sentences
stringlengths
1
18.1k
label
stringclasses
76 values
lāghavātsambandhikāraṇarūpāśrayanāśa eva vā kāraṇībhūtāśrayanāśa eva vāśritakāryanāśaheturiti svīkṛtau dhvaṃsanāśāprasaktyā samavāyasyānupeyatvāt vastutastu parimāṇavāde dhvaṃsasya bhūtalaidiniṣṭhatvena kapālanāśepi tannāśāprasakteḥ ata eva prāg bhedābhedaviṣayatvenetyādyuktiriti
GSP29
daśamo dhyāyaḥ
GSP32
gharmasadasīty uttarārdhāt prācīm
GV06
mandarāhananoddhūtaṃ kṣīrārṇavapayo yathā kallolakalanāvartaṃ māyāmakaramālinam na niroddhuṃ samartho smi manomohamahārṇavam bhogadūrvāṅkurākāṅkṣī śvabhrapātam acintayan manohariṇako brahman dūraṃ viparidhāvati na kadācana me cetas tām ālūnaviśīrṇatām
GSP35
sā ca sarvasmṛtisaṃmatā śrī
GR14
tayoranusarannityaṃ mune gatimahaṃ sthitaḥ śītoṣṇavapuṣornityaṃ nityamambarapānthayoḥ
GSP27
tiṣṭhan parārthaṃ saṃsāre kṛpāluḥ kena khidyate
T04
tathā hi kāyavijñānaṃ ca pāramitā cādvayam etad advaidhīkāraṃ manovijñānaṃ manovijñānena śūnyam tat kasya hetoḥ tathā hi manovijñānaṃ ca pāramitā cādvayam etad advaidhīkāram cakṣuḥsaṃsparśaś cakṣuḥsaṃsparśena śūnyaḥ tat kasya hetoḥ tathā hi cakṣuḥsaṃsparśaś ca pāramitā cādvayam etad advaidhīkāraṃ
K02
vināśaṃ tasya deśasya vidyācchīghramupasthitam
K10
tatra tīrthe nṛpaśreṣṭha devī nārāyaṇī purā adyāpi tapate ghoraṃ tapo yāvatkilārbudam tatra tīrthe tu yaḥ snātvā tarpayet pitṛdevatāḥ tasya te dvādaśābdāni tṛptiṃ yānti pitāmahāḥ iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe karkaṭeśvaratīrthamāhātmyavarṇanaṃ nāma saptatriṃśadadhikaśatatamo
GP12
The Mooser would rejoice and boast that Your being with us is very good Our hillrice fields have produced a bumper harvest some people will even be able to sell cattle which they have never managed to do before Dried chilipeppers are another income source for us but apart from these items we have no other means of making money
E
mārkaṇḍeya uvāca tāsāṃ saṃbhramamālokya bhagavān pākaśāsanaḥ pṛcchyatāṃ munirityāha vaktā yāṃ vo guṇādhikām śakracchandānuyātābhiḥ pṛṣṭastābhiḥ sanāradaḥ provāca yat tadā vākyaṃ jaimine tannibodha me tapasyantaṃ nagendrasthaṃ yā vaḥ kṣobhayate balāt
GP12
des sgra yid du mi ong ba cung zad kyang mi thos par gnod pa med pa nyid du rim gro byed du bcug go de nas btsun mo tshangs ldan ma dus gzhan zhig na di lta bui dod pa skyes te kye mao lhas grong khyer gyi shar sgor sbyin pa dag btang bsod nams byas shing
T
atha ka
T17
yaś cendriyaiḥ parābhūtaḥ sa sarvatra parājitaḥ indriyasyendriyasyārthe rāgadveṣau vyavasthitau tayorna vaśamāgacchet tau hyasya paripanthinau indriyāṇāṃ jaye yogaṃ samātiṣṭhed divāniśam jitendriyo hi śaknoti vaśe sthāpayituṃ prajāḥ
GK22
smaraṇa ke sahāre eka pīrhī dūsarī pīrhī ko isalokasāhitya sampatti ko sauṃpatī hai
H
In other words he should not feel embarrassed or ashamed to reveal his mistakes to people he respected for if he started hiding his mistakes from them he would soon start hiding them from himself If on the other hand he saw no harm resulting from the action he should rejoice in his progress in the practice and continue with his training
E
prāsādaṃ tu paribhrāmya garbhāgāraṃ praveśayet
GR14
ise maṃdiroṃ kā nagara kahā jātā hai isīlie isa sthāna kā nāma nāthadvārā hai yahāṃ para śrīnātha jī kā viśvavikhyāta maṃdira hai śrīnātha jī mathurā ke pāsagovardhana parvata para prakaṭa hue the tathā vahāṃ para unakī maṃdira sthāpita kiyā gayā thā vahāṃ se śrīnātha jī kī mūrti nāthadvārā meṃ lākara sthāpita kī gaī thī kahā jātā hai ki samvata kī śrāvaṇī kṛṣṇa tṛtīyā ko mathurā ke pāsagovardhana parvata para śrīnāthajī kī bhujā prakaṭa huī usake kucha dina paścāta śrāvaṇīsudī paṃcamī nāgapaṃcamī ko kucha brajavāsī govardhana parvata para āe aura unhoṃneśrīnāthajī kī usa bhujā ke darśana kie unhoṃne saba brajavāsiyoṃ ko vahāṃ bulākaraśrīnātha jī kī pūjā va arcanā kī unako śrīnātha jī kī bhujā ke darśana nāga paṃcamīko hue the isalie aba bhī nāga paṃcamī ke dina vahāṃ bahuta barā melā lagatā hai tatapaścāta caitra kṛṣṇa ekādaśī samvata ko govardhana parvata para hī bhagavānaśrīnātha jī kā mukhārabinda prakaṭa huā aura usī dina rāyapura ke campārarāya meṃmahāprabhu ballabhācārya jī kā janma huā svāmī ke rūpa meṃ śrīnātha jī ora sevakake rūpa meṃ mahāprabhu jī kā honā eka alaukika ghaṭanā thī śrīnātha jī kā mukhārabinda prakaṭa hone ke viṣaya meṃ kahā jātā hai ki govardhanaparvata ke nīce anyāra nāma kā eka gāṃva hai vahāṃ para mānaka canda va saddū pāṃḍe nāmake brāhmaṇa rahate the unake gaū dhana meṃ gūmaranāma kī eka gāya thī vaha gāya dūsarīgāyoṃ ke sātha carane jātī thī jisa dina mahā śrīnāthajī kā mukhārabinda govardhanaparvata para prakaṭa huā usa dina vaha bāya vahāṃ gaī aura śrīnāthajī ke mukhārabinda para apanethana karake unako dūdha pilāne lagī isa taraha se prati dina prātaḥkāla tathā sāṃyakālagovardhana parvata para jākara śrīnāthajī ko dūdha pilāne se gāya kā dūdha ghaṭane lagā saddūpāṃḍe ne gvāle ko bulākara pūchā to gvāle ne batāyā ki āpakī gāya subaha śāma anya gāyoṃ ke bīca meṃ se nikalakara kahī jātī hai dūsare dina mānaka canda tathā saddū pāṃḍegāya ke pīchepīche gae aura unhoneṃ dekhā ki gāya govardhana parvata para jākara eka sthānapara āne dūdha kī dhārā girā rahī hai aura vaha dūdha sīdhā śrīnātha jī ke mukhārabinda meṃjā rahā hai unheṃ śrīnātha taha ke divya darśana hue tathā śrīnātha jī ke divya śabdasunāī die ki yaha gāya nandavaṃśa kī hai isalie mujhe isa gāya kā dūdha acchā lagatā hai saddū pāṃḍe ne kahā ki he śrīnāthajī hama āpake lie isa gāya kā dūdha bhaja diyā kareṃge tatapaścāta saddū pāṃḍe ke ghara se prati dina śrīnāthajī ke lie dūdha jāne lagā kī śrāvaṇa śukla ko mahāprabhu ballabhācārya jī saṃpūrṇa bhārata kā dūsarī bārabhramaṇa karate hue jhārakhaṃḍa ke kṣetra meṃ pahuṃce vahāṃ para svapna meṃ mahāprabhuballabhācārya ko śrīnāthajī ke darśana hue aura svapna meṃ śrīnāthajī ne mahāprabhuballabhācārya ko braja meṃ āne kī ājñā dī yahāṃ yaha bāta ullekhanīya hai ki mahāprabhu ballabha ācārya kā janma usī dina huā thājisa dina govardhana parvata para śrīnāthajī kā mukhārabinda prakaṭa huā thā unhoṃne sabhīśāstroṃ kā adhyayana kiyā adhyayana kāla meṃ unakī yaha dhāraṇā bana gaī thī ki brahmāne jagata kā nirmāṇa kiyā isalie brahma hī satya hai aura brahmā dvārā nirmita yahajagata bhī satya hai isī ekātmakatā kā pāṭha mahāprabhu jī ne saṃsāra ko diyā unhoṃne saṃpūrṇa bhārata meṃ tīna bāra yātrā kī tathā sthānasthāna para jākara śrīkṛṣṇa kī amara vāṇī kā pracāra kiyā aura kahā ki apanāapanā kārya karate huepratyeka vyakti siddhi prāpta kī sakatā hai apanī dūsarī yātrā ke daurānamahāprabhu ballabhācārya jī kā bhagavāna śrīnāthajī se sākṣāta huā thā mahāprabhuballabhācārya jī ko agni sparūpa bhī mānā gayā hai kyoṃki jaba vaha paidā hue the tabaunake mātāpitā ne unheṃ mṛta jānakara jaṃgala meṃ pattoṃ se ḍhaka diyā thā aura apane gharacale āe the parantu jaba prātaḥ uṭhakara vaha usa sthāna para gaye to unhoṃne dekhā ki bālakake cāroṃ ora agni jala rahī hai tathā bālaka agni ke sātha khela rahā hai mahāprabhuballabhācārya jī kā tatkālīna śaṃkarācārya tathā anya viddhānoṃ se śāstrārtha huā usa śāstrārtha meṃ inako vijaya prāpta huī unakī vijaya yātrā nikalī aurasammānārtha inakā bhiṣeka kā āyojana huā tathā sabhī sampradāyoṃ ke āyāryoṃ ne inheṃāyārya tilaka karake mahāprabhu ke nāma se saṃbodhita kiyā mahāprabhu ballabhācārya svapna meṃ śrīnāthajī ke darśana pākara unakī ājñānusārabraja meṃ āe saubhāgya se vaha anyāra gāṃva meṃ ākara saddū pāṃḍe ke makāna ke bāharacabūtare para baiṭhakara viśrāma karane lage tabhī eka bālikā śrīnāthajī ko dūdha pilākara khālīkaṭorā lie hue āī mahāprabhu jī usa bālikā ke hātha se khālī kaṭorā lekara usa kaṭoremeṃlage dūdha ko jabāna se cāṭane lage yaha dekhakara saddū pāṃḍe anya logoṃ ne unheṃsāṣṭāṃga praṇāma kiyā aura nivedana kiyā ki āpa hameṃ apanā śiṣya banā lījiemahāprabhuballabhācārya jī ne mānaka canda saddū naro tathā bhavānī ādi ko apanā śiṣya banā liyāaura aṣṭākṣara maṃtra dvārā nāma dīkṣā dī śiṣya banāne ke paścāta unake ghara kābhojana svīkāra kiyā prātaḥkāla mahāprabhu jī una sabako sātha lekara govardhana parvata kī ora cale bhagavānaśrīnātha jī apane parama bhakta mahāprabhū ballabhācārya jī ko milane ke lie āe hue jānakara khuda unase bheṃṭa karane ke lie āge barhe aura govardhana parvata se nīce utarakaramahāprabhu jī tathā upasthita brajavāsiyoṃ ko apane divya darśana die śrīnāthajī ne mahāprabhu ballabhācārya jī ko puṣṭī mārga kī sevā prārambha karane kī ājñā dī tatpaścāta mahāprabhu jī ne brajavāsiyoṃ ke sahayoga se vahāṃ para śrīnātha jī ke maṃdirakā nirmāṇakarāyā aura śrīnātha jī kī mūrti sthāpita kī tathā rāmadāsa jī ko sevākarane ke lie aura saddū pāṃḍe ko maṃdira kī vyavasthā karane ke lie niyukta kiyā taba se śrīnāthajī kī prakaṭa sevā prārambha huī aura mahāprabhu jī tīsarī bāra bhāratayātrā para cale gaye tatpaścāta ambāle kā eka seṭha pūrṇamala jisako svapna meṃ bhagavānaśrīnātha ke darśana hue the vaha rāmadāsa tathā saddū pāṃḍe ke pāsa āyā aura kahā ki maiṃyahā śrīnātha jī kā bahuta barā mandira banavānā cāhatā hūṃ unhone kahā ki āpaśrīnātha jī kā barā mandira banavā rahe hai yaha bahuta khuśī kī bāta hai parantu āpakomahāprabhu ballabhācārya jī ke āgamana kī pratīkṣā karanī paḍegī tatpaścāta jaba mahāprabhu jī apanā bhramaṇa pūrā karake govardhana parvata para āe tabasaddū pāṃḍe ne pūrṇamala kā paricaya karāyā aura mandira nirmāṇa kī bāta kahī mahāprabhu jī ne barī prasannatā se pūrṇamala ko mandira nirmāṇa kī svīkṛti de dīsamvata baiśākha śuklā tṛtīyā ke śubha muhūrta para mandira kī nīva rakhī gaī aura āgarā ke prasiddha mistrī hīrāmaṇi ko maṃdira nirmāṇa ke lie niyukta kiyāgayā maṃdira pūrā hone meṃ varṣa lage aura eka lākha rūpayā kharca āyā samvata śuklā tṛtīyā akṣaya tīja ke dina bhagavāna śrīnātha nae maṃdira meṃ padhāre aurapratiṣṭhāpana utsava huā pūrṇamala ne mahāprabhu kī ājñā lekara svaya apane hātho sebhagavāna śrīnātha jī kī sevā kī āja bhī hariyāṇā paṃjāba meṃ seṭha pūrṇamala bhaktapūrṇamala ke nāma se prasiddha hai mahāprabhu śrīnātha jī ne śrī mādhavā naṃda komukhiyā niyukta kiyā aura bhajana kīrtana ke lie kavi kumbhana dāsa ko niyukta kiyā saddū pāṃḍe ko śrīnātha jī kī sevā kā kārya sopāṃ tatpaścāta unhone apaneputro ko tathā apane śiṣyo ko apanā aṃtima upadeśa diyā ki bhagavāna śrī kṛṣṇa hī sabaprakāra se hamāre sarvasva hai pūrṇa samarpaṇa tathā niṣkāma bhāva se yadi tuma unakīsevā karate rahoge to niicata hī ve tumhāre kārya siddha karege tatpaścāta mahāprabhu ballabhācārya jī ne apane jīvana ke varṣa do māsa sātadina bhāratavāsiyo kī sevā meṃ bitākara āpārha śukla samvata ko gaṃgā jī meṃ jalasamādhi le lī mahāprabhu ke paścāta unake jyeṣṭha putra śrī gopīnātha jī gaddī para baiṭhe samvata meṃ śrī gopīnātha jī svarga sidhāra gae usa samaya unake putra purūṣotama kīāyu varṣa kī thī isalie maṃdira kī sārī vyavasthā gosāī jī ne apane hātha meṃ lelī samvata meṃ purūṣotama jī gaddī para baiṭhe parantu agale hī varṣa unakā svargavāsa ho gayā isase gosāī jī ko bahuta dukha huā aura chaha mahīne taka ve śokagrasta rahe samvata meṃ unhone gosāī viṭṭhalanātha jī ācāryatva grahaṇa kiyā gosāī jī kī prareṇā se āṭha bhakta kaviyo sūradāsa paramānaṃda dāsa kumbhanadāsa kṛṣṇadāsa chitrasvāmī nandadāsa caturbhuja dāsa tathā govindadāsa ne bhagavāna kṛṣṇakī bāla līlāo para sāhitya kī racanā kī unhone bhagavāna śrīnātha jī ko āṭho jhākiyose pūrva gāye jāne vāle gīto samaya ke anusāra rāgo tathā vibhinna ṛtuo ke anusāra kīrtano kī racanā kī ina āṭho kaviyo ne śrīnātha jī kī sevā meṃ rāga kā samāveśa kiyā aura hindī sāhitya meṃ prāṇa ḍāla die sāhimya kī dṛṣṭi se ina āṭho kaviyomeṃ sūradāsa jī sarvopari the samvata sana meṃ auraṃgajeba ne mathurā para ākramaṇa kiyā gosvāmī ne bhagavāna śrīnātha jī ko mūrti ko surakṣita sthāna para le jāne ke lie samvata aśvanī pūrṇimā ko ratha para sajākara govardhana parvata se prasthāna kiyā aura argharātri ko āgarā pahuce aura vahāṃ caurāī bājāra ke cauka ke paricaya meṃ apanī hī havelī meṃ padāparṇa kiyā aura yahī para annakuṭa aura govardhana pūjā pāṭha sarva guṇa nīti se huā ekamāsa śrīnātha jī āgarā meṃ birāje tatpaścāta nambala nadī ke taṭa para pahuṃce aura nambala pāra karake daṃhonī dhāra sthāna para pahuce isa sthāna ke nikaṭa kṛṣṇapura gāṃvameṃ padāparṇa kiyā aura mahīne śrīnātha jī kṛṣṇapura meṃ virāje tatpaścāta śrīnātha jī kā koṭā meṃ āgamana huā thoḍe dina koṭā meṃ nivāsa karake puṣkara pahuce puṣkara se jodhapura mārga para baḍhe aura mārga meṃ kucha dina kisanagaḍha meṃ nivāsa kiyā tathā bīsalapura meṃ bhī viśrāma kiyā bīsalapura se jodhapura ke pāsa kosa dūra caupāsinī meṃ ākara viśrāma kiyā aura cāra mahīne rahe isī bīca śrī govinda jī mahārāja mevāra ke mahārājā śrī rājasiha se milane udayapura āe mahārājā rājasiha ne śrīnātha jī kī mūrti kā saṃkalpa kiyā unhone śrī govinda jī se kahā ki āpa śīghra śrīnātha jī ko mevāra meṃ le āie mevāra kā baccābaccā jī jāna se śrīnātha jī kī sevā karatā rahegā tatpaścāta śrīnāthajī kā ratha mevāra meṃ ākara sihāra nāmaka sthāna para rūkā isī sthāna para śrīnāthajī kī parama bhakta ajabakuṃvara jī mahārāṇā kula se saṃbaṃdha rakhatī thīrahatī thī aura varṣa pūrva śrīnāthajī ne svayaṃ usake svapna meṃ ākara mevāra āne kā vacana diyā thā śrīnāthajī ko govardhana parvata girirāja se sihāra pahuṃcane meṃ do varṣa pāṃca mahīne va sāta dina lage the aura samvata meṃ phālguna kṛṣṇa saptamī ke dina śanivāra ko śāstra rīti ke anusāra śrīnāthajī ko sihāra ke nikaṭa maṃdira meṃ pratiṣṭhāpita kiyā gayā aura isa sthāna kā nāma nāthadvārā parā śrīnāthajī kā maṃdira bhagavāna śrī kṛṣṇa jī kī bāla līlāo ko hī puṣṭimārga kī bhaktibhāvanā mānā gayā hai bhagavāna śrī kṛṣṇa ne yaha sārī līlāeṃ naṃda bābā ke ghara meṃ rahakara kī thī isalie śrī nāthajī kā maṃdira nanda bābā ke ghara ko pratīka mānakara banāyā gayā hai isakī banāvaṭa maṃdira kī taraha na hokara ghara kī taraha hai vaise tāka sārā maṃdira pakkā banā huā hai parantu nija maṃdira kī chata khaparaila kī banī huī hai maṃdira bahuta viśāla hai aura cāro tarapha pakkī dīvāra banī huī hai yaha maṃdira kalātmaka ḍhaṃga se nahī banāyā gayā hai nijamaṃdira ke upara kalaśa sudarśana cakra tathā sapta dhvajā hai maṃdira meṃ bhagavāna śrīnāthajī kā svarūpa bhagavāna bhī kṛṣṇa ke govardhana parvata uṭhāne kā svarūpa hai kyoki puṣṭimārgīya bhakto ke īrūṭadeva bhagavāna śrī govardhana nāthajī hai bāṃyī bhujā govardhana parvata dhāraṇa karane kī bhāvanā kā sūcaka hai tathā dāṃyī bhujā bhakto kī rakṣaka nṛtya bhāva kī sūcaka hai liṭeraṭure ṭhravelogue ḍhas khamal jhana ānjana śahiṭya bhhavan phvṭ lṭḍ
H
balavāna itanā ki eka bārameṃ pāṃcapāṃca baccoṃ ko lādakara pūrā pārka ghumā ḍālatā thā kabhī bīca sarakapara ādheādhe ghaṇṭe taka ke sira ke bala kharā rahatā kabhī pandrahabīsa phuṭa ūcīse kulāṃṭeṃ lagātā huā jamīna para ā kharā hotā vaha chātī yā pīṭha kisī bhīora se apanī gardana ṭāṃgoṃ ke bīca meṃ phasā sakatā thā
H
And on the dissolution of the body after death he reappears in a happy destination in the heavenly world
E
atha śabdānāmevaṃ kriyākārakasaṃbandhapūrvikā vyutpattirnāṅgīkriyate
T04
yaś carṣaṇipro vṛṣabhaḥ svarvid yasmai grāvāṇaḥ pravadanti nṛmṇam
GV00
majmanā
GV01
ardhamvaiviśvajitoahnākriyate
GV02
Now if other people insult malign exasperate harass a monk he discerns that A painful feeling born of earcontact has arisen within me And that is dependent not independent Dependent on what Dependent on contact And he sees that contact is inconstant feeling is inconstant perception is inconstant consciousness is inconstant
E
avyaktāvasthāgamane pratyanīkatvāt
GSP31
rāgasyāyāmacatuṣṭayamārgīkaraṇārthamapi kriyātantraprabhṛtikaṁ tantracatuṣṭayaṁ deśitam
T16
yavaiḥ kolaiḥ kulatthaiś ca māṣaiś ca prāsthikaiḥ saha
GS40
tatrotkṣepaṇamśarīrāvayaveṣutatsambaddheṣucayadūrdhvabhāgibhiḥpradeśaiḥsamyogakāraṇamadhobhāgbhiścapradeśaiḥvibhāgakāraṇamkarmotpadyategurutvaprayatnasamyogebhyastadutkṣepaṇam tadviparītasamyogavibhāgakāraṇamkarmāpakṣepaṇam
GSP32
anantā śārivādūrvāviśalyālāṅgalīṣu ca
T17
mūlamantrakṛtanyāsaṃ tadviddhi pratitāmaham
GR14
tatastadeva yogināṃ ratisthānam
T02
You stay right here
E
bsam gtan gyi tsher ma ni
T
cātmīyena ca śrotravijñānaṃ śūnyam ātmanā cātmīyena ca ghrāṇavijñānaṃ śūnyam ātmanā
K03
na manovijñānadharmatā prajñāpāramitā nānyatra manovijñānadharmatāyāḥ prajñāpāramitā
K02
lang tsho la bab pas bdag gis di la
T
One goes off course through desire One goes off course through aversion One goes off course through delusion One goes off course through fear These are the four ways of going off course There are these four ways of not going off course Which four One does not go off course through desire
E
gcig shos kyi drung du song nas bla gos phrag
T
tathā bhogināmupacitasya svakarmaṇo nupabhogātkṛtasya vipraṇāśaḥ aniṣṭaṃ caitat tasmānna jagatkāraṇaṃ paramāṇavaḥ yāpi khalviyamāśaṃkā puruṣājjagadutpattirbhaviṣyatīti sāpyayuktā kasmāt pratiṣedhāt tasmācca viparyāsādityatra ISk puruṣasyākartṛtvamupapādayiṣyāmaḥ
GSP31
dvayoraṅgulyoḥ susvāgatamiti
T02
vratopacāram
GV06
vyavahārabhedena kecid vidvāṁsaḥ prathamam aśuddhaṁ dvitīyaṁ ca viśuddhamāyākāyaṁ manyante prathamasya kṛte ādarśe pratibimbitarūpamudāharanti dvitīyaṁ ca nirāvaraṇaskandhaṁ manyante etatsādhanā cittavivekenaiva hṛdayasthitānāhatabindau kṣityādidhātūnāṁ saṁhāreṇa sārdhaṁ trijñānasahāyyena sampādyate
T16
utsahayitvā naiva yācati naiva yāvayeti na bhikṣuṇīsaṃghasyārocayati na labhyatīti pācattikam āsādayati phu bhikṣur api durbalāya cīvarapratyāśāya saṃghasya kaṭhināstastā raṃ vyatināmayeti vinayātikramam āsādayati tena bhagavān āha yā puna bhikṣuṇī durbalāya cīvarapratyāśāya saṃghasya kaṭhināstāraṃ vyatināmayet pācattikaṃ phu
K01
saddharmaṃ ca śrṛṇoti saṅghe ca kārāṃ kurute sa kukkuṭārāmaṃ gataḥ tatra yaśo nāma sthaviraḥ arhan ṣaḍabhijñaḥ sa tasya purato niṣaṇṇo dharmaśravaṇāya sthaviraśca tamavalokayitumārabdhaḥ sa paśyati vītaśokamupacitahetukaṃ caramabhavikaṃ tenaivāśrayenārhattvaṃ prāptavyaṃ
K10
na tasya jāyate mṛtyuḥ
GSP34
paṭepīti kāraṇavyāpārāvaśyakatā
GSP31
saṃyacchāsya hayān rājan matpriyārthaṃ paraṃtapa tvayi karṇaś ca rājyaṃ ca vayaṃ caiva pratiṣṭhitāḥ vijayaś caiva saṃgrāme saṃyacchādya hayottamān imaṃ cāpy aparaṃ bhūya itihāsaṃ nibodha me pitur mama sakāśe yaṃ brāhmaṇaḥ prāha dharmavit
GE07
vidyate nopalabhyate
K03
anapekṣitārthaviśeṣākṣararacanaiva bandhacchāyeti nedaṃ nedīyaḥ sahṛdayānām
GK16
khālī sthānoṃ kī pūrti uriyā bhāṣā meṃ gītagovinda ke ślokoṃ kolikhakara kiyā gayā hai
H
Well you can watch yourself as you meditate Exactly how do you create a sense of me or mine around what youre doing One thing you tend to see very quickly is the way your sense of self gets involved as you watch yourself doing the meditation well or poorly
E
jñānaṃ vedāṅgaśāstrāṇi
GSD36
praṇavaṣ ṭeḥ
GS24
brāhmaṇādhīnaṃ deyaṃ karoti brāhmaṇasātkaroti
GS24
The first jhana has five factors Directed thought Think of the breath until you can recognize it clearly without getting distracted
E
Very good Ananda
E
That is what the Blessed One said Gratified the monks delighted in the Blessed Ones words Monks when right view is supported by five factors it has awarenessrelease as its fruit awarenessrelease as its reward it has discernmentrelease as its fruit discernmentrelease as its reward
E
bhedābhedapakṣe vaikāntike vā bhede sarvametadadvaitāśrayamaśakyamityavadhāraṇasyārthaḥ
GSP33
de nas sdig can gyi gyad thams cad dus nas
T
jaḍe ca pramāṇaprayojanayor abhāvenājñānānanṅgīkārāt
GSP33
kiṃ manyadhve bhikṣavaḥ
K01
dṛṣṭvāvatīrya turagādupaviṣṭaḥ sarittaṭe tāmāhūya varārohāmupaveśyedama bravīt
GP12
sūrya candra aura pṛthvībhī inakī ājñā ke anusāra calate haiṃ
H
jhukanā tyāganā phira pala pala dagdha hote rahanā
H
para abhī takato koī javāba nahīṃ milā thā
H
ina lābhānvita hitagrāhiyoṃ ko karora rupae kā anudānatathā vibhinna saṃsthāoṃ dvārā karora rupaye ke ṛṇa upalabdha karāe gaye ṭrāyasema yojanāṭrāyasema yojanā kā mukhya uddeśya garībīrekhā senīce jīvana yāpana kara rahe parivāroṃ meṃ berojagāra grāmīṇa yuvāoṃ kopraśikṣita kara kuśala banānā hai tāki praśikṣaṇa ke bāda ve apanā svayaṃ kārojagāra sthāpita kara sakeṃ
H
PB pāntam ā vo andhasa iti prastauti
GV02
adhimānikā temanadhimucyamānā imāṃ gaṃbhīrāṃ gāthābhinirhārām anāsravaṃ śīlaviśuddhinirdeśaṃ śrutvā nāvataranti
K08
kṣaṇe tathā sūkṣmadevamaṇḍalasya kramaśaḥ bhāvanāṁ karoti sa madhyo vartate tṛtīyāvasthāyāṁ sthūlasūkṣmasamastadevamaṇḍalasyaikasmin kṣaṇe bhāvanāṁ karoti tathā niṣpannakramasya sādhakopi devabhāvanāṁ zhaṭiti eva sampādayati niṣpannakramasya sāmānyaparicayaḥ niṣpannakramasyādhāro bodhicittamtantraśāstre bodhicittanijacittatantrasūkṣmaprāṇacittādiṣu nāmaparyāyatvena
T16
dānaśīla tadā dhyānaṃ tṛdhā mārgopadeśitam bhagavānuvāca sarvajña mantramārgāṅgapravartanam īṣasmitamukho dhīra mañjughoṣaṃ nirīkṣa ca vākyaṃ ca śubhayā yuktaṃ idaṃ brahmaravo tadā śṛṇvanto bhūtagaṇāḥ sarve sthitā saumyā viśāradāḥ mā vo samayād bhraṃśo bhaviṣyati anarthakam
K12
śrībhagavān uvāca
GP11
śṛṇoti dharma nāyakāna śāntamānulomikam
XX
rājāamanuṣyapūrvā iti kim
GS24
yadā hy ahaṅkāra upādhir ātmano jijñāsayā naśyati tarhy anusmaret
GP10
sacet subhūte adhimokṣyavijñānam adhimokṣavijñānāt pṛthaglakṣaṇaṃ vidyate nānādhimuktānāṃ sattvānāṃ samādhimokṣyebhinnāni darśanāny upalabhyeran
K06
That is what the Blessed One said
E
keśakleśāpoddharaṇaṃ yo jatilānām
T01
kuṇḍalī candrikā śuddhā viparītātmikā kriyā
GSP30
vayam u tvām apūrvya ṚV ŚS
GV02
prajārthaṃ yacca te taptaṃ tapa ugraṃ suduścaram
GP12
adhārmikaṃ poṣadhasthāpanam
K01
evaṃ praṇamya deveśaṃ vāsudevaṃ janārjanam
GP12
bahuguṇā jī ke śabdoṃ meṃ taba maine kahā are mitra jānate nahīṃ ho pūchā nahīṃ ki aṃgūra kā rasa kitanāsevana karate ho
H
avinābhāva darśanāt pra vā kāryakāraṇa niyāmakāt darśanāt pra vā ta sa paṃ pṛ ity anvayavyatirekayor vivādaḥ na ca liṅgaṃ parokṣapratipattyaṅgam athavā niścitaṃ sad iti matam asti kasyacit
T16
suvarṇavarṇaṃ kanakācalābham vaiḍūryanirmalaviśuddhasulocanāṅgam
K12
kilāḍaḥ
T17
chu la gnas pai klu di dag nyid dag nyid bdag gi mdun nas gro bar gyur cig
T
ṣāṇmāturaḥ śaktidharaḥ kumāraḥ krauñcadāraṇaḥ śṛṅgī bhṛṅgī riṭistuṇḍī nandiko nandikeśvaraḥ indro marutvānmaghavā biḍaujāḥ pākaśāsanaḥ vRīddhaśravāḥ sunāsīraḥ puruhūtaḥ purandaraḥ jiṣṇurlekharṣabhaḥ śakraḥ śatamanyurdivaspatiḥ
GS25
sarvakulamaṇḍalasiddhiguhyavidhivistaratantraṃ atha vajrapāṇirmahābodhisatvaḥ sarvatathāgatasarvamudrāguhyasiddhitantramudājahāra tatredaṃ tathāgatamudrāguhyasiddhitantraṃ tathāgatamahādevyaḥ priyāḥ sarvasukhapradāḥ satyānuparivartinyā vāssatyaiḥ sāpi tā yanna sidhyata
K12
sa yathā śakuniḥ sūtreṇa prabaddho diśaṃ diśaṃ patitvānyatrāyatanam alabdhvā bandhanam evopaśrayate
GV05
nityamīśvarajñānaṃ yathārthaparokṣamiti pratyakṣam
GSP32
There is the case where a monk remains focused on mental qualities in of themselves with reference to the five hindrances
E
tasmātparācyaḥ prajā āsurnāsya prajāḥ śriye nnādyāya tasthire sa aikṣatārikṣyaham asmā u kāmāyāsṛkṣi na me sa kāmaḥ samārdhi parācyo matprajā abhūvanna me prajāḥ śriye nnādyāyāsthiṣateti sa aikṣata prajāpatiḥ kathaṃ nu punarātmānamāpyāyayeyopa mā prajāḥ samāvarteraṃstiṣṭheranme prajāḥ śriye nnādyāyeti
GV03
bram ze slob mai tshogs kyis bskor ba lta bu
T
arthapratibhānam artheṣv arthatāsphuraṇam
GSP35
natījā huā ki hara purāṇa ke aṃta meṃ cāhe vaha satayuga ho trestā ho dvāpara ho mujha garība ke sira para gunāhoṃ kā itanā bojha lāda diyā hai ki unake anusaraṇa karane vāle yatkiṃcit buddhi kā bhī prayoga na karake sāre dagairdhita coloṃ cādaroṃ pasīne se bhīgī baniyānoṃ aura snāna se śuddha hokara apavitra vastroṃ ko kali kī khūṃṭī para laṭakāte jā rahe haiṃ
H
isakā sīdhāsā ilāja yahahai ki baccoṃ ke lie ghara meṃ kucha samaya niścita kara diyā jāe jaba baccemātāpitā ko apanī bāteṃ batā sakeṃ unheṃ isa prakāra sādhane meṃ samayalagegā para merā anubhava hai ki bacce isa ḍhaṃga se jaldī sīkha jāte haiṃ ārambhameṃ ve kaī bāra bhūla bhī kareṃge
H
gārgyāyaṇa uddālakāyanāt uddālakāyano jābālāyanāt jābālāyano mādhyandināyanāt mādhyandināyanaḥ saukarāyaṇāt saukarāyaṇaḥ kāṣāyaṇāt kāṣāyaṇaḥ sāyakāyanāt sākāyanaḥ kauśikāyaneḥ kauśikāyaniḥ ghṛtakauśikāt ghṛtakauśikaḥ pārāśaryāt
GV05