताव इह
एवंविभेमयः एथिवरं लभमानो ऽथशाह्तनत्‌ ।
भयेष्व अभयदश चैव यथाहं पलवगेश्वर
तत्प्राप्यते पुण्यत एव भद्रे ।
संविभक्ता च दाता च भॊगवान सुखवान नरः
तामसानां च जन्तूनां रमणीयावृतात्मनाम
तेनार्दिता महाराज भारती सा महाचमूः
चक्रतुस तौ कथाशीलौ शुचि संहृष्टमानसौ
वेगेन सातीव पृथुप्रवाहा; परसुस्रुता भैरवारावरूपा
नापश्यत परसुप्तं वै भुजगं तिर्यग आयतम
पञ्च दरौणिक एकैकः सुवर्णस्याहतस्य वै
अविकारी महोत्साहो महासाहसिको नरः ॥
निमीलत्येतदखिलं मायाशय्याशये ऽच्युते ॥
आहारेण विवर्धन्ते तेन जीवन्ति जन्तवः
भक्षयस्वॊत्तङ्क
ताम अन्विच्छन स नृपतिः परिचक्राम तत तदा
पराजितेषु भरतेषु दुर्मनाः; कर्णॊ भृशं नयश्वसद अश्रुवर्तयन
वारिसर्षपभस्मादिक्षेपाद्युद्धादिके जयः ॥
तैलाक्त-गात्रस्य कृतानि चूर्णान्य् एतानि दद्याद् अवचूर्णनार्थम् ।
तत पुण्यं तत्परं बरह्म तत तीर्थं तत तपॊवनम
स सुष्टुभा स रक्वता गणेन वलं रुरोज फलिगं रवेण|
अथापयाति संग्रामाद विजयात तद विशिष्यते
एवं लोकं परम्विद्यान्नश्वरं कर्मनिर्मितम्
दोषोद्रेकानुरोधेन प्रत्याख्याय क्रियाम् इमाम् ॥
हते दरॊणे निरुत्साहान कुरून पाण्डव सृञ्जयाः
विदाम योगमायास्ते दुर्दर्शा अपि मायिनाम्
आहारकाले मतिमान परिव्राड जनमेजय
कदा चिच छिखरे तस्य पर्वतस्यावतिष्ठते
धयायन्तं किं न मन्युस ते पराप्ते काले विवर्धते
काञ्चीगुणोल्लसच्छ्रोणिं हृदयाम्भोजविष्टरम्
विशालां बदरीं पराप्तॊ भरातृभिः सह राक्षसाः
अलॊभाद अक्षया लॊकाः पराप्ता वः सार्वकामिकाः
तदप्यस्थिरबुद्धित्वात्प्रनष्टमिव मे ऽनघ ॥
तेषां तद वचनं शरुत्वा विराटॊ वाहिनीपतिः
सा चेयं गौतमी गङ्गा सप्तधा सागरं गता ॥
यद्या तव अबुध्यतात्मानं भक्ष्यमाणं स वै पशुः