sentences
stringlengths
1
18.1k
label
stringclasses
76 values
saṃjñāsaṃjñinaścāsmitāmātradhyānasukhāḥ
GSP34
tatastannirvartakamavidyādi nivartayitumicchati tannivṛttyupāyaśca tattvajñānamiti kasyaciccatasṛbhirvidhābhirvibhaktaṃ prameyaṃ bhāvayataḥ samyagdarśanapadavedanīyatayātattvajñānaṃ jāyate tattvajñānānmithyājñānamapaiti mithyājñānāpāye doṣā apayānti doṣāpāye pravṛttirapaiti
GSP36
aniścitāvadhiṃ dhīrāḥ sahante virahaṃ ciram śrūyatāṃ rāmabhadrasya sītādevyās tathā kathā rājño daśarathasyāsīdayodhyādhipateḥ sutaḥ rāmo bharataśatrughnalakṣmaṇānāṃ purāgrajaḥ viṣṇoravatatārāṃśo rāvaṇocchedanāya yaḥ
GK21
tadvarṣopalakaṃ aśnīyāt bhakṣayet
T08
bodhipakṣyeṣu dharmeṣu daśasu tathāgatabaleṣu caturṣu vaiśāradyeṣu catasṛṣu pratisaṃvitsv
K03
na hi viṣayairākṛṣyamāṇastadupāyapravṛttikṛtacetāḥ śaknotyātmani samādhātum naisargikībhyastu pravṛttibhya uparato niyatamānasa ātmadarśanenādhikriyate sāmarthyāt anye Ms A anye tu edition manyante anavāptakāmaḥ kāmopahatamanā na paramādvaitadarśanayogyaḥ
GSP33
roṣāt sindhupater deśaṃ sambandhitvād gatāṃ nṛpaḥ pratyānayat trapodrekān na punas snehagauravāt PsJRT alābvo nyabruḍann antar aplavanta jale śilāḥ lakṣmīpakṣaḥ kṣayaṃ vṛddhiṃ lāsāpakṣas tu labdhavān yāvad yāvad agād dūraṃ lakṣmī rātrir iva krudhā
GK23
dravyāṇām api nirhāre pānakānāṃ praveśanep āpānakautsavaarthe api ceṭikānāṃ ca saṃbhramep vyatyāse veśmanāṃ caiva rakṣiṇāṃ ca viparyayep udyānayātrāgamane yātrātaś ca praveśanep dīrghakālaudayāṃ yātrāṃ proṣite cāpi rājanip
GS39
tasmiṃs tīrthe mahābhāga padmalakṣaṇalakṣitāḥ
GE07
vyaktitvakī sabhī viśeṣatāeṃ sthāī nahīṃ hai kyoṃki jahāṃsthiratā hai vahāṃvikāsa nahī gati nahīṃ jahāṃ gati nahīṃ vahāṃ saṃgharṣa nahīṃ saṃgharṣa ke binā jīvana kā koī astitva kahīṃ nahīṃ raha jātā parivartanaśīlaparisthitiyoṃke anusāra vyakti apane ko vyavahāra samāyojita karatā hai apaneāpakovyavasthita karatā hai acche avasaroṃ kī khoja karatā hai vyaktitva kevikāsameṃ bāghaka paramparāauṃ tathā mānyātāauṃ kā virodha karatā hai tathākabhī samayāsthitī keanukūla to kabhī usake pratikūla calatā hai kabhīuse vijaya prāpta hotī hai to kabhīparājaya
H
subhūtir āha kena yūyaṃ vinītāḥ te āhuḥ
K08
astu vā pravartakaḥ niyamena pravṛttiprasaṅgaḥ na ca liṅādiśrāviṇo niyamena
GSP28
musalamānoṃ ke prabhāva ke phalasvarūpa hindūsamāja meṃ pardā kā atyadhika pracalana ho gayā
H
There also came the Devas Mettakayika and Karunakayika followed by their attendants These ten groups of Devas of diverse hue possessed of iddhi power radiant comely and with a retinue of attendants have come rejoicing to the forest to see the assembly of monks
E
śāhamero balī jātu nagaraṃ svīcakāra saḥ
GK23
And Ananda whereas now the bhikkhus address one another as friend let it not be so when I am gone
E
abhinavamadalīlālālasaṃ sundarīṇāṃ
GK22
etadvai devāḥ sarvānkāmānāptvāthaitameva
GV03
There is the case where a monk has some work to do
E
yi dvags su skye bar lung ston par bzhed na ni
T
sarvatra parameśvarābhedābhimāna eva paramaḥ saṃskāraḥ atha parvavidhiḥ tatra sāmānyaṃ sāmānyasāmānyaṃ sāmānyaviśeṣo viśeṣasāmānyaṃ viśeṣo viśeṣaviśeṣaś ca iti ṣoḍhā parva pūraṇāt vidheḥ tatra māsi māsi prathamaṃ pañcamaṃ dinaṃ sāmānyam caturthāṣṭamanavamacaturdaśapañcadaśāni
GSP30
duḥkhaṃ vā aduḥkhāsukhaṃ vā tad api na nityam iti vā nānityam iti vā samanupaśyati evaṃ na sukham iti vā na duḥkham iti vā samanupaśyati nātmeti vā nānātmeti vā samanupaśyati na śāntam iti vā nāśāntam iti vā samanupaśyati na śūnyam iti vā nāśūnyam iti vā samanupaśyati
K03
sthānānyāsāṃ pravakṣyāmi sarvaśastravimokṣaṇe vaiṣṇavaṃ samapādaṃ ca vaiśākhaṃ maṇḍalaṃ tathā pratyālīḍhaṃ tathālīḍhaṃ sthānānyetāni ṣaṇ nṛṇāṃ dvau tālāvardhatālaśca pādayorantaraṃ bhavet tayoḥ samasthitastvekaḥ tryaśraḥ pakṣasthito paraḥ
GK18
Then he said to the senior monk Allow me venerable sir to answer Citta the householders question You may answer it friend Isidatta Now householder are you asking this Concerning the various views that arise in the world when what is present do they come into being and what is absent do they not come into being
E
so nāṃ punaḥ puno saṃjñapayati
K14
ī toulḍ like ṭo speak on behalṅ oṅ ṭhebureaucracy
H
śalyasya nidhanaṃ cātra dharmarājān mahārathāt śakuneś ca vadho traiva sahadevena saṃyuge sainye ca hatabhūyiṣṭhe kiṃcicchiṣṭe suyodhanaḥ hradaṃ praviśya yatrāsau saṃstabhyāpo vyavasthitaḥ
GE07
kādācitkakāraṇapūrvakatvaṃ sādhyam vyāptāvudāharaṇaṃ saudāminījñānavaditi kādācitkaṃ cedamahaṅkārajñānamiti pakṣadharmatopapādaka mupanayavākyam anenāhaṃgrahahetubhūtasyāhamarthasya kādācitkatvasiddhyā ātmā nityostītyetannirastaṃ bhavatīti bhāvaḥ asiddhyādidoṣatrayarahitatāṃ hetornirūpayatināyamasiddha ityādinā
T16
tshe dang ldan pa kun dga bo nang par sngar langs te rgyal po bram ze me sbyin gyi khyim gang na ba der song ba las ji tsam na rgyal po bram ze me sbyin gyi zho shas tsho ba rnams sems las chung ngus khod pa dag mthong ngo mthong nas kyang smras pa
T
tatpratyayamapramāṇāni pāpāni kurvanti
XX
That which is stressful has ceased and gone to its end SN
E
pratīcīm ā roha jagatī tvāvatu vairūpam sāma saptadaśa stomo varṣā ṛtuḥ viḍ draviṇam
GV
na sarvadharmaśūnyatayā svalakṣaṇaśūnyatāṃ samanupaśyati
K03
I cant continue in the holy life
E
evamabādiṣvapi bhedacatuṣṭayaṃ yojyam tatra pṛthivyādi kāyatvena gṛhītavanto grahīṣyantaśca sthāvarā gṛhyante na pṛthivyādipṛthivīkāyādayaḥ teṣāmajīvatvāt te ca sthāvarāḥ sparśanaike ndriyāḥ bhavāntaraprāptividhurā muktāḥ dharmādharmā kāśāstikāyāsta ekatvaśālino niṣkriyāśca dravyasya deśāntaraprāptihetavaḥ
GSP36
tatra vaktāro vedānāṃ vyākhyātāraḥ
T04
athāha samullupya prastaram agnīnmadantyāpāiti madantītyagnīdāha tābhirehītyuparyuparyagnimatiharati sa yannānupraharatyetena hyata ūrdhvānyahāni pracariṣyanbhavatyatha yaduparyuparyagnimatiharati tadevāsyānuprahṛtabhājanam bhavati tamagnīdhe prayacati tamagnīnnidadhāti
GV03
maiṃne ye kucha udāharaṇa abhītaka ke kheloṃ kī padaka tālikā se lie haiṃ hālāki ye dilacaspa hai ki abhītaka hue kheloṃ meṃ eka bāra ko chorakara hara bāra bhārata ṭapa ṭena deśoṃ me rahā hai aura sāta bāra ṭapa fāiva meṃ
H
GSP33
eva bhūyodarśanam nānaṅgam aṅgaṃ tv aupādhikāśaṅkānirākaraṇena vahnir hi dhūmena saṃyuktas saṃvedito pi kadācid vidhūmo dṛśyate tatrārdrendhanādir upādhir anupraviśati na tu svābhāviko gner dhūmena saṃbandha iti niścīyate taddarśanāc ca dhūme pi bhavati śaṅkā kadācid aupādhikaḥ pāvakenāsyāpi saṃbandha iti sā bhūyodarśanena
GSP28
dvibṛhatīdvikarañjajayādvayaṃ bahalapallavadarbharujākarāḥ
GS40
manaḥ paṇḍitais tad abhidhīyate
GSP35
rāṣṭrīya evaṃ bhāvanātmaka ekatā ke vikāsa meṃsahāyaka kāryānubhavasamājopayogī utpādaka kārya karate samaya vidyārthīvibhinna jāti dharma saṃpradāya vicāradhārā bhāṣā saṃskṛti ādi sesambandhita vidyārthiyoṃ ke samūha meṃ kārya karatā hai tathā sthānīya samudāyake lie upayogī vastuoṃ kā nirmāṇa karatā hai yā sevāe upalabdha karatā hai ataḥsvataḥ hī rāṣṭrīya evaṃ bhāvanātmaka ekatā kī bhāvanā kā vikāsa hotā hai jisakīāja ke yuga meṃ nitānta āvaśyakatā hai
H
gārī ke nikala jāne ke bāda kisī cīja ke jalane kī gaṃdha use barā acchā lagā thā usane skūloṃ ko dekhā kala a ke kināre kā vaha lāla isakula itanā barā hai ki kala a meṃ bārha āne para sāre jile ke loga vahīṃ ākara raha sakeṃge kintu kala a ko dekhakara use haṃsī hī āyī kyā yaha nadī hai isa bharī varṣā meṃ bhī isakā srota kyā yahī hai yaha mṛta nadī haikapilī kī taraha jindā nahīṃ hai kacaharī ghāṭa kā pula dekhane meṃ barā hī sundara hai sāla ke barebare khaṃbhe haiṃ unake nāmaghara mandira ke khaṃbhe se bhī barī hai pula ko pāra karake hayabaragāṃo jāyā jā sakatā hai pula ko pāra karane ke lie phī ādamī eka paisā letā hai hariyā ne usako sikhā diyā hai ki isakula ke larakoṃ se nahīṃ letā pula para carhakara reliṃga ke sahāre vaha dhīredhīre use pāra kara gayā pāra karate samaya hī eka ādamī ne use āvāja dīlarake paisā de jā
H
etena paramārthataḥ dharmadeśanāyāḥ abhisambuddhasya cāpyasattve saṃvṛtau tāvat puṇyakāyadeśanāyāḥ sattvāt bodhisattvaiḥ puṇyamadhigāntuṃ pravartayitavyamevetyabhiprāyaḥ
T03
jñātur visaṃvādāśaṅkā tadvaiśiṣṭyopalabdhitaḥ
GR12
kaī sarasa miśrita pakavāna prastuta kiyā hū
H
vātsaprīyaṃ vātsapreṇopasthāya viṣṇukramānkrāntvā vātsapramantataḥ kuryānna viṣṇukramānantataḥ kuryādyathā prayāya na vimuñcettādṛktadatha yadvātsapramantataḥ karoti pratiṣṭhā vai vātsapraṃ yathā pratiṣṭhāpayedavasāyayettādṛktattasmādu vātsapremevāntataḥ kuryāt
GV03
yato vāco nivartante aprāpya manasā saha
GSP31
prāpnoti nirvāṇasukhaṃ prasahya
K14
zas dang btung ba sman dang ni
T
yataḥ saṃyogo yogaḥ sa ca karmakāryo to yogāṅgaṃ karma yogamokṣau ca karmādhikare py ucyete
GSP32
bhrāntatve vāsatyarūpatāyā apy alīkatvān na jñānasya satyatā bhavet
T02
atha daśamī
GSD36
sa enaṃ yājñavalkyam brahmiṣṭhābhimānī rājāśrayatvāccadhṛṣṭaḥ yājñavalkyaṃ papraccha pṛṣṭavān katham tvaṃ nu khalu no yājñavalkya brahmiṣṭho sī iti plutirbhartsanārthā sa hovāca yājñavalkyaḥ namaskarmo vayaṃ brahmiṣṭhāya idānīṃ gokāmāḥ smo vayamiti
GV05
hindī ke pakṣa meṃ vātāvaraṇa ke kāma meṃ ārya ne sarāhanīya yogadāna kiyā
H
khams gsum gyi dod chags dang bral ba bong ba dang gser du mnyam pa nam mkha dang lag mthil du mnyam pai sems steu dang tsandan du mnyam pa rig pas ma rig pai sgo ngai sbubs dral cing rig pa dang mngon par shes pa dang so sor yang dag par rig pa thob pa
T
dvitīyavṛkṣopalabdhau tu satyāmādye śākhinyādyo yaṃ śākhīti yo yaṃ jāyate niścayaḥ sa pramāṇāntaraṃ syāt kasmāt sādṛśyādyanapekṣaṇāt sādṛśyaṃ nāpekṣata iti nopamānam idam akṣavyāpārānapekṣaṇān na pratyakṣam liṅgānapekṣaṇānnānumānam śabdanirapekṣatvān na śābdam
T04
tena ca liṅgamasyāstīti pakṣadharmatājñānamapi darśitambhavati tadvyāpya
GSP31
unako koī derī nahīṃ lagī thī kyoṃki bābā ke bāda bhī unako hī ye sārītaiyāriyā karanī parī thīṃ
H
anālayasabhāgatāṃ sarvālayasamuddhātitacittatāyai
K09
yadūhane jñānamutpadyate tattvabhāvabhūteṣu sā prathamā siddhistāreyabhidhīyate
GSP31
tasmātprāṅ prakrāmati trīnvikramāṃstacaṅkuṃ nihanti so ntaḥpātaḥ tasmānmadhyamācaṅkoḥ dakṣiṇā pañcadaśa vikramānprakrāmati tacaṅku nihanti sā dakṣiṇā śroṇiḥ tasmānmadhyamācaṅkoḥ udaṅ pañcadaśa vikramānprakrāmati tacaṅku nihanti sottarā śroṇiḥ tasmānmadhyamācaṅkoḥ
GV03
mālatyādiṣu gandhāṃś ca tathaiva paribhāvayet
GSP30
karmeti kāyavākcittaduṣkṛtabījavapanād akṣayavipākaphalābhinirvartitasvabhāvākuśalakarmāntakāritvāt kṣārādidoṣasaṃsṛṣṭakukṣetre kubījavapanavad anabhīṣṭavipākābhinirvartitatvāt paṃsanīyaḥ karmāntastu mithyākarmānta ityucyate karmaratinidrārativādaratyādisvabhāvaṃ mithyākarma ityucyate
T05
spyod lam rnam pa bzhi byed de chag pa dang greng ba dang dug pa dang nyal bar byed do mei ting nge dzin la snyoms par jug ste mei ting nge dzin la snyoms par zhugs pa na tshe dang ldan pa mou dgal gyi bu chen poi lus las od zer sngon po dang
T
yadi śamatho vipaśyanā cittaṃ bhāvayati prajñāṃ bhāvayati cittaprajñābhāvitvāt rāgamavidyāñca prajahāti kasmānniyama ucyate śamathaścittaṃ bhāvayan rāgaṃ prajahāti vipaśyanā prajñāṃ bhāvayantī avidyāṃ prajahātīti vikṣiptacittakasya cittasantānāni rūpādiṣu samudācaranti
T07
Should any bhikkhunī having sponsored her student neither take her away nor have her taken away for at least five or six leagues it is to be confessed
E
pa legs ongs kyis dei tshe rang gi las kyi rgyu ba lung ston par byed de rgyal poi pho brang bshes ldan du tshong dpon bu phor gyur nas ni bdag ni nor dang bru mang zhing skye boi tshogs kyis bkur ba dang rgyal po dang ni grong mi dang
T
na khalv evaṃ draṣṭavyaṃ
K01
agnir naḥ suṣṭutīr upa
GV00
taṃ vo upetha śaraṇaṃ so neṣyati svastinā pāraṃ
K14
Which four
E
isī prakāra cīnī phāramosā kā bhakta hai aurakoī māo cīna kā
H
ebhirdvārabhūtairantaḥkaraṇaṃ viṣayān gṛhṇāti
GSP31
udāttatḥ bhavati iti udāttatvam yathā syāt na etat asti prayojanam ekāc ayam
GS24
saṃpīḍana prajvalana yā dāba dahana kampresana iganīśana iṃjanoṃ yā ḍījala iṃjanoṃmeṃ prayoga karane para pratiśata taka gaisa ko ḍījala se pratisthāpita kiyā jāsakatā hai ḍījala iṃjanoṃ meṃ gaisa prayoga ke parīkṣaṇa āṃkare tālikā meṃdie gae haiṃ
H
ye pi kecitkauśika yāmeṣu deveṣu devaputrā anuttarāyāṃ samyaksaṃbodhau saṃprasthitāḥ
K05
tasmād aham ito gatvā saṃbuddhe samupācaran Rm vijñapyaivaṃ ca tadvṛttiṃ praṣṭum arhāmi sāṃprātaṃ ity evaṃ manasā dhyātvā devendro sau savismayaḥ sahasā jetakāraṇye jināśramam avātarat tatrāsau sugataṃ dṛṣṭvā saharṣavismayānvitaḥ
K14
ekenaivāsmi vardhitaḥ naravāhanadevena jāmātrā cakravartinā eka eva tu me nāsīd guṇaḥ so py ayam āgataḥ prasādān mantrivṛṣayor yat tapovanasevanam iti niṣkampasaṃkalpaś codayām āsa mantriṇau sasiṃhāsanam āsthānaṃ maṇḍape dīyatām iti
GK21
pakṣadharmādyanaṅgatvād bhinnaiṣāpyanumānataḥ
T04
sog le phyogs gnyis na so yod pa bar rab tu bar
T
Monks I know not of any other single thing so conducive to great loss as the untamed mind
E
gṛhavāryāpaṇaṃ dhānyaṃ paśustrīvāhanāni ca
GSD36
bhavānapīdaṃ paravānavaiti mahānhi yatnastava devadārau
GK19
atha khalv ātmasaṃmitam atimṛtyu saptavidhaṃ sāmopāsīta hiṅkāra iti tryakṣaram prastāva iti tryakṣaram tat samam ādir iti dvyakṣaram pratihāra iti caturakṣaram tata ihaikam tat samam udgītha iti tryakṣaram upadrava iti caturakṣaraṃ tribhis tribhiḥ samaṃ bhavati
GV05
Anhang L fol
T17
ratanaṭāṭā ne aura meṃ evieśana bijanesa meṃ apanī dāvedārī peśa kī ākhirī bāra meṃ bījepī sarakāra thī jaba ṭāṭā aura siṃgāpuraeyaralāiṃsa eyaraiṃḍiyā kī biḍiṃga se pīche haṭa gae unhoṃne isakī vajaha rājanītika virodha batāī thī
H
kaṭambharā vṛścikālī śāliparṇī ca tair ghṛtam
GS40
on pa rnams kyis ni rna bas thos so
T
abhiṣekāya niṣṭhāyai dhīrāṇām upacīyate ayaṃ saṃsāraprabhedaḥ tatrādhimukticaryābhūmau saṃbhāro bhūmipraveśāya ṣaṭsu bhūmiṣv animittāya saptamībhūmisaṃgṛhītāya tasyāṃ nimittasamudācārāt saptamyāṃ bhūmāv anābhogāya tadanybhūmidvayasṃgṛhītāya
T06
sācāraiḥ kriyate dīkṣā yā dṛṣṭapratyayānvitā
GSP30
atha svalakṣaṇājanyatāspaṣṭatā
GS26
idaṃ cānvāruhya vacanam
GSP28
āsapāsa ke gāṃvoṃ se ṭraikṭaroṃ meṃ bharakara loga pahuṃca rahe the
H
pūrvatrāsiddham
T02
rohiṇīm iva candreṇa vinā grahavaśaṃ gatām
GE09
mkhas pa dang
T
nanu yadi tantraṃ pramāṇamabhimatam
GSP29
nīcā nīcakulāvasthā mahīpālā bhavanti te
K12