text
stringlengths
0
31.6M
metadata
dict
गान्धीनगरम् गुजरातराज्ये स्थितस्य गान्धीनगरमण्डलस्य केन्द्रम् अस्ति | इदं नगरं गुजरातराज्यस्य राजधानी अपि । प्राक् गान्धीनगरमण्डलम् अहमदाबादमण्डले एव अन्तर्भूतम् आसीत् । 1964 तमे वर्षे इदं मण्डलम् अहमदाबादमण्डलात् पृथक् कृतम्, अपि च गुजरातराज्यस्य प्रशासनकेन्द्रत्वेन संस्थापितम् । अस्य मण्डलस्य विस्तीर्णं 649 चतुरस्रकिलोमीटर्परिमितम् अस्ति । जनसङ्ख्या तु 13,34,455 यस्मिन् 35.02 प्रतिशतं जनाः नगरीयाः । मण्डलेऽस्मिन् गान्धिनगरम् इत्येतन्नगरं, चान्दखेडा, मोटेरा, अडालज् इत्येतानि त्रीणि उपनगराणि, 216 ग्रामाः च अन्तर्भवन्ति । अस्य मण्डलस्य ईशान्ये साबरकाठामण्डलम्, आग्नेये खेडामण्डलम्, नैऋत्ये अहमदाबादमण्डलम्, वायव्ये मेहसाणामण्डलम् अस्ति । साबरकाठाखेडामेहसाणामण्डलेषु अधिकजनाः वसन्ति । एतानि मण्डलानि न केवलं गुजरातराज्यस्य, अपि तु पश्चिमभारतस्य वाणिज्यकेन्द्राणि वर्तन्ते । गान्धीनगरम् इत्येतन्नगरं चण्डीगढसदृशं सुकल्पितं, योजनाबद्धं च नगरम् अस्ति । अस्मिन् नगरे 30 विभागाः सन्ति । प्रत्येकस्यापि विभागस्य दैर्घ्यता, विस्तृतिश्च 1 किलोमीटर्-परिमितम् । प्रत्येकस्मिन् विभागे प्राथमिकमाध्यमिकप्रौढशालाः, चिकित्सालयाः, आपणाः, अनुरक्षणकार्यालयाः च सन्ति । सुप्रसिद्धः, रमणीयः अक्षरधामदेवालयः गान्धिनगरे विंशतितमे विभागे अस्ति । गान्धीनगरे बह्व्यः शिक्षणसंस्थाः सन्ति । ताः -धीरूभाई अम्बानी इन्स्टिट्यूट् आफ् आय् सी टी, इण्डियन् प्लास्मा रिसर्च् इन्स्टिट्यूट्, गुजरातन्यायविश्वविद्यालयः । गुजरातराज्ये शिक्षणक्षेत्रे गान्धीनगरस्य सर्वोच्चस्थानं वर्तते । अतः गान्धीनगरं गुजरातराज्यस्य 'हृदयभागः' इति प्रसिद्धम् ।
{ "source": "wikipedia" }
प्रसिध्दो बोध्ददार्शदिको दिङ्नाग कुन्दमालायाः रचयिता । कश्चिदन्यो वा तत्समनामा विद्वानिति सन्देहे प्रसिध्दस्य बौध्ददार्शनिकस्य रामकथामाश्रित्य नाटकप्रणयने प्रवृत्तिर्न सम्भवतीति कश्चिदन्यः एवायमबौध्दो ग्रन्थकार इति समाधानं पर्याप्तम् ।कुन्दमाला– प्राणेता दिङ्नाग – नाम्ना धीरनाग- नाम्ना व स्मर्यते । महीशूर नगरे कुन्दमालाया यत् पुस्तकमासादितं तत्र दिङ्नागः इति नाम प्रस्तावनायां लिख्यते । तञ्जोर–प्राप्तपुस्तकावसाने च 'धीरनाग' इति नाम दृश्यते । प्रथमः प्रस्तावनागतो नामनिर्देशः, अपरश्च ग्रन्थान्तागतो नामनिर्देशः । तत्र प्रथमो लेखो ग्रन्थकर्त्तुः सम्भवति, द्वितीयश्च कस्यचिल्लेखकस्यापि । प्रथमे दिङ्नाग इति नाम, द्वितीये धीरनाग इति । अनयोः प्रस्तावनागतलेखस्य ग्रन्थकृल्लेखत्वेनाधिकप्रामाणिकतया संस्कृत साहित्ये दिङ्नागनाम्नः प्रसिध्दतया च कुन्दमाला प्रणेता दिङ्नाग एवेति वक्तुं शक्यते । कुन्दमालायां कवेः शैली नितान्तसरसा सरला च । अत्र न दीर्घसमासं वाक्यं प्रयुक्तम्, न वाऽप्रचलितानां शास्त्रमात्रप्रयुक्तानां शब्दानां समावेशो दृश्यते । प्रसादगुणस्य सर्वत्रादरोऽस्याः कृते परां शोभा समुत्पादयति । दृश्यताम् – लङ्केश्वरस्य भवने सुचिरं स्थितेति रामेण लोकपरिवादभयाकुलेन निर्वासितां जनपदादपि गर्भगुर्वीं सीतां वनाय परिकर्षति लक्ष्मणोऽयम् ॥
{ "source": "wikipedia" }
हिन्दुधर्मः • इतिहासः त्रिमूर्तयःब्रह्मा • विष्णुः • महेश्वरः अन्यदेवताःसरस्वती · लक्ष्मीः · पार्वतीशक्तिः · दुर्गा · कालीगणेशः · सुब्रह्मण्यः · अय्यप्पःरामः · कृष्णःहनूमान्प्रजापतिः · रुद्रःइन्द्रः · अग्निः · वायुः · निॠतिःभूमिः · वरुणः · कुबेरः · ईशानः ब्रह्म · ॐ · ईश्वरःआत्मा · मायाकर्म · संस्काराःपु्रुार्थाःधर्मः · अर्थः · कामः · मोक्षः आस्तिकवादाः साङ्ख्यम् · योगः न्यायः · वैशेषिकम् पूर्वमीमांसाउत्तरमीमांसा /वेदान्तः नास्तिकवादाःचार्वाकवादः बौद्धवादः जैनवादः ऋग्वेदः • यजुर्वेदः सामवेदः • अथर्ववेदः विभागाःसंहिता, ब्राह्मणः,आरण्यकः, उपनिषत् आयुर्वेदः • धनुर्वेदः गान्धर्वेदः • स्थापत्यवेदः शिक्षा · छ्न्दः · व्याकरणम्निरुक्तः · कल्पः · जौतिषम् ऋग्वेदीयःऐतरेयायुजुर्वेदीयाःबृहदारण्यकः · ईशवास्यःतैत्तरीयः · कठः · श्वेताश्वतरः सामवेदीयाः छान्दोग्यः · केनःअथर्ववेदीयाःमुण्डकः · माण्डूक्यः · प्रश्नः ब्रह्मसम्बद्धानिब्रह्मपुराणम् · ब्रह्माण्डपुराणानिब्रह्मवैवर्तपुराणम्मारकाण्डेयपुराणम् · भविष्यपुराणम्विष्णुसम्बद्धानिविष्णुपुराणम् · भागवतपुराणम्नारदपुराणम् · गरुडपुराणम् · पद्मपुराणम्शिवसम्बद्धानिशिवपुराणम् · लिङ्गपुराणम्स्कन्दपुराणम् · अग्निपुराणम् · वायुपुराणम् रामायणम् · महाभारतम् भगवद्गीताधर्मशास्त्रम् · मनुस्मृतिःअर्थशास्त्रम् · योगवासिष्ठःसूत्राणि · स्तोत्राणि · तन्त्राणियोगसूत्राणि हिन्दूसाहित्यम् पूजाः · जपः · भजनम्तपः · ध्यानम्यज्ञम् · होमःतीर्थस्थानानि · नैवेद्यम्हैन्दवमन्दिराणि · विग्रहः · भक्तिः · गर्भाधानसंस्कारः · पुंसवनसंस्कारः · सीमन्तोन्नयनसंस्कारः · जातकर्मसंस्कारः · नामकरणसंस्कारः · कर्णवेधसंस्कारः · निष्क्रमणसंस्कारः · अन्नप्राशनसंस्कारः · चूडाकर्मसंस्कारः · उपनयनसंस्कारः · वेदारम्भसंस्कारः · केशान्तसंस्कारः · समावर्तनसंस्कारः · विवाहसंस्कारः · विवाहाग्निपरिग्रहसंस्कारः · अन्त्येष्टिसंस्कारः वर्ण्यव्यवस्थाब्राह्मणः · क्षत्रियःवैश्यः · शूद्रःआश्रमव्यवस्थाब्रह्मचर्याश्रमः · गृहस्थाश्रमःवानप्रस्थाश्रमः · सन्यासाश्रमः नवरात्रोत्सवः विजयदशमी दीपावली · शिवरात्रिः · होलीविशु · बिहु · · गणेशचतुर्थी · ओणम्रामनवमी · कृष्णजन्माष्टमीरक्षाबन्धनम् प्राचीनाःगौतमः · जैमिनिः · कणादः · कपिलः · मार्काण्डेयः · पतञ्जलिः · वाल्मीकिः · व्यासः मध्यकालीनाःशङ्कराचार्यः · बसवेश्वरः · चैतन्यमहाप्रभुः · जयन्तभट्टः · कबीरदासः · कुमारिलभट्टः · मधुसूदनसरस्वती स्वामिनः · विद्यारण्यः · नामदेवः · निम्बार्कः · प्रभाकरः · रामानुजाचार्यः · वेदान्तदेशिकः · सन्त तुकारामः · तुलिसीदासः · वाचस्पतिमिश्रः · वल्लभाचार्यः आधुनिकाःश्री अरविन्दः · दयनन्दसरस्वती · महात्मागान्धी · कृश्णानन्दः · नारायणगुरुः · प्रभुपादः · श्रीरामकृष्णपरमहंसः · रमणमहर्षिः · सर्वपल्ली राधाकृष्णन् · स्वामी शिवानन्दसरस्वती · विवेकानन्दः · योगानन्दः राष्ट्रानुगुणं सनातनधर्मःसनातनधार्मिकता • सनातनपञ्चाङ्गम्हैन्दवनियमाः • सनातनमूर्तिशिल्पः • हिन्दुत्वम्सनातनतीर्थस्थानानि सनातनधर्मस्य समस्याः • सनातनटीकासनातनः निघण्टुः प्रवेशद्वारम्:सनातनधर्मःप्रवेशद्वारम्:सनातनाध्यत्मिकप्रवेशः वैशेषिकदर्शनं भारतीयदर्शनेषु अन्यतमम् । सकलदर्शनापेक्षया वैशेषिकदर्शनं प्राचीनम् । दर्शनमेतत् सर्वशास्त्रोपकारकम् अस्ति। एतस्य दर्शनस्य प्रवर्तकः कणादः। कश्यपवंशोत्पन्नः एषः 'काश्यपः' इत्यपि ख्यातः । अयं तु स्वजीवननिर्वाहं कुर्वन् ज्ञानभण्डारात्मकमेतच्छास्त्रं रचितवान् । एतच्छास्त्रं न केवलं भारतदेशे, अपि तु सर्वत्र प्रपञ्चे विराजते । महात्मा कणादः प्रकृत्या स्वयं दरिद्रः सन् क्षेत्रे पतितानन्नकणान् भुक्त्वा स्वजीवननिर्वाहं कृतवान् इत्यतः अस्य शास्त्रस्य ’कणादशास्त्रम्’ इति व्यवहारः । अन्यदपि नाम शास्त्रस्यास्य भवति वैशेषिकदर्श्नमिति । यतः अस्मिन् दर्शने विशेषाख्यः कश्चित् पदार्थः स्वीक्रियते । कणादात् ऋते केनापि पदार्थत्वेन विशेषः न स्वीक्रियतॆ । दर्शनस्यास्य अपरं नाम औलूक्यदर्शनम् इति । यतः कणादस्य पितुर्नाम भवति उलूकऋषिरिति । उलूकस्यापत्यम् औलूक्यम् । गौतममतानुसारं कणादेनापि षोडशप्रमाण-प्रमेयादिपदार्थाः स्वीक्रियन्ते । एतेषां तत्त्वज्ञानेन मोक्षः सिध्यति । द्रव्यगुणादीनामत्यन्तं सुव्यवस्थितं रूपम् एतेषां साधर्म्यवैधर्म्याभ्यां विशिष्टं वर्णनं यथा कणादेन कृतं तथा अन्यस्मिन् दर्शने न प्राप्यते । अनेनापि विशेषेण अस्य दर्शनस्य वैशेषिकदर्शनम् इति संज्ञा । अस्य वैशेषिक नामकरणस्य यद्यपि विदुषां प्रतिपादितानि बहूनि कारणानि विद्यन्ते तथापि विशेषाभिधस्य पदार्थस्य प्रतिपादनादिदं दर्शनं वैशेषिकमित्युच्यते । बौद्धग्रन्थैर्विज्ञायते यत् जैनबौद्धदर्शनयोः उदयात् पूर्वमपि इदं दर्शनं सुप्रचलितम् आसीत् । जैनतत्त्वमीमांसाया आधारस्तु वैशेषिकोक्तेषु पदार्थेष्वेवाश्रितः प्रतीयते । एतद्दर्शनचिन्तनस्य न्यायदर्शनचिन्तनस्य च विशेषभेदः न दृश्यते। लोके स्थिताः पदार्थाः सप्तधा विभक्ता अत्र । एतस्य दर्शनस्य मुख्यं प्रतिपाद्यं निःश्रेयससिद्धिः । पदार्थाः निःश्रेयससाधनभूताः । वैशेषिकसूत्राणि वैशेषिकदर्शनस्य आधारभूतानि मुख्यानि भवन्ति । कणादः एव सूत्रकारः भवति । एषः बौद्धमतस्य अपेक्षया पूर्वम् आसीत् इति इतिहासविदाम् अभिप्रायः । प्रशस्तपादः वैशेषिकसूत्राणां भाष्यं लिखितवान् । एतेषां सूत्राणां रावणभाष्यम् भारद्वाजवृत्तिः च नामके द्वे व्याख्याने भवतः । रावणभाष्यस्य व्योमशेखराचार्येण रचितं ’व्योमवती’ नामकं व्याख्यानं विद्यते । प्रशस्तपादभाष्यस्य श्रीधरेण रचितं ’न्यायकन्दली’ नामकं व्याख्यानं विद्यते । उदयनेन रचितं किरणावली नामकं व्याख्यानं विद्यते । एवं श्रीवत्साचार्येण रचितं ’लीलावती’ नामकं व्याख्यानं विद्यते । प्रशस्तपादभाष्यस्य शङ्करमिश्रेण रचितं ’कणादरहस्यम्’ नामकं व्याख्यानं विद्यते । एवं जगदीशभट्टेन रचितं ’भाष्यासूक्तिः’ नामकं व्याख्यानं विद्यते । न्यायवैशेषिकदर्शने दर्शनान्तराणाम् आधारभूते स्तः । एतयोः दर्शनयोः तर्कशास्त्रम् इति एकेन नाम्ना अपि व्यवहारः लोके दरीदृश्यते । एतयोः दर्शनयोः अध्ययनेन अन्येषां दर्शनानाम् अध्ययनं सुलभं सरलं इति । भारतीयदर्शनानाम् अनेकासु शाखासु न्यायवैशेषिकदर्शने प्रमाणत्वेन निर्दिश्येते । हेतुवादं पुरस्कृत्य इमे दर्शने प्रवृत्ते इत्यतः, एतयोः दर्शनयोः हेतुशास्त्रम् इत्यपि व्यवहारः दृश्यते । वैशेषिकदर्शनं प्रमेयशास्त्रम् इत्यपि कथ्यते। समानतन्त्रे दर्शने भवत: । ग्रन्थरचने अस्मिन् कणादेन प्रक्रियारूपः त्रिविधः स्वीकृतः, उद्देश्यम्, लक्षणम्, परीक्षा चेति । एवं प्रत्येकविषयप्रतिपादनावसरे प्रथमतः विषयस्य उद्देश्यम् प्रतिपाद्य तदनु तस्य लक्षणमुपन्यस्य अन्ते विषयपरीक्षा क्रियते । उद्देशस्य तात्पर्यमेवं भवति यत् नाममात्रेण वस्तुसंकीर्तनम् । यथा, द्रव्यगुणादयः समवायान्ताः षट् पदार्थाः इति एवं पदार्थानां नाममात्रेण निर्देशनस्य उद्देश्यम् इति व्यवहारः । पदार्थानां सामान्यज्ञानसम्पादनमुद्देशस्य फलं भवति । असाधारणधर्मस्य नाम लक्षणमिति । यथा, गन्धवती पृथिवी इत्यत्र पृथिव्याः असाधारणधर्मः यः गन्धः तेन लक्षणेन पृथिवी साधिता भवति । अनेन एतदपि प्रयोजनं यत् इयं पृथिवी इतरपदार्थेभ्यः भिन्ना इति ज्ञानसम्पादनम् । लक्षितलक्षैकपदार्थे लक्षणं युक्तं भवति वा न वेति यः विचारः उदेति सा परिक्षा इत्युच्यते । अस्याः दोषपरिहार एव परीक्षायाः फलम् । वैशेषिकशास्त्रप्रणाली तर्कसङ्ग्रहेण सम्यगधीता भवति । वैशेषिकदर्शने षट् पदार्थाः परिणिताः सन्ति । किन्तु कालान्तरे वैशेषिकशास्त्रप्रणेतृभिराचार्यैः अभावमपि पदार्थत्वरूपेण परिगणनं कृत्वा, सप्तपदार्थानां विवेचनमेव वैशेषिकदर्शनस्य प्रतिपाद्यविषय इति निर्धारितम् । यद्यपि प्राचीनैः द्रव्य-गुण-कर्म-सामान्य-विशेष-समवायानां षण्णां भावपदार्थानामेव नामानि विनिर्दिश्य अभावो निरस्तस्तथापि परवर्त्तिभिराचार्यैः अभावमपि पदार्थेषु संयोज्य नैयायिकैः सह स्वकीयं सामञ्जस्यं प्रदर्शितम् । पदस्यार्थः पदार्थो भवति । अर्थात् यस्मिन् ज्ञेयत्वम् अभिधेयत्वं च स्यात् तत् पदार्थसंज्ञं भवति । अनया व्युत्पत्त्या जगतः सर्वे पदार्थाः न्यायवैशेषिकप्रतिपादितेषु सप्तसु पदार्थेषु अन्तर्भवन्ति । स्थूलदृष्ट्या पदार्थस्य वर्गीकरणं कोटिद्वये कृतम् । तदनुसारेण केचन पदार्था भावपदार्था वर्तन्ते । अन्योऽभाव पदार्थोऽप्यस्ति । भावपदार्थाः षड् भवन्ति द्रव्यम् गुणाः कर्माणि समवायः सामान्यं विशेषः च इति । अभावस्तु चतुर्धा निरूपितः प्रागभावः प्रध्वंसाभावः अन्योन्याभावः अत्यन्ताभावश्च। समवायिकारणं द्रव्यं भवति । नैयायिकैस्तु गुणाश्रयं द्रव्यमिति द्रव्यलक्षणमुक्तम् । नवद्रव्याणि भवन्ति, यथा- पृथिवी जलम् तेजः वायुः आकाशः कालः दिक् आत्मा मनश्चेति । एषु नवद्रव्येषु आद्यानि पञ्चद्रव्याणि महाभूतानीति उच्यन्ते । एषु अन्तिमानि पञ्चद्रव्याणि नित्यद्रव्याणि सन्ति । तदतिरिक्तानि चानित्यद्रव्याणि । सर्वेषां द्रव्याणां प्रधानगुणाः निर्धारिताः-गन्धवती पृथिवी, रसवत् जलम्, रूपवत् तेजः, स्पर्शवान् वायुः, शब्दवान् आकाशः । आकाशे केवलं शब्दाख्यः गुणो भवति, वायौ शब्दस्पर्शौ वर्तेते, तत्र स्पर्शस्य प्राधान्यम् । तेजसि शब्द-स्पर्शरूपाणि भवन्ति, किन्तु रूपस्य प्राधान्यं भवति । जले शब्द-रूप-रसा भवन्ति, तत्र रसः प्रधानः । एवं पृथिव्यां शब्द-स्पर्श-रूप-रस-गन्धाश्चेति पञ्च गुणानां सत्त्वेऽपि गन्धस्यैव प्राधान्यं तत्र । वैशेषिकदर्शनं परमाणुवादी वर्तते । अतः तन्मतानुसारेण सृष्टिक्रमः परमाणुभ्य प्रारभ्यते । अनया दृष्ट्या महाभूतानि नित्यानित्यभेदेन द्वेधा विभज्यन्ते । कारणरूपेण सर्वाणि नित्यानि भवन्ति किन्तु कार्यरूपेण सर्वाणि अनित्यानि भवन्ति । अनित्यानां पुनः शरीरेन्द्रिय विषयभेदात् त्रैविध्यमपि प्रतिपादितमस्ति । दिक्कालौ नित्यद्रव्ये, विभू चेति मन्येते । उपाधिभेदात् व्यवहारे कालस्य त्रयो भेदा उक्ताः-वर्तमानः भूतः भविष्यच्च । एवमेव दिशोऽपि भेदा निगदिताः प्राची, अवाची, उदीचीः, दक्षिणा चेति । प्राणिनि विविधाः चेष्टाः, क्रियाश्चावलोक्यन्त इति तत्र चित्–चेतनतत्त्वयोराभासः स्वत एव जायते । नेत्रलोम्नां पक्ष्मोत्क्षेपणक्रिया, श्वासप्रश्वासयोः प्रक्रिया चापि शरीरे चैतन्यतत्त्वस्य उपस्थितिं सूचयतः । ततश्च शारीरिकक्रियाणां कश्चित् नियन्ता अवश्यं भवेत् इति विचारः उद्भवति । कः मनः प्रेरयति? इति प्रश्नोऽपि चैत-न्यमेव सूचयति । अतएव वैशेषिकशास्त्रे आत्मनोऽस्तित्वं स्वीकृतम्, यतोहि लौकिकसुखदुःखादिभावानाम् आश्रयरूपि द्रव्य-म् आत्मैव भविंतु शक्नोति । आत्मनः विषये इह दर्शने अवधारणाऽस्ति यत् ‘आत्मतत्त्वम्’ अनेकमिति । अन्यथा संसारे दृश्यमानस्य नानात्वस्य संगतिरेव न स्यात् । आत्मनः एकत्वे वैषम्यादीनामभाव एव स्यात् । अवस्थाविशेषे एकस्मिन् शरीरे अनेकेषां भावानाम् उदये यद्यपि अवस्थाविशेष एव कारणं भवति, तथापि एकस्मिन्नेव काले कश्चित् सुखी, कश्चित् दुःखी, कश्चित् तटस्थश्चाव-लोक्यते । एकस्मिन् काले एकस्यैवात्मनः अवस्थाभेदः कथमुपपद्येत इति विचार्य वैशेषिकाचार्यैरुक्तं यत् आत्मा प्रतिशरीरं भिद्यते इति । किन्तु पारमार्थिकदृष्ट्या आत्मा अथवा ईश्वरो वा एक एव । शरीरातिरिक्तं आत्मतत्वमस्तीति साधयिंतु वैशेषिकदर्शने इन्द्रियात्मवादस्य, आत्ममनोवादस्य च खण्डनं कृतम् । आत्मनि सुखदुःखयोरनुभवस्य साधनं मन एव भवति । यद्यपि ज्ञानस्य साधनानाम् इन्द्रियाणां तद्विषयाणाम् आत्मनश्चास्तित्वमस्ति तथापि मनसा विना किञ्चिदपि ज्ञानं नोत्पद्यते । यथा बाह्यविषयाणां ज्ञानं बाह्येन्द्रियैः सम्भवति तथैव सुखदुःखादि सदृशानाम् आन्तरविषयाणां ज्ञानम् अन्तरिन्द्रियेण मनसा एव जायते । ज्ञानस्य असाधरणकार-णरया मनस अपह्नवोऽपि सम्भवो नास्ति । मनः अपि आत्मवत् प्रतिशरीरं भिन्नम् । क्रियाकारितायाः कारणात् इदं सूक्ष्ममपि मूर्तद्रव्यमस्ति । इदम् अणु-परिमाणं वर्तते । मनसः इदम् अणुत्वं विविधानां ज्ञानानाम् एककालावच्छेदेन उत्पत्तिं निषेधयति । अतएव ज्ञानस्य काले अणुतुल्यस्य मनसः सम्बद्धैरिन्द्रियैः संयोगे सत्येव ज्ञानोत्पत्तिर्जायते । द्रव्येषु समवायसम्बन्धेन विद्यमानः पदार्थो गुणः कथ्यते । गुणाः द्रव्येषु एव वर्तन्ते । अतएव द्रव्यातिरिक्तं गुणानां सत्ता नास्ति । महर्षिणा कणादेन त्रयोविंशतिगुणानाम् उल्लेखो विहितः। एषु त्रयोविंशति गुणेषु सप्तदश सामान्यगुणाः सन्ति षट् च विशिष्टगुणाः वर्तन्ते । रूपम् रसः गन्धः स्पर्शः संख्या परिमाणः पृथक्त्वम् संयोगः विभागः परत्वम् अपरत्वम् बुद्धिः सुखम् दुःखम् इच्छा द्वेषः प्रयत्नः गुरुत्वम् स्नेहः संस्कारः शब्दः धर्मः अधर्मः च । बुद्धि, सुख, दुःख, इच्छा, द्वेष, प्रयत्नाः विशेषगुणाः सम्प्रोक्ताः । गुणभिन्नं द्रव्ये समवायसम्बन्धेन विद्यमानं बाह्यपदार्थं कर्म इति कथ्यते । क्रिया एव कर्म इत्यापि केचन ब्रुवन्ति । कर्माणि पञ्च सन्ति- उत्क्षेपणम् अपक्षेपणम् आकुञ्चनम् प्रसारणम् गमनम् चेति । एतदतिरिक्तं पक्षिणां तिर्यग्गमनं, भ्रमणं, रेचनं, स्पन्दनमित्यादयः याः क्रियाः तासां सर्वासामपि गमने एवान्तर्भावः । नित्यः, अनेकपदार्थेषु समवायसम्बन्धेन यस्तिष्ठति सः सामान्यख्यः पदार्थः । सामान्यमेव जातिरिति प्रोच्यते । यथा गोषु गोत्वम्,मनुष्येषु मनुष्यत्वम् । जातिर्नित्या भवति, अतः नश्यत्स्वपि बहुषु गोषु गोत्वस्य नाशः नैव जायते । अर्थात् एकस्मिन् एव गोव्यक्तौ गोत्वं न भवति, अपितु सर्वेषु गोषु गोत्वं विद्यमानं भवति । द्रव्यगुणकर्मसु सामान्यस्य उपस्थितिः द्रष्टुं शक्यते । सामान्यस्य भेदद्वयमभिहितं न्यायदर्शने, वैशेषिकदर्शने च । यथा-परसामान्यम् अपरसामान्यं च । अधिकदेशस्थं परसामान्यं, अल्पदेशीयञ्च अपरसामान्यमिति तत्र भेदोऽवगन्तव्यः । द्रव्याणामन्तिमे भागे, नित्यद्रव्येषु च वर्तमानः पदार्थः विशेष इति जेगीयते । नित्यद्रव्येषु परस्परं भेदः विशेषाख्यपदार्थेन सिध्यति । अतः विशेषः सामान्यानां भेदकः । किञ्चायमनन्तोऽपि । अविनाभावसम्बन्धः समवायो भवति । द्वयोः पदार्थयोः एकं विना अन्यस्य सत्ता न स्यादित्याकारिकया अपेक्षया सापेक्षोऽयं सम्बन्धः । 1) अवयवावयविनोः गुणगुणिनोः क्रियाक्रियावतोः जातिव्यक्त्योः विशेषनित्यद्रव्ययोः सम्बन्धः समवायः । भावपदार्थस्य विनाशे सत्ययमभावः उत्पद्यते । अभावस्य चत्वारो भेदाः पूर्वमुक्ताः । तत्र कार्योत्पत्तेः पूर्वं पदार्थ-स्य प्रागभावो भवति । कार्योत्पत्तेरन्तरं तस्य विनाशः प्रध्वंसाभावो भवति । एकस्य पदार्थस्य अभावे सति अपरपदार्थस्यापि यः अभावः सः अन्योन्याभावः । पदार्थस्य त्रैकालिकोऽभावः अत्यन्ताभावः । न्यायशास्त्रस्य षोडशपदार्थाः एषु सप्तस्वेवान्तर्भवन्तीति वैशेषिकाः । भारतीयदर्शने न्यायवैशेषिकावेव दृढतया कार्यकारणयोः सिद्धान्तं स्वीकुरुतः । अस्मिन् इदं दृश्यमाणं जगत् कार्यरुपमस्ति परमेश्वरश्च् कारणरुपो वर्तते । तस्य परमेश्वरस्य निमित्तकारणता स्वीक्रियते किन्तु निमित्तातिरिक्तानामपि कारणानाम् अपेक्षा कार्ये भवति । तदा परमाणूनां उपादानकारणता समवायिकारणता वा स्वीक्रियते । परमाणवः पृथिवी-जल-तेजो-वायूनामेव भवन्ति । ते एव कार्यरुपेण जगति दृश्यन्ते । वैशेषिकमतानुसारेण यदपि कार्यं भवति तद् अनित्यं भवति अर्थात् सर्वाणि कार्याणि विनाशशीलानि सन्ति । कार्यरुपे केवलं पृथिवी जलं वायुः तेजश्च चत्वारि एव अस्तित्वमयानि विद्यन्ते । अतएव प्रलयकाले चत्वारि महाभूतानि इमानि परमाणुरुपेण अवस्थितानि भवन्ति । अनेन सिद्ध्यति, यत् कार्यद्रव्यस्य कारणरुपे परिणतिरेव प्रलयः कथ्यते । प्रलयकाले प्रत्येकं जीवात्मा स्वमनसः पूर्वजन्मनः संस्काराणां पापपुण्यानां अदृष्टानां च साहचर्येण विद्यमानो भवति। तथापि तदानीं सृष्टिकार्यं स्थगितमेव भवति । यदा सर्वेषां जीवात्मनां संस्कारा अदृष्टकार्यरुपे परिणमयितुं सन्नद्धा तिष्ठन्ति यदा व जीवात्मान्ः सञ्चितकर्मणां फलानि अथवा अदृष्टरुपाणि पापपुण्यानि उपभोक्तुमिच्छन्ति तदा जीवात्मानः जडपरमाणुषु प्रवृत्तिं उत्पादयितुं न क्षमन्ते । शरीरं विना भोगः संभवो नास्ति अथवा परमाणूनां आनुपातिकं संयोगं विना शरीरं नैव जायते, यतो हि परमाणवोऽपि जडा एव वर्तन्ते । अतएव जीवात्मनां मोक्षाय परमात्मनि सृष्टिं कर्त्तुम् इच्छाशक्तिः प्रादुर्भवति । सृष्टेरनन्तरं जीवात्मानः शरीरेषु स्थित्वा स्व- अदृष्टानुरुपं फलभोगं कर्त्तुं शक्नुवन्ति । एतदर्थं परमाणवः संक्रियाः कुर्वन्तः मिथः संयुक्ताः जायन्ते । यदा द्वौ परमाणू संयुक्तौ भवतः तदा तौ तन्निर्मितस्य द्वयणुकस्य समवायिकारणं भवतः । तयोरुभयोः संयोगः असमवायिकारणं भवति । अत्र अदृष्टः ईश्वरेच्छा वा निमित्तकारणं भवति । प्रत्येकं भौतिकद्रव्यस्योत्पत्तेरयमेव मार्गो वैशेषिकैः निर्धारितः । द्वयोः परमाण्वोः संयोगो दव्यणुको भवति किन्तु दव्यणुकस्य परिणामोऽपि अणुसदृश एव वर्तते । स च नैव दृश्यते । अतो दव्यणुके यत्कार्यद्रव्यं जायते तदपि अणुपरिमाणमेव भवति । तदपि दृष्टिभूतं न भवति । अतएव वैशेषिकदर्शने दयणुकादिस्थूलस्य कार्यद्रव्यस्य उत्पत्तये त्रिसंख्या गृहीता । स्थूलेन अथवा अमत्परिमाणेन द्र्व्येण अथवा त्रिसंख्यया एव स्थूलद्रव्यस्य उत्पत्तिः सम्भवाऽस्ति । अतो यदा त्रयाणां दव्यणुकानां संयोगो भवति तदा त्रसरेणोरुप्तत्तिः भवति तदनन्तरं चतुर्भ्यः दयणुकेभ्यः त्र्यणुकेभ्यो वा चतसृणकं उत्पद्यते । परमाणूनाम् अनेनैव क्रमेण भौतिकी सृष्टिरुपन्ना भवति । एषां द्रव्याणाम उत्पत्तिक्षणस्य अनन्तरं अपरिस्मन् क्षणे तेषां गुणानामपि उत्पत्तिरपि भवति । एव द्रव्यगुणादिपदार्थमयं जगत् उत्पन्नं भवति । एषा सृष्टिर्जीवानां कर्मोपभोगाय एव भवति । जीवस्य जन्मापि कर्मोपभोगायैव जायते । इदमेव सृष्टेरुद्देश्यमस्ति । वैशेषिकमतानुसारेण यथा केनापि प्रहरेण घटरुपिणः कार्यस्य परमाणुषु विशिष्टा क्रिया उत्पद्यते, तथा च घटस्य दव्यणुकपरमाणूनां संयोगो नश्यति । फलतः दव्यणुकं नश्यति । दयणुकविनाशे सति त्रिसंख्याऽपि विनष्टा भवति । ततः त्र्यणुकस्यापि विनाशो भवति । एवं क्रमेण तदश्रितस्य सम्पूर्णस्य कार्यस्य अपि विनाशो जायते । प्रलयसिद्धान्तेऽपि वैशेषिकाः कारणनाशादेव कार्यस्य नाशं स्वीकुर्वन्ति । अर्थात् सृष्टेः क्रम् एव प्रलयस्यापि क्रमोऽस्ति । यथा परमाणूनां संयोगेन सृष्टिर्जायते तथा परमाणुषु उत्पन्नया विकल्पादिक्रियया दव्यणुकस्य विनाशो भवति । तथा त्रिसंख्यायाः त्रसरेणोश्च विनाशो जायते । अर्थात् सूक्ष्मतः स्थूलं प्रति विनाशस्य प्रक्रिया प्रवृत्ता भवति । अन्ते तु कार्यद्रव्ये विनष्टे सति तस्य द्रव्यस्य गुणा अपि नश्यन्ति । वैशेषिकदर्शने बुद्धिः उपलब्धिः ज्ञानं प्रत्ययः एते चत्वारः समानार्थकाः शब्दाः सन्ति अत्र बुद्धिः द्विप्रकारा अभिमता –विद्या अविद्या च । अविद्याऽपि चतुर्धा प्रतिपादिता –संशयः विपर्ययः अध्यवसायः, स्वप्नश्च । तत्र स्थाणुर्वा पुरुषो वा इत्यकारकं ज्ञानं संशयोऽस्ति । विपरीतं ज्ञानं विपर्ययो भवति । अनिश्चयोऽनध्यवसाय उच्यते । स्वप्नज्ञानं तु संस्कारपाटवेन धातुदोषेण अथवा अदृष्टेन संभवति ।वैशेषिकदर्शने विद्यायाश्चवारो भेदाः प्रतिपादिताः –प्रत्यक्षं लैङ्गिकं स्मृतिः आर्षञ्चेति । वैशेषिकमतेऽपि प्रत्यक्षम् इन्द्रियार्थसन्निकर्षजन्यं भवति अर्थात् इन्द्रियार्थयोः संयोगेन उत्पन्नं ज्ञानं प्रत्यक्षं भवति । लैङ्गिकं ज्ञानमनुमानं भवति । वैशेषिकमते शब्दोपमानयोरनुमाने एवान्तर्भावो भवति । स्मृतिस्तु अनुभवजन्यं ज्ञानं भवति । अतीन्द्रियविषयाणां स्वप्रतिभया क्रियमाणं यथार्थं ज्ञानं आर्षज्ञानं भवति । यस्याचरणात् तत्त्वज्ञानं मुक्तिश्च प्राप्यते तदेव कर्त्तव्यमिति वैशेषिकाः स्वीकुर्वन्ति । यस्य ज्ञानात् अभ्युदयरुपिणः तत्त्वज्ञानस्य प्राप्तिर्भवति, निः श्रेयसरुपिणः मोक्षस्य प्राप्तिश्च भवति स एव धर्मो भवति । आचार्यप्रशस्तपादेनोक्तं –यस्य्याचरणात् साधकः मोक्षं लभते स एव धर्मः । यः अतीन्द्रियः शुद्धसंकल्पेन समुत्पन्नः स्ववर्णधर्मानुगतकर्मरुपश्च धर्मो भवति । धर्मस्य रुपद्वयं वर्तते –सामान्यो धर्मः विशेषधर्मश्च । आभ्यां द्वाभ्यां रुपाभ्यामेव् धर्मस्य सिद्धिर्भवति । सत्य –अहिंसादयः सामान्यधर्माः सन्ति किन्तु वर्णाश्रमाणां विहितकर्माणि विशेषधर्माः वर्तन्ते । एतानि कर्माणि यदि सकामभावेन क्रियन्ते तदा अनुकूलफलप्रदानि भवन्ति यदि च निष्कामभावेन अनुष्ठीयन्ते तदा तत्त्वज्ञानाय सहायकानि जायन्ते । धर्माचरणेन तत्त्वज्ञानस्य उत्पत्तिर्भवति । अयमेव् मोक्षस्य प्रमुखो हेतुः । तत्त्वज्ञानस्य उदयानन्तरं तथ्यज्ञानस्य मिथ्यज्ञानस्य मिथ्याज्ञानस्य वा समाप्तिर्जायते । तदानीम् अदृष्टसमाप्तेः कर्मचक्रम् अवरुदध्यते । फलस्वरुपं शरीरेण आत्मनः सम्बन्धविच्छेदो भवति । आत्मनः सम्बद्धतायाः विनाशे सति जननमरणयोः परम्पराऽपि विच्छिन्ना भवति । तदा सर्वेषां दुःखानां आत्यन्तिकं विनाशोऽपि सम्भवति वैशेषिकमते इयमेव मुक्तिर्वर्तते । मोक्षस्य साधनेषु सर्वप्रथमं श्रद्धाया नाम ग्ण्यते । श्रद्धां विना तत्त्वज्ञानं न् उदेति । कुलीनता, श्रद्धा, जिज्ञासा चेति त्रीणि तत्त्वज्ञानाय अत्यावश्यकानि साधनानि सन्ति । एवमेव श्रवण-मनन-निदिध्यासन- साक्ष्त्कारैश्चापि तत्त्वज्ञानस्योत्पत्तिर्भवति । तत्त्वज्ञानं वस्तुतः यथार्थरुपे क्रियमाणोऽनुभवोऽस्ति । वस्तुतो यथार्थज्ञानमेव साक्षात्कारो विद्यते । अनेनैव जीवो भवबन्धनात् विमुक्तो भवति । शरीरे कर्तृत्व-भोक्तृत्वादयो गुणा आत्मन एव भवन्ति, अतः शरीरनाशे एते अपि नश्यन्ति । तदाऽऽत्मा स्वकीये विशुद्धस्वरुपे अवस्थितो भवति । अनेन सिद्ध्यति यत् तत्त्वज्ञानमेव मुक्तिरस्ति । द्वित्वादिसंख्यासु वैशेषिकाणां विशेषाग्रहः दृश्यते । विषयममुमधिकृत्य आचार्येण लिखतं यथा - अन्यच्च- आभ्यां श्लोकाभ्यां द्वित्वादीनामुत्पत्तिप्रकारः सम्यगाम्नातः भवति । दर्शने अस्मिन् पीलुपाकः न्याये तु पिठरपाकः इति पाकद्वयं पदार्थेषु स्वीक्रियते । अस्य पीलुपाकस्य स्वरूपमेवं भवति यथा - पक्वपरमाणूनां संयोगेन द्व्यणुकोत्पत्तिः, द्व्यणुकादिक्रमेण अवयवीभूतस्य महत्पदार्थस्योत्पत्तिर्भवति । यथा, यत्र घटे तेजसः अतिशयवेगकरणेन झटिति पूर्वव्यूहस्य नाशः, व्यूहान्तरस्योत्पत्तिश्चेति तत्र पीलुपाकः स्वीक्रियते । अत्र घटदृष्टान्ते पाकक्रियायाः सूक्षतरकालस्य आकलनं न भवतीत्यतः पूर्वघटस्य नाशः न लक्षितो भवति । इयं वैशेषिकाणां पीलुपाकप्रक्रिया भवति । नैयायिकाभ्युपगता या पाकप्रक्रिया सा पिठरपाकप्रक्रिया भवति । पिण्डभूतघटादीनामवयव्याः नाम पिठरः इति । अस्मिन् मते तेजसः संयोगानन्तरमपि अवयवानां नाशः न भवति । अवयवसम्बन्धेन अवयविनि कश्चन पाकः भविष्यति । अर्थात् वैशेषिकमतानुसारं घटे अग्नि संयोगेन परमाणूनां विभागः एवं पूर्वं वर्तमानायाः श्यामरूपायाः नाशः, अनन्तरं तस्मिन् घटे रक्तवर्णस्योत्पत्तिपर्यन्तं नवानां दशानां वा क्षणानां कालः अपेक्षितः अस्ति । नैयायिकमतानुसारमयं क्रमः न भवति । यतो हि एकस्मिन्नेव काले घटे अग्निसंयोगेन पूर्वरूपस्य नाशः, रूपान्तरस्योत्पत्तिः भवतीति तैः स्वीक्रियते । अवयवानां विभागः न भवति, अपि तु अवयवयुक्तावयविनि घटे एककालेनैव पूर्वरूपस्य श्यामत्वस्य नाशः, अनन्तरक्षणे एव रूपान्तरस्य रक्तत्वस्योत्पत्तिः इत्ययं क्रमः तैः स्वीक्रियते । अयमेव पिठरपाकः इत्युच्यते । भवति चैवं पाकद्वयस्य विवेचनम् । अन्योन्याभावविरोधी सामान्यभिन्नसमवेतसमवायसम्बन्धेन नित्यद्रव्येषु वर्तमानत्वं विशेषवत्त्वमिति । द्रव्यगुणकर्माणि सामान्यं विना न तिष्ठन्तीत्यतः तद्व्यावृत्तये सामान्यभिन्नमिति विशेषणम् । द्रव्यत्वादयः सामान्ययुक्ताः भविष्यन्ति तथा समवेतमिति तिदलेन समवायस्य व्यावृत्तिः । अर्थात् न कुत्रापि समवायः समवायसम्बन्धेन तिष्ठति । अन्योन्याभावविरोधी इति दलेन समवायान्तरस्वीकरणेन अनवस्थादोषः प्रसज्यते । दोषोऽयं विशेषे न भवति, यतः यदि विशेषत्वं रूपं सामान्येन स्वीक्रियते तदा विशेषे विशेषत्वाभावः इति सिध्यति । सत्येवं रूपहानिदोषः स्यात् । अत एव न्यायसिद्धान्तमुक्तावलीकारः एवं लिखति - ऐतिहासिकतथ्यानाम् अध्ययनेन विज्ञायते यत् वैशेषिकदर्शनस्य प्रणेता महर्षिः कणादः काश्यपगोत्रीय आसीत् । सोमशर्मणः प्रमुखशिष्यरुपेण अमुष्य व्यक्तित्वं सुविख्यातम् अवर्तत । अस्यैव अपरं नाम ‘उलूक’ इत्यासीत् अतः माधवाचार्येण सर्वदर्शनसंग्रहे वैशेषिकदर्शनस्य ‘औलूक्य’ संज्ञा विहिता । श्रीहर्षेणापि स्वरचनायां खण्डनखण्डखाद्ये वैशेषिक दर्शनस्य कृते औलूक्यदर्शनमिति नाम प्रयुक्तम् । वैशेषिकदर्शने मूलसूत्राणि सप्तत्युत्तरशतत्रयमितानि सन्ति । तानि च दश अध्यायेषु विभक्तानि वर्तन्ते । प्रत्येकम् अध्यायोऽपि आह्निकद्वये विभक्तोऽस्ति । एवं विंशतिराह्निकेषु वैशेषिकस्य प्रतिपाद्यम् उपनिबद्धम् अस्ति । कालगुणनाया दृष्टिकोणेन वैशेषिकसूत्राणां रचना ईस्वीपर्व तृतीयशताब्द्यां विहिता । वैशेषिकसूत्राणि अधिकृत्य सर्वप्रथमं रावणेन भाष्यं लिखितम् आसीत्, किन्तु संप्रति तन्न उपलभ्यते । वैशेषिकसूत्रेषु भारद्वाजवृत्तिरपि भाष्यवत् महत्त्वपूर्णा मन्यते । इयं कृतिः उपलब्धाऽस्ति । पण्डितजयनारायणेन अस्याः वृत्तेः विवृत्तिर्लिखिता । पंडितचन्द्रकान्त लर्कालङ्कारेणापि भारद्वाजवृत्तेराशयं स्फूटीकर्तुं वैशेषिकसूत्रेषु पृथक्शः भाष्यं विनिर्मितम् । प्रशस्तपादनामकः आचार्यः वैशेषिकसूत्रेषु ‘उपस्कार’ भाष्यं रचितवान । अनेन वैशेषिकत्तत्वानाम् अवबोधाय ‘पदार्थधर्मसंग्रह’ स्यापि रचना कृत । वर्तमाने वैशेषिकसूत्रार्थं बोधयितुं प्रशस्तपादभाष्यमेव प्रामाणिकं मन्यते । परमाणुवादः सृष्टिः, प्रलयः, प्रामाणानि, गुणश्चेति प्रशस्तपादभाष्यस्य प्रतिपाद्यविषया वर्तन्ते । प्रशस्तपादभाष्योक्तानां विषयाणां न्यायभाष्ये उपयोगो विहितः, बौद्धाचार्येण वसुबन्धुना च् तत्खण्डनं कृतम्, अतः आभ्यां प्रमाणाम्यां प्रशस्तपादस्य कालः एतत्पूर्ववर्ति अथवा प्रथम द्वितीयशताब्द्यां स्वीकर्त्तिं शक्यते । अयमाचार्यो दाक्षिणात्य आसीत् । अनेन प्रशस्तपादभाष्यमधिकृत्य व्योमवती टीका विरचिता या हि प्राचीनतमा मन्यते । अस्योल्लेखः उदयनाचार्य-राजशेखरादिभिरादरेण विहितः । अस्य स्थितिकालः सम्राजः इर्षवर्धनस्य शासनकाले निर्धार्यते । अयमाचार्यः शब्दस्यापि प्रामाण्यं स्वीकृतवान् । एवं न्यायस्य प्रभावः अस्य कृतित्वे परिलक्ष्यते । उदयनाचार्यस्य कालः दशमशताब्द्या मन्यते । अयम् आचार्यः प्रशस्तपादभाष्यम् अधिकृत्य ‘किरणावली’ इत्याख्यां टीकां विरचितवान् । अस्याम् टीकायां तमसो दशमद्रव्यतत्वशङ्काया निराकरणपूर्वकं तमसः नीलत्वमपि खण्डितम् । पश्चात् श्रीधरेण स्वटीकायां अस्य मतस्य संशोधनं कृतम् । उदयनरचितां किरणावलीं विषयीकृत्य वरदराजवर्धमान उपाध्याय-पद्मनाभ मिश्र –प्रभृतिभिर्विद्वद्भिः टीका रचिताः । इमाः टीका एकाडशशताब्द्याः पश्चात्कालिक्यः सन्ति । अयं गौडदेशीयो विद्वान् आसीत् । प्रशस्तपादभाष्यं विषयीकृत्य अनेन “न्यायकन्दली” इत्याख्या टीका विरचिता । इयं रचना दशमशताब्द्या विहिता । वैशेषिकसिद्धान्तानां परिज्ञानाय न्यायकन्दली प्रामाणिकी रचना स्वीक्रियते । न्यायकन्दलीम् अधिकृत्यापि परवर्तिर्नि काले न्यायकन्दलीसारः न्यायकन्दलीपञ्जिकाः चेति टीकाद्वयं सृजितम् । वल्लभाचार्यविरचिता “ न्यायलीलावती” अपि वैशेषिकदर्शनस्य आधारशिलाऽस्ति । न्यायलीलावतीं विषयीकृत्य परवर्तिनि काले अनेके टीकाग्रन्था विरचिताः । वल्लभाचार्यस्य स्थितिकालः द्वादशशताब्द्या स्वीक्रियते । अयम् आचार्यो मिथिलानिवासी वर्तते स्म । अस्य कालः षोडश शताब्दीति निर्धायते । पद्मनाभस्यापि टीकाग्रन्थाः प्राप्यन्ते । न्यायकन्दलीं न्यायलीलावतीं चाधिकृत्य लिखितानां अमुष्य टीकाग्रन्थानां उपयोगिता वैशेषिकसिद्धान्तानां समीक्षाया दृष्टिकोणेन स्वीक्रियते । अयम् आचार्यः मिथिलायां दरभङ्गमण्डलस्य निवासी आसीत् । अयं सुप्रसिद्धस्य नैयायिकस्य भवनाथमिश्रस्य पुत्र आसीत् । अस्य अनेका रचनाः सन्ति । तासु नव ग्रन्थाः सम्प्रति प्राप्यन्ते –वैशेषिक सूत्रोपस्कारः काणादरहस्यम्, आमोद टीका, कल्पलता, मयूखटीका, वादविनोद, भेदरसप्रकाश इत्यादि । अयं विद्वान् एकादश शताब्द्याम अभवत् । अनेन वैशेषिक दर्शने सप्तमस्य अभावपदार्थस्य अवधारणा प्रतिपादिता । अस्य रचना ‘सप्तपदार्थि’ नाम्ना प्राप्यते । सप्तपदार्थीग्रंथोक्तस्य प्रमालक्षणस्य श्रीहर्षेण खण्डनं विहितम् । अस्यैका अन्या कृतिः लक्षणमाला अपि प्राप्यते यस्यां वैशेषिकसिद्धान्तानामेव प्रकारान्तरेण प्रतिपादनम् अस्ति । अयमाचार्यः बङ्गप्रदेशस्य निवासी आसीत् । अस्य कृतिद्वयं सुप्रसिद्धं वर्तते । भाषापरिच्छेदः अस्य प्रथमा रचनाऽस्ति । अपरा रचना न्यायसूत्रवृत्तिश्च प्राप्यते । भाषापरिच्छेदे कारिकासु टीकारुपेण विरचिता । न्यायसूत्रवृत्तौ तु न्यायसूत्राणां व्याख्या विद्यते । सुप्रसिद्धस्य वैशेषिकप्रकरणाग्र्न्थस्य ‘तर्कसंग्रहस्य’ रचनाकाररुपेण अन्नं भट्टस्य पर्याप्ता प्रसिद्धिरस्ति । अयं दाक्षिणात्यो विद्वान् आसीत् । अस्य वंशः तैलङ्गवंशनाम्ना ज्ञायते । काश्याम् निवसता अनेन तर्कसंग्रहः तस्य दीपिका टीका च विरचिते । ब्रह्म सूत्रेषु राणकोज्जीवनी टीका अनेनैव लिखिता । अष्टाध्यायीग्रंथस्यैका टीकाऽपि एतत्कृता प्राप्यते ।
{ "source": "wikipedia" }
एकतामूर्तिः अर्थात् स्टैच्यू ऑफ यूनिटी /ˈɛəɑːːɪɪ/) गुजरातराज्ये निर्मितः कश्चन प्रकल्पः । भारतस्य लौहपुरुषस्य मूर्तिः एव एकतामूर्तिः अस्ति । यतो हि लौहपुरुषः एकतायाः प्रतीकः आसीत् । अस्य मूर्तिनिर्माणस्य विचारधारायाः पृष्ठभूमौ लौहपुरुषस्य भारतैकतायाः विचाराः सन्ति । विनोबा भावे-महाभागस्य मते भारतीयेतिहासे लौहपुरुषस्य अमरत्वस्य बहूनि कारणानि सन्ति । परन्तु तेषु द्वे मुख्ये कारणे स्तः । एकं तु बारडोली-सत्याग्रहः, अपरं स्वतन्त्रतोत्तरं भारतीयराज्यानां भारते विलिनीकरणम् । राष्ट्रियान्दोलनस्य सुचारुसञ्चालनेन, साफल्येन च वल्लभभाई पटेल नवीनां सरदार इतीमाम् उपाधिं प्राप्तवान् । सरदार वल्लभभाई पटेल इति अद्यापि तस्य नाम सगर्वं गृह्यते। 'सरदार' इत्यस्य गुजराती-हिन्दी-शब्दस्यार्थाः नेता, नायकः, सञ्चालकः इत्यादयः । एकतामूर्तिप्रकल्पे लौहपुरुषस्य 182 मी. उन्नतमूर्तेः निर्मिता अस्ति। सरदार वल्लभभाई पटेल-जलबन्धस्य पुरतः अस्याः एकतामूर्तेः निर्माणं जातम्। तस्मात् जलबन्धात् 3.2 कि.मी. दूरे निर्मिता भारतस्य एकताप्रतीकस्य लोहपुरुषस्य एकतामूर्तिः । भारतस्य गुजरातराज्यस्य भरुच-नगरसमीपे नर्मदानद्याः साधुद्वीप-नामके द्वीपे विश्वस्य अत्युन्नतायाः एकतामूर्तिः विद्यते । एकतामूर्तिप्रकल्पे अन्यलघुप्रकल्पानामपि समावेशो भवति । यथा – साधुसेतुः, सरदार-स्मारकः, अभ्यागतभवनानि, स्मारकोद्यानम्, अतिथिभवनं, सम्मेलनभवनं, मनोरञ्जनवाटिका, संशोधनकेन्द्रम्, अभ्यासकेन्द्रम् इत्यादिकम्। एकतामूर्तिप्रकल्पाय सरदार वल्लभभाई पटेल राष्ट्रियैकतासंस्थायाः – सवपरास गुजरातसर्वकारेण स्थापना कृता अस्ति । 2010 तमस्य वर्षस्य 'अक्तूबर'-मासस्य सप्तमे दिनाङ्के एकतामूर्तिनिर्माणस्य घोषणा जाता आसीत् । निर्माणं च 2018 अक्तूबर मध्ये समाप्तम्। आधारसहितमूर्तेः औन्नत्यम् आहत्य 240 मी. विद्यते। उपप्रकल्पैः सह एकतामूर्तिप्रकल्पस्य विस्तारः आहत्य 19,500 च.कि.मी. अस्ति । तत्र 182 मी. उन्नता एकतामूर्तिः, 58 मी. उन्नतः मूर्त्याधारः च अस्ति। एतत् सम्पूर्णं निर्माणं सारलोहेन क्लृप्तं विद्यते । जलरक्षकेण वज्रचूर्णेन एकतामूर्तेः, एकतामूर्त्याधारस्य च निर्माणम् अभवत् । सम्पूर्णस्य निर्माणस्य आवेष्टनं कांस्यधातुना अभवत्। एकतामूर्तेः सहनिर्मातारौ सम्पूर्णप्रकल्पस्य पर्यवेक्षकत्वेन दायित्वं वहिष्यतः । तौ , स्तः । एकतामूर्तेः सम्पूर्णः प्रकल्पः 56 मासानन्तरं समाप्तिं प्रापयिष्यति । उपप्रकल्पैः सह सम्पूर्णस्य एकतामूर्तिप्रकल्पस्य समाप्त्यर्थं 1255 सप्ताहाः अर्थात् चतुर्विंशतिः वर्षाणि भविष्यन्ति । परन्तु उपप्रकल्पैः विना एकतामूर्तिनिर्माणस्य कालः पञ्चवर्षं यावत् अनुमानितः सर्वकारेण । सम्पूर्णप्रकल्पस्य मानितराशिः 2063 कोटिरूप्यकाणि सन्ति । लोहपुरुषविचारान् अनुसृत्य जनसाहाय्येनैव एकतामूर्तिप्रकल्पाय धनसङ्ग्रहः भविष्यति । प्रकल्पाय गुजरातराज्यस्य सर्वकारेण 2012-13 वर्षे 100 कोटिरूप्यकं मानधनं प्रदत्तमस्ति । 2013 तमस्य वर्षस्य 'अक्तूबर'-मासस्य एकत्रिंशत्तमे दिनाङ्के, लौहपुरुषस्य 138 तमे जन्मजयन्त्यवसरे गुजरातराज्यस्य मुख्यमन्त्री नरेन्द्र मोदी एकतामूर्तिप्रकल्पस्य शिलान्यासमकरोत् । शिलान्यासानन्तरं लाल कृष्ण आडवाणी, नरेन्द्र मोदी च अघोषयत् यत्, एकतामूर्तेः निर्माणं न केवलं विश्वस्य अत्युन्नतमूर्तेः निर्माणम् अपि तु लौहपुरुषस्य सर्वेषां विचाराणां समग्रस्य विश्वस्य पुरतः उपस्थापनम् । तौ अघोषयतां यत्, 2014 तमस्य वर्षस्य 'जनवरी'-मासस्य षड्विंषतितमे दिनाङ्के अर्थात् गणतन्त्रदिवसे प्रकल्पस्य निर्माणकार्यस्य प्रारम्भं भविष्यति । लौहपुरुषः कृषकपुत्रः आसीत् । तेन आजीवनं कृषकाणां हितचिन्तनं कृतम् । बारडोली-बोरसद-खेडा-सत्याग्रहाः तत्र प्रत्यक्षोदाहरणानि सन्ति । तस्य सम्पूर्णं जीवनं भारताय, कृषकेभ्यः च समर्पितमसीत् । अतः ये कृषकाः तस्मै श्रद्धाञ्जलिं दातुम् इच्छन्ति, ते लौहनिर्मितं कृषिसाधनं मूर्तिनिर्माणार्थं दानं कर्तुं शक्नुवन्ति । कृषकाणां सारल्यं भवेदिति – सवपरास इत्यनया भारतस्य सर्वेषु राज्येषु केन्द्राणि स्थापितानि सन्ति । तेषु केन्द्रेषु लोहेन निर्मितानि कृषिसाधनानि स्वीक्रियन्ते । सवपरास इत्यनया लोहस्वीकरणस्य कार्यं ‘स्टेच्यू ओफ यूनिटि मूवमेन्ट’ इति प्रसिद्धमस्ति । सवपरास इतीयं संस्था आहत्य 5000 मेट्रिक टन लोहं सङ्ग्रहिष्यति । सवपरास इत्यनया संस्थया जनसामान्येभ्यः सुराज्यस्य विचाराः अपि स्वीक्रियन्ते । कोऽपि लोह-दाता, अन्यजनो वा सुराज्यस्य सञ्चालं कथं भवेत् इतीमं विचारं सर्वकारसम्मुखं प्रस्थापयितुम् इच्छति चेत् सः “सुराज-याचिकायां ” स्वविचारान् लिखित्वा केन्द्रस्थाय कार्यकर्त्रे दातुं शक्नोति । एवं 20 कोटिजनाः सुराजयाचिकाः दास्यन्ति इति अनुमानमस्ति । तासां सुराजयाचिकानां सङ्कलनं विश्वस्य बृहत्तमा हस्ताक्षरिता याचिका भविष्यति । ‘स्टेच्यू ओफ यूनिटि मूवमेन्ट’ अन्तर्गतायाः ‘रन फॉर यूनिटी’ इत्यस्याः धावनप्रतियोगितायाः आयोजनं 2013 तमस्य वर्षस्य 'दिसम्बर'-मासस्य 15 दिनाङ्के भारतस्य विभिन्नेषु नगरेषु कृतमासीत् । तस्यां प्रतियोगितायां सहस्रशः जनाः भागम् अवहन् । 1 यदा ‘साधुद्वीपः’ एकतामूर्ति-प्रकल्पस्य निर्माणस्थलत्वेन निर्धारितः, तदा बहवः स्थानिकाः विरोधमकुर्वन् । तेषां कथनमासीत् यत्, "अत्र वरता बाबा नामकः कश्चन साधुः वसति स्म । तस्य वासः अत्र आसीदतः अस्य स्थलस्य नाम 'वरता बाबा टेकरी' इति जनाः वदन्ति । जनानां तेन द्वीपेन सह धार्मिकभावना सल्लग्ना अस्ति । अतः अत्र निर्माणकार्यं भवितुं नार्हति" । 2 केन्द्रसर्वकाराय पत्रं प्रषयित्वा पर्यावरणविभागेन आक्षेपः कृतः, “पर्यावरणविभागेन सह परामर्शं विनैव अस्य प्रकल्पस्य अनुमतिः गुजरातराज्यस्य सर्वकारेण दत्ता अस्ति” इति । 3 केवडीया-कोथी-वघोटिया-लिम्बडि-नवगाम-गोरा-ग्रामाणां जनाः एकतामूर्तिनिर्माणस्य विरोधम् अकुर्वन् । सर्वकाराय या भूमिः दत्ता आसीत्, तस्याः पुनःप्राप्तिं ते इच्छन्ति स्म । गुजरातराज्यस्य सर्वकारेण तेषाम् आवेदनम् अङ्गीकृतम् । गुजरातराज्यस्य, भारतस्य च विभिन्नेभ्यः नगरेभ्यः एकतामूर्तिस्थलं प्राप्तुं विमान-रेल-बस्-यानानि सन्ति । एकतामूर्तेः समीपतमं विमानस्थानकं सुरत-महानगरे अस्ति । ततः रेलयानेन वा बस् यानेन एकतामूर्तिस्थलं प्राप्तुं शक्यते । गुजरातराज्यस्य अहमदाबाद-राजकोट-महानगराभ्यां विमानयानानि सुरत-महानगराय सन्ति । भारतस्य मुम्बई-देहली-बेङ्गळुरु-पणजी-आदिनगरेभ्यः विमानयानानि सुरत-महानगराय सन्ति । एकतामूर्तेः समीपतमं रेलस्थानकं भरुच-नगरे अस्ति । ततः बस्-यानेन एकतामूर्तिस्थलं प्राप्तुं शक्यते । गुजरातराज्यस्य अहमदाबाद-राजकोट-सुरत-वडोदरा-भुज-जामनगरादिभ्यः रेलयानानि भरुच-नगराय सन्ति । भारतस्य मुम्बई-देहली-बेङ्गळूरु-अजमेर-जयपुरादिभ्यः रेलयानानि भरुच-नगराय सन्ति । एकतामूर्तेः समीपतमं बस्-स्थानकं भरुच-नगरे अस्ति । ततः एकतामूर्तिस्थलं प्राप्तुं शक्यते । गुजरातराज्यस्य अहमदाबाद-राजकोट-सुरत-वडोदरा-भुज-जामनगरादिभ्यः बस्-यानानि भरुच-नगराय सन्ति । भारतस्य मुम्बई-देहली-बेङ्गळूरु-अजमेर-जयपुरादिभ्यः बस्-यानानि भरुच-नगराय सन्ति ।
{ "source": "wikipedia" }
अयं भगवद्गीतायाः द्वादशोऽध्यायस्य भक्तियोगस्य अष्टमः श्लोकः । मयि एव मनः आधत्स्व मयि बुद्धिं निवेशय निवसिष्यसि मयि एव अतः ऊर्ध्वं न संशयः ॥ 8 ॥ मयि एव मनः आधत्स्व । मयि बुद्धिं निवेशय । अतः ऊर्ध्वं मयि एव निवसिष्यसि, न संशयः । परमात्मनि मयि एव चित्तं स्थापय । मयि एव मतिं योजय । ततः परं मयि एव वसिष्यसि । अत्र सन्देहः न वर्तते ।
{ "source": "wikipedia" }
भारतदेशस्य किञ्चन राज्यम् अस्ति आन्ध्रप्रदेशः । अस्य राज्यस्य मण्डलेषु अन्यतमम् अस्ति वरङ्गलमण्डलम् । अस्य मण्डलस्य केन्द्रम् अस्ति वरङ्गल् नगरम् ।
{ "source": "wikipedia" }
686 तमः वर्षः ग्रेगोरी-कालगणनायाम् एकः साधारण-वर्षः आसीत्। • 2 • 3 • 4 • 5 • 6 • 7 • 8 • 9 • 10 • 11 • 12 • 13 • 14 • 15 • 16 • 17 • 18 • 19 • 20 • 21 • 22 • 23 • 24 • 25 • 26 • 27 • 28 • 29 • 30 • 31 • 32 • 33 • 34 • 35 • 36 • 37 • 38 • 39 • 40 • 41 • 42 • 43 • 44 • 45 • 46 • 47 • 48 • 49 • 50 • 51 • 52 • 53 • 54 • 55 • 56 • 57 • 58 • 59 • 60 • 61 • 62 • 63 • 64 • 65 • 66 • 67 • 68 • 69 • 70 • 71 • 72 • 73 • 74 • 75 • 76 • 77 • 78 • 79 • 80 • 81 • 82 • 83 • 84 • 85 • 86 • 87 • 88 • 89 • 90 • 91 • 92 • 93 • 94 • 95 • 96 • 97 • 98 • 99 • 100 • 101 • 102 • 103 • 104 • 105 • 106 • 107 • 108 • 109 • 110 • 111 • 112 • 113 • 114 • 115 • 116 • 117 • 118 • 119 • 120 • 121 • 122 • 123 • 124 • 125 • 126 • 127 • 128 • 129 • 130 • 131 • 132 • 133 • 134 • 135 • 137 • 138 • 139 • 140 • 141 • 142 • 143 • 144 • 145 • 146 • 147 • 148 • 149 • 150 • 151 • 152 • 153 • 154 • 155 • 156 • 157 • 158 • 159 • 160 • 161 • 162 • 163 • 164 • 165 • 166 • 167 • 168 • 169 • 170 • 171 • 172 • 173 • 174 • 175 • 176 • 177 • 178 • 179 • 180 • 181 • 182 • 183 • 184 • 185 • 186 • 187 • 188 • 189 • 190 • 191 • 192 • 193 • 194 • 195 • 196 • 197 • 198 • 199 • 200 • 201 • 202 • 203 • 204 • 205 • 206 • 207 • 208 • 209 • 210 • 211 • 212 • 213 • 214 • 215 • 216 • 217 • 218 • 219 • 220 • 221 • 222 • 223 • 224 • 225 • 226 • 227 • 228 • 229 • 230 • 231 • 232 • 233 • 234 • 235 • 236 • 237 • 238 • 239 • 240 • 241 • 242 • 243 • 244 • 245 • 246 • 247 • 248 • 249 • 250 • 251 • 252 • 253 • 254 • 255 • 256 • 257 • 258 • 259 • 260 • 261 • 262 • 263 • 264 • 265 • 266 • 267 • 268 • 269 • 270 • 271 • 272 • 273 • 274 • 275 • 276 • 277 • 278 • 279 • 280 • 281 • 282 • 283 • 284 • 285 • 286 • 287 • 288 • 289 • 290 • 291 • 292 • 293 • 294 • 295 • 296 • 297 • 298 • 299 • 300 • 301 • 302 • 303 • 304 • 305 • 306 • 307 • 308 • 309 • 310 • 311 • 312 • 313 • 314 • 315 • 316 • 317 • 318 • 319 • 320 • 321 • 322 • 323 • 324 • 325 • 326 • 327 • 328 • 329 • 330 • 331 • 332 • 333 • 334 • 335 • 336 • 337 • 338 • 339 • 340 • 341 • 342 • 343 • 344 • 345 • 346 • 347 • 348 • 349 • 350 • 351 • 352 • 353 • 354 • 355 • 356 • 357 • 358 • 359 • 360 • 361 • 362 • 363 • 364 • 365 • 366 • 367 • 368 • 369 • 370 • 371 • 372 • 373 • 374 • 375 • 376 • 377 • 378 • 379 • 380 • 381 • 382 • 383 • 384 • 385 • 386 • 387 • 388 • 389 • 390 • 391 • 392 • 393 • 394 • 395 • 396 • 397 • 398 • 399 • 400 • 401 • 402 • 403 • 404 • 405 • 406 • 407 • 408 • 409 • 410 • 411 • 412 • 413 • 414 • 415 • 416 • 417 • 418 • 419 • 420 • 421 • 422 • 423 • 424 • 425 • 426 • 427 • 428 • 429 • 430 • 431 • 432 • 433 • 434 • 435 • 436 • 437 • 438 • 439 • 440 • 441 • 442 • 443 • 444 • 445 • 446 • 447 • 448 • 449 • 450 • 451 • 452 • 453 • 454 • 455 • 456 • 457 • 458 • 459 • 460 • 461 • 462 • 463 • 464 • 465 • 466 • 467 • 468 • 469 • 470 • 471 • 472 • 473 • 474 • 475 • 476 • 477 • 478 • 479 • 480 • 481 • 482 • 483 • 484 • 485 • 486 • 487 • 488 • 489 • 490 • 491 • 492 • 493 • 494 • 495 • 496 • 497 • 498 • 499 • 500 • 501 • 502 • 503 • 504 • 505 • 506 • 507 • 508 • 509 • 510 • 511 • 512 • 513 • 514 • 515 • 516 • 517 • 518 • 519 • 520 • 521 • 522 • 523 • 524 • 525 • 526 • 527 • 528 • 529 • 530 • 531 • 532 • 533 • 534 • 535 • 536 • 537 • 538 • 539 • 540 • 541 • 542 • 543 • 544 • 545 • 546 • 547 • 548 • 549 • 550 • 551 • 552 • 553 • 554 • 555 • 556 • 557 • 558 • 559 • 560 • 561 • 562 • 563 • 564 • 565 • 566 • 567 • 568 • 569 • 570 • 571 • 572 • 573 • 574 • 575 • 576 • 577 • 578 • 579 • 580 • 581 • 582 • 583 • 584 • 585 • 586 • 587 • 588 • 589 • 590 • 591 • 592 • 593 • 594 • 595 • 596 • 597 • 598 • 599 • 600 • 601 • 602 • 603 • 604 • 605 • 606 • 607 • 608 • 609 • 610 • 611 • 612 • 613 • 614 • 615 • 616 • 617 • 618 • 619 • 620 • 621 • 622 • 623 • 624 • 625 • 626 • 627 • 628 • 629 • 630 • 631 • 632 • 633 • 634 • 635 • 636 • 637 • 638 • 639 • 640 • 641 • 642 • 643 • 644 • 645 • 646 • 647 • 648 • 649 • 650 • 651 • 652 • 653 • 654 • 655 • 656 • 657 • 658 • 659 • 660 • 661 • 662 • 663 • 664 • 665 • 666 • 667 • 668 • 669 • 670 • 671 • 672 • 673 • 674 • 675 • 676 • 677 • 678 • 679 • 680 • 681 • 682 • 683 • 684 • 685 • 686 • 687 • 688 • 689 • 690 • 691 • 692 • 693 • 694 • 695 • 696 • 697 • 698 • 699 • 700 • 701 • 702 • 703 • 704 • 705 • 706 • 707 • 708 • 709 • 710 • 711 • 712 • 713 • 714 • 715 • 716 • 717 • 718 • 719 • 720 • 721 • 722 • 723 • 724 • 725 • 726 • 727 • 728 • 729 • 730 • 731 • 732 • 733 • 734 • 735 • 736 • 737 • 738 • 739 • 740 • 741 • 742 • 743 • 744 • 745 • 746 • 747 • 748 • 749 • 750 • 751 • 752 • 753 • 754 • 755 • 756 • 757 • 758 • 759 • 760 • 761 • 762 • 763 • 764 • 765 • 766 • 767 • 768 • 769 • 770 • 771 • 772 • 773 • 774 • 775 • 776 • 777 • 778 • 779 • 780 • 781 • 782 • 783 • 784 • 785 • 786 • 787 • 788 • 789 • 790 • 791 • 792 • 793 • 794 • 795 • 796 • 797 • 798 • 799 • 800 • 801 • 802 • 803 • 804 • 805 • 806 • 807 • 808 • 809 • 810 • 811 • 812 • 813 • 814 • 815 • 816 • 817 • 818 • 819 • 820 • 821 • 822 • 823 • 824 • 825 • 826 • 827 • 828 • 829 • 830 • 831 • 832 • 833 • 834 • 835 • 836 • 837 • 838 • 839 • 840 • 841 • 842 • 843 • 844 • 845 • 846 • 847 • 848 • 849 • 850 • 851 • 852 • 853 • 854 • 855 • 856 • 857 • 858 • 859 • 860 • 861 • 862 • 863 • 864 • 865 • 866 • 867 • 868 • 869 • 870 • 871 • 872 • 873 • 874 • 875 • 876 • 877 • 878 • 879 • 880 • 881 • 882 • 883 • 884 • 885 • 886 • 887 • 888 • 889 • 890 • 891 • 892 • 893 • 894 • 895 • 896 • 897 • 898 • 899 • 900 • 901 • 902 • 903 • 904 • 905 • 906 • 907 • 908 • 909 • 910 • 911 • 912 • 913 • 914 • 915 • 916 • 917 • 918 • 919 • 920 • 921 • 922 • 923 • 924 • 925 • 926 • 927 • 928 • 929 • 930 • 931 • 932 • 933 • 934 • 935 • 936 • 937 • 938 • 939 • 940 • 941 • 942 • 943 • 944 • 945 • 946 • 947 • 948 • 949 • 950 • 951 • 952 • 953 • 954 • 955 • 956 • 957 • 958 • 959 • 960 • 961 • 962 • 963 • 964 • 965 • 966 • 967 • 968 • 969 • 970 • 971 • 972 • 973 • 974 • 975 • 976 • 977 • 978 • 979 • 980 • 981 • 982 • 983 • 984 • 985 • 986 • 987 • 988 • 989 • 990 • 991 • 992 • 993 • 994 • 995 • 996 • 997 • 998 • 999 • 1000 • 1001 • 1002 • 1003 • 1004 • 1005 • 1006 • 1007 • 1008 • 1009 • 1010 • 1011 • 1012 • 1013 • 1014 • 1015 • 1016 • 1017 • 1018 • 1019 • 1020 • 1021 • 1022 • 1023 • 1024 • 1025 • 1026 • 1027 • 1028 • 1029 • 1030 • 1031 • 1032 • 1033 • 1034 • 1035 • 1036 • 1037 • 1038 • 1039 • 1040 • 1041 • 1042 • 1043 • 1044 • 1045 • 1046 • 1047 • 1048 • 1049 • 1050 • 1051 • 1052 • 1053 • 1054 • 1055 • 1056 • 1057 • 1058 • 1059 • 1060 • 1061 • 1062 • 1063 • 1064 • 1065 • 1066 • 1067 • 1068 • 1069 • 1070 • 1071 • 1072 • 1073 • 1074 • 1075 • 1076 • 1077 • 1078 • 1079 • 1080 • 1081 • 1082 • 1083 • 1084 • 1085 • 1086 • 1087 • 1088 • 1089 • 1090 • 1091 • 1092 • 1093 • 1094 • 1095 • 1096 • 1097 • 1098 • 1099 • 1100 • 1101 • 1102 • 1103 • 1104 • 1105 • 1106 • 1107 • 1108 • 1109 • 1110 • 1111 • 1112 • 1113 • 1114 • 1115 • 1116 • 1117 • 1118 • 1119 • 1120 • 1121 • 1122 • 1123 • 1124 • 1125 • 1126 • 1127 • 1128 • 1129 • 1130 • 1131 • 1132 • 1133 • 1134 • 1135 • 1136 • 1137 • 1138 • 1139 • 1140 • 1141 • 1142 • 1143 • 1144 • 1145 • 1146 • 1147 • 1148 • 1149 • 1150 • 1151 • 1152 • 1153 • 1154 • 1155 • 1156 • 1157 • 1158 • 1159 • 1160 • 1161 • 1162 • 1163 • 1164 • 1165 • 1166 • 1167 • 1168 • 1169 • 1170 • 1171 • 1172 • 1173 • 1174 • 1175 • 1176 • 1177 • 1178 • 1179 • 1180 • 1181 • 1182 • 1183 • 1184 • 1185 • 1186 • 1187 • 1188 • 1189 • 1190 • 1191 • 1192 • 1193 • 1194 • 1195 • 1196 • 1197 • 1198 • 1199 • 1200 • 1201 • 1202 • 1203 • 1204 • 1205 • 1206 • 1207 • 1208 • 1209 • 1210 • 1211 • 1212 • 1213 • 1214 • 1215 • 1216 • 1217 • 1218 • 1219 • 1220 • 1221 • 1222 • 1223 • 1224 • 1225 • 1226 • 1227 • 1228 • 1229 • 1230 • 1231 • 1232 • 1233 • 1234 • 1235 • 1236 • 1237 • 1238 • 1239 • 1240 • 1241 • 1242 • 1243 • 1244 • 1245 • 1246 • 1247 • 1248 • 1249 • 1250 • 1251 • 1252 • 1253 • 1254 • 1255 • 1256 • 1257 • 1258 • 1259 • 1260 • 1261 • 1262 • 1263 • 1264 • 1265 • 1266 • 1267 • 1268 • 1269 • 1270 • 1271 • 1272 • 1273 • 1274 • 1275 • 1276 • 1277 • 1278 • 1279 • 1280 • 1281 • 1282 • 1283 • 1284 • 1285 • 1286 • 1287 • 1288 • 1289 • 1290 • 1291 • 1292 • 1293 • 1294 • 1295 • 1296 • 1297 • 1298 • 1299 • 1300 • 1301 • 1302 • 1303 • 1304 • 1305 • 1306 • 1307 • 1308 • 1309 • 1310 • 1311 • 1312 • 1313 • 1314 • 1315 • 1316 • 1317 • 1318 • 1319 • 1320 • 1321 • 1322 • 1323 • 1324 • 1325 • 1326 • 1327 • 1328 • 1329 • 1330 • 1331 • 1332 • 1333 • 1334 • 1335 • 1336 • 1337 • 1338 • 1339 • 1340 • 1341 • 1342 • 1343 • 1344 • 1345 • 1346 • 1347 • 1348 • 1349 • 1350 • 1351 • 1352 • 1353 • 1354 • 1355 • 1356 • 1357 • 1358 • 1359 • 1360 • 1361 • 1362 • 1363 • 1364 • 1365 • 1366 • 1367 • 1368 • 1369 • 1370 • 1371 • 1372 • 1373 • 1374 • 1375 • 1376 • 1377 • 1378 • 1379 • 1380 • 1381 • 1382 • 1383 • 1384 • 1385 • 1386 • 1387 • 1388 • 1389 • 1390 • 1391 • 1392 • 1393 • 1394 • 1395 • 1396 • 1397 • 1398 • 1399 • 1400 • 1401 • 1402 • 1403 • 1404 • 1405 • 1406 • 1407 • 1408 • 1409 • 1410 • 1411 • 1412 • 1413 • 1414 • 1415 • 1416 • 1417 • 1418 • 1419 • 1420 • 1421 • 1422 • 1423 • 1424 • 1425 • 1426 • 1427 • 1428 • 1429 • 1430 • 1431 • 1432 • 1433 • 1434 • 1435 • 1436 • 1437 • 1438 • 1439 • 1440 • 1441 • 1442 • 1443 • 1444 • 1445 • 1446 • 1447 • 1448 • 1449 • 1450 • 1451 • 1452 • 1453 • 1454 • 1455 • 1456 • 1457 • 1458 • 1459 • 1460 • 1461 • 1462 • 1463 • 1464 • 1465 • 1466 • 1467 • 1468 • 1469 • 1470 • 1471 • 1472 • 1473 • 1474 • 1475 • 1476 • 1477 • 1478 • 1479 • 1480 • 1481 • 1482 • 1483 • 1484 • 1485 • 1486 • 1487 • 1488 • 1489 • 1490 • 1491 • 1492 • 1493 • 1494 • 1495 • 1496 • 1497 • 1498 • 1499 • 1500 • 1501 • 1502 • 1503 • 1504 • 1505 • 1506 • 1507 • 1509 • 1510 • 1511 • 1512 • 1513 • 1514 • 1515 • 1516 • 1517 • 1518 • 1519 • 1520 • 1521 • 1522 • 1523 • 1524 • 1525 • 1526 • 1527 • 1528 • 1529 • 1530 • 1531 • 1532 • 1533 • 1534 • 1535 • 1536 • 1537 • 1538 • 1539 • 1540 • 1541 • 1542 • 1543 • 1544 • 1545 • 1546 • 1547 • 1548 • 1549 • 1550 • 1551 • 1552 • 1553 • 1554 • 1555 • 1556 • 1557 • 1558 • 1559 • 1560 • 1561 • 1562 • 1563 • 1564 • 1565 • 1566 • 1567 • 1568 • 1569 • 1570 • 1571 • 1572 • 1573 • 1574 • 1575 • 1576 • 1577 • 1578 • 1579 • 1580 • 1581 • 1582 • 1583 • 1584 • 1585 • 1586 • 1587 • 1588 • 1589 • 1590 • 1591 • 1592 • 1593 • 1594 • 1595 • 1596 • 1597 • 1598 • 1599 • 1600 • 1601 • 1602 • 1603 • 1604 • 1605 • 1606 • 1607 • 1608 • 1609 • 1610 • 1611 • 1612 • 1613 • 1614 • 1615 • 1616 • 1617 • 1618 • 1619 • 1620 • 1621 • 1622 • 1623 • 1624 • 1625 • 1626 • 1627 • 1628 • 1629 • 1630 • 1631 • 1632 • 1633 • 1634 • 1635 • 1636 • 1637 • 1638 • 1639 • 1640 • 1641 • 1642 • 1643 • 1644 • 1645 • 1646 • 1647 • 1648 • 1649 • 1650 • 1651 • 1652 • 1653 • 1654 • 1655 • 1656 • 1657 • 1658 • 1659 • 1660 • 1661 • 1662 • 1663 • 1664 • 1665 • 1666 • 1667 • 1668 • 1669 • 1670 • 1671 • 1672 • 1673 • 1674 • 1675 • 1676 • 1677 • 1678 • 1679 • 1680 • 1681 • 1682 • 1683 • 1684 • 1685 • 1686 • 1687 • 1688 • 1689 • 1690 • 1691 • 1692 • 1693 • 1694 • 1695 • 1696 • 1697 • 1698 • 1699 • 1700 • 1701 • 1702 • 1703 • 1704 • 1705 • 1706 • 1707 • 1708 • 1709 • 1710 • 1711 • 1712 • 1713 • 1714 • 1715 • 1716 • 1717 • 1718 • 1719 • 1720 • 1721 • 1722 • 1723 • 1724 • 1725 • 1726 • 1727 • 1728 • 1729 • 1730 • 1731 • 1732 • 1733 • 1734 • 1735 • 1736 • 1737 • 1738 • 1739 • 1740 • 1741 • 1742 • 1743 • 1744 • 1745 • 1746 • 1747 • 1748 • 1749 • 1750 • 1751 • 1752 • 1753 • 1754 • 1755 • 1756 • 1757 • 1758 • 1759 • 1760 • 1761 • 1762 • 1763 • 1764 • 1765 • 1766 • 1767 • 1768 • 1769 • 1770 • 1771 • 1772 • 1773 • 1774 • 1775 • 1776 • 1777 • 1778 • 1779 • 1780 • 1781 • 1782 • 1783 • 1784 • 1785 • 1786 • 1787 • 1788 • 1789 • 1790 • 1791 • 1792 • 1793 • 1794 • 1795 • 1796 • 1797 • 1798 • 1799 • 1800 • 1801 • 1802 • 1803 • 1804 • 1805 • 1806 • 1807 • 1808 • 1809 • 1810 • 1811 • 1812 • 1813 • 1814 • 1815 • 1816 • 1817 • 1818 • 1819 • 1820 • 1821 • 1822 • 1823 • 1824 • 1825 • 1826 • 1827 • 1828 • 1829 • 1830 • 1831 • 1832 • 1833 • 1834 • 1835 • 1836 • 1837 • 1838 • 1839 • 1840 • 1841 • 1842 • 2010 • 2011 • 2012
{ "source": "wikipedia" }
एवमुक्त्वा हृषीकेशम् ) इत्यनेन श्लोकेन सञ्जयः अर्जुनस्य योद्धोपरामस्य निर्णयं धृतराष्ट्रं श्रावयति । पूर्वस्मिन् श्लोके स्वयुद्धोपरामस्य विषये स्पष्टतां कृत्वा अर्जुनः श्रीकृष्णस्य शिष्यः अभवत् । तस्य वचनानि धृतराष्ट्रं श्रावयन् सञ्जयः अत्र अर्जुनस्य स्थितिं वर्णयति । सः कथयति यत्, हे शत्रुतापन धृतराष्ट्र ! एवम् उक्त्वा निद्राजितः अर्जुनः अन्तर्यामिणः भगवतः गोविन्दस्य सम्मुखं "अहं न योत्स्यामि" इति स्पष्टम् उक्त्वा तूष्णीम् अभवत् इति । सञ्जय उवाच- एवम्, उक्त्वा, हृषीकेशम्, गुडाकेशः, परन्तप । न, योत्स्ये, इति, गोविन्दम्, उक्त्वा, तूष्णीम्, बभूव, ह ॥ परन्तप ! हृषीकेशम् एवम् उक्त्वा गुडाकेशः न योत्स्ये’ इति गोविन्दम् उक्त्वा तूष्णीं बभूव । अर्जुनः अनेन प्रकारेण कृष्णम् उक्त्वा अहं युद्धं न करिष्यामि इति स्वाशयं च निवेद्य तूष्णीम् अभवत् इति सञ्जयः धृतराष्ट्रम् अवदत् । 'एवमुक्त्वा हृषीकेशम्...बभूव ह' – अर्जुनः स्वस्य श्रीकृष्णस्य च पक्षम् उपास्थापयत् । तस्य पक्षस्योपरि विचारं कृत्वा तेन निर्णयः कृतः यत्, युद्धेन अधिकाधिकं राज्यं प्राप्यस्यामि, सम्माननं, यशः च प्राप्स्यामि, परन्तु हृदये मे उद्भूतः शोकः तु न शान्तः भविष्यति । अतः अर्जुनः युद्धनिवृत्तेः निर्णयं करोति । यद्यपि अर्जुनः श्रीकृष्णस्य कथनस्य आदरं कुर्वन् तेन उक्तं कर्तुम् अपि इच्छति, तथापि तस्य मनसि युद्धस्य विषये आन्तर्द्वन्द्वः अस्ति । अतः अर्जुनः स्वमनसि स्थितं दृढभावमेव स्पष्टतया "अहं युद्धं न करिष्ये" इति भगवन्तं कथयति । एवं स्पष्टतया स्वनिर्णयस्य श्रीकृष्णस्य सम्मुखम् उपस्थापनं कृत्वा अर्जुनस्य पार्श्वे किमपि अधिकं वक्तुं नासीत् । अतः सः तूष्णीम् अभवत् । 1) तं तथा कृपयाविष्टम्... 2) कुतस्त्वा कश्मलमिदं... 3) क्लैब्यं मा स्म गमः पार्थ... 4) कथं भीष्ममहं सङ्ख्ये... 5) गुरूनहत्वा हि महानुभावान्... 6) न चैतद्विद्मः कतरन्नो गरीयो... 7) कार्पण्यदोषोपहतस्वभावः... 8) नहि प्रपश्यामि ममापनुद्याद्... 9) एवमुक्त्वा हृषीकेशं... 10) तमुवाच हृषीकेशः... 11) अशोच्यानन्वशोचस्त्वं... 12) न त्वेवाहं जातु नासं... 13) देहिनोऽस्मिन्यथा देहे... 14) मात्रास्पर्शास्तु कौन्तेय... 15) यं हि न व्यथयन्त्येते... 16) नासतो विद्यते भावो... 17) अविनाशि तु तद्विद्धि... 18) अन्तवन्त इमे देहा... 19) य एनं वेत्ति हन्तारं... 20) न जायते म्रियते वा कदाचिन्... 21) वेदाविनाशिनं नित्यं... 22) वासांसि जीर्णानि यथा विहाय... 23) नैनं छिन्दन्ति शस्त्राणि... 24) अच्छेद्योऽयमदाह्योऽयम्... 25) अव्यक्तोऽयमचिन्त्योऽयम्... 26) अथ चैनं नित्यजातं... 27) जातस्य हि ध्रुवो मृत्युः... 28) अव्यक्तादीनि भूतानि... 29) आश्चर्यवत्पश्यति कश्चिदेनम्... 30) देही नित्यमवध्योऽयं... 31) स्वधर्ममपि चावेक्ष्य... 32) यदृच्छया चोपपन्नं... 33) अथ चेत्त्वमिमं धर्म्यं... 34) अकीर्तिं चापि भूतानि... 35) भयाद्रणादुपरतं... 36) अवाच्यवादांश्च बहून्... 37) हतो वा प्राप्स्यसि स्वर्गं... 38) सुखदुःखे समे कृत्वा... 39) एषा तेऽभिहिता साङ्ख्ये... 40) नेहाभिक्रमनाशोऽस्ति... 41) व्यवसायात्मिका बुद्धिः... 42) यामिमां पुष्पितां वाचं… 43) कामात्मानः स्वर्गपरा… 44) भोगैश्वर्यप्रसक्तानां... 45) त्रैगुण्यविषया वेदा... 46) यावानर्थ उदपाने... 47) कर्मण्येवाधिकारस्ते... 48) योगस्थः कुरु कर्माणि... 49) दूरेण ह्यवरं कर्म... 50) बुद्धियुक्तो जहातीह... 51) कर्मजं बुद्धियुक्ता हि... 52) यदा ते मोहकलिलं... 53) श्रुतिविप्रतिपन्ना ते... 54) स्थितप्रज्ञस्य का भाषा... 55) प्रजहाति यदा कामान्... 56) दुःखेष्वनुद्विग्नमनाः... 57) यः सर्वत्रानभिस्नेहः... 58) यदा संहरते चायं... 59) विषया विनिवर्तन्ते... 60) यततो ह्यपि कौन्तेय... 61) तानि सर्वाणि संयम्य... 62) ध्यायतो विषयान्पुंसः... 63) क्रोधाद्भवति सम्मोहः... 64) रागद्वेषवियुक्तैस्तु... 65) प्रसादे सर्वदुःखानां... 66) नास्ति बुद्धिरयुक्तस्य... 67) इन्द्रियाणां हि चरतां... 68) तस्माद्यस्य महाबाहो... 69) या निशा सर्वभूतानां... 70) आपूर्यमाणमचल... 71) विहाय कामान्यः सर्वान्... 72) एषा ब्राह्मी स्थितिः पार्थ...
{ "source": "wikipedia" }
स्तोत्रम् इत्येषः शब्दः स्तुतिः, प्रशंसा श्लाघनम् इत्यर्थे प्रयुज्यते । मानवः सर्वशक्तस्य परमात्मनः अनुग्रहप्राप्त्यै तं स्तुवन्ति । देवेन सह भक्तस्य व्यवहारमाध्यमम् एव स्तोत्रम् । भगवतः माहात्म्यं श्लाघमानः स्वस्य हृदयस्य असीमां भक्तिम् स्तोत्रद्वारा निवेदयति । मातुः प्रेम्णः प्राप्त्यै शिशुः कदाचित् हसति, रोदिति, नृत्यति, निन्दति, ताडयति च । भक्तः अपि देवेन सह एवमेव व्यवहरति । भावाभिव्यञ्जनाद् एव स्तोत्राणि मनोमोहकानि भवन्ति । सङ्गीतयोजनेन तु तद्भवति चेतोहारि । नृत्यमपि संयोज्यते चेत् तद्भवेत् सर्वजनतोषकम् । चञ्चलमनसः एकाग्रतासम्पादनाय स्तोत्रकाव्यं भवति सर्वसमर्थम् । इदं भारतीयजीवनपद्धतेः अबिभाज्यम् अङ्गम् ।स्तोत्रसाहित्यस्य आरम्भः तु संहिताकाले एव । ऋक्संहिता स्तोत्ररूपा । प्रभुसम्मिता, मित्रसम्मिता, कान्तासम्मिता - एतेषु त्रिषु अपि प्रकारेषु स्तोत्रसाहित्यम् उपलभ्यते । संस्कृतकाव्यानाम् आदौ अन्ते च स्तोत्राणि दृश्यन्ते । कालिदास-भारवि-माघ-भवभूति-भासादीनां कृतिषु विद्यमानानि स्तोत्राणि सन्ति हृद्यानि । शुद्धभक्तेः उद्गाराः सर्वे काव्ये न अन्तर्भवन्ति । अष्टोत्तरशत-अष्टोत्तरसहस्रनामानि भक्तिव्यञ्जकानि । बाण-मयूर-शङ्कराचार्यादिभिः रचितानि स्तोत्राणि काव्यधर्मयुक्तानि एव । स्तोत्रेषु धर्म-मत-भक्ति-साहित्यानि युक्तानि सन्ति । इदं धर्मसाहित्यम्, इदं मतसाहित्यम् इति वर्गीकरणम् अशक्यम् । ब्राह्मण-जैन-बौद्ध-शैव-प्रभृतिभिः निर्मितानि स्तोत्राणि द्वैताद्वैतमतानुगुणं रचितानि स्तोत्राणि च उपलभ्यन्ते । लीलाशुकस्य कृष्णकर्णामृतम्, जयदेवस्य गीतगोविन्दं च प्रेमभरितानि स्तोत्राणि । शतकरूपाणि स्तोत्राणि अपि उपलभ्यन्ते । वैदिकस्तोत्राणि - अत्र इन्द्र:, वरुण:, सविता, अग्नि: इति देवता:।क्वचिद् ऐहिकेच्छा दृश्यते यथा- पुत्रा: पशवो धनम्...।क्वचिद् नीतिपूर्णा प्रार्थना दृश्यते यथा- हे अग्ने सुपथा न: वैभवं नय।ऋ. 1.189.1।बहुषु स्तोत्रेषु स्तोत्रं नाम ब्रह्म। पौराणिकस्तोत्राणि - विष्णु: शिव: देवी इति देवता:। मोक्षेच्छा प्रबला। ऐहिकेच्छा तिरस्कृता । प्रमुखा: स्तोत्रकारा:। 1 मयूरभट्ट:। एष: काशीवासी, हर्षराजाश्रित:। स्वकुष्ठनिवारणाय सूर्यशतकं रचितम्। स्रग्धरावृत्ते इदं प्रथमम् एव काव्यम्।दीर्घसमासयुक्तम् अनुप्रासप्रचुरं सविस्तरं सूर्यवर्णनम् अत्र विद्यते।2 बाणभट्टःचण्डीशतकम्। अनुप्रासयुक्ता रचना। 3आदिशङ्कराचार्यः। स्तोत्रकाराणाम् अयं मुकुटमणि:। प्रायश: 200 स्तोत्राणि अनेन रचितानि।दार्शनिकजगति अद्वैतमतस्थापना कृता तथा व्यावहारिकजगति सगुणोपासनापराणि स्तोत्राणि विरचितानि। अस्य स्तोत्रेषु कारुण्यं, भक्ति:, वैराग्यम् उत्कण्ठा, उपताप: मार्दवं, नादमाधुर्यं, प्रसाद: इति एते भावा: पदे पदे दृश्यन्ते। सुभाषितानि अपि बहुत्र दृश्यन्ते यथा- कुपुत्रो जायेत क्वचिदपि कुमाता न भवति। क्षुधातृषार्ता जननीं स्मरन्ति।सौन्दर्यलहरीनामकं स्तोत्रं तु साहित्य-मन्त्रशास्त्र-तत्वज्ञानानां सङ्गमरूपम्।शाङ्करस्तोत्राणां सामान्यत: वर्गीकरणम् एवम् 3 उत्पलदेव:। काश्मीरीय: शैवाचार्य:।शिवस्तोत्ररत्नावली रचिता यस्यां 21 स्तोत्राणि सन्ति।4 जगद्धरभट्ट:। शैवाचार्य:। स्तुतिकुसुमाजली रचिता यस्यां 31 स्तोत्राणि सन्ति। 1425श्लोका: सन्ति। 5 पुष्पदन्त: । शिवमहिम्न: स्तोत्रं रचितम्। लोकप्रियम् इदं स्तोत्रम्।कव्यं तथा तत्वज्ञानम् इति एतयो: मेल: अत्र विद्यते।6 बुधकौशिक:। अयं ऋषि:। रामरक्षास्तोत्रम् अनेन विरचितम्।तत्र स्तुति: ध्यानं तथा कवचम् अस्ति। 7 कुलशेखर:।- मुकुन्दमालास्तोत्रम्। 34 पद्यानि। 8 यामुनाचार्य:। - आळवन्दारस्तोत्रम् अनेन कृतम्। तवामृतस्यन्दिनि पादपङ्कजे निवेशितात्मा कथमन्यदिच्छति। स्थितेऽरविन्दे मकरन्दनिर्भरे मधुव्रतो नेक्षुरसं समीहते ॥ 9 जगन्नाथ:। - करुणालहरी, गङ्गालहरी, अमृतलहरी तथा लक्ष्मीलहरी इति एतानि स्तोत्राणि अनेन कृतानि।विभूषितानङ्गरिपूत्तमाङ्गा, सद्य:कृतानेकजनार्तिभङ्गा।मनोहरोत्तुङ्गचलत्तरङ्गा गङ्गा ममाङ्गान्यमलीकरोतु॥ - गङ्गालहरी जैनस्तोत्राणि । जैनमुनीनां षट्क्रियासु चतुर्विंशतिस्तव: अन्यतरा क्रिया।ते ईश्वरं न मन्यन्ते।तेषां स्तोत्राणि तीर्थङ्करविषयकाणि सन्ति। द्वे प्रमुखे जैनस्तोत्रे - बौद्धस्तोत्राणि । 1 लोकेश्वरशतकम्-वज्रदत्त:। 2 आर्यातारास्रग्धरास्तोत्रम्।- सर्वज्ञमिश्र: 3 भक्तिशतकम्- कविभारति:। हिन्दुस्तोत्राणामनुकरणं बौद्धस्तोत्रेषु दृश्यते।बौद्धमते ईश्वर: कश्चिद् न स्वीकृत:।तथापि महायान-पन्थे स्तोत्राणि विद्यन्ते। बुद्धस्य फलपुष्पै: अर्चनेन अपि निर्वाणप्राप्ति: भवति इति महायानपन्थस्य मतम्।अत: तत्र स्तोत्राणां कृते अवसर: अस्ति।स्तोत्रेषु अवलोकितेश्वर: देव:, तारा देवी। नागार्जुन: वस्तुत: शून्यवादी बौद्ध:। तथापि तस्य स्तोत्रेषु आस्तिक्यवाद: दृश्यते। काव्यशास्त्रदृष्या स्तोत्राणि त्रिधा - 1 तिरस्कृतकाव्यतत्वानि स्तोत्राणि- 1 नामावली - विष्णुसहस्रनाम। 2 वैराग्यपराणि- वैराग्यपञ्चकम् 3 तत्वज्ञानपराणि- 4 लीलागुणादिवर्णनपराणि5 उपदेशपराणि- चर्पटपञ्जरी,चित्रकाव्यानि- वर्णमालास्तोत्रम् ,रामकृष्णविलोमकाव्यम्।पुरस्कृतकाव्यतत्वानि- 1 अलङ्कारप्रधानानि 2 भक्तिरसप्रधानानि भक्तिरसप्रधानानि पुन: त्रिधा - 1 दास्यभक्तिरसप्रधानानि- रामरक्षा, शिवमहिम्न:2 वात्सल्यभक्तिरसप्रधानानि- देव्यपराधक्षमापनम् 3 माधुर्यभक्तिरसप्रधानानि - गीतगोविन्दम्।नामावलीस्तोत्राणि - कस्य चिद् देवस्य बहूनि प्रसिद्धानि अप्रसिद्धानि च नामानि पद्यबद्धानि सन्ति।एतेभ्य: नामभ्य: तस्य देवस्य गुण-कर्मादिकमपि सूचितं भवति।यथा दशरथात्मज: इत्युक्ते रामस्य पितृप्रेम सूचितं भवति।विश्वामित्रप्रिय: इति रामस्य नाम तस्य आदर्शशिष्यत्वं सूचयति।रावणारि: इति नाम्ना रामस्य रावणेन सह जातम् अभूतपूर्वं युद्धं स्मर्यते।तस्मान्नामावलिरूपाणि स्तोत्राणि परम्परया गुणवर्णनपराणि भवन्ति।गुणलीलावर्णनपराणि स्तोत्राणि - भगवत: गुणलीलासङ्कीर्तनेन तस्मिन् प्रीति: वर्धते।2 वैराग्यपराणि तत्वज्ञानपराणि उपदेशपराणि स्तोत्राणि । स्तोत्रे वस्तुत: काचिद् देवता स्तूयते।वैराग्यादिपरेषु स्तोत्रेषु न कापि देवता स्तुता तथापि रूढ्या तेषां स्तोत्रसंज्ञा प्राप्ता। पुरस्कृतकाव्यतत्वानि स्तोत्राणि इयम् अपरा परम्परा स्तोत्रवाङ्मयस्य। तिरस्कृतकाव्यतत्वानि स्तोत्राणि प्रायश: अभिधया देवता: स्तुवन्ति। पुरस्कृतकाव्यतत्वानि स्तोत्राणि नानाविधानां काव्यतत्वानाम् आश्रयेण देवता: स्तुवन्ति।अत: एतानि स्तोत्राणि रुचिरतराणि भवन्ति। अलङ्कारप्रधानानि स्तोत्राणि -अलङ्कारशब्देन अत्र रसभिन्नतत्वानां ग्रहणं कार्यम्।पण्डितराज-जगन्नाथकृता गङ्गालहरी एतस्य निदर्शनम्। भक्तिरसप्रधानानि स्तोत्राणि -यदा वैष्णवमतस्य प्रभाव: वर्धित:, तदा भक्तिरसप्रधानानि स्तोत्राणि रचितानि।अद्वैतमते अपि भक्ति: स्वीकृता। अत: तत्र अपि स्तोत्ररचना दृश्यते तथापि भक्तिपरस्तोत्राणां परिपोष: तु वैष्णवसम्प्रदायेषु जात:।तदा एव भक्तिरस: रसगणनायां स्थानं लेभे।तस्य एव भक्तिरसस्य सूक्ष्मभेदा: रूपगोस्वामि-जीवगोस्वामि-मधुसूदनसरस्वतीप्रभृतिभि: आचार्यै: विशदीकृता:।भक्तिरसस्य आविष्काराय स्तोत्रसदृशम् अन्यद् माध्यमं किमिव स्यात् ? दास्यभक्तिरसप्रधानानि स्तोत्राणि -एषु देव: स्वामी भक्त: तस्य दास: इति भावनया स्तोत्रं गीयते।यथा श्रीरामचन्द्रचरणौ मनसा स्मरामि...। वात्सल्यभक्तिरसप्रधानानि स्तोत्राणि -देव: माता अथवा पिता इति चिन्त्यते। भक्त: आत्मानं तस्य अपत्यं मत्वा स्तोत्रं गायति।यथा पृथिव्यां पुत्रास्ते ...। माधुर्यभक्तिरसप्रधानानि स्तोत्राणि -देव: पति:, भक्त: तस्य पत्नी प्रेयसी वा इति भावना अत्र क्रियते। एतेषु स्तोत्रेषु बहुधा कृष्ण: एव देव: स्तूयते। क्वचिद् एव शिव:, विष्णु; अथवा बुद्ध: अत्र देवता भवति।माधुर्यस्तोत्राणां मूलाधार: श्रीमद्भागवतम्।तत्र वर्णिता रासक्रीडा भक्तकविभि: वस्तुत्वेन स्वीकृता। तद् वस्तु स्वप्रतिभया सुशोभिता।माधुर्यभक्तिरसस्य सामग्री एवम्- स्थायिभाव: - ईश्वरविषये रति: आश्रय: - भगवद्भक्ता:। आलम्बन-विभाव: - परमेश्वर: तस्य अवतारा: च। उद्दीपनविभाव: - भगवत्सौन्दर्यम्।दीनरक्षा। विराट्स्वरूपम्। कीर्तनम्। देवालय:। अनुभाव: - औत्सुक्यम् अश्रुपात:। सञ्चारिभाव: - मरणवर्जिता: हर्ष-औत्सुक्य-निर्वेदादय: भावा:। स्तोत्राणां काव्यदृष्ट्या समीक्षणस्य औचित्यम् ।- भक्त-सहृदययो: अयं विवादविषय:।सहृदयाणां मते स्तोत्राणाम् अपि काव्यशास्त्रदृष्ट्या समीक्षा कर्तव्या।अन्यथा गीतगोविन्दसदृशेषु काव्येषु विद्यमानं सौन्दर्यं दुर्लक्षितं स्यात्।भक्ता: भक्तिशास्त्रमनुसृत्य कामम् एतेषां भिन्नरीत्य समीक्षां कुर्यु:। न तत्र अस्माकं कोपि आक्षेप:।काव्यदृष्ट्या समीक्षा अस्माभि:काव्यशास्त्रज्ञै: करणीय एव। भक्तानां मते स्तोत्रमार्गेण ईश्वरविषयिणी प्रीति: वर्धनीया।तद् एव साध्यम्। तद् यएन स्तोत्रेण भवति तद् उत्तमं स्तोत्रम्।अत: एव यत्र न कश्चिद् गूढार्थ:, यत्र प्रतिपादनं सरलम् अभिधाप्रधानं तदेव स्तोत्रं लोकेषु प्रथते, प्रतिदिनं गृहे गृहे मुखे मुखे च वर्तते। काव्यशास्त्रदृष्ट्या उत्तमम् अपि गीतगोविन्दं न प्रतिदिनं पठ्यते। प्रत्युत काव्यशास्त्रदृष्ट्या नीरसं काव्यतत्वशून्यं विष्णुसहस्रनाम अन्तकाले अपि पठ्यते, मुमूर्षवे श्राव्यते च। सर्वमङ्गलाष्टकम्‌! श्रीगणेशायः नमः॥ लक्ष्मीर्यस्य परिग्रहः कमलभूः सूनुर्गरुत्मान्‌ रथः पौत्रश्चन्द्रविभूषणः सुरगुरुः शेषश्च शय्यासनः॥ ब्रह्माडं वरमन्दिरं सुरगणा यस्य प्रभोः सेवकाः स त्रैलोक्यकुटुम्बपालनपरः कुर्यात्‌ सदा मङ्गलम्‌॥1॥ ब्रह्मा वायुगिरीशशेषगरुडा देवेन्द्रकामौ गुरुश्चन्द्रार्कौ वरुणानलौ मनुयमौ वित्तेशविघ्नेश्वरौ॥ नासत्यौ निरृतिर्मरुद्गणयुताः पर्जन्यमित्रादयः सस्त्रीकाः सुरपुङ्गवाः प्रतिदिनं कुर्वन्तु वो मङ्गलम्‌॥2॥ विश्वामित्रपराशरौर्वभृगवोऽगस्त्यः पुलस्त्यः क्रतुः श्रीमानत्रिमरीचिकौत्सपुलहाः शक्तिर्वसिष्ठोऽङ्गिराः॥ माण्डव्यो जमदग्निगौतमभरद्वाजादयस्तापसाः श्रीमद्विष्णुपदाब्जभक्तिनिरताः कुर्वन्तु वो मङ्गलम्‌॥3॥ मान्धाता नहुषोऽम्बरीषसगरौ राजा पृथुर्हैहयः श्रीमान्‌‍ धर्मसुतो नलो दशरथो रामो ययातिर्यदुः॥ इक्ष्वाकुश्च बिभीषणश्च भरतश्चोत्तानपादध्रुवावित्याद्या भुवि भूभुजः प्रतिदिनं कुर्वन्तु वो मङ्गलम्‌॥4॥ श्रीमेरुर्हिमवांश्च मन्दरगिरिः कैलासशैलस्तथा माहेन्द्रो मलयश्च विन्ध्यनिषधौ सिंहस्तथा रैवतः॥ सह्याद्रिर्वरगन्धमादनगिरिर्मैनाकगोमान्तकावित्याद्या भुवि भूभृतः प्रतिदिनं कुर्वन्तु वो मङ्गलम्‌॥5॥ गङ्गा सिन्धुसरस्वती च यमुना गोदावरी नर्मदा कृष्णा भीमरथी च फल्गुसरयूः श्रीगण्डकी गोमती॥ कावेरीकपिलाप्रयागविनतावेत्रावतीत्यादयो नद्यः श्रीहरिपादपङ्कजभवाः कुर्वन्तु वो मङ्गलम्‌॥6॥ वेदाश्चोपनिषद्गणाश्च विविधाः साङ्गा पुराणान्विता वेदान्ता अपि मन्त्र तन्त्रसहितास्तर्कस्मृतीनां गणाः॥ काव्यालंकृतिनीतिनाटकगणाशब्दाश्च नानाविधाः श्रीविष्णोर्गुणराशिकीर्तनकराः कुर्वन्तु वो मङ्गलम्‌ ॥7॥ आदित्यादिनवग्रहाः शुभकरा मेषादयो राशयो नक्षत्राणि सयोगकाश्च तिथयस्तद्देवतास्तद्गणाः॥ मासाब्दा ऋतवस्तथैव दिवसाः सन्ध्यास्तथा रात्रयः सर्वे स्थावरजङ्गमाः प्रतिदिनं कुर्वन्तु वो मङ्गलम्‌॥8॥ इत्येतद्वरमङ्गलाष्टकमिदं श्रीवादिराजेश्वरैर्व्याख्यातं जगतामभीष्टफलदं सर्वाशुभध्वंसनम्‌॥ माङ्गल्यादिशुभक्रियासु सततं सन्ध्यासु वा यः पठेद्धर्मार्थादिसमस्तवाञ्छितफलं प्राप्नोत्यसौ मानवः॥9॥ इति श्रीमद्वादिराजविरचितं सवमङ्गलाष्टकं संपुर्णम्‌॥ ‎
{ "source": "wikipedia" }
769 तमः वर्षः ग्रेगोरी-कालगणनायाम् एकः साधारण-वर्षः आसीत्। • 2 • 3 • 4 • 5 • 6 • 7 • 8 • 9 • 10 • 11 • 12 • 13 • 14 • 15 • 16 • 17 • 18 • 19 • 20 • 21 • 22 • 23 • 24 • 25 • 26 • 27 • 28 • 29 • 30 • 31 • 32 • 33 • 34 • 35 • 36 • 37 • 38 • 39 • 40 • 41 • 42 • 43 • 44 • 45 • 46 • 47 • 48 • 49 • 50 • 51 • 52 • 53 • 54 • 55 • 56 • 57 • 58 • 59 • 60 • 61 • 62 • 63 • 64 • 65 • 66 • 67 • 68 • 69 • 70 • 71 • 72 • 73 • 74 • 75 • 76 • 77 • 78 • 79 • 80 • 81 • 82 • 83 • 84 • 85 • 86 • 87 • 88 • 89 • 90 • 91 • 92 • 93 • 94 • 95 • 96 • 97 • 98 • 99 • 100 • 101 • 102 • 103 • 104 • 105 • 106 • 107 • 108 • 109 • 110 • 111 • 112 • 113 • 114 • 115 • 116 • 117 • 118 • 119 • 120 • 121 • 122 • 123 • 124 • 125 • 126 • 127 • 128 • 129 • 130 • 131 • 132 • 133 • 134 • 135 • 137 • 138 • 139 • 140 • 141 • 142 • 143 • 144 • 145 • 146 • 147 • 148 • 149 • 150 • 151 • 152 • 153 • 154 • 155 • 156 • 157 • 158 • 159 • 160 • 161 • 162 • 163 • 164 • 165 • 166 • 167 • 168 • 169 • 170 • 171 • 172 • 173 • 174 • 175 • 176 • 177 • 178 • 179 • 180 • 181 • 182 • 183 • 184 • 185 • 186 • 187 • 188 • 189 • 190 • 191 • 192 • 193 • 194 • 195 • 196 • 197 • 198 • 199 • 200 • 201 • 202 • 203 • 204 • 205 • 206 • 207 • 208 • 209 • 210 • 211 • 212 • 213 • 214 • 215 • 216 • 217 • 218 • 219 • 220 • 221 • 222 • 223 • 224 • 225 • 226 • 227 • 228 • 229 • 230 • 231 • 232 • 233 • 234 • 235 • 236 • 237 • 238 • 239 • 240 • 241 • 242 • 243 • 244 • 245 • 246 • 247 • 248 • 249 • 250 • 251 • 252 • 253 • 254 • 255 • 256 • 257 • 258 • 259 • 260 • 261 • 262 • 263 • 264 • 265 • 266 • 267 • 268 • 269 • 270 • 271 • 272 • 273 • 274 • 275 • 276 • 277 • 278 • 279 • 280 • 281 • 282 • 283 • 284 • 285 • 286 • 287 • 288 • 289 • 290 • 291 • 292 • 293 • 294 • 295 • 296 • 297 • 298 • 299 • 300 • 301 • 302 • 303 • 304 • 305 • 306 • 307 • 308 • 309 • 310 • 311 • 312 • 313 • 314 • 315 • 316 • 317 • 318 • 319 • 320 • 321 • 322 • 323 • 324 • 325 • 326 • 327 • 328 • 329 • 330 • 331 • 332 • 333 • 334 • 335 • 336 • 337 • 338 • 339 • 340 • 341 • 342 • 343 • 344 • 345 • 346 • 347 • 348 • 349 • 350 • 351 • 352 • 353 • 354 • 355 • 356 • 357 • 358 • 359 • 360 • 361 • 362 • 363 • 364 • 365 • 366 • 367 • 368 • 369 • 370 • 371 • 372 • 373 • 374 • 375 • 376 • 377 • 378 • 379 • 380 • 381 • 382 • 383 • 384 • 385 • 386 • 387 • 388 • 389 • 390 • 391 • 392 • 393 • 394 • 395 • 396 • 397 • 398 • 399 • 400 • 401 • 402 • 403 • 404 • 405 • 406 • 407 • 408 • 409 • 410 • 411 • 412 • 413 • 414 • 415 • 416 • 417 • 418 • 419 • 420 • 421 • 422 • 423 • 424 • 425 • 426 • 427 • 428 • 429 • 430 • 431 • 432 • 433 • 434 • 435 • 436 • 437 • 438 • 439 • 440 • 441 • 442 • 443 • 444 • 445 • 446 • 447 • 448 • 449 • 450 • 451 • 452 • 453 • 454 • 455 • 456 • 457 • 458 • 459 • 460 • 461 • 462 • 463 • 464 • 465 • 466 • 467 • 468 • 469 • 470 • 471 • 472 • 473 • 474 • 475 • 476 • 477 • 478 • 479 • 480 • 481 • 482 • 483 • 484 • 485 • 486 • 487 • 488 • 489 • 490 • 491 • 492 • 493 • 494 • 495 • 496 • 497 • 498 • 499 • 500 • 501 • 502 • 503 • 504 • 505 • 506 • 507 • 508 • 509 • 510 • 511 • 512 • 513 • 514 • 515 • 516 • 517 • 518 • 519 • 520 • 521 • 522 • 523 • 524 • 525 • 526 • 527 • 528 • 529 • 530 • 531 • 532 • 533 • 534 • 535 • 536 • 537 • 538 • 539 • 540 • 541 • 542 • 543 • 544 • 545 • 546 • 547 • 548 • 549 • 550 • 551 • 552 • 553 • 554 • 555 • 556 • 557 • 558 • 559 • 560 • 561 • 562 • 563 • 564 • 565 • 566 • 567 • 568 • 569 • 570 • 571 • 572 • 573 • 574 • 575 • 576 • 577 • 578 • 579 • 580 • 581 • 582 • 583 • 584 • 585 • 586 • 587 • 588 • 589 • 590 • 591 • 592 • 593 • 594 • 595 • 596 • 597 • 598 • 599 • 600 • 601 • 602 • 603 • 604 • 605 • 606 • 607 • 608 • 609 • 610 • 611 • 612 • 613 • 614 • 615 • 616 • 617 • 618 • 619 • 620 • 621 • 622 • 623 • 624 • 625 • 626 • 627 • 628 • 629 • 630 • 631 • 632 • 633 • 634 • 635 • 636 • 637 • 638 • 639 • 640 • 641 • 642 • 643 • 644 • 645 • 646 • 647 • 648 • 649 • 650 • 651 • 652 • 653 • 654 • 655 • 656 • 657 • 658 • 659 • 660 • 661 • 662 • 663 • 664 • 665 • 666 • 667 • 668 • 669 • 670 • 671 • 672 • 673 • 674 • 675 • 676 • 677 • 678 • 679 • 680 • 681 • 682 • 683 • 684 • 685 • 686 • 687 • 688 • 689 • 690 • 691 • 692 • 693 • 694 • 695 • 696 • 697 • 698 • 699 • 700 • 701 • 702 • 703 • 704 • 705 • 706 • 707 • 708 • 709 • 710 • 711 • 712 • 713 • 714 • 715 • 716 • 717 • 718 • 719 • 720 • 721 • 722 • 723 • 724 • 725 • 726 • 727 • 728 • 729 • 730 • 731 • 732 • 733 • 734 • 735 • 736 • 737 • 738 • 739 • 740 • 741 • 742 • 743 • 744 • 745 • 746 • 747 • 748 • 749 • 750 • 751 • 752 • 753 • 754 • 755 • 756 • 757 • 758 • 759 • 760 • 761 • 762 • 763 • 764 • 765 • 766 • 767 • 768 • 769 • 770 • 771 • 772 • 773 • 774 • 775 • 776 • 777 • 778 • 779 • 780 • 781 • 782 • 783 • 784 • 785 • 786 • 787 • 788 • 789 • 790 • 791 • 792 • 793 • 794 • 795 • 796 • 797 • 798 • 799 • 800 • 801 • 802 • 803 • 804 • 805 • 806 • 807 • 808 • 809 • 810 • 811 • 812 • 813 • 814 • 815 • 816 • 817 • 818 • 819 • 820 • 821 • 822 • 823 • 824 • 825 • 826 • 827 • 828 • 829 • 830 • 831 • 832 • 833 • 834 • 835 • 836 • 837 • 838 • 839 • 840 • 841 • 842 • 843 • 844 • 845 • 846 • 847 • 848 • 849 • 850 • 851 • 852 • 853 • 854 • 855 • 856 • 857 • 858 • 859 • 860 • 861 • 862 • 863 • 864 • 865 • 866 • 867 • 868 • 869 • 870 • 871 • 872 • 873 • 874 • 875 • 876 • 877 • 878 • 879 • 880 • 881 • 882 • 883 • 884 • 885 • 886 • 887 • 888 • 889 • 890 • 891 • 892 • 893 • 894 • 895 • 896 • 897 • 898 • 899 • 900 • 901 • 902 • 903 • 904 • 905 • 906 • 907 • 908 • 909 • 910 • 911 • 912 • 913 • 914 • 915 • 916 • 917 • 918 • 919 • 920 • 921 • 922 • 923 • 924 • 925 • 926 • 927 • 928 • 929 • 930 • 931 • 932 • 933 • 934 • 935 • 936 • 937 • 938 • 939 • 940 • 941 • 942 • 943 • 944 • 945 • 946 • 947 • 948 • 949 • 950 • 951 • 952 • 953 • 954 • 955 • 956 • 957 • 958 • 959 • 960 • 961 • 962 • 963 • 964 • 965 • 966 • 967 • 968 • 969 • 970 • 971 • 972 • 973 • 974 • 975 • 976 • 977 • 978 • 979 • 980 • 981 • 982 • 983 • 984 • 985 • 986 • 987 • 988 • 989 • 990 • 991 • 992 • 993 • 994 • 995 • 996 • 997 • 998 • 999 • 1000 • 1001 • 1002 • 1003 • 1004 • 1005 • 1006 • 1007 • 1008 • 1009 • 1010 • 1011 • 1012 • 1013 • 1014 • 1015 • 1016 • 1017 • 1018 • 1019 • 1020 • 1021 • 1022 • 1023 • 1024 • 1025 • 1026 • 1027 • 1028 • 1029 • 1030 • 1031 • 1032 • 1033 • 1034 • 1035 • 1036 • 1037 • 1038 • 1039 • 1040 • 1041 • 1042 • 1043 • 1044 • 1045 • 1046 • 1047 • 1048 • 1049 • 1050 • 1051 • 1052 • 1053 • 1054 • 1055 • 1056 • 1057 • 1058 • 1059 • 1060 • 1061 • 1062 • 1063 • 1064 • 1065 • 1066 • 1067 • 1068 • 1069 • 1070 • 1071 • 1072 • 1073 • 1074 • 1075 • 1076 • 1077 • 1078 • 1079 • 1080 • 1081 • 1082 • 1083 • 1084 • 1085 • 1086 • 1087 • 1088 • 1089 • 1090 • 1091 • 1092 • 1093 • 1094 • 1095 • 1096 • 1097 • 1098 • 1099 • 1100 • 1101 • 1102 • 1103 • 1104 • 1105 • 1106 • 1107 • 1108 • 1109 • 1110 • 1111 • 1112 • 1113 • 1114 • 1115 • 1116 • 1117 • 1118 • 1119 • 1120 • 1121 • 1122 • 1123 • 1124 • 1125 • 1126 • 1127 • 1128 • 1129 • 1130 • 1131 • 1132 • 1133 • 1134 • 1135 • 1136 • 1137 • 1138 • 1139 • 1140 • 1141 • 1142 • 1143 • 1144 • 1145 • 1146 • 1147 • 1148 • 1149 • 1150 • 1151 • 1152 • 1153 • 1154 • 1155 • 1156 • 1157 • 1158 • 1159 • 1160 • 1161 • 1162 • 1163 • 1164 • 1165 • 1166 • 1167 • 1168 • 1169 • 1170 • 1171 • 1172 • 1173 • 1174 • 1175 • 1176 • 1177 • 1178 • 1179 • 1180 • 1181 • 1182 • 1183 • 1184 • 1185 • 1186 • 1187 • 1188 • 1189 • 1190 • 1191 • 1192 • 1193 • 1194 • 1195 • 1196 • 1197 • 1198 • 1199 • 1200 • 1201 • 1202 • 1203 • 1204 • 1205 • 1206 • 1207 • 1208 • 1209 • 1210 • 1211 • 1212 • 1213 • 1214 • 1215 • 1216 • 1217 • 1218 • 1219 • 1220 • 1221 • 1222 • 1223 • 1224 • 1225 • 1226 • 1227 • 1228 • 1229 • 1230 • 1231 • 1232 • 1233 • 1234 • 1235 • 1236 • 1237 • 1238 • 1239 • 1240 • 1241 • 1242 • 1243 • 1244 • 1245 • 1246 • 1247 • 1248 • 1249 • 1250 • 1251 • 1252 • 1253 • 1254 • 1255 • 1256 • 1257 • 1258 • 1259 • 1260 • 1261 • 1262 • 1263 • 1264 • 1265 • 1266 • 1267 • 1268 • 1269 • 1270 • 1271 • 1272 • 1273 • 1274 • 1275 • 1276 • 1277 • 1278 • 1279 • 1280 • 1281 • 1282 • 1283 • 1284 • 1285 • 1286 • 1287 • 1288 • 1289 • 1290 • 1291 • 1292 • 1293 • 1294 • 1295 • 1296 • 1297 • 1298 • 1299 • 1300 • 1301 • 1302 • 1303 • 1304 • 1305 • 1306 • 1307 • 1308 • 1309 • 1310 • 1311 • 1312 • 1313 • 1314 • 1315 • 1316 • 1317 • 1318 • 1319 • 1320 • 1321 • 1322 • 1323 • 1324 • 1325 • 1326 • 1327 • 1328 • 1329 • 1330 • 1331 • 1332 • 1333 • 1334 • 1335 • 1336 • 1337 • 1338 • 1339 • 1340 • 1341 • 1342 • 1343 • 1344 • 1345 • 1346 • 1347 • 1348 • 1349 • 1350 • 1351 • 1352 • 1353 • 1354 • 1355 • 1356 • 1357 • 1358 • 1359 • 1360 • 1361 • 1362 • 1363 • 1364 • 1365 • 1366 • 1367 • 1368 • 1369 • 1370 • 1371 • 1372 • 1373 • 1374 • 1375 • 1376 • 1377 • 1378 • 1379 • 1380 • 1381 • 1382 • 1383 • 1384 • 1385 • 1386 • 1387 • 1388 • 1389 • 1390 • 1391 • 1392 • 1393 • 1394 • 1395 • 1396 • 1397 • 1398 • 1399 • 1400 • 1401 • 1402 • 1403 • 1404 • 1405 • 1406 • 1407 • 1408 • 1409 • 1410 • 1411 • 1412 • 1413 • 1414 • 1415 • 1416 • 1417 • 1418 • 1419 • 1420 • 1421 • 1422 • 1423 • 1424 • 1425 • 1426 • 1427 • 1428 • 1429 • 1430 • 1431 • 1432 • 1433 • 1434 • 1435 • 1436 • 1437 • 1438 • 1439 • 1440 • 1441 • 1442 • 1443 • 1444 • 1445 • 1446 • 1447 • 1448 • 1449 • 1450 • 1451 • 1452 • 1453 • 1454 • 1455 • 1456 • 1457 • 1458 • 1459 • 1460 • 1461 • 1462 • 1463 • 1464 • 1465 • 1466 • 1467 • 1468 • 1469 • 1470 • 1471 • 1472 • 1473 • 1474 • 1475 • 1476 • 1477 • 1478 • 1479 • 1480 • 1481 • 1482 • 1483 • 1484 • 1485 • 1486 • 1487 • 1488 • 1489 • 1490 • 1491 • 1492 • 1493 • 1494 • 1495 • 1496 • 1497 • 1498 • 1499 • 1500 • 1501 • 1502 • 1503 • 1504 • 1505 • 1506 • 1507 • 1509 • 1510 • 1511 • 1512 • 1513 • 1514 • 1515 • 1516 • 1517 • 1518 • 1519 • 1520 • 1521 • 1522 • 1523 • 1524 • 1525 • 1526 • 1527 • 1528 • 1529 • 1530 • 1531 • 1532 • 1533 • 1534 • 1535 • 1536 • 1537 • 1538 • 1539 • 1540 • 1541 • 1542 • 1543 • 1544 • 1545 • 1546 • 1547 • 1548 • 1549 • 1550 • 1551 • 1552 • 1553 • 1554 • 1555 • 1556 • 1557 • 1558 • 1559 • 1560 • 1561 • 1562 • 1563 • 1564 • 1565 • 1566 • 1567 • 1568 • 1569 • 1570 • 1571 • 1572 • 1573 • 1574 • 1575 • 1576 • 1577 • 1578 • 1579 • 1580 • 1581 • 1582 • 1583 • 1584 • 1585 • 1586 • 1587 • 1588 • 1589 • 1590 • 1591 • 1592 • 1593 • 1594 • 1595 • 1596 • 1597 • 1598 • 1599 • 1600 • 1601 • 1602 • 1603 • 1604 • 1605 • 1606 • 1607 • 1608 • 1609 • 1610 • 1611 • 1612 • 1613 • 1614 • 1615 • 1616 • 1617 • 1618 • 1619 • 1620 • 1621 • 1622 • 1623 • 1624 • 1625 • 1626 • 1627 • 1628 • 1629 • 1630 • 1631 • 1632 • 1633 • 1634 • 1635 • 1636 • 1637 • 1638 • 1639 • 1640 • 1641 • 1642 • 1643 • 1644 • 1645 • 1646 • 1647 • 1648 • 1649 • 1650 • 1651 • 1652 • 1653 • 1654 • 1655 • 1656 • 1657 • 1658 • 1659 • 1660 • 1661 • 1662 • 1663 • 1664 • 1665 • 1666 • 1667 • 1668 • 1669 • 1670 • 1671 • 1672 • 1673 • 1674 • 1675 • 1676 • 1677 • 1678 • 1679 • 1680 • 1681 • 1682 • 1683 • 1684 • 1685 • 1686 • 1687 • 1688 • 1689 • 1690 • 1691 • 1692 • 1693 • 1694 • 1695 • 1696 • 1697 • 1698 • 1699 • 1700 • 1701 • 1702 • 1703 • 1704 • 1705 • 1706 • 1707 • 1708 • 1709 • 1710 • 1711 • 1712 • 1713 • 1714 • 1715 • 1716 • 1717 • 1718 • 1719 • 1720 • 1721 • 1722 • 1723 • 1724 • 1725 • 1726 • 1727 • 1728 • 1729 • 1730 • 1731 • 1732 • 1733 • 1734 • 1735 • 1736 • 1737 • 1738 • 1739 • 1740 • 1741 • 1742 • 1743 • 1744 • 1745 • 1746 • 1747 • 1748 • 1749 • 1750 • 1751 • 1752 • 1753 • 1754 • 1755 • 1756 • 1757 • 1758 • 1759 • 1760 • 1761 • 1762 • 1763 • 1764 • 1765 • 1766 • 1767 • 1768 • 1769 • 1770 • 1771 • 1772 • 1773 • 1774 • 1775 • 1776 • 1777 • 1778 • 1779 • 1780 • 1781 • 1782 • 1783 • 1784 • 1785 • 1786 • 1787 • 1788 • 1789 • 1790 • 1791 • 1792 • 1793 • 1794 • 1795 • 1796 • 1797 • 1798 • 1799 • 1800 • 1801 • 1802 • 1803 • 1804 • 1805 • 1806 • 1807 • 1808 • 1809 • 1810 • 1811 • 1812 • 1813 • 1814 • 1815 • 1816 • 1817 • 1818 • 1819 • 1820 • 1821 • 1822 • 1823 • 1824 • 1825 • 1826 • 1827 • 1828 • 1829 • 1830 • 1831 • 1832 • 1833 • 1834 • 1835 • 1836 • 1837 • 1838 • 1839 • 1840 • 1841 • 1842 • 2010 • 2011 • 2012
{ "source": "wikipedia" }
ओडिशाराज्यं भारतस्य आग्नेयतीरे विद्यमानं राज्यम् । इदम् ओडिश्शा इत्यपि निर्दिश्यते । प्राचीनकाले कळिङ्गम् इति यत् प्रसिद्धम् आसीत् तस्य एव आधुनिकं नाम अस्ति ओरिस्सा इति । ब्रिटिश्-इण्डियाशासनस्य आधीन्ये इदं 1936 तमस्य वर्षस्य एप्रिल्मासस्य 1 दिनाङ्के राज्यत्वम् आप्नोत् । ओरियाभाषाभाषिभिः युक्तं राज्यमिदम् । अतः एप्रिल्-मासस्य प्रथमं दिनाङ्कम् उत्कलदिनत्वेन आचर्यते । ओरिस्सा विस्तारे भारतस्य राज्येषु नवमे स्थाने जनसङ्ख्यायाम् एकादशे स्थाने च विद्यते । राज्यस्य व्यावहारिकभाषा अस्ति ओडियाभाषा । अधिकांशाः जनाः अनया भाषया एव व्यवहरन्ति । अत्र 480 किलोमीटर्मितम् अविच्छिन्नं समुद्रतीरं विद्यते । किन्तु उत्तमनौकास्थानानाम् अभावः दरीदृश्यते । धम्रानद्याः तीरे सद्यःकाले निर्मितं धम्रानौकास्थानम् उत्तमम् अस्ति । राज्यस्य अन्तर्भागः पर्वतप्रदेशयुक्तः विरलजनसंख्याप्रदेशश्च । कोरपुट्-प्रान्ते विद्यमानं 1672 मीटर्मितोन्नतं डियोमलिपर्वतः राज्यस्य अत्युन्नतं स्थलं वर्तते । जगति दीर्घतमः हिराकुड्सेतुः अस्मिन् राज्ये विद्यते । पुरि-कोणार्क-भुवनेश्वरप्रदेशाः च प्रसिद्धानि प्रवासकेन्द्राणि सन्ति । पुरिक्षेत्रे जगन्नाथस्य देवालयः, कोणार्कस्य सूर्यदेवालयः, उदयगिरि-खण्डगिरिगुहाः, भुवनेश्वरस्य धौलिगिरिः, पारदीपनौकाश्रयः च प्रसिद्धस्थानानि सन्ति । ओडिशा-राज्यं भारतस्य पूर्वभागे, पूर्वतटे वा स्थितम् अस्ति । राज्यमिदं पञ्चप्राकृतिकप्रदेशेषु विभक्तम् अस्ति । मध्यशैलप्रस्थभागः, पूर्वदिशि तटीयक्षेत्रं, पश्चिमदिशि वक्राभूमिः, मध्ये उच्चभूमिक्षेत्रम्, अतिवृष्टेः प्रभावितं क्षेत्रं च । ओडिशा-राज्यस्य पश्चिमदिशि छत्तीसगढ-राज्यम्, उत्तरदिशि झारखण्ड-राज्यं, पश्चिमबङ्ग-राज्यं च, दक्षिणदिशि आन्ध्रप्रदेश-राज्यं च स्थितम् अस्ति । अस्य राज्यस्य पूर्वदिशि बङ्गाल-समुद्रकुक्षिः स्थिता अस्ति । अस्य राज्यस्य जलवायुः समशीतोष्णः वर्तते । अस्मिन् राज्ये अत्यधिकं शैत्यम्, अत्यधिकम् औष्ण्यं च न भवति । बङ्गाल-समुद्रकुक्ष्याः उष्णकटिबन्धीयजलवायुः उद्भवति । अतः समुद्रतटीयक्षेत्रे वर्षर्तौ महती वर्षा भवति । ओडिशा-राज्ये प्रमुखाः तिस्रः नद्यः सन्ति । महानदी, ब्राह्मणी, वैतरणी च । अन्याः अपि बह्व्यः नद्यः प्रवहन्ति । बुराबलाग-नदी, सुवर्णरेखा-नदी, ऋषिकुल्य-नदी, नागाबली-नदी, सालन्दी-नदी, इन्द्रावती-नदी, कोलाब-नदी, बांसधारा-नदी इत्यादयः ओडिशा-राज्यस्य नद्यः सन्ति । महा-नदी अस्य राज्यस्य बृहत्तमा नदी वर्तते । इयं नदी छत्तीसगढ-राज्यस्य रायपुर-मण्डले स्थितस्य बस्तर-शैलप्रस्थस्य अमरकण्टक-पर्वतात् उद्भवति । अस्याः नद्याः दैर्घ्यं 857 किलोमीटरमितम् अस्ति । ओडिशा-राज्ये अस्याः नद्याः दैर्घ्यं 494 किलोमीटरमितम् अस्ति । ब्राह्मणी-नदी अस्य राज्यस्य द्वितीया प्रमुखा नदी वर्तते । एवं च केन्दुझर-मण्डले स्थितात् गोनासिका-पर्वतात् वैतरणी-नदी उद्भवति । अस्मिन् बह्व्यः विद्युत्परियोजनाः प्रचलन्ति । हीराकुण्ड-विद्युत्परियोजना, कोलाब-विद्युत्परियोजना, रङ्गाली-विद्युत्परियोजना, मच्छकुण्डबाली-विद्युत्परियोजना इत्यादयः परियोजनाः अस्मिन् राज्ये प्रचलन्ति । हीराकुण्ड-परियोजनाः महा-नद्यां स्थिता । ओडिशा-राज्ये चिल्का-तडागः वर्तते । अयं तडागः विश्वस्य बृहत्तमेषु तडागे द्वितीयः अस्ति । सम्पूर्णे विश्वमिन् प्रख्यातोऽयं चिल्का-तडागः । प्रारम्भे अयं बङ्गाल-कुक्ष्याः कश्चन भागः वर्तते स्म । किन्तु सिकतासमूहेभ्यः अयं तडागः बङ्गाल-समुद्रकुक्ष्याः भिन्नः जातः । अयं तडागः 16 किलोमीटरमितः दीर्घः, 16 तः 20 किलोमीटरमितः विस्तृतश्च अस्ति । अस्मिन् तडागे द्वीपद्वयं वर्तते । पाडिकुण्डः, मलुड च । तडागोऽयं भारतस्य प्रसिद्धेषु तडागेषु अन्यतमः अस्ति । अस्मिन् तडागे विभिन्नप्रजातीनां विहगाः दृश्यन्ते । प्राचीनकालाद् आरभ्य ओरिस्साराज्ये गिरिजनाः आसन् । महाभारतस्य कालादारभ्य सवोरा / शबरजनाः अत्र वसन्ति स्म इति उल्लेखः प्राप्यते । अद्यत्वे अपि तेषां सङ्ख्या आधिक्येन दृश्यते तस्मिन् राज्ये । अधिकांशाः गिरिजनाः हिन्दुजीवनपद्धतिं सम्प्रदायाचरणादिकम् एव पालयन्ति । ई. स. 1961 तमे वर्षे केरल-राज्यस्य स्थापना अभवत् । ई. स. 1881 तमे वर्षे केरल-राज्यस्य जनगणना कृता । सप्तदशशताब्द्याः प्रारम्भे केरल-राज्यस्य जनसङ्ख्या प्रायः त्रिंशल्लक्षम् आसीत् । ई. स. 1850 तमे वर्षे पञ्चचत्वारिंशल्लक्षम् अभवत् । 1901 तमे वर्षे चतुष्षष्टीलक्षम् आसीत् । 1991 तमस्य वर्षस्य जनसङ्ख्या 291 लक्षम् आसीत् । 2011 तमस्य वर्षस्य जनगणनायाम् ओडिशा-राज्यस्य जनसङ्ख्या 4,19,47,358 अभवत् । तेषु 2,12,01,678 पुरुषाः, 2,07,45,680 महिलाः च सन्ति । अस्मिन् राज्ये प्रतिचतुरस्रकिलोमीटरमिते 269 जनाः वसन्ति अर्थात् अस्य राज्यस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् 269 जनाः । ओडिशा-राज्ये पुरुषस्त्रियोः अनुपातः 1000-978 अस्ति । ओडिशा-राज्ये त्रिंशत् मण्डलानि सन्ति । तानि – ओडिशा-राज्यस्य इतिहासः अत्यन्तः प्राचीनः वर्तते । अस्य राज्यस्य इतिहासः चतुर्षु कालखण्डेषु विभज्यते । हिन्दुकालः, मुसलिमकालः, ब्रिटिश-कालः, स्वातन्त्र्योत्तरकालः च । प्राचीनकाले अस्मिन् प्रदेशे नन्द-वंशजानां, मौर्य-वंशजानां च शासनम् आसीत् । ई. पू. तृतीयशताब्द्यां मौर्य-वंशजेन अशोकेन कलिङ्ग-प्रदेशः जितः । किन्तु युद्धस्य दुष्परिणामे प्राप्ते सति अशोकेन हिन्सां, युद्धं च त्यक्त्वा बौद्धधर्मः स्वीकृतः । ई. पू. द्वितीयशताब्द्यां खारवेल-राज्ञः शासनकाले कलिङ्ग-राज्यं शक्तिशालि अभवत् । अनन्तरं समुद्रगुप्तेन, हर्षवर्धनेन अपि अस्मिन् राज्ये शासनं कृतम् आसीत् । सप्तमशताब्द्याम् ओडिशा-राज्ये गङ्ग-वंशस्य शासनम् आसीत् । ई. स 797 तमे वर्षे ययातिद्वितीयेन महाशिवगुप्तेन ओडिशा-राज्यं शासितम् । तेन विशालसाम्राज्यं स्थापितम् आसीत् । चतुर्दशशताब्दीतः ई. स. 1592 तमवर्षं यावत् विभिन्नमुस्लिमशासकैः अस्मिन् राज्ये शासनं कृतम् आसीत् । ई. स. 1592 तमे वर्षे मुगल-शासकेन अकबर-राज्ञा ओडिशा-राज्यं स्वस्य राज्ये विलीनं कृतम् । मुगल-शासनानन्तरम् ओडिशा-राज्ये मराठा-शासकैः स्वस्य आधिपत्यं स्थापितम् । ई. स. 1514 तमे वर्षे पुर्तगाली-जनाः ओडिशा-राज्यं प्राप्तवन्तः । तदनन्तरम् ई. स. तमे वर्षे डच्-जनाः समागतवन्तः । अन्ते ब्रिटिश्-जनाः आगतवन्तः । ई. स. 1757 तमस्य वर्षस्य प्लासी-युद्धस्यानन्तरं बङ्गाल-राज्यस्य केषुचित् क्षेत्रेषु आङ्ग्लैः स्वस्याधिकारः स्थापितः आसीत् । ई. स. 1803 तमे वर्षे सम्पूर्णे ओडिशा-राज्ये आङ्ग्लानाम् आधिपत्यम् अभवत् । भारतस्वातन्त्र्यान्दोलने अपि ओडिशा-राज्यस्य महत्त्वपूर्णं योगदानम् अस्ति । आन्दोलने ओडिशा-राज्यस्य नैकैः क्रान्तिकारिभिः स्वस्य योगदानं प्रदत्तम् आसीत् । “सुभाषचन्द्रबोसः”, “गोपबन्धुदासः”, “हरे कृष्ण मेहताब”, “जगबन्धु बख्शी” इत्यादयः क्रान्तिकारिणः ओडिशा-राज्येन सह सम्बद्धाः आसन् । ई. स. 1936 तमे वर्षे ओडिशा-राज्यं भारतस्य स्वतन्त्रराज्यत्वेन उद्घोषितम् । ई. स. 1949 तमे वर्षे ओडिशा-राज्यस्य विभिन्नक्षेत्राणि पुनः ओडिशा-राज्ये विलीनानि कृतानि । ओडिशा-राज्ये पञ्च महानगराणि सन्ति । भुवनेश्वर-नगरं, राउरकेला-नगरं, कटक-नगरं, सम्बलपुर-नगरं, ब्रह्मपुर-नगरं च । भुवनेश्वर-नगरम् ओडिशा-राज्यस्य खोर्धा-मण्डले स्थितम् अस्ति । नगरमिदम् ओडिशा-राज्यस्य राजधानी अस्ति । अस्मिन् नगरे कलिङ्गाकालस्य बहूनि भवनानि सन्ति । नगरमिदम् ऐतिहासिकं धार्मिकं च वर्तते । अस्य नगरस्य इतिहासः त्रीणिसहस्रवर्षपुरातनः अस्ति । कथ्यते यत् “भुवनेश्वर-नगरे द्विसहस्राधिकानि मन्दिराणि सन्ति । अत एव इदं “मन्दिराणां नगरं” कथ्यते । अस्य नगरस्य मन्दिराणां स्थापत्यकलाः अतीव प्राचीनाः अस्ति । भुवनेश्वर-नगरम् लिङ्गराजस्य स्थानं कथ्यते । लिङ्गराजः इत्युक्ते भगवान् शिवः । भुवनेश्वर-नगरं गत्वा जनाः निर्माणशैलीं दृष्ट्वा मुग्धाः भवन्ति । अस्मिन् नगरे मन्दिराणि, तडागः, गुहाः, सङ्ग्रहालयः, उद्यानानि, जलबन्धः इत्यादीनि पर्यटनस्थलानि सन्ति । लिङ्गराज-मन्दिरं, मुक्तेश्वर-मन्दिरं, राजारानी-मन्दिरम्, इस्कोन-मन्दिरं, राम-मन्दिरं, सांई-मन्दिरं, योगिनी-मन्दिरं च अस्य नगरस्य प्रमुखाणि मन्दिराणि सन्ति । एतेषां मन्दिराणां वास्तुकला दर्शनीया अस्ति । बिन्दुसागर-तडागः, उदयगिरि-गुहाः, धौली-गिरिः, चन्दका-वन्यजीवाभयारण्यम्, उष्णजलप्रपातः च भुवनेश्वर-नगरस्य प्राकृतिकानि ऐतिहासिकानि च वीक्षणीयस्थलानि सन्ति । अस्य नगरस्य प्राकृतिकदृश्यानि अपि मनोहराणि भवन्ति । यतः अस्मिन् नगरे उद्यानानि अपि बहूनि सन्ति । “बीजू पटनायक उद्यानं”, “बुद्ध जयन्ती उद्यानं”, “आईजी-उद्यानं”, “फोरेस्ट्-उद्यानं”, “गान्धी-उद्यानं”, “एकाम्र कानन”, “आईएमएफए-उद्यानं”, “खारावेला-उद्यानं”, “एसपी मुखर्जी उद्यनं”, “नेताजी सुभाष चन्द्र बोस उद्यानं” च भुवनेश्वर-नगरस्य प्रमुखाणि उद्यानानि सन्ति । भुवनेश्वर-नगरे “रीजनल् सायन्स् सेण्टर्”, “पठानी सामन्त ताराघर”, “कलिङ्गा स्टेडियम्” च अस्ति । एतानि स्थलानि क्रीडारसिकानां, विज्ञानरसिकानां च कृते सन्ति । “नन्दनकानन प्राणीसङ्ग्रहालयः” बालकेषु लोकप्रियः अस्ति । “त्रिभुवनेश्वर” इति नाम्नः “भुवनेश्वर” इति नाम्नः उत्पत्तिः जाता । “त्रिभुवनेश्वर” इति नाम भगवता शिवेन सह सम्बद्धम् अस्ति । अतः अस्मिन् नगरे शिवसम्बद्धानि बहूनि मन्दिराणि प्राप्यन्ते । अष्टशम्भु-मन्दिरं, भृङ्गेश्वर-शिवमन्दिरं, गोकरनेश्वर-शिवमन्दिरं, गोसागरेश्वर-शिवमन्दिरं, जालेश्वर-शिवमन्दिरं, कपिलेश्वर-शिवमन्दिरं, सर्वत्रेश्वर-शिवमन्दिरं, शिवतीर्थमठः, स्वप्नेश्वर-शिवमन्दिरम्, उत्तरेश्वर-शिवमन्दिरं, यमेश्वर-मन्दिरम् इत्येतानि मन्दिराणि शिवसम्बद्धानि सन्ति । भुवनेश्वर-नगरे प्राचीनमन्दिराणि अपि बहूनि सन्ति । ऐसनयेश्वर-शिवमन्दिरम्, अष्टशम्भूमन्दिरं, भृङ्गेश्वर-शिवमन्दिरं, भारतीमठ-मन्दिरं, ब्रह्मेश्वर-मन्दिरं, भुकुटेश्वर-शिवमन्दिरं, बयामोकेश्वर-मन्दिरं, भस्कारेश्वर-मन्दिरं, चम्पाकेश्वरचन्द्रशेखरमहादेव-मन्दिरं, चक्रेश्वरी-शिवमन्दिरं, दिशिश्वर-शिवमन्दिर इत्येतानि प्राचीनानि मन्दिराणि सन्ति । चिन्तामणीश्वा-शिवमन्दिरं, गङ्गेश्वर-शिवमन्दिरं, जालेश्वर-शिवमन्दिरं, लबेश्वर-शिवमन्दिरं, लखेश्वर-शिवमन्दिरं, मदनेश्वर-शिवमन्दिरं, मङ्गलेश्वर-शिवमन्दिरं, नागेश्वर-शिवमन्दिरं, पुव्रेश्वर-शिवमन्दिरं, सर्वत्रेश्वर-शिवमन्दिरं, सुबरनेश्वर-शिवमन्दिरं, सुकुतेश्वर-शिवमन्दिरं, स्वप्नेश्वर-शिवमन्दिरम् इत्यादीनि अपि भुवनेश्वर-नगरस्य मन्दिराणि सन्ति । इतः परं भगवतः कृष्णस्य, देव्याः च मन्दिराणि अपि सन्ति । अतन्तावासुदेव-मन्दिरम्, अखडचण्डी-मन्दिरं, ब्राह्मा-मन्दिरं, देवसभा-मन्दिरं, दुलादेवी-मन्दिरं, कैंची-मन्दिरं, विष्णु-मन्दिरं, गोपालतीर्थमठः, जनपथराम-मन्दिरं, “रामेश्वर डुला”, सुका-मन्दिरं, “वैताल डुला”, विष्णु-मन्दिरम् इत्यादीनि मन्दिराणि शिवेतराणि मन्दिराणि सन्ति । शीतर्तौ अस्य नगरस्य वातावरणं शान्तम्, अनुकूलं च भवति । अतः अक्टूबर-मासतः फरवरी-मासपर्यन्तम् अस्य नगरस्य भ्रमणम् उत्तमम् अस्ति । शीतर्तौ जनाः भुवनेश्वर-नगरं गच्छन्ति । भुवनेश्वर-नगरं 4 क्रमाङ्कस्य, 5 क्रमाङ्कस्य, 6 क्रमाङ्कस्य च राष्ट्रियराजमार्गेण सह सम्बद्धम् अस्ति । इमे राष्ट्रियराजमार्गाः इदं नगरम् ओडिशा-राज्यस्य प्रमुखनगरैः सह सञ्योजयन्ति । ओडिशा-राज्यस्य सर्वकारेण अपि यात्रिकाणां सौकर्याय बसयानानि प्रचालितानि सन्ति । तैः बसयानैः भुवनेश्वर-नगरस्य समीपस्थानि पर्यटनस्थलानि अपि गन्तुं शक्यन्ते । भुवनेश्वर-नगरात् कोणार्क-नगराय, पुरी-नगराय कोलकाता-नगराय इत्यादिभ्यः भारतस्य नगरेभ्यः बसयानानि प्राप्यन्ते । अस्मिन् नगरे रेलस्थानकम् अस्ति । इदं रेलस्थानकं नगरस्य मध्ये स्थितम् अस्ति । नगरमिदम् ओडिशा-राज्यस्य प्रमुखेषु रेलस्थानकेषु अन्यतमम् अस्ति । भारतस्य प्रमुखनगरेभ्यः नियमितरूपेण रेलयानानि प्राप्यन्ते । भुवनेश्वर-नगरे “बीजू पटनायक-अन्ताष्ट्रियविमानस्थानकम्” अस्ति । इदं विमानस्थानकं भुवनेश्वर-नगरात् 4 किलोमीटरमिते दूरे स्थितम् अस्ति । अस्मात् विमानस्थानकात् भारतस्य विदेशस्य च विभिन्ननगरेभ्यः वायुयानानि प्राप्यन्ते । देहली-नगराय, मुम्बई-नगराय, कोलकाता-नगराय, चेन्नै-नगराय, बेङ्गळूरु-नगराय इत्यादिभ्यः भारतस्य प्रमुखनगरेभ्यः नियमितरूपेण वायुयानानि प्राप्यन्ते । अनेन प्रकारेण भुवनेश्वर-नगरं भूमार्गेण, धूमशकटमार्गेण, वायुमार्गेण च सह श्रेष्ठतया सम्बद्धम् अस्ति । यात्रिकाः सरलतया भुवनेश्वर-नगरं प्राप्नुवन्ति । राउरकेला-नगरं भारतस्य ओडिशा-राज्यस्य सुन्दरगढ-मण्डले स्थितम् अस्ति । नगरमिदम् ओडिशा-राज्यस्य “स्टील् सिटि” इति नाम्ना विश्वस्मिन् विख्यातम् अस्ति । राउरकेला-नगरम् ओडिशा-राज्यस्य व्यावसायिकी राजधानी अपि कथ्यते । नगरमिदम् औद्योगिकं वर्तते । तथापि अस्मिन् नगरे प्राकृतिकं सौन्दर्यमपि प्रचूरमात्रायाम् अस्ति । नगरस्यास्य बहूनि पर्यटनस्थलानि सन्ति । इदं नगरं मानवनिर्मिताकर्षनस्य केन्द्रत्वेन विद्यते । अस्मिन् नगरे बहवः जनजातयः निवसन्ति । तासां जनजातीनां संस्कृतयः अपि भिन्नाः भवन्ति । अस्य नगरस्य समीपे “वेदव्यास” इत्येतत् स्थलं वर्तते । तस्य स्थलस्य वातावरणं शान्तं, सुखदं च भवति । मन्दिरा-जलबन्धः, पितामहल-जलबन्धः च अस्य नगरस्य समीपस्थौ सुन्दरौ जलबन्धौ स्तः । भारतात् एतौ जलबन्धौ दृष्टुं जनाः तत्र गच्छन्ति । घोघर-मन्दिरं, वैष्णोदेवी-मन्दिरं, लक्ष्मीनारायण-मन्दिरं, जगन्नाथ-मन्दिरं, भगवती-मन्दिरं, गायत्री-मन्दिरम्, अहिराबन्ध-मन्दिरं, रानीसती-मन्दिरम् इत्यादीनि अस्य नगरस्य समीपस्थानि प्रमुखाणि मन्दिराणि सन्ति । एतेषां मन्दिराणां वास्तुकला विशिष्टा वर्तते । राउरकेला-नगरस्य समीपे खण्डाधार-जलप्रपातः अस्ति । अयं जलप्रपातः आकर्षणस्य केन्द्रं विद्यते । दरजिन-नामकम् राउरकेला-नगरस्य समीपे एकं रमणीयं स्थलं वर्तते । बहवः जनाः तत्र भ्रमणार्थं गच्छन्ति । शीतर्तौ अस्य नगरस्य वातावरणं मनोहरं स्वास्थ्यकरं च भवति । अतः नवम्बर-दिसम्बर-मासयोः जनाः राउरकेला-नगरं गच्छन्ति । राउरकेला-नगरं 23 क्रमाङ्कस्य, 200 क्रमाङ्कस्य च राष्ट्रियराजमार्गेण सह सम्बद्धम् अस्ति । एतौ राष्ट्रियराजमार्गौ राउरकेला-नगरम् ओडिशा-राज्यस्य नगरैः सह सञ्योजयन्ति । ओडिशा-राज्यस्य सर्वकारेण अपि यात्रिकाणां सौकर्याय बसयानानि प्रचालितानि सन्ति । तैः बसयानैः राउरकेला-नगरं गन्तुं शक्यते । राउरकेला-नगरात् भुवनेश्वर-नगराय, पुरी-नगराय कोणार्क-नगराय इत्यादिभ्यः भारतस्य नगरेभ्यः बसयानानि प्राप्यन्ते । अस्मिन् नगरे एकं रेलस्थानकम् अस्ति । इदं रेलस्थानकम् ओडिशा-राज्यस्य अन्यैः रेलस्थानकैः सह सम्बद्धम् अस्ति । भारतस्य प्रमुखनगरेभ्यः अपि नियमितरूपेण रेलयानानि प्राप्यन्ते । अस्मिन् नगरे विमानस्थानकम् अपि अस्ति । अस्मात् विमानस्थानकात् भारतस्य विभिन्ननगरेभ्यः वायुयानानि प्राप्यन्ते । देहली-नगराय, मुम्बई-नगराय, कोलकाता-नगराय, पटना-नगराय, भुवनेश्वर-नगराय, जमशेदपुर-नगराय, बोकारो-नगराय इत्यादिभ्यः भारतस्य प्रमुखनगरेभ्यः नियमितरूपेण वायुयानानि प्राप्यन्ते । अनेन प्रकारेण राउरकेला-नगरं भूमार्गेण, धूमशकटमार्गेण, वायुमार्गेण च सह श्रेष्ठतया सम्बद्धम् अस्ति । यात्रिकाः सरलतया राउरकेला-नगरं प्राप्नुवन्ति । कटक-नगरं भारतस्य ओडिशा-राज्यस्य कटक-मण्डलस्य मुख्यालयः वर्तते । कटक-नगरम् ओडिशा-राज्यस्य राजधानी आसीत् । साम्प्रतं नगरमिदम् ओडिशा-राज्यस्य सांस्कृतिकी, वणिग्वृत्तिमती च राजधानी कथ्यते । कटक-नगरम् ओडिशा-राज्यस्य बृहत्तमेषु पुरातनेषु च नगरेषु अन्यतमम् अस्ति । मध्यकालीनयुगात् नगरमिदम् “अभिनाबा बारानासी कटक” इति नाम्ना ज्ञायते । नगरमिदं महानद्याः, कठजोरी-नद्याः तटे स्थितम् अस्ति । आवर्षं बहवः जनाः पर्यटनाय कटक-नगरं गच्छन्ति । कटक-नगरस्य समीपे मन्दिराणि, दुर्गाः, पर्वताः इत्यादीनि पर्यटनस्थलानि सन्ति । नगरस्य समीपे अनशुपा-तडागः वर्तते । अस्य तडागस्य सौन्दर्यम् अपि विशिष्टं वर्तते । तत्र “रत्नागिरि”, “ललितगिरि”, “उदयगिरि” इत्यादयः पर्वताः अपि सन्ति । एतेषां पर्वतानां सौन्दर्यम् अपि मनोहरं भवति । चारविका-मन्दिरं, भट्टारिका-मन्दिरं च अस्य नगरस्य प्रमुखतीर्थस्थलं वर्तते । तत्र चौदार-स्थलं भगवतः शिवेन सह सम्बद्धम् अस्ति । स्थलमिदं भगवतः शिवस्य अष्टपीठेषु अन्यतमम् अस्ति । नाराज-नामकं बौद्धधर्मस्य तीर्थस्थलम् अपि अस्ति । स्थलमिदं बौद्धधर्मस्य अध्ययनस्य केन्द्रम् अस्ति । तत्र सतकोसिया-वन्यजीवाभयारण्यं स्थितम् अस्ति । अस्मिन् अभयारण्ये बाराबाती-क्रीडाङ्गणम् अपि अस्ति । अस्मिन् क्रीडाङ्गणे पर्यटकाः क्रीडन्ति । नगरेऽस्मिन् सर्वधर्माणाम् उत्सवाः आचर्यन्ते । विजयादशमी, गणेशोत्सवः, वसन्तपञ्चमी, कार्तिकेश्वरपूजा, क्रिसमस्, ईद, गुड फ्राईडे, होली, दीपावली, रथयात्रा इत्यादीन् उत्सवान् जनाः सोत्साहेन आचरन्ति । तत्र “बालीयात्रा” उत्सवः अपि आचर्यते । अयम् उत्सवः एशिया-खण्डस्य बृहत्तमेषु उत्सवेषु अन्यतमः अस्ति । उत्सवोऽयं नवम्बर-मासे आचर्यते । कटक-नगरस्य जलवायुः उष्णकटिबन्धीयः वर्तते । अतः अस्य नगरस्य वातावरणं ग्रीष्मर्तौ उष्णं, शीतर्तौ च शीतलं च भवति । अतः जनाः वर्षर्तौ अपि कटक-नगरं गन्तु शक्नुवन्ति । कटक-नगरस्य वीक्षणीयस्थलानाम् आनन्दं प्राप्तुं शक्नुवन्ति च । कटक-नगरं 5 क्रमाङ्कस्य, राष्ट्रियराजमार्गेण सह सम्बद्धम् अस्ति । अयं राष्ट्रियराजमार्गः कटक-नगरम् ओडिशा-राज्यस्य नगरैः सह सञ्योजयति । ओडिशा-राज्यस्य सर्वकारेण अपि यात्रिकाणां सौकर्याय बसयानानि प्रचालितानि सन्ति । तैः बसयानैः कटक-नगरस्य समीपस्थानि पर्यटनस्थलानि अपि गन्तुं शक्यन्ते । कटक-नगरात् भुवनेश्वर-नगराय, पुरी-नगराय कोणार्क-नगराय, विशाखापत्तनम्-नगराय इत्यादिभ्यः भारतस्य नगरेभ्यः बसयानानि प्राप्यन्ते । अस्मिन् नगरे एकं रेलस्थानकम् अपि अस्ति । इदं रेलस्थानकम् ओडिशा-नगरस्य प्रमुखेषु रेलस्थानकेषु अन्यतमम् अस्ति । इदं रेलस्थानकम् ओडिशा-राज्यस्य अन्यैः रेलस्थानकैः सह सम्बद्धम् अस्ति । भारतस्य प्रमुखनगरेभ्यः अपि नियमितरूपेण रेलयानानि प्राप्यन्ते । अस्मिन् नगरे विमानस्थानकं नास्ति । भुवनेश्वर-नगरस्य “बीजू पटनायक-अन्ताष्ट्रियविमानस्थानकं” कटक-नगरस्य निकटतमं विमानस्थानकम् अस्ति । कटक-स्थलात् इदं विमानस्थानकं 26 किलोमीटरमिते दूरे स्थितम् अस्ति । अस्मात् विमानस्थानकात् भारतस्य विदेशस्य च विभिन्ननगरेभ्यः वायुयानानि प्राप्यन्ते । देहली-नगराय, मुम्बई-नगराय, कोलकाता-नगराय, चेन्नै-नगराय, बेङ्गळूरु-नगराय, हैदराबाद-नगराय, विशाखापत्तनम्-नगराय इत्यादिभ्यः भारतस्य प्रमुखनगरेभ्यः नियमितरूपेण वायुयानानि प्राप्यन्ते । अनेन प्रकारेण कटक-नगरं भूमार्गेण, धूमशकटमार्गेण, वायुमार्गेण च सह श्रेष्ठतया सम्बद्धम् अस्ति । यात्रिकाः सरलतया कटक-नगरं प्राप्नुवन्ति । सम्बलपुर-नगरम् ओडिशा-राज्यस्य सम्बलपुर-मण्डलस्य मुख्यालयः अस्ति । इदं नगरम् ओडिशा-राज्यस्य बृहत्तमेषु नगरेषु अन्यतमम् अस्ति । अस्मिन् नगरे बहुभिः शासकैः शासनं कृतम् आसीत् । नगरमिदं सांस्कृतिकदृष्ट्या, प्राकृतिकदृष्ट्या च समृद्धम् अस्ति । इदं नगरं हीरकाय प्रसिद्धम् अस्ति । अस्य नगरस्य हीरकाणि विश्वस्य श्रेष्ठतमेषु हीरकेषु अन्यतमानि भवन्ति । सम्बलपुर-नगरे शाटिकानिर्माणं क्रियते । अस्य नगरस्य हस्तकला भारते प्रसिद्धा अस्ति । पर्यटकाः सम्बलपुर-नगरस्य वस्त्राणि क्रीण्वन्ति । अस्मिन् नगरे अपि बहूनि वीक्षणीयस्थलानि सन्ति । हीराकुण्ड-जलबन्धः, सामलेश्वरी-मन्दिरं, “हुमा का झुका हुआ मन्दिर”, चिपलिमा-जलविद्युत्परियोजना, घण्टेश्वरी-मन्दिरम् इत्यादीनि अस्य नगरस्य समीपस्थानि पर्यटनस्थलानि सन्ति । सम्बलपुर-नगरस्य वातावरणं सामान्यं भवति । ग्रीष्मर्तौ वातावरणम् अत्यधिकम् उष्णं, शीतर्तौ अत्यधिकं शीतलं च भवति । अतः जनाः वर्षर्तौ सम्बलपुर-नगरं गच्छन्ति । सम्बलपुर-नगरं 42 क्रमाङ्कस्य, 6 क्रमाङ्कस्य, 224 क्रमाङ्कस्य च राष्ट्रियराजमार्गेण सह सम्बद्धम् अस्ति । इमे राष्ट्रियराजमार्गाः इदं नगरम् ओडिशा-राज्यस्य प्रमुखनगरैः सह सञ्योजयन्ति । ओडिशा-राज्यस्य सर्वकारेण अपि यात्रिकाणां सौकर्याय बसयानानि प्रचालितानि सन्ति । तैः बसयानैः सम्बलपुर-नगरस्य समीपस्थानि पर्यटनस्थलानि अपि गन्तुं शक्यन्ते । सम्बलपुर-नगरात् भुवनेश्वर-नगराय, पुरी-नगराय कोणार्क-नगराय इत्यादिभ्यः भारतस्य नगरेभ्यः बसयानानि प्राप्यन्ते । अस्मिन् नगरे रेलस्थानकम् अस्ति । इदं रेलस्थानकं चतुर्णां रेलस्थानकानां केन्द्रम् अस्ति । इदं भुवनेश्वर-झारसगुडा-रेलमार्गे स्थितम् अस्ति । नगरमिदम् ओडिशा-राज्यस्य प्रमुखेषु रेलस्थानकेषु अन्यतमम् अस्ति । अस्मात् रेलस्थानकात् गुवाहाटी-नगराय, लकनऊ-नगराय, देहरादून-नगराय, इन्दौर-नगराय इत्यादिभ्यः भारतस्य प्रमुखनगरेभ्यः नियमितरूपेण रेलयानानि प्राप्यन्ते । अस्मिन् नगरे विमानस्थानकम् नास्ति । भुवनेश्वर-नगरस्य “बीजू पटनायक-अन्ताष्ट्रियविमानस्थानकं” सम्बलपुर-नगरस्य निकटतमं विमानस्थानकम् अस्ति । सम्बलपुर-नगरात् भुवनेश्वर-नगरं 325 किलोमीटरमिते दूरे स्थितम् अस्ति । अस्मात् विमानस्थानकात् भारतस्य विदेशस्य च विभिन्ननगरेभ्यः वायुयानानि प्राप्यन्ते । देहली-नगराय, मुम्बई-नगराय, कोलकाता-नगराय, चेन्नै-नगराय, बेङ्गळूरु-नगराय इत्यादिभ्यः भारतस्य प्रमुखनगरेभ्यः नियमितरूपेण वायुयानानि प्राप्यन्ते । भुवनेश्वर-नगरात् बसयानैः भाटकयानैः वा सम्बलपुर-नगरं प्राप्यते । छत्तीसगढ-राज्यस्य रायपुर-नगरे स्थितं स्वामीविवेकानन्द-विमानस्थानकम् अपि समीपे एव अस्ति । सम्बलपुर-नगरात् रायपुर-नगरं 262 किलोमीटरमिते दूरे स्थितम् अस्ति । अनेन प्रकारेण सम्बलपुर-नगरं भूमार्गेण, धूमशकटमार्गेण, वायुमार्गेण च सह श्रेष्ठतया सम्बद्धम् अस्ति । पर्यटकाः सरलतया सम्बलपुर-नगरं गन्तु शक्नुवन्ति । तत्र जनाः आनन्दं प्राप्नुवन्ति च । ब्रह्मपुरम्-नगरं भारतस्य ओडिशा-राज्यस्य गञ्जाम-मण्डले स्थितम् अस्ति । अस्य नगरस्य नाम संस्कृतमयम् अस्ति । नगरमिदं भगवतः ब्रह्मणः निवासस्थलत्वेन ज्ञायते । अतः अस्य नाम ब्रह्मपुरम् इति अस्ति । अस्मिन् नगरे बहूनि मन्दिराणि सन्ति । नगरेऽस्मिन् जनाः धार्मिकाः अपि सन्ति । ओडिशा-राज्यस्य अर्थव्यवस्थायां ब्रह्मपुरम्-नगरस्य पर्यटनस्थलानां महद्योगदानम् अस्ति । नगरमिदं “कौशेय-नगरम् ” इति नाम्ना अपि प्रसिद्धम् अस्ति । ब्रह्मपुरम् ओडिशा-राज्यस्य बृहत्तमेषु पुरातनेषु च नगरेषु अन्यतमम् अस्ति । नगरेऽस्मिन् कौशेयशाटिकाः निर्मीयन्ते । ब्रह्मपुरं समुद्रतटे स्थितम् अस्ति । अस्य समुद्रतटस्य वातावरणं शान्तं भवति । अतः जनाः श्रेष्ठानुभवाय तत्र भ्रमणं कुर्वन्ति । ब्रह्मपुरम्-नगरस्य मन्दिराणि, संस्कृतिः, चलच्चित्रस्थानकानि च विशिष्टानि सन्ति । अस्मिन् नगरस्य समीपे बहूनि वीक्षणीयस्थलानि सन्ति । “बङ्केश्वरी-मन्दिरं”, “कुलाड”, “नारायणी-मन्दिरं”, “महेन्द्रगिरि”, “मां बुधी ठाकुरानी-मन्दिरं”, “तारातरणि-मन्दिरं”, “बुगुड बिरांचिनारायम मन्दिरं”, “बालकुमारी-मन्दिरं”, “मन्त्रिदिसिद्धभैरवी-मन्दिरम्” इत्यादीनि अस्य नगरस्य समीपस्थानि धार्मिकस्थलानि सन्ति । “तप्तपानी” इत्येतत् स्थलम् उष्णजलस्रोतः वर्तते । शीतर्तौ, ग्रीष्मर्तौ च अस्य नगरस्य वातावरणं भ्रमणयोग्यं भवति । अक्टूबर-मासतः जून-मासपर्यन्तं जनाः भ्रमणार्थं तत्र गच्छन्ति । यतः तस्मिन् समये ब्रह्मपुर-नगरस्य वातावरणं सुखदं, शान्तं, मनोहरं, स्वास्थ्यकरं च भवति । ब्रह्मपुरम्-नगरं 5 क्रमाङ्कस्य, 224 क्रमाङ्कस्य च राष्ट्रियराजमार्गेण सह सम्बद्धम् अस्ति । एतौ राष्ट्रियराजमार्गौ ब्रह्मपुरम्-नगरम् ओडिशा-राज्यस्य नगरैः सह सञ्योजयन्ति । ओडिशा-राज्यस्य सर्वकारेण अपि यात्रिकाणां सौकर्याय बसयानानि प्रचालितानि सन्ति । तैः बसयानैः ब्रह्मपुरम्-नगरस्य समीपस्थानि पर्यटनस्थलानि अपि गन्तुं शक्यन्ते । ब्रह्मपुरम्-नगरात् भुवनेश्वर-नगराय, पुरी-नगराय कोणार्क-नगराय, विशाखापत्तनम्-नगराय इत्यादिभ्यः भारतस्य नगरेभ्यः बसयानानि प्राप्यन्ते । अस्मिन् नगरे एकं रेलस्थानकम् अस्ति । इदं रेलस्थानकम् ओडिशा-नगरस्य प्रमुखेषु रेलस्थानकेषु अन्यतमम् अस्ति । इदं रेलस्थानकम् ओडिशा-राज्यस्य अन्यैः रेलस्थानकैः सह सम्बद्धम् अस्ति । भारतस्य प्रमुखनगरेभ्यः अपि नियमितरूपेण रेलयानानि प्राप्यन्ते । अस्मिन् नगरे विमानस्थानकं नास्ति । भुवनेश्वर-नगरस्य “बीजू पटनायक-अन्ताष्ट्रियविमानस्थानकं” ब्रह्मपुर-नगरस्य निकटतमं विमानस्थानकम् अस्ति । ब्रह्मपुर-स्थलात् इदं विमानस्थानकं 170 किलोमीटरमिते दूरे स्थितम् अस्ति । अस्मात् विमानस्थानकात् भारतस्य विदेशस्य च विभिन्ननगरेभ्यः वायुयानानि प्राप्यन्ते । देहली-नगराय, मुम्बई-नगराय, कोलकाता-नगराय, चेन्नै-नगराय, बेङ्गळूरु-नगराय इत्यादिभ्यः भारतस्य प्रमुखनगरेभ्यः नियमितरूपेण वायुयानानि प्राप्यन्ते । अनेन प्रकारेण ब्रह्मपुर-नगरं भूमार्गेण, धूमशकटमार्गेण, वायुमार्गेण च सह श्रेष्ठतया सम्बद्धम् अस्ति । यात्रिकाः सरलतया ब्रह्मपुर-नगरं प्राप्नुवन्ति । ओडिशा-राज्ये एकसदनात्मकं विधानमण्डलम् अस्ति । राज्यस्य विधानसभायां 147 सदस्यस्थानानि सन्ति । अस्मिन् राज्ये लोकसभायाः 21 सदस्यस्थानानि, राज्यसभायाः 10 सदस्यस्थानानि च सन्ति । अस्य राज्यस्य प्रशासनिकव्यवस्था अपि भारतस्य अन्यराज्यसदृशी अस्ति । प्रशासनिकव्यवस्थायै इदं राज्यं त्रिषु राजस्वमण्डलेषु विभक्तं कर्तुं शक्यते । अस्मिन् राज्ये आहत्य त्रिंशत् मण्डलानि सन्ति । “बीजू जनता दल”, “भारतीय राष्ट्रीय कॉङ्ग्रेस्”, “भारतीय जनता पार्टी”, “भारतीय कम्युनिस्ट् पार्टी”, “ओडिशा गण परिषद्” इत्यादयः अस्य राज्यस्य प्रमुखाः राजनैतिकसमूहाः सन्ति । “हरिकृष्ण महताब” इत्याख्यः अस्य राज्यस्य प्रथमः मुख्यमन्त्री आसीत् । ई. स. 2011 तमस्य वर्षस्य जनगणनानुसारम् ओडिशा-राज्यस्य साक्षरतामानं 73.38 प्रतिशतम् अस्ति । तेषु पुरुषाणां साक्षरतामानं 82.40 प्रतिशतं, स्त्रीणां च साक्षरतामानं 64.36 प्रतिशतम् अस्ति । अस्मिन् राज्ये बहूनि शैक्षणिकसंस्थानानि सन्ति । भुवनेश्वर-नगरस्य उडीसा कृषि और प्रौद्योगिकी विश्वविद्यालयः, जेवियर् प्रबन्धन संस्थान, उत्कल-विश्वविद्यालयः च, बालेश्वर-नगरस्य फकीर मोहन विश्वविद्यालयः, राउरकेला-नगरस्य राष्ट्रीय प्रौद्योगिकी संस्थानम् इत्यादीनि अस्य राज्यस्य प्रमुखाणि शैक्षणिकसंस्थानानि सन्ति । “शिड्युल्ड् कास्ट् एण्ड् शिड्युल्ड् ट्राइब् रिसर्च् एण्ड् ट्रेनिङ्ग् इन्स्टीट्यूट्” इतीयं संस्था भुवनेश्वर-नगरे स्थिता अस्ति । राउरकेला-नगरे बीजू पटनायक युनिवर्सिटी ऑफ् टेक्नोलॉजी, सम्बलपुर-नगरे सम्बलपुर-विश्वविद्यालयः, पुरी-नगरे श्रीजगन्नाथसंस्कृतविश्वविद्यालयः, बुर्ला-नगरे युनिवर्सिटी कॉलेज् ऑफ् इञ्जिनियरिङ्ग्, भुवनेश्वर-नगरे सी. वी. रामण इञ्जिनियरिङ्ग् कॉलेज्, राउरकेला-नगरे पुरुषोत्तम इन्स्टीट्यूट् ऑफ् इञ्जिनियरिङ्ग् एण्ड् टेक्नोलॉजी, पद्मनावा कॉलेज् ऑफ् इञ्जिनियरिङ्ग्, कटक-नगरे श्रीरामचन्द्रभञ्ज मेडिकल् कॉलेज्, ब्रह्मपुर-नगरे महाराजा कृष्णचन्द्र गजपति देव मेडिकल कॉलेज्, बलांगीर-नगरे अनन्त त्रिपाठी आयुर्वेदिक कॉलेज्, ब्रह्मपुर-नगरे ब्रह्मपुर सर्वकारीयः आयुर्वेदिकमहाविद्यालयः, पुरी-नगरे सर्वकारीयः आयुर्वेदिकमहाविद्यालयः, गोपालबन्धु आयुर्वेदिक महाविद्यालय, बलांगीर-नगरे सर्वकारीयः आयुर्वेदमहाविद्यालयः, गञ्जाम-नगरे नृसिंहनाथ सर्वकारीयः आयुर्वेदिकमहाविद्यालयः इत्यादीनि शैक्षणिकसंस्थानानि ओडिशा-राज्ये स्थितानि सन्ति । ओडिशा-राज्यस्य प्रमुखा भाषा उडिया-भाषा वर्तते । भारतस्य सविधानस्य अष्टम्याम् अनुसूच्याम् अपि उडिया-भाषायाः उल्लेखः प्राप्यते । ओडिशा-राज्ये बहवः प्राचीनसाहित्यकाराः अभवन् । तेषु श्रीविश्वनाथः, “गोपनाथः महन्ती”, सरलादासः, “हरे कृष्ण महताब” इत्यादयः ओडिशा-राज्यस्य प्रमुखाः साहित्यकाराः सन्ति । “गोपनाथ महन्ती” इत्याख्यः उडिया-भाषायाः प्रथमः साहित्यकारः आसीत् । तेन “माटीमटाल” नामिका कृतिः विरचिता । ई. स. 1973 तमे वर्षे तस्यै कृतये सः ज्ञानपीठपुरस्कारेण सम्मानितः । सरलादासः ओडिशासाहित्यस्य व्यासः कथ्यते । तेन चतुर्दश्यां शताब्द्यां महाभारतस्य, विलङ्कारामायणस्य रचना कृता आसीत् । विंशतिशताब्द्याः पूर्वार्द्धः उडिया-साहित्यस्य सत्यवादियुगत्वेन ज्ञायते स्म । “हरे कृष्ण महताब” इत्याख्येन ओडिशा-राज्यस्य इतिहासः लिखितः । उडिया-लिपिः ओडिशा-राज्यस्य प्रमुखा लिपिः वर्तते । अस्याः लिप्याः उत्पत्तिः ब्राह्मीलिप्याः जाता । उडिया-भाषायाम् बह्व्यः रचनाः जाताः । ओडिशा-राज्यस्य अर्थव्यवस्था कृष्याधारिता वर्तते । अस्मिन् राज्ये 65 प्रतिशतं जनाः कृषिकार्ये संलग्नाः सन्ति । तण्डुलाः अस्य राज्यस्य प्रमुखं सस्यं वर्तते । ओडिशा-राज्यस्य आहत्यकृषिक्षेत्रेषु 80 प्रतिशतं क्षेत्रेषु तण्डुलोत्पादनं क्रियते । भारतस्य तण्डुलोत्पादने 10 प्रतिशतं भागः ओडिशा-राज्ये उत्पाद्यते । अस्मिन् राज्ये 79,34,000 हेक्टेयरमितेषु क्षेत्रेषु कृषिः क्रियते । शणं, इक्षुकः, नारिकेलम् इत्यादीनि ओडिशा-राज्यस्य अन्यानि सस्यानि सन्ति । यद्यपि कृषिप्रधाना अर्थव्यवस्था अस्य राज्यस्य, तथापि औद्योगिकक्षेत्रे अपि इदं राज्यं विकासशीलं वर्तते । समुद्रतटीयक्षेत्रे सति प्राकृतिकीभिः आपद्भिः अस्य राज्यस्य जनानां, धनस्य च हानिः जायते । ई. स. 1999 तमस्य वर्षस्य अक्टूबर-मासस्य 29 तमे दिनाङ्के समुद्रात् समुद्भूतेन चक्रवाता अस्य राज्यस्य अर्थव्यवस्था प्रभाविता जाता । तथापि ओडिशा-राज्यस्य सर्वकारेण अल्पसमये एव राज्यस्य स्थितिः सज्जीकृता। ओडिशा-राज्यं प्रगतिशीलराज्यम् अस्ति । औद्योगिकदृष्ट्या अपि इदं राज्यं समृद्धम् अस्ति । जर्मन्-देशीयाः शैल्याः साहाय्येन ओडिशा-राज्यस्य राउरकेला-नगरे इस्पात-यन्त्रागारः स्थापितः आसीत् । राज्येऽस्मिन् वज्रचूर्ण-यन्त्रागाराः, कर्गज-यन्त्रागाराः, उर्वरकोद्योगाः, काच-यन्त्रागाराः इत्यादयः विभिन्नाः उद्योगाः सन्ति । अस्य राज्यस्य अधिकतमाः उद्योगाः खानिजाधारिताः सन्ति । सुनावेडा-नगरे “मिग -विमानयन्त्रागारः, राउरकेला-नगरे पाराडवी-नगरे च उर्वरक-यन्त्रागाराः, सम्बलपुर-नगरे एल्यूमीनियम्-धातोः यन्त्रागारः, राजगङ्गापुर-नगरे वज्रचूर्ण-यन्त्रागारः, बृजराजनगरे कर्गज-यन्त्रागाराः इत्यादयः यन्त्रागाराः ओडिशा-राज्यस्य विभिन्ननगरेषु स्थिताः सन्ति । अस्य नगरस्य चान्दीपुर-नगरं सम्पूर्णे भारते शरव्याप्रक्षेपणकेन्द्रत्वेन विख्यातम् अस्ति । अस्मिन् राज्ये “उद्योग प्रोत्साहन तथा निवेश निगम”, “उडीसा औद्योगिक विकास निगम लिमिटेड्”, “उडीसा राज्य इलेक्ट्रॉनिक्स् विकास निगम” च इत्येताः संस्थाः सन्ति । एताः संस्थाः बृहदुद्योगेभ्यः, लघूद्योगेभ्यः च आर्थिकरूपेण साहाय्यं कुर्वन्ति । अनेन प्रकारेण एताभिः संस्थाभिः ओडिशा-राज्यस्य आर्थिकविकासाय प्रयासाः क्रियमाणाः सन्ति । ओडिशा-राज्यं सांस्कृतिकदृष्ट्या समृद्धम् अस्ति । अस्मिन् प्रदेशे बह्व्यः जनजातयः निवसन्ति । अतः अस्य राज्यस्य संस्कृतिः अपि विविधाः वर्तन्ते । एतासां जनजातीनां लोकनृत्यानि अपि सम्पूर्णे भारते प्रसिद्धानि सन्ति । मयूर-नृत्यं, कोकिल-नृत्यं च अस्य राज्यस्य प्रमुखं लोकनृत्यम् अस्ति । ओडिशी-नामकं शास्त्रीयनृत्यं सम्पूर्णे भारते प्रसिद्धम् अस्ति । अस्य नृत्यस्य उत्पत्तिः ओडिशा-राज्ये एव अभवत् । छऊ-नृत्यम् अपि अस्य राज्यस्य प्रसिद्धेषु नृत्येषु अन्यतमम् अस्ति । इदम् नृत्यं मयूरभञ्ज-नगरस्य सरायकेला-नगरस्य च सांस्कृतिकसम्पत्तिः वर्तते । ओडिशा-राज्यस्य कला वैविध्यपूर्णा वर्तते । विशेषतः अस्मिन् राज्ये शाटिकानिर्माणकला भारते प्रसिद्धा अस्ति । ई. स. 1952 तमे वर्षे कटक-नगरे कलाविकासकेन्द्रस्य स्थापना कृता आसीत् । तत्र नृत्यसङ्गीतयोः षड्वर्षात्मकस्य शिक्षणस्य पाठ्यक्रमः वर्तते । कटक-नगरे अन्यानि अपि नृत्यसङ्गीतकेन्द्राणि सन्ति । “उत्कल सङ्गीत समाज”, “उत्कल स्मृति कला मण्डप”, “मुक्ति कला मन्दिर” च कटक-नगरस्य अन्यानि केन्द्राणि सन्ति । सम्बलपुर-नगरं, कटक-नगरं, बोमकाई-नगरं, बाराघाट-नगरम् इत्येतानि नगराणि शाटिकानिर्माणाय प्रसिद्धानि अस्ति । नाट्यक्षेत्रे अपि राज्यमिदं श्रेष्ठतमम् वर्तते । भुवनेश्वर-नगरं “मन्दिराणां नगरम्” इति कथ्यते । नगरमिदं लिङ्गराज-मन्दिराय प्रसिद्धम् अस्ति । ओडिशा-राज्ये बहवः पारम्परिकाः उत्सवाः आचर्यन्ते । तेषु “बोइता बन्दना-उत्सवः” विशिष्टः वर्तते । इमम् उत्सवं जनाः अक्टूबर-मासे नवम्बर-मासे वा आचरन्ति । अस्मिन् उत्सवे जनाः नौकाः पूजयन्ति । पुरी-नगरे भगवतः जगन्नाथस्य मन्दिरं विद्यते । प्रतिवर्षं तत्र रथयात्रामहोत्सवः भवति । अस्मिन् उत्सवे लक्षाधिकाः जनाः भवन्ति । भगवतः जगन्नाथस्य भव्यरथयात्रा क्रियते । अनेन प्रकारेण सम्पूर्णे राज्ये विभिन्नाः उत्सवाः आचर्यन्ते । भारतस्य विभिन्ननगरेभ्यः जनाः ओडिशा-राज्यस्य उत्सवान् आचरितुं गच्छन्ति । ओडिशा-राज्यं भारतस्य धार्मिकम्, ऐतिहासिकं च राज्यं वर्तते । अस्मिन् राज्ये बहूनि धार्मिकस्थलानि, ऐतिहासिकस्थलानि च स्थितानि सन्ति । लिङ्गराजमन्दिरं, जगन्नाथमन्दिरं, कोणार्क-सूर्यमन्दिरं, धौली-बौद्धमन्दिरम् इत्यादीनि ओडिशा-राज्यस्य प्रमुखाणि धार्मिकस्थलानि सन्ति । चिल्का-तडागः, उदयगिरि-गुहाः, सिमिलपालराष्ट्रियोद्यानं, होराकुण्ड-जलबन्धः, भितरकणिका, नृसिंहनाथः, तारातारिणी, भीमकुण्डः इत्यादीनि ओडिशा-राज्यस्य प्रमुखानि पर्यटनस्थलानि सन्ति । भारतस्य, विदेशस्य च विभिन्ननगरेभ्यः जनाः ओडिशा-राज्यं गच्छन्ति । कोणार्क-नगरम् ओडिशा-राज्यस्य पुरी-मण्डले स्थितम् अस्ति । अस्मिन् नगरे बहूनि भव्यभवनानि, प्राकृतिकस्थलानि च सन्ति । नगरमिदं बङ्गाल-समुद्रकुक्ष्याः समीपे स्थितम् अस्ति । अस्य नगरस्य मन्दिराणां पाषाणाः टङ्किताः सन्ति । पाषाणे काचन भाषा उट्टङ्किता अस्ति । कोणार्कनगरस्य मन्दिराणां वास्तुकला अपि विशिष्टा वर्तते । अस्य नगरस्य भवनानां धार्मिकं महत्त्वं चापि अस्ति । अस्मिन् नगरे सूर्यमन्दिरं विद्यते । अस्मै सूर्यमन्दिराय इदं नगरं सम्पूर्णे विश्वस्मिन् प्रसिद्धम् अस्ति । अस्य मन्दिरस्य वास्तुकलायै इदं मन्दिरं प्रसिद्धम् अस्ति । “कोण” “अर्क” इत्येताभ्यां शब्दाभ्यां “कोणार्क” शब्दस्य उत्पत्तिर्जाता । सूर्यमन्दिरस्य प्राङ्गणे मायादेवीमन्दिरं, वैष्णवमन्दिरं च अस्ति । इमे मन्दिरे पर्यटकेषु लोकप्रिये स्तः । सूर्यमन्दिरस्य सौन्दर्यम् अपि मनोहरं भवति । रामचण्डी-मन्दिरं कोणार्क-नगरस्य इष्टदेव्याः मन्दिरम् अस्ति । इदं मन्दिरम् अपि प्रसिद्धम् अस्ति । कोणार्क-नगरे कुरुमा-मठः अस्ति । अस्मिन् मठे भगवतः बुद्धस्य प्रतिमा अस्ति । कोणार्क-मठः अपि प्रसिद्धपयटनस्थलम् अस्ति । नगरेऽस्मिन् चन्द्रभागा-समुद्रतटम् अस्ति । भारतीयपुरातत्त्वविभागस्य एकः सङ्ग्रहालयः अपि अस्मिन् नगरे स्थितः अस्ति । अयं सङ्ग्रहालयः आकर्षणस्य केन्द्रम् अस्ति । अस्मिन् सङ्ग्रहालये सूर्यमन्दिरात् प्राप्तानाम् अवशेषाणां सङ्ग्रहः अस्ति । अस्मिन् नगरे बहवः उत्सवाः आचर्यन्ते । तेषु कोणार्कनृत्योत्सवः प्रमुखः अस्ति । दिसम्बर-मासस्य प्रथमदिनाङ्कतः पञ्चमदिनाङ्कपर्यन्तम् अयम् उत्सवः आचर्यते । अयमुत्सवः भारतस्य प्रमुखेषु नृत्योत्सवेषु अन्यतमः अस्ति । नगरेऽस्मिन् शिल्पोत्सवः अपि भवति । प्रतिवर्षं फरवरी-मासे चन्द्रभागा-उत्सवः आयोज्यते । जनाः इमम् उत्सवं सोत्साहेन आचरन्ति । शीतर्तौ अस्य नगरस्य वातावरणं सानुकूलं भवति । अक्टूबर-मासतः मार्च-मासपर्यन्तं जनाः कोणार्क-नगरस्य भ्रमणं कर्तुं गच्छन्ति । कोणार्क-नगरं 4 क्रमाङ्कस्य, 5 क्रमाङ्कस्य, 6 क्रमाङ्कस्य च राष्ट्रियराजमार्गेण सह सम्बद्धम् अस्ति । इमे राष्ट्रियराजमार्गाः इदं नगरम् ओडिशा-राज्यस्य प्रमुखनगरैः सह सञ्योजयन्ति । ओडिशा-राज्यस्य सर्वकारेण अपि यात्रिकाणां सौकर्याय बसयानानि प्रचालितानि सन्ति । तैः बसयानैः कोणार्क-नगरस्य समीपस्थानि पर्यटनस्थलानि अपि गन्तुं शक्यन्ते । कोणार्क-नगरात् भुवनेश्वर-नगराय, पुरी-नगराय कोलकाता-नगराय इत्यादिभ्यः भारतस्य नगरेभ्यः बसयानानि प्राप्यन्ते । अस्मिन् नगरे रेलस्थानकं नास्ति । भुवनेश्वर-नगरस्य रेलस्थानकं कोणार्क-नगरस्य समीपस्थं रेलस्थानकम् अस्ति । कोणार्क-नगरात् भुवनेश्वर-नगरं 80 किलोमीटरमिते दूरे स्थितम् अस्ति । नगरमिदम् ओडिशा-राज्यस्य प्रमुखेषु रेलस्थानकेषु अन्यतमम् अस्ति । भारतस्य प्रमुखनगरेभ्यः नियमितरूपेण रेलयानानि प्राप्यन्ते । भुवनेश्वर-नगरात् बसयानैः भाटकयानैः वा कोणार्क-नगरं प्राप्यते । अस्मिन् नगरे विमानस्थानकम् अपि नास्ति । भुवनेश्वर-नगरस्य “बीजू पटनायक-अन्ताष्ट्रियविमानस्थानकं” कोणार्क-नगरस्य निकटतमं विमानस्थानकम् अस्ति । अस्मात् विमानस्थानकात् भारतस्य विदेशस्य च विभिन्ननगरेभ्यः वायुयानानि प्राप्यन्ते । देहली-नगराय, मुम्बई-नगराय, कोलकाता-नगराय, चेन्नै-नगराय, बेङ्गळूरु-नगराय इत्यादिभ्यः भारतस्य प्रमुखनगरेभ्यः नियमितरूपेण वायुयानानि प्राप्यन्ते । अनेन प्रकारेण कोणार्क-नगरं भूमार्गेण, धूमशकटमार्गेण, वायुमार्गेण च सह श्रेष्ठतया सम्बद्धम् अस्ति । यात्रिकाः सरलतया कोणार्क-नगरं प्राप्नुवन्ति । चान्दीपुर-नगरम् ओडिशा-राज्यस्य बालेश्वर-मण्डले स्थितम् अस्ति । नगरमिदं समुद्रतटे स्थितम् अस्ति । जनाः जलक्रीडायै चान्दीपुर-नगरं गच्छन्ति । अत्र शरव्यायाः परिक्षणस्य केन्द्रम् अपि स्थितम् अस्ति । अस्मिन् केन्द्रे अग्निशरव्या, पृथ्वीशरव्या, आकाशशरव्या, शार्यशरव्या च अस्ति । अनुमतिं प्राप्य एव इदं केन्द्रं प्रवेष्टुं शक्यते । अस्य स्थलस्य समीपे अपि बहूनि पर्यटनस्थलानि सन्ति । नीलगिरी-पर्वताः, पञ्चलिङ्गेश्वरः, चिरकोरा-गोपीनाथमन्दिरम् इत्यादीनि अस्य नगरस्य प्रमुखाणि वीक्षणीयस्थलानि सन्ति । अस्य नगरस्य समीपे वन्यजीवाभयारण्यम् अपि अस्ति । शीतर्तौ अस्य नगरस्य वातावरणं शान्तं भवति । अक्टूबर-मासतः फरवरी—मासपर्यन्तं चान्दीपुर-नगरस्य पर्यटनाय गच्छन्ति । चान्दीपुर-नगरं 5 क्रमाङ्कस्य राष्ट्रियराजमार्गेण सह सम्बद्धम् अस्ति । अयं राष्ट्रियराजमार्गः इदं नगरम् ओडिशा-राज्यस्य नगरैः सह सञ्योजयति । ओडिशा-राज्यस्य सर्वकारेण अपि यात्रिकाणां सौकर्याय बसयानानि प्रचालितानि सन्ति । तैः बसयानैः चान्दीपुर-नगरस्य समीपस्थानि पर्यटनस्थलानि अपि गन्तुं शक्यन्ते । चान्दीपुर-नगरात् भुवनेश्वर-नगराय, पुरी-नगराय कोणार्क-नगराय इत्यादिभ्यः भारतस्य नगरेभ्यः बसयानानि प्राप्यन्ते । अस्मिन् नगरे रेलस्थानकं नास्ति । बालेश्वर-नगरस्य रेलस्थानकं चान्दीपुर-नगरस्य समीपस्थं रेलस्थानकम् अस्ति । चान्दीपुर-नगरात् बालेश्वर-नगरं 12.3 किलोमीटरमिते दूरे स्थितम् अस्ति । इदं रेलस्थानकम् ओडिशा-राज्यस्य प्रमुखेषु रेलस्थानकेषु अन्यतमम् अस्ति । भारतस्य प्रमुखनगरेभ्यः नियमितरूपेण रेलयानानि प्राप्यन्ते । बालेश्वर-नगरात् बसयानैः भाटकयानैः वा चान्दीपुर-नगरं प्राप्यते । अस्मिन् नगरे विमानस्थानकम् अपि नास्ति । भुवनेश्वर-नगरस्य “बीजू पटनायक-अन्ताष्ट्रियविमानस्थानकं” चान्दीपुर-नगरस्य निकटतमं विमानस्थानकम् अस्ति । चान्दीपुर-नगरात् इदं विमानस्थानकं 207 किलोमीटरमिते दूरे स्थितम् अस्ति । अस्मात् विमानस्थानकात् भारतस्य विदेशस्य च विभिन्ननगरेभ्यः वायुयानानि प्राप्यन्ते । देहली-नगराय, मुम्बई-नगराय, कोलकाता-नगराय, चेन्नै-नगराय, बेङ्गळूरु-नगराय इत्यादिभ्यः भारतस्य प्रमुखनगरेभ्यः नियमितरूपेण वायुयानानि प्राप्यन्ते । अनेन प्रकारेण चान्दीपुर-नगरं भूमार्गेण, धूमशकटमार्गेण, वायुमार्गेण च सह श्रेष्ठतया सम्बद्धम् अस्ति । यात्रिकाः सरलतया चान्दीपुर-नगरं प्राप्नुवन्ति । उदयगिरि-स्थलम् ओडिशा-राज्यस्य जाजपुर-मण्डले स्थितम् अस्ति । स्थलमिदम् ऐतिहासिकं वर्तते । इदं बौद्धधर्मस्य बृहत्तमेषु तीर्थस्थलेषु अन्यतमम् अस्ति । अत्र बौद्धमठाः, जैनधर्मस्य स्थापत्यकलाः च प्राप्यन्ते । स्थलमिदं “सूर्योदयपर्वताः” इति नाम्ना अपि ज्ञायते । अस्मिन् स्थले अष्टादश-गुहाः सन्ति । एतासु गुहासु बहवः शिलालेखाः प्राप्यन्ते । एताः गुहाः जनान् आकर्षन्ति । खारवेल-राज्ञां शासनकाले इदं स्थलं जैनधर्मस्य भिक्षुणां निवासाय पर्वतशैलैः निर्मापितम् आसीत् । अस्य स्थलस्य समीपे खाण्डागिरि-गुहाः अपि स्थिताः सन्ति । इमाः गुहाः अपि ऐतिहासिकाः सन्ति । अस्मिन् नगरे अन्यानि अपि बहूनि पर्यटनस्थलानि सन्ति । “लाङ्गुडी-पर्वताः”, “ललितगिरी”, “रत्नागिरी” च इत्यादीनि बौद्धधर्मस्य स्थलानि सन्ति । एतेषु स्थलेषु “ललितगिरी”-स्थले गौतमबुद्धस्य अवशेषाः प्राप्यन्ते । उदयगिरि-नगरस्य वातावरणं सामान्यं भवति । ग्रीष्मर्तौ वातावरणे औष्ण्यं भवति । शीतर्तौ च शैत्यम् अत्यधिकं भवति । उदयगिरि-नगरं 5 क्रमाङ्कस्य, 224 क्रमाङ्कस्य च राष्ट्रियराजमार्गेण सह सम्बद्धम् अस्ति । इमौ राष्ट्रियराजमार्गौ इदं नगरम् ओडिशा-राज्यस्य इतर नगरैः सह सञ्योजयतः । ओडिशा-राज्यस्य सर्वकारेण अपि यात्रिकाणां सौकर्याय बसयानानि प्रचालितानि सन्ति । तैः बसयानैः उदयगिरि-नगरस्य समीपस्थानि पर्यटनस्थलानि अपि गन्तुं शक्यन्ते । उदयगिरि-नगरात् भुवनेश्वर-नगराय, पुरी-नगराय कोणार्क-नगराय इत्यादिभ्यः भारतस्य नगरेभ्यः बसयानानि प्राप्यन्ते । अस्मिन् नगरे रेलस्थानकं नास्ति । कटक-नगरस्य रेलस्थानकम् उदयगिरि-नगरस्य समीपस्थं रेलस्थानकम् अस्ति । उदयगिरि-नगरात् कटक-नगरं 258 किलोमीटरमिते दूरे स्थितम् अस्ति । इदं रेलस्थानकम् ओडिशा-राज्यस्य प्रमुखेषु रेलस्थानकेषु अन्यतमम् अस्ति । भारतस्य प्रमुखनगरेभ्यः नियमितरूपेण रेलयानानि प्राप्यन्ते । कटक-नगरात् बसयानैः भाटकयानैः वा उदयगिरि-नगरं प्राप्यते । अस्मिन् नगरे विमानस्थानकम् अपि नास्ति । भुवनेश्वर-नगरस्य “बीजू पटनायक-अन्ताराष्ट्रियविमानस्थानकं” उदयगिरि-नगरस्य निकटतमं विमानस्थानकम् अस्ति । उदयगिरि-नगरात् इदं विमानस्थानकं 100 किलोमीटरमिते दूरे स्थितम् अस्ति । अस्मात् विमानस्थानकात् भारतस्य विदेशस्य च विभिन्ननगरेभ्यः वायुयानानि प्राप्यन्ते । देहली-नगराय, मुम्बई-नगराय, कोलकाता-नगराय, चेन्नै-नगराय, बेङ्गळूरु-नगराय इत्यादिभ्यः भारतस्य प्रमुखनगरेभ्यः नियमितरूपेण वायुयानानि प्राप्यन्ते । अनेन प्रकारेण उदयगिरि-नगरं भूमार्गेण, धूमशकटमार्गेण, वायुमार्गेण च सह श्रेष्ठतया सम्बद्धम् अस्ति । यात्रिकाः सरलतया उदयगिरि-नगरं प्राप्नुवन्ति । ===पुरी===पुरी-नगरम् भारतस्य ओडिशाराज्यस्य पुरी-मण्डलस्य मुख्यालयः वर्तते । बङ्गाल-समुद्रकुक्ष्याः समीपे स्थितं पुरी-नगरं धार्मिकम् अस्ति । इदं नगरं जगन्नाथमन्दिराय सम्पूर्णे विश्वस्मिन् प्रसिद्धम् अस्ति । अतः नगरमिदं “जगन्नाथपुरी” इति नाम्ना अपि ख्यातम् अस्ति । नगरमिदं जनेषु अत्यन्तं लोकप्रियम् अस्ति । कथ्यते यत् “जगन्नाथपुर्याः दर्शनं विना हिन्दुतीर्थयात्रा अवशिष्टा एव भवति । अस्मिन् मन्दिरे राधया सह दुर्गा, लक्ष्मीः, पार्वती, सती, शक्तिः च अपि स्थिता अस्ति । स्थलमिदं भगवतः जगन्नाथस्य पवित्रभूमिः मन्यते । पुराणेषु अपि अस्याः नगर्याः उल्लेखाः प्राप्यन्ते । पुरुषोत्तमपुरी, पुरुषोत्तमक्षेत्रं, पुरुषोत्तमधाम, नीलाचलः, नीलाद्रिः, श्रीश्रेष्ठः, शङ्खश्रेष्ठः इत्यादीनि नामानि पुराणेषु दृश्यन्ते । अस्मिन् नगरे प्रतिवर्षं रथयात्रामहोत्सवः आयोज्यते । सम्पूर्णभारतस्य विभिन्ननगरेभ्यः बहवः जनाः समागच्छन्ति । पुरी-नगरस्य जनाः सोत्साहेन इमम् उत्सवम् आचरन्ति । अस्मिन् उत्सवे भगवतः जगन्नाथस्य, बलभद्रस्य, सुभद्रायाः च मूर्तयः रथेषु स्थाप्य नगरयात्रा क्रियते । प्रायः प्रतिवर्षं जुलाई-मासे उत्सवः अयम् आचर्यते । अयम् उत्सवः अस्य नगरस्य प्रमुखम् आकर्षणम् अस्ति । पुरी-नगरे बहूनि मन्दिराणि सन्ति । अस्य नगरस्य समीपे अपि बहूनि पर्यटनस्थलानि सन्ति । मन्यते यत् “पुरी-नगरं सप्तपवित्रस्थलेषु अन्यतमम् अस्ति” । “चक्रतीर्थमन्दिरं”, “मौसीमां-मन्दिरं”, “सुनारा गौराङ्ग मन्दिरं”, “श्रीलोकनाथमन्दिरं”, “श्रीगुण्डिचा-मन्दिरं”, “अलरनाथ-मन्दिरं”, “बलिहरचण्डी-मन्दिरम्” इत्यादीनि पुरी-नगरस्य प्रमुखाणि धार्मिकस्थलानि सन्ति । अस्मिन् स्थले शङ्कराचार्यमठेषु गोवर्धनमठः स्थितः अस्ति । पुरी-नगरस्य समुद्रतटम् अपि पर्यटनस्थलं वर्तते । इदं समुद्रतटं हिन्दुजनैः पवित्रं मन्यते । पुरी-नगरस्य समीपे रघुराजपुर-नगरं स्थितम् अस्ति । इदं नगरं पुरी-नगरात् 14 किलोमीटरमिते दूरे स्थितम् अस्ति । रघुराजपुर-नगरं भारतस्य सांस्कृतिकराजधानीत्वेन मन्यते । साक्षिगोपाल-नगरम् अपि पुरी-नगरस्य समीपे एव स्थितम् अस्ति । इदं पुरी-नगरात् 20 किलोमीटरमिते दूरे स्थितम् अस्ति । साक्षिगोपाल-नगरम् ओडिशा-राज्यस्य प्रसिद्धतीर्थस्थलेषु अन्यतमम् अस्ति । अपरं च सतपदा-नगरं जलरसिकेभ्यः उत्तमं स्थलम् अस्ति । स्थलमिदम् अद्भूतं वर्तते । नगरमिदं पुरी-नगरात् 50 किलोमीटरमिते दूरे स्थितम् अस्ति । पुरी-नगरस्य हस्तशिल्पकला सम्पूर्णे विश्वस्मिन् प्रसिद्धम् अस्ति । तासु कलासु भगवतः जगन्नाथमन्दिरस्य हस्तशिल्पकला सर्वाधिकतया प्रसिद्धा अस्ति । पुरी-नगरे बहवः लघूद्योगाः सन्ति । पुरी-नगरस्य समीपे पिप्ली-नगरम् अस्ति । अस्य नगरस्य हस्तकलायाः वस्तूनि अत्यन्तं सुन्दराणि भवन्ति । पिप्ली-नगरं पुरी-नगरात् 40 किलोमीटरमिते दूरे स्थितम् अस्ति । पुरी-नगरस्य वातावरणं ग्रीषमर्तौ सानुकूलं भवति । मार्च-मासतः जून-मासपर्यन्तं जनाः पुरी-नगरं गच्छन्ति । पुरी-नगरं 203 क्रमाङ्कस्य राष्ट्रियराजमार्गेण सह सम्बद्धम् अस्ति । अयं राष्ट्रियराजमार्गः इदं नगरम् ओडिशा-राज्यस्य नगरैः सह सञ्योजयति । ओडिशा-राज्यस्य सर्वकारेण अपि यात्रिकाणां सौकर्याय बसयानानि प्रचालितानि सन्ति । तैः बसयानैः पुरी-नगरस्य समीपस्थानि पर्यटनस्थलानि अपि गन्तुं शक्यन्ते । पुरी-नगरात् भुवनेश्वर-नगराय, पुरी-नगराय कोणार्क-नगराय इत्यादिभ्यः भारतस्य नगरेभ्यः बसयानानि प्राप्यन्ते । अस्मिन् नगरे रेलस्थानकम् अस्ति । इदं रेलस्थानकम् ओडिशा-राज्यस्य प्रमुखेषु रेलस्थानकेषु अन्यतमम् अस्ति । अस्मात् रेलस्थानकात् देहली-नगराय, मुम्बई-नगराय, अहमदाबाद-नगराय, कोलकाता-नगराय, भुवनेश्वर-नगराय इत्यादिभ्यः भारतस्य प्रमुखनगरेभ्यः नियमितरूपेण रेलयानानि प्राप्यन्ते । अस्मिन् नगरे विमानस्थानकं नास्ति । भुवनेश्वर-नगरस्य “बीजू पटनायक-अन्ताष्ट्रियविमानस्थानकं” पुरी-नगरस्य निकटतमं विमानस्थानकम् अस्ति । पुरी-नगरात् इदं विमानस्थानकं 56 किलोमीटरमिते दूरे स्थितम् अस्ति । अस्मात् विमानस्थानकात् भारतस्य विदेशस्य च विभिन्ननगरेभ्यः वायुयानानि प्राप्यन्ते । देहली-नगराय, मुम्बई-नगराय, कोलकाता-नगराय, चेन्नै-नगराय, बेङ्गळूरु-नगराय इत्यादिभ्यः भारतस्य प्रमुखनगरेभ्यः नियमितरूपेण वायुयानानि प्राप्यन्ते । अनेन प्रकारेण पुरी-नगरं भूमार्गेण, धूमशकटमार्गेण, वायुमार्गेण च सह श्रेष्ठतया सम्बद्धम् अस्ति । यात्रिकाः सरलतया पुरी-नगरं प्राप्नुवन्ति । गोपालपुर-नगरम् ओडिशा-राज्यस्य दक्षिणभागे स्थितम् अस्ति । इदं नगरं गञ्जाममण्डले स्थितम् अस्ति । नगरमिदं समुद्रतटे स्थितम् अस्ति । स्थलमिदं बङ्गाल-समुद्रकुक्ष्याः समीपे स्थितम् अस्ति । इदं नगरम् ओडिशा-राज्यस्य प्रमुकपर्यटनस्थलेषु अन्यतमम् अस्ति । नगरेऽस्मिन् पोताश्रयः अपि अस्ति । सर्वकारेण अस्य पोताश्रयस्य पुनर्निमाणं क्रियमाणम् अस्ति । पुरा इदं नगरं लघुग्रामत्वेन स्थितम् आसीत् । किन्तु आङ्ग्लानां शासनान्तरम् अस्य नगरस्य विकासः जातः । “ईस्ट् इण्डिया कम्पनी” इत्यनया संस्थया अस्य ग्रामस्य व्यापारिककेन्द्रत्वेन उपयोगः कृतः । नगरमिदम् आन्ध्रप्रदेश-राज्यस्य समीपे स्थितम् अस्ति । अतः अस्मिन् नगरे सरलतया व्यापारं कर्तुं शक्यते । गोपालपुर-नगरे बहूनि धार्मिकस्थलानि, पर्यटनस्थलानि च सन्ति । बालाकुमारी-मन्दिरं, श्रीसिद्धिविनायकपीठं च गोपालपुर-नगरस्य मुख्ये मन्दिरे स्तः । गोपालपुर-नगरस्य समीपे सोनेपुर-समुद्रतटम्, आर्यापाली-समुद्रतटं च स्थितम् अस्ति । सातापाडा-वन्यजीवाभयारण्यं, बानकेश्वरी च गोपालपुर-नगरस्य प्रमुखे द्वे पर्यटनस्थले स्तः । गोपालपुर-नगरस्य वातावरणं शान्तं, सुखदं च भवति । अक्टूबर-मासतः अप्रैल-मासपर्यन्तम् अस्य नगरस्य भ्रमणं कर्त्तव्यम् । जनाः समुद्रतटानाम् आनन्दं प्राप्तुं गोपाल-नगरं गच्छन्ति । गोपालपुर-नगरं 5 क्रमाङ्कस्य, 224 क्रमाङ्कस्य, 203 क्रमाङ्कस्य च राष्ट्रियराजमार्गेण सह सम्बद्धम् अस्ति । एते राष्ट्रियराजमार्गाः गोपालपुर-नगरम् ओडिशा-राज्यस्य नगरैः सह सञ्योजयन्ति । ओडिशा-राज्यस्य सर्वकारेण अपि यात्रिकाणां सौकर्याय बसयानानि प्रचालितानि सन्ति । तैः बसयानैः गोपालपुर-नगरस्य समीपस्थानि पर्यटनस्थलानि अपि गन्तुं शक्यन्ते । गोपालपुर-नगरात् भुवनेश्वर-नगराय, पुरी-नगराय कोणार्क-नगराय इत्यादिभ्यः भारतस्य नगरेभ्यः बसयानानि प्राप्यन्ते । अस्मिन् नगरे रेलस्थानकं नास्ति । ब्रह्मपुर-नगरस्य रेलस्थानकं गोपालपुर-नगरस्य समीपस्थं रेलस्थानकम् अस्ति । गोपालपुर-नगरात् ब्रह्मपुर-नगरं 16 किलोमीटरमिते दूरे स्थितम् अस्ति । इदं रेलस्थानकम् ओडिशा-राज्यस्य प्रमुखैः रेलस्थानकैः सह सम्बद्धम् अस्ति । भारतस्य प्रमुखनगरेभ्यः अपि नियमितरूपेण रेलयानानि प्राप्यन्ते । ब्रह्मपुर-नगरात् बसयानैः भाटकयानैः वा गोपालपुर-नगरं प्राप्यते । अस्मिन् नगरे विमानस्थानकम् अपि नास्ति । भुवनेश्वर-नगरस्य “बीजू पटनायक-अन्ताष्ट्रियविमानस्थानकं” गोपालपुर-नगरस्य निकटतमं विमानस्थानकम् अस्ति । गोपालपुर-नगरात् इदं विमानस्थानकं 165 किलोमीटरमिते दूरे स्थितम् अस्ति । अस्मात् विमानस्थानकात् भारतस्य विदेशस्य च विभिन्ननगरेभ्यः वायुयानानि प्राप्यन्ते । देहली-नगराय, मुम्बई-नगराय, कोलकाता-नगराय, चेन्नै-नगराय, बेङ्गळूरु-नगराय इत्यादिभ्यः भारतस्य प्रमुखनगरेभ्यः नियमितरूपेण वायुयानानि प्राप्यन्ते । अनेन प्रकारेण गोपालपुर-नगरं भूमार्गेण, धूमशकटमार्गेण, वायुमार्गेण च सह श्रेष्ठतया सम्बद्धम् अस्ति । यात्रिकाः सरलतया गोपालपुर-नगरं प्राप्नुवन्ति । केन्दुझर-नगरम् ओडिशा-राज्यस्य केन्दुझर-मण्डलस्य मुख्यालयः अस्ति । इदं मण्डलम् ओडिशा-राज्यस्य बृहत्तमेषु मण्डलेषु अन्यतमम् अस्ति । अस्य मण्डलस्य उत्तरदिशि झारखण्ड-राज्यं, दक्षिणदिशि जयपुर-नगरं, पश्चिमदिशि ढेंकनाल, पूर्वदिशि मयूरभञ्ज-नगर च स्थितम् अस्ति । तत्र केन्दुझर-शैलप्रस्थः स्थितः अस्ति । ततः बैरतणी-नदी प्रवहति । बहवः पर्यटकाः भ्रमणार्थं तत्र गच्छन्ति । केन्दुझर-नगरे विभिन्नप्रकारकाः वनस्पतयः, खानिजाः, जीवाः च अधिकमात्रायां प्राप्यन्ते । अस्य नगरस्य समीपे जलप्रपाताः अपि सन्ति । केन्दुझर-मण्डले विभिन्नानि प्राकृतिकसंसाधनानि प्राप्यन्ते । अस्य मण्डलस्य 66 प्रतिशतं क्षेत्रं वनाच्छादितम् अस्ति । अस्य मण्डलस्य बहुषु क्षेत्रेषु “मेग्नीशियम्” इत्ययं रासायनिकपदार्थः अधिकमात्रायां प्राप्यते । अस्मिन् मण्डले द्वे जनजाती निवसतः । जुआङ्ग्स, भूयान्स च । इमे जनजाती ओडिशा-राज्यस्य प्राचीनतमे जनजाती स्तः । केन्दूझर-नगरस्य समीपे बहूनि वीक्षणीयस्थलानि सन्ति । कान्दाधर-जलप्रपातः, साङ्गाहारा-जलप्रपातः, बडा घाघरा-जलप्रपातः इत्यादयः अस्य नगरस्य समीपस्थाः जलप्रपाताः सन्ति । एतेषां जलप्रपातानां दृश्यं दृष्टुं जनाः भारतस्य विभिन्ननगरेभ्यः समागच्छन्ति । “गोनासिका”, “गुञ्चीचागई”, “भीमकुण्ड”, “मुर्गामहादेवमन्दिरं”, “सङ्ग्रहालयः” इत्यादीनि केन्दुझर-मण्डलस्य पर्यटनस्थलानि सन्ति । अस्य नगरस्य समीपे चक्रतीर्थ-मन्दिरम् अस्ति । अस्मिन् मन्दिरे भगवतः शिवस्य प्रतिमा स्थिता अस्ति । मन्दिरमिदम् अतीव प्राचीनम् अस्ति । जनाः विहाराय तत्र गच्छन्ति । “सीता बिञ्ज”, “राजानगरं” च इत्येते द्वे अस्य मण्डलस्य ऐतिहासिके आकर्षणकेन्द्रे स्तः । “देवगां-कुश्लेश्वरः” इत्येतत् स्थलं बौद्धधर्मस्य महत्त्वपूर्णं स्थलं वर्तते । इदं स्थलं कुश्लेश्वर-मन्दिरम् इति नाम्ना ज्ञायते । अस्य नगरस्य वातावरणं सामान्यं भवति । तथापि नवम्बर-मासे अस्य नगरस्य वातावरणम् अनुकूलं भवति । केन्दुझर-नगरं 5 क्रमाङ्कस्य, 200 क्रमाङ्कस्य च राष्ट्रियराजमार्गेण सह सम्बद्धम् अस्ति । एतौ राष्ट्रियराजमागौ केन्दुझर-नगरम् ओडिशा-राज्यस्य नगरैः सह सञ्योजयन्ति । ओडिशा-राज्यस्य सर्वकारेण अपि यात्रिकाणां सौकर्याय बसयानानि प्रचालितानि सन्ति । तैः बसयानैः केन्दुझर-नगरस्य समीपस्थानि पर्यटनस्थलानि अपि गन्तुं शक्यन्ते । केन्दुझर-नगरात् भुवनेश्वर-नगराय, पुरी-नगराय कोणार्क-नगराय इत्यादिभ्यः भारतस्य नगरेभ्यः बसयानानि प्राप्यन्ते । अस्मिन् नगरे रेलस्थानकं नास्ति । “जाजपुर केन्दुझर रोड” इत्येतत् रेलस्थानकं केन्दुझर-नगरस्य समीपस्थं रेलस्थानकम् अस्ति । केन्दुझर-नगरात् “जाजपुर केन्दुझर रोड” इत्येतत् रेलस्थानकं 114 किलोमीटरमिते दूरे स्थितम् अस्ति । इदं रेलस्थानकम् ओडिशा-राज्यस्य अन्यैः रेलस्थानकैः सह सम्बद्धम् अस्ति । भारतस्य प्रमुखनगरेभ्यः अपि नियमितरूपेण रेलयानानि प्राप्यन्ते । एतस्मात् रेलस्थानकात् बसयानैः भाटकयानैः वा केन्दुझर-नगरं प्राप्यते । अस्मिन् नगरे विमानस्थानकम् अपि नास्ति । भुवनेश्वर-नगरस्य “बीजू पटनायक-अन्ताष्ट्रियविमानस्थानकं” केन्दुझर-नगरस्य निकटतमं विमानस्थानकम् अस्ति । केन्दुझर-नगरात् इदं विमानस्थानकं 269 किलोमीटरमिते दूरे स्थितम् अस्ति । अस्मात् विमानस्थानकात् भारतस्य विदेशस्य च विभिन्ननगरेभ्यः वायुयानानि प्राप्यन्ते । देहली-नगराय, मुम्बई-नगराय, कोलकाता-नगराय, चेन्नै-नगराय, बेङ्गळूरु-नगराय इत्यादिभ्यः भारतस्य प्रमुखनगरेभ्यः नियमितरूपेण वायुयानानि प्राप्यन्ते । अनेन प्रकारेण केन्दुझर-नगरं भूमार्गेण, धूमशकटमार्गेण, वायुमार्गेण च सह श्रेष्ठतया सम्बद्धम् अस्ति । यात्रिकाः सरलतया केन्दुझर-नगरं प्राप्नुवन्ति । चिल्का इत्येतत् स्थलं भारतस्य ओडिशा-राज्ये स्थितम् अस्ति । स्थलमिदं तडागाय सम्पूर्णे विश्वस्मिन् प्रसिद्धम् अस्ति । अयं तडागः विश्वस्य बृहत्तमेषु तडागेषु द्वितीयः अस्ति । इदं स्थलम् ओडिशा-राज्यस्य लोकप्रियं स्थलम् अस्ति । “चिल्का” इदं स्थलं गञ्जम-मण्डलस्य, खोर्धा-मण्डलस्य, पुरी-मण्डलस्य सीमायां स्थितम् अस्ति । भौगोलिकसर्वेक्षणे स्पष्टम् अभवत् यत् “अयं तडागः बङ्गाल-समुद्रकुक्ष्याः कश्चन भागः आसीत् । कलिङ्ग-वंशस्य शासनकाले स्थलमिदं वाणिज्यिकं केन्द्रम् आसीत् । तदा इदं केन्द्रं प्रमुखं पोताश्रयम् अपि आसीत् । टॉलेमी-इत्याख्येन अपि स्वस्य लेखेषु चिल्का-तडागस्य महत्त्वपूर्णपोताश्रयत्वेन उल्लेखः कृतः अस्ति । चिल्का-स्थले चिल्का-तडागः पर्यटनस्य महत्त्वपूर्णं स्थलम् अस्ति । नौकाविहारं, मत्स्यक्रीडां च कर्तुं जनाः तत्र गच्छन्ति । तत्र बहवः वन्यजीवाः सन्ति । तत्र विहगानां, जलचराणां, सरीसृपाणां च विभिन्नप्रजातयः दृश्यन्ते । प्रतिवर्षं शीतर्तौ विहगाणां विभिन्नप्रजातयः चिल्का-तडागं गच्छन्ति । मत्स्यः, कूर्मः, कर्कः इत्यादयः जलचराः अस्मिन् तडागे प्राप्यन्ते । शीतर्तौ चिल्का-स्थलस्य वातावरणं सुखदं, मनोहरं, स्वास्थ्यकरं च भवति । अतः अक्टूबर-मासतः मार्च-मासपर्यन्तं जनाः भ्रमणार्थं तत्र गच्छन्ति । चिल्का-स्थलं 5 क्रमाङ्कस्य राष्ट्रियराजमार्गेण सह सम्बद्धम् अस्ति । एषः राष्ट्रियराजमार्गः चिल्का-स्थलम् ओडिशा-राज्यस्य नगरैः सह सञ्योजयति । ओडिशा-राज्यस्य सर्वकारेण अपि यात्रिकाणां सौकर्याय बसयानानि प्रचालितानि सन्ति । तैः बसयानैः चिल्का-स्थलं गन्तुं शक्यते । चिल्का-नगरात् भुवनेश्वर-नगराय, पुरी-नगराय कोणार्क-नगराय इत्यादिभ्यः भारतस्य नगरेभ्यः बसयानानि प्राप्यन्ते । अस्मिन् नगरे रेलस्थानकं नास्ति । “रम्भा” इत्येतत् रेलस्थानकं चिल्का-नगरस्य समीपस्थं रेलस्थानकम् अस्ति । चिल्का-नगरात् रम्भा-रेलस्थानकं 32 किलोमीटरमिते दूरे स्थितम् अस्ति । इदं रेलस्थानकम् ओडिशा-राज्यस्य अन्यैः रेलस्थानकैः सह सम्बद्धम् अस्ति । भारतस्य प्रमुखनगरेभ्यः अपि नियमितरूपेण रेलयानानि प्राप्यन्ते । एतस्मात् रेलस्थानकात् बसयानैः भाटकयानैः वा चिल्का-नगरं प्राप्यते । अस्मिन् नगरे विमानस्थानकम् अपि नास्ति । भुवनेश्वर-नगरस्य “बीजू पटनायक-अन्ताष्ट्रियविमानस्थानकं” केन्दुझर-नगरस्य निकटतमं विमानस्थानकम् अस्ति । चिल्का-स्थलात् इदं विमानस्थानकं 81 किलोमीटरमिते दूरे स्थितम् अस्ति । अस्मात् विमानस्थानकात् भारतस्य विदेशस्य च विभिन्ननगरेभ्यः वायुयानानि प्राप्यन्ते । देहली-नगराय, मुम्बई-नगराय, कोलकाता-नगराय, चेन्नै-नगराय, बेङ्गळूरु-नगराय इत्यादिभ्यः भारतस्य प्रमुखनगरेभ्यः नियमितरूपेण वायुयानानि प्राप्यन्ते । अनेन प्रकारेण चिल्का-नगरं भूमार्गेण, धूमशकटमार्गेण, वायुमार्गेण च सह श्रेष्ठतया सम्बद्धम् अस्ति । यात्रिकाः सरलतया चिल्का-नगरं प्राप्नुवन्ति । कालाहाण्डी-नगरं भारतस्य ओडिशा-राज्यस्य किञ्चन मण्डलम् अस्ति । नगरमिदम् उत्तेयी-तेलनद्योः तटे स्थितम् अस्ति । कालाहाण्डी-नगरे द्वादशशताब्द्याः वास्तुकलायाः प्राचीनमन्दिराणि सन्ति । कालाहाण्डी-मण्डले बहवःजलप्रपातः तडागाः, पर्वताः च सन्ति । पाषाणयुगस्य, लौहयुगस्य च पुरातात्त्विकप्रमाणानि प्राप्तानि । कालाहाण्डी-नगरे कालाहाण्डी-उत्सवः प्रतिवर्षम् आचर्यते । अयमुत्सवः विश्वस्मिन् प्रसिद्धः वर्तते । अस्य उत्सवस्य कला, संस्कृतिः, सङ्गीतं, हस्तकला च सम्पूर्णे विश्वस्मिन् प्रसिद्धम् अस्ति । अस्य नगरस्य समीपे बहूनि ऐतिहासिकानि पर्यटनस्थलानि सन्ति । समीपे गुडाहाण्डी-पर्वतस्य घासु प्राचीनचित्रकला दृश्यते । “राबनदढ” नामकः जलप्रपातः अपि वर्तते । अयं जलप्रपातः अत्यन्तं सुन्दरः वर्तते । मोहनगिरी-नगरे एकं प्राचीनं शिव-मन्दिरं विद्यते । “लाल बहादुर शास्त्री” नामकं क्रीडाङ्गणम् अपि अस्ति । अस्मिन् क्रीडाङ्गणे बहवः क्रीडाः आयोज्यन्ते । वर्षर्तौ अस्य नगरस्य वातावरणं सुखदं भवति । जनाः वर्षर्तौ अस्य नगरस्य भ्रमणं कर्तुं गच्छन्ति । अस्मिन् नगरे जनाः सुखेन भ्रमन्ति । कालाहाण्डी-नगरं 201 क्रमाङ्कस्य, 217 क्रमाङ्कस्य च राष्ट्रियराजमार्गेण सह सम्बद्धम् अस्ति । एतौ राष्ट्रियराजमार्गौ कालाहाण्डी-नगरम् ओडिशा-राज्यस्य नगरैः सह सञ्योजयतः । ओडिशा-राज्यस्य सर्वकारेण अपि यात्रिकाणां सौकर्याय बसयानानि प्रचालितानि सन्ति । तैः बसयानैः कालाहाण्डी-नगरस्य समीपस्थानि पर्यटनस्थलानि अपि गन्तुं शक्यन्ते । कालाहाण्डी-नगरात् भुवनेश्वर-नगराय, कट्टक-नगराय सम्बलपुर-नगराय इत्यादिभ्यः भारतस्य नगरेभ्यः बसयानानि प्राप्यन्ते । अस्मिन् नगरे रेलस्थानकं नास्ति । केसिङ्गा-नगरस्य रेलस्थानकं कालाहाण्डी-नगरस्य समीपस्थं रेलस्थानकम् अस्ति । कालाहाण्डी-नगरात् केसिङ्गा-नगरं 35 किलोमीटरमिते दूरे स्थितम् अस्ति । इदं रेलस्थानकम् ओडिशा-राज्यस्य प्रमुखैः रेलस्थानकैः सह सम्बद्धम् अस्ति । भारतस्य प्रमुखनगरेभ्यः अपि रेलयानानि प्राप्यन्ते । केसिङ्गा-नगरात् बसयानैः भाटकयानैः वा कालाहाण्डी-नगरं प्राप्यते । अस्मिन् नगरे विमानस्थानकम् अपि नास्ति । रायपुर-नगरस्य विमानस्थानकं कालाहाण्डी-नगरस्य समीपस्थं विमानस्थानकम् अस्ति । रायपुर-विमानस्थानकं कालाहाण्डी-नगरात् 259 किलोमीटरमिते दूरे स्थितम् अस्ति । विशाखापत्तनम्-नगरस्य विमानस्थानकम् अपि कालाहाण्डी-नगरस्य निकटतमं विमानस्थानकम् अस्ति । विशाखापत्तनम्-नगरं कालाहाण्डी-नगरात् 341 किलोमीटरमिते दूरे स्थितम् अस्ति । भुवनेश्वर-नगरस्य “बीजू पटनायक-अन्ताष्ट्रियविमानस्थानकं” कालाहाण्डी-नगरस्य निकटतमं विमानस्थानकम् अस्ति । कालाहाण्डी-नगरात् इदं विमानस्थानकं 450 किलोमीटरमिते दूरे स्थितम् अस्ति । अस्मात् विमानस्थानकात् भारतस्य विदेशस्य च विभिन्ननगरेभ्यः वायुयानानि प्राप्यन्ते । देहली-नगराय, मुम्बई-नगराय, कोलकाता-नगराय, चेन्नै-नगराय, बेङ्गळूरु-नगराय इत्यादिभ्यः भारतस्य प्रमुखनगरेभ्यः नियमितरूपेण वायुयानानि प्राप्यन्ते । अनेन प्रकारेण कालाहाण्डी-नगरं भूमार्गेण, धूमशकटमार्गेण, वायुमार्गेण च सह श्रेष्ठतया सम्बद्धम् अस्ति । यात्रिकाः सरलतया कालाहाण्डी-नगरं प्राप्नुवन्ति । जयपुर-नगरं भारतस्य ओडिशा-राज्यस्य कोरापुट-मण्डले स्थितम् अस्ति । इदं नगरं “सिटी ऑफ् विक्ट्री” इति नाम्ना ज्ञायते । नगरमिदम् ओडिशा-राज्यस्य दक्षिणभागस्य द्वितीयं बृहत्तमं नगरं विद्यते । इदं नगरं प्राकृतिकसौन्दर्येण परिपूर्णम् अस्ति । नगरस्य समीपे सघनानि वनानि, जलप्रपाताः च सन्ति । शक्ति-जलप्रपातः, बागरा-जलप्रपातः, दुदुमा-जलप्रपातः च अस्य नगरस्य समीपस्थाः प्रमुखाः जलप्रपाताः सन्ति । देओमाली-स्थलस्य पर्वतः, कोलाब-नदी च अस्य नगरस्य आकर्षणकेन्द्रम् अस्ति । जयपुर-नगरे बहूनि पर्यटनस्थलानि, प्राचीनस्थलानि, दुर्गाः च सन्ति । एतानि सर्वाणि वीक्षणीयस्थलानि जयपुर-नगरस्य वैशिष्ट्यं वर्तते । जनाः प्रतिवर्षं भ्रमणार्थं जयपुर-नगरं गच्छन्ति । शीतर्तौ जयपुर-नगरस्य वातावरणं शान्तं सुखदं च भवति । अक्टूबर-मासतः मार्च-मासपर्यन्तं भारतस्य विभिन्ननगरेभ्यः जनाः तत्र गच्छन्ति । जयपुर-नगरं 5 क्रमाङ्कस्य, 6 क्रमाङ्कस्य च राष्ट्रियराजमार्गेण सह सम्बद्धम् अस्ति । एतौ राष्ट्रियराजमागौ जयपुर-नगरम् ओडिशा-राज्यस्य नगरैः सह सञ्योजयतः । ओडिशा-राज्यस्य सर्वकारेण अपि यात्रिकाणां सौकर्याय बसयानानि प्रचालितानि सन्ति । तैः बसयानैः जयपुर-नगरस्य समीपस्थानि पर्यटनस्थलानि अपि गन्तुं शक्यन्ते । जयपुर-नगरात् भुवनेश्वर-नगराय, पुरी-नगराय कोणार्क-नगराय, विशाखापत्तनम्-नगराय, विजयानगराय इत्यादिभ्यः भारतस्य नगरेभ्यः बसयानानि प्राप्यन्ते । अस्मिन् नगरे रेलस्थानकम् अस्ति । इदं रेलस्थानकम् ओडिशा-नगरस्य प्रमुखेषु रेलस्थानकेषु अन्यतमम् अस्ति । इदं रेलस्थानकम् ओडिशा-राज्यस्य अन्यैः रेलस्थानकैः सह सम्बद्धम् अस्ति । भारतस्य प्रमुखनगरेभ्यः अपि नियमितरूपेण रेलयानानि प्राप्यन्ते । अस्मिन् नगरे विमानस्थानकं नास्ति । पुरा अस्मिन् नगरे विमानस्थानकम् आसीत् । किन्तु साम्प्रतं तद्विमानस्थानकम् अपिनद्धम् अस्ति । विशाखापत्तनम्-नगरस्य विमानस्थानकं जयपुर-नगरस्य निकटतमं विमानस्थानकम् अस्ति । जयपुर-नगरात् इदं विमानस्थानकं 237 किलोमीटरमिते दूरे स्थितम् अस्ति । अस्मात् विमानस्थानकात् भारतस्य विदेशस्य च विभिन्ननगरेभ्यः वायुयानानि प्राप्यन्ते । देहली-नगराय, मुम्बई-नगराय, कोलकाता-नगराय, चेन्नै-नगराय, बेङ्गळूरु-नगराय इत्यादिभ्यः भारतस्य प्रमुखनगरेभ्यः नियमितरूपेण वायुयानानि प्राप्यन्ते । अनेन प्रकारेण जयपुर-नगरं भूमार्गेण, धूमशकटमार्गेण, वायुमार्गेण च सह श्रेष्ठतया सम्बद्धम् अस्ति । यात्रिकाः सरलतया जयपुर-नगरं प्राप्नुवन्ति । “प्राची-उपत्यका” ओडिशा-राज्यस्य प्रमुखेषु वीक्षणीयस्थलेषु अन्यतमम् अस्ति । स्थलमिदं भुवनेश्वर-नगरात् 61 किलोमीटरमिते दूरे स्थितम् अस्ति । इदं पर्यटनस्थलं प्राचीनद्याः तटे विराजते । सप्तमशताब्दीतः पञ्चदशशताब्दीपर्यन्ताभिः शतादीभिः सम्बद्धानि स्मारकाणि प्राप्यन्ते । स्थलमिदं पुरातात्त्विकस्थलेषु अन्यतमम् अस्ति । इदं स्थलम् ऐतिहासिकदृष्ट्या जनेषु लोकप्रियम् अस्ति । अस्य स्थलस्य समीपे छहट-नामकं स्थलम् अस्ति । “छहट” प्राची-उपत्यकायाः सुन्दरस्थलेषु अन्यतमम् अस्ति । इदं स्थलं प्राचीललित-नद्योः सङ्गमे स्थितम् अस्ति । अस्मिन् स्थले भगवतः विष्णोः प्रतिमा स्थापिता अस्ति । स्थलमिदं रामायणमहाभारताभ्यां सह सम्बद्धम् अस्ति । यतः रामायणमहाभारतकालीनानि बहूनि प्राचीनमन्दिराणि प्राची-उपत्यकायां स्थितानि सन्ति । अम्रेश्वर-स्थले भगवतः शिवस्य मन्दिरं स्थितम् अस्ति । इदं मन्दिरं रामायणकालसम्बद्धम् अस्ति । शोभनेश्वर-मन्दिरं, पीढ-मन्दिरं, चामुण्डादेवी-मन्दिरं, ग्रामेश्वर-मन्दिरम् इत्यादीनि प्रमुखाणि प्राचीनानि मन्दिराणि सन्ति । समीपे मणिकर्णिकातीर्थं स्थितम् अस्ति । सरस्वतीप्राचीनद्योः सङ्गमः वर्तते । जनाः प्रत्यमावास्यं तिथौ मणिकर्णिकातीर्थस्य पवित्रजले स्नातुं तत्र गच्छन्ति । शीतर्तौ अस्य स्थलस्य वातावरणं सौम्यं सुखदं च भवति अतः अक्टूबर-मासतः मार्च-मासपर्यन्तं जनाः प्राची-उपत्यकां गच्छन्ति । प्राची उपत्यका इत्येतत् स्थलं राष्ट्रियराजमार्गेण सह सम्बद्धम् अस्ति । राष्ट्रियराजमार्गः इत्येतत् स्थलम् ओडिशा-राज्यस्य नगरैः सह सञ्योजति । ओडिशा-राज्यस्य सर्वकारेण अपि यात्रिकाणां सौकर्याय बसयानानि प्रचालितानि सन्ति । तैः बसयानैः अस्य स्थलस्य समीपस्थानि पर्यटनस्थलानि अपि गन्तुं शक्यन्ते । प्राची-उपत्यकायाः भुवनेश्वर-नगराय, पुरी-नगराय कोणार्क-नगराय, विशाखापत्तनम्-नगराय इत्यादिभ्यः भारतस्य नगरेभ्यः बसयानानि प्राप्यन्ते । अस्मिन् नगरे रेलस्थानकं नास्ति । भुवनेश्वर-नगरस्य रेलस्थानकम्, पुरी-नगरस्य रेलस्थानकम् इत्येते अस्य स्थलस्य निकटतमे रेलस्थानके स्तः । एते रेलस्थानके ओडिशा-राज्यस्य अन्यैः रेलस्थानकैः सह सम्बद्धे स्तः । भारतस्य प्रमुखनगरेभ्यः अपि नियमितरूपेण रेलयानानि प्राप्यन्ते । अस्मिन् नगरे विमानस्थानकं नास्ति । भुवनेश्वर-नगरस्य “बीजू पटनायक-अन्ताष्ट्रियविमानस्थानकं” प्राची-उपत्यकायाः निकटतमं विमानस्थानकम् अस्ति । अस्मात् स्थलात् इदं विमानस्थानकं 61 किलोमीटरमिते दूरे स्थितम् अस्ति । अस्मात् विमानस्थानकात् भारतस्य विदेशस्य च विभिन्ननगरेभ्यः वायुयानानि प्राप्यन्ते । देहली-नगराय, मुम्बई-नगराय, कोलकाता-नगराय, चेन्नै-नगराय, बेङ्गळूरु-नगराय, हैदराबाद-नगराय, विशाखापत्तनम्-नगराय इत्यादिभ्यः भारतस्य प्रमुखनगरेभ्यः नियमितरूपेण वायुयानानि प्राप्यन्ते । अनेन प्रकारेण प्राची-उपत्यका भूमार्गेण, धूमशकटमार्गेण, वायुमार्गेण च सह श्रेष्ठतया सम्बद्धा अस्ति । यात्रिकाः सरलतया प्राची-उपत्यकां प्राप्नुवन्ति । ई. स. 1947 तमवर्षपर्यन्तम् ओडिशा-राज्यस्य परिवहनं सुदृढं नासीत् । समयान्तरे आवश्यकतानुसारम् ओडिशा-राज्यस्य सर्वकारेण परिवहनमार्गाः निर्मापिताः । सर्वकारेण मार्गाणां निर्माणाय बह्व्यः परियोजनाः प्रचालिताः आसन् । साम्प्रतम् अपि राज्ये परिवहनविकासाय विभिन्नाः परियोजनाः प्रचलन्त्यः सन्ति । समुद्रतटे स्थिते सति इदं राज्यं पोताश्रयत्वेन अपि उपयुज्यते । अस्मात् पोताश्रयाद् वस्तूनाम् आयातः निर्यातश्च क्रियते । वस्तूनां क्रयणं विक्रयणं च अपि तत्र भवति । ई. स. 2005 तमवर्षपर्यन्तम् ओडिशा-राज्यस्य मार्गाः 2,37,332 किलोमीटरमिताः दीर्घाः आसन् । तेषु राष्ट्रियराजमार्गाः 3,704 किलोमीटरमिताः, द्रुतगतिराजमार्गाः 29 किलोमीटरमिताः, राजकीयराजमार्गाः 5,102 किलोमीटरमिताः, मण्डलमार्गाः 3,189 किलोमीटरमिताः, अन्यमार्गाः 6,334 किलोमीटरमिताः, ग्राम्यमार्गाः 27,882 किलोमीटरमिताः च दीर्घाः सन्ति । ओडिशा-राज्यस्य भूमार्गपरिवहनं साम्प्रतं सुदृढम् अस्ति । 5, 5, 6,23, 42, 43, 60, 75, 200, 201, 203, 203, 215, 217, 224 इत्यादीनां क्रमाङ्काणां राष्ट्रियराजमार्गाः सन्ति । एतैः राजमार्गैः ओडिशा-राज्यं भारतस्य सर्वैः राज्यैः सह सम्बद्धम् अस्ति । ई. स. 2004 तमवर्षपर्यन्तम् ओडिशा-राज्यस्य धूमशकटमार्गाः 2.227 किलोमीटरमिताः दीर्घाः आसन् । तत्र लघुरेलमार्गाः 91 किलोमीटरमिताः दीर्घाः सन्ति । राज्येऽस्मिन् भुवनेश्वर-नगरे, पुरी-नगरे, ब्रह्मपुर-नगरे, राउरकेला-नगरे च प्रमुखाणि रेलस्थानकानि सन्ति । एतेभ्यः रेलस्थानकेभ्यः भारतस्य प्रमुखनगराणि गन्तुं नियमितरूपेण रेलयानानि प्राप्यन्ते । अनेन प्रकारेण ओडिशा-राज्यं धूमशकटमार्गेण भारतस्य अन्य राज्यैः सह सम्बद्धम् अस्ति । ओडिशा-राज्यं वायुमार्गेण भारतस्य विभिन्ननगरैः सह सम्बद्धम् अस्ति । भुवनेश्वर-नगरे, ब्रह्मपुर-नगरे, सम्बलपुर-नगरे, बालेश्वर-नगरे, बलांगीर-नगरे अन्यनगरेषु च विमानस्थानकानि सन्ति । एतेषु विमानस्थानकेषु भुवनेश्वर-नगरे “बीजु पटनाईक विमानस्थानकम्” अस्ति । इदम् अन्ताराष्ट्रियविमानस्थानकम् अस्ति । ततः भारतस्य, विदेशस्य च विभिन्ननगरेभ्यः वायुयानानि प्राप्यन्ते । ओडिशा-राज्यस्य विमानस्थानकेभ्यः देहली-नगराय, मुम्बई-नगराय, चेन्नै-नगराय, कोलकाता-नगराय, पुणे-नगराय, इन्दौर-नगराय, बेङ्गळूरु-नगराय इत्यादिभ्यः नगरेभ्यः नियमितरूपेण वायुयानानि प्राप्यन्ते । अनेन प्रकारेण ओडिशा-राज्यं भूमार्गेण, धूमशकटमार्गेण, वायुमार्गेण, जलमार्गेण च भारतस्य प्रमुखनगरैः सह सम्बद्धम् अस्ति । ओडिशा-राज्यं गन्तुं परिवहनं सुखमयं भवति ।
{ "source": "wikipedia" }
करुणस्य शोकः स्थायिभावो भवति । इष्टजनविराहदिभिर्हृदये जायमानं दुःखं शोक उच्यते । आदिशब्देनाऽत्र विनाशशापक्लेशबन्धनव्यसनप्रभृतयो ग्राह्याः । "एको रसः करुण एव"- इति भवभूतिः उत्तररामचरिते करुणरसस्य महत्त्वं वर्णयति । पुत्रादिवियोगमरणादिजन्मावैकल्याख्यश्चित्तवृत्तिविशेषश्शोकः इति रसगङ्गाधरे स्पष्टीकृतम्। विक्षेपार्थे, "कृ”धातौ 'उनन्’ आदेशे अच् प्रत्यये "करुण" शब्दस्योत्पत्तिः सम्भवति। ईप्सितस्य नाशोभूत्वा, अनिष्टप्राप्तेः वर्णनात् करुणरसस्य प्रादुर्भावः भवति। अस्य रसस्य वर्णनं भरतः एवं स्पष्टीकरोति। “इष्टवधदर्शनाद्यप्रियववचनस्य संश्रावाद्वापि।एभिर्भावविशेषैः करुणरसो नाम संभवति॥ इति॥ कष्टेस्थितान् दृष्ट्वा, कदाचित् दुःखवशात्, वेदनायाः प्रभावात्, इष्टजनस्य वियोगात्, सम्पत्तिनाशादीनां दर्शनेन उत श्रवणेन वा सात्विकभावः उत्पत्स्यते. अनेन दैन्य, आलस्य, आवेग, विषादः, जडः, उन्मादः चिन्ता इत्यादि व्यभिचारिभावैः शोकस्थायिभावः करुणरसः भवति। त्यागः, आर्तता, दीनता इत्यादयः करुणरसकारकाः भवन्ति। निर्वेदः, ग्लानिः, चिन्ता, मोहः, अश्रु, वैवर्ण्यादयः करुणरसस्य पूरकाः भवन्ति। अस्य करुणरसस्य विभावाः विरहतापः, निर्धनिकता, मरणमित्यादयः भवन्ति। अनुभावाः शोकः, पिपासा, वर्णव्यत्यासादयः भवन्ति। अन्ततः गत्वा इष्टवियोगः उत अनिष्टसंयोगः एव करुणरसः भवति। करुणरसप्रतिपादकाः हिन्दुस्तानीशास्त्रीयसङ्गीतस्य तोडिरागः, आसावरिरागः, शिवरञ्जनीरागः इत्यादयाः रागाः भवन्ति।
{ "source": "wikipedia" }
एकं भौतिकतत्त्वम् अस्ति।
{ "source": "wikipedia" }
कनकदासः श्रेष्ठः कीर्तनकारः । कर्णाटकराज्यस्य हावेरीमण्डले बङ्कापुरसमीपे बाडग्रामः कनकदासस्य जन्मस्थलम् । एषः जात्या हण्डेकुरुबः इति केचन वदन्ति, अन्ये केचन व्याधस्य जातिः इत्यपि वदन्ति । कनकदासस्य पितुः नाम बीरप्पः मातुः नाम बच्चम्मा इति । पूर्वाश्रमे कनकदासः कस्यचित् राज्ञः सेनापतिः आसीत् । कस्मिंश्चित् युद्धे पराजयं प्राप्य ऎहिके विरक्तः हरिदासः अभवत् इति कथा श्रूयते । कागिनेले आदिकेशवः एतस्य इष्ठदेवः अतः अस्य देवतास्तुतिषु कागिनेले केशवरायः इति अङ्कितम् अस्ति । अस्य रचनानि सर्वाणि अस्मै एव समर्पितानि इति ज्ञायते । एतस्य गुरुः व्यासरायः । एषः समग्रं कर्णाटकम् अटितवान् । षोडषशतकस्य भक्तिपथस्य प्रसिद्धेषु हरिदासेषु अयम् अन्यतमः । कन्नडभाषायाः प्रसिद्धाः कवयः पुरन्दरदासः इत्यादिभिः सह अयमपि कर्णाटकसङ्गीतस्य सिद्धान्ताय स्वयोगदानं कृतवान् । उडुप्यां किञ्चितकालं स्थितवान् आसीत् इति भासते । तथाकथितनीचकुलेजातस्य कनकदासस्य कृष्णदर्शनाय मन्दिरे प्रवेशः निराकृतः । तदा कनकदासाय दर्शनं दातुं श्रीकृष्णः स्वयं पश्चिमाभीमुखी भूत्वा रन्ध्रद्वारा दर्शनम् दत्तवान् । तस्य स्थानस्य कनकनकिण्डी इति नाम अभवत् । स्वस्य 98 तमे वर्षे एषः मरणं प्राप्तवान् इति श्रूयते । मोहनतरङ्गिण्याः अपरं नाम कृष्णचरितम् इति । कन्नडभाषायाम् अस्य रचनस्य साङ्गत्यकाव्यम् इति वदन्ति । कनकदासस्य समकालीनजीवनचित्रणं पौराणिककथाः च शुद्धकन्नडभाषया अत्र निरूपितम् अस्ति । सेनापतिना कनकदासेन पौनपुन्येन विजयनगरं गन्तव्यम् आसीत् । विजयनगरसाम्राज्यस्य वैभवयुतकाले रजसभा, राजपरिवारस्य सरससम्माननानि, शृङ्गारः, विलासीजीवनम्, जलक्रीडा, होलियाटः, नवरात्रोत्सवः, विजयनगरपुनारचनम्, उद्यानानि, प्रजानां वेषभूषाः, समरकलाः, इत्यादयः तस्य मनसि गाढं सुस्थापिताः । कविहृदयः कनकदासः स्वस्य विजयनगरस्म्पर्कानुभवान् काव्यरूपेण अवतारितवान् । एतदेव सरसम् अत्याकर्षकं मोहनतरङ्गिणी इति कन्नडकाव्यम् । अयं स्वस्य यौवने अस्य रचनां कृतवान् इति कारणेन अत्र युद्धस्य वर्णनानि अधिकानि दृश्यन्ते । एतस्मिन् काव्ये शम्भरासुरवधः, बाणासुरवधः, हरिहरयुद्धम् इत्यादिभिः रौद्ररसप्रवाहः एव प्रवहति । अस्मिन् काव्ये कनकदासः महिमान्वितस्य श्रीकृष्णस्य चरितं वर्णयन् राजानं कृष्णदेवरायम् एव श्रीकृष्णेन तोलयति । यथा... सोमसूरिय वीथियिक्केल ।हेमनिर्मित सौधदोळि ।रामणीयतेवेत्त कळसदङ्गडियिर्दु ।वा महा द्वारकापुरदे ॥ओरन्ते मरणकालरु हडगिन व्यवहारदि गळिसिद हणव भारसङ्ख्येयलि तूगुवरु बेडिदरे कुबेरङ्गे कडव कोडुवरु ॥ नलचरित्रं रामधन्यचरित्रं च भामिनीषट्पदी इति कन्नडछन्दसि रचितम् स्तः । एते नित्यनूतनशैल्या निरूपिते अद्भुतकल्पनाविलासस्य द्वे काव्ये । महाभारतस्य कथायाः प्रेरणारूपा उज्ज्वला आर्येतरा प्रेमकथा एव नलदमयन्त्योः कथा । त्रयोदशेशतके रचितस्य संस्कृतभाषाया नलचम्पू काव्यापेक्षया हृदयस्पर्शि चित्रणम् अस्य कनकदासस्य नलचरित्रकाव्ये अस्ति । आश्लीलताम् अतिरिच्य शृङ्गाररसविलासितम् एतत् काव्यम् अद्यापि कन्नडसारस्वतलोके अतीव जनप्रियम् अस्ति । नलः हंसदौत्येन स्वप्रेम निवेदनम्, तयोः अमोदप्रमोदाः तदनन्तरस्य सङ्कटकालः पुनर्मिलनम् इत्यादीनि कथादृश्यानि चिरनूतनानि सन्ति । करुणरसप्राधान्यस्य नलचरित्रस्य कानिचन पद्यानि यथा... ललित हेमद तूगुमञ्चद होळेव मेल्वासिनलि मलगुव ललनेगी विधि बन्धुवे हा एनुत बिसुसुय्दु । मोहनतरङ्गिण्यां शृङ्गारः अतिप्रखरः यस्य विषये चिन्तनं मथनं अन्यैः सह न शक्यते । आम्लाम्रमिव वितीर्य खादितुं न साध्यम् । किन्तु नलचरित्रे तु प्रौढशृङ्गारः मल्लिकासुमम् इव सर्वैः सह सम्भाजनमर्हति । कनकदासः अस्मिन् काव्ये तण्डुलः तु धनवताम् आहारधान्यं रागी दीनानां धान्यम् इति वदन् तस्य रामधान्यम् इति नाम प्रापितवान् । एतयोः धान्ययोः मध्ये पेशलसम्भाषणम् अरचयत् । अत्र युद्धस्य सन्निवेशाः न सन्ति चेदपि वीररस्य झरी अस्ति एव । यथा... नुडिगे हेसद घण्डनिन्नोळु कोडुवरे मारुत्तरव कडुजडवला निन्नोडेयने मातेके ?हेणद बायिगे तुत्तु नीनहे निन्न जन्म निरथकवला ।एल्वो नीनेल्लिहेयो निन्नय बळगवदु ॥ इत्यदिषु वचनेषु कनकदासः रागिधान्यस्य व्याजेन आत्मगाथां निरूपयति इति भाति । उन्नतस्तरस्य जनानाम् आहारधान्यस्य तण्डुलस्य निम्नवर्गस्य आहारधन्यस्य रागिधान्यस्य मध्ये संवादं परिकल्पयिता स्वस्य सर्जनशीलतां प्रादर्शयत् । हरिभक्तिसारः तु 110 भक्तिगीतानां ग्रन्थः । कन्नडभाषायाः प्रसिद्धे छन्दसि भमिनीषट्पद्यां रचिताः श्लोकाः सन्ति । अयं ग्रन्थः कन्नडस्य भगवद्गीता इव् अस्ति । कनकदासस्य सर्वाणि काव्यानि कविसहजवर्णनैः अनुपमोपमाभिः समृद्धानि सन्ति । तस्य काव्यकौशलेन कन्नडभाषासारस्वतलोकः आश्चर्यचकितः एव । कनकदासस्य दैवभक्तिपारम्यम् अस्य हरिकीर्तनानां पठनेन ज्ञायते । एतेषु श्रीहरिं स्वस्वामीव, प्रियतम इव अणोरणीयः इव महतो महीयः इव अपश्यत् । बा रङ्ग एन्न मनके इति हृन्मन्दिरे हरिं प्रतिष्ठाप्य सुखमनुभूतवान् दैवसहवासस्य सुखम् । अन्तर्दृष्ट्या हरिं वीक्ष्य... कण्डे ना तण्ड तण्ड हिण्दु दैव प्रचण्डरिपु गण्ड उद्दण्ड नरसिंहन इति वदन् सन्तोषमनुभूतवान् । एल्लि नोडिदरल्लि राम एम्ब अनुभूतियल्लि हरियन्नु कण्ड बळिक बहुकिने बदुकिदेनु भव एनगे हिङ्गितु ॥इति तस्य धन्यताभावः अत्र पद्यभुतः अस्ति ।दासदादसरमनेय दासियर मग मङ्कुदास मरुळुदास नरजन्म हुळु परमपापी । इति वन्दन् कनकदासः वार्धक्ये उपकान्ते...आतनोलिद मेले इन्यातरकुलवय्या वीरशैवानां विवादः कदनं, मुसल्मानानां प्राबल्यम् इत्यादिभिः खिन्नमनस्कः वैदिकधर्मस्य पुनश्चेतनं कर्तुं व्यासराजः यतमानः आसीत् । वैदिकसंस्कृतेः उत्थानार्थं प्रतिष्ठापितः विजयनगरसाम्राज्यस्य पतननान्तरं वैदिकधर्मस्यापि अवनतिः आरब्धा । एतादृशे कलखण्डे कनकदासः व्यासरजस्य कार्यम् आलम्बनं कुर्वन् अत्र अतिष्ठत् । नावु कुरुबरु नम्म देवरु बीरय्य । काव नम्मज्ज नरकुरि हिण्डुगळ । इति विनीतभावेन जातिभवं प्रदर्शितवान् कनकदासः व्यासराज्स्य सम्पर्कानन्तरं....कुलकुलवेन्दु होडेदाडदिरि.....इति अवदत् । एदादृशः परिवर्तनं सञ्जातम् । उडुपीपुरे श्रीकृष्णदेवालये विद्यमाने कनकगवाक्षस्य उल्लेखः श्रीकृष्णमठस्य इतिहासपुटेषु अथवा कनकदासस्य अन्येषां वा कृतौ शिलाभिलेखेषु नास्ति । मन्दिरस्य निर्मितिः आगमशास्त्रानुगुणं नास्ति एव । तत्र बलिशिला ध्वजस्तम्भः अन्तरालः अर्धमण्डपं प्रदक्षिणापथः च न सन्ति । उडुपीकृष्णस्य पश्चिमाभिमुखस्य प्रतिष्ठापनं श्रीमध्वाचार्यः शालिवाहनशकवर्षः 1160 हेविलम्बिसंवत्सरस्य माघशुक्लतृतीयायां कृतवान् । पश्चिमसमुद्रे प्राप्तां मूर्तिं पश्चिमाभिमुखं संस्थाप्य पश्चिमसमुद्राधीशः इति अकथयत् श्रीमध्वाचार्यः । कनकदासस्य समकालीनः सर्वोत्तमतीर्थस्वामिनः वचनानुसारं देवतामूर्तयः पूर्वाभिमुखाः एव भवेयुः इति कश्चिदपि नियमः नास्ति अतः मध्वाचार्यः श्रीकृष्णं पश्चिमाभिमुखमेव प्रतिष्टापयत् । अतः कृष्णस्य परिवर्तनस्य प्रश्नः एव नोद्भवति । इति । वादिराजः पुरन्दरदासः कनकदासः च दासपरम्परायाः त्रिवेणीसङ्गमः इव । त्रयः अपि समानमानस्काः समकालीनाः च । तेषां मध्ये परस्परं गौरवादरः चिन्तनं चर्चा प्रचलति स्म । एकैकस्यापि अन्यस्य ज्ञानकौशलानां विषये विश्वासः आसीत् । 120वर्षाणां दीर्घकालं जीवितेन वादिराजेन सह कनकस्य स्नेहविश्वासः आसीत् । सर्वविधसमुत्कर्षम् आनीतवान् चेदपि मन्दिरस्य पावित्र्यापावित्र्यविषये मौढ्यं परिहर्तुं नाशकत् । तस्य स्नेहविश्वासयोः दुरुपयोगं कृत्वा कनकः श्रीकृष्णमप्रवेशस्य प्रयत्नमपि न कृतवान् । कृष्णस्य मूर्तेः पुरतः ध्यानार्थिभक्तानाम् आनुकूल्यार्थं व्यवस्थापितः गवाक्षस्य निकटं स्थित्वा कनकवादिराजयोः संवादः भवति स्म । तत् कुहरम् एव इदानीं कनकस्य कुहरम् इति प्रसिद्धम् अस्ति । कनकदासस्य भक्तिं पुण्यपौरुषं च द्योतयितुं तस्य काव्यकृषिः एव महासाधनम् अस्ति । कन्नडसारस्वतलोके विद्वत्सम्पन्नः कनकदासः कुलातीतः कालातीतः च तिष्ठति । अत्र तस्य काव्यस्य ललितरसधारा दृश्यते । नी मायेहोळगो निनोळुमायेयो ।नी देहदोळगो निन्नोळु देहवो।बयलु आलयदोळगो आलयवु बयलोळगो ।बयलु आलयवेरडु नयनदोळगो । नयन बुद्धिय ओळगो बुद्धिनयनद ओळगो ।नयनबुद्धिगळेरडु निन्नोळो हरिये ॥सवियु सक्करेयोळगो सक्करेयु सवियोळगो । सवियु सक्करेयेरडु जिह्वेयोळगो ।जिह्वे मनसिन ओळगो मनसु जिह्वेय ओळगो ।जिह्वे मनसुगळेरडु निन्नोळगो हरिये ।कुसुमदोळु गन्धवो गन्धदोळु कुसुमवो ।कुसुमगन्धगळेरडु घ्राणदोळगो ।असमभवकागिनेलेयादिकेशवराय ।उसुरलेन्नळवल्ल एल्ल निन्नोळगो ॥
{ "source": "wikipedia" }
हिन्दुधर्मः • इतिहासः त्रिमूर्तयःब्रह्मा • विष्णुः • महेश्वरः अन्यदेवताःसरस्वती · लक्ष्मीः · पार्वतीशक्तिः · दुर्गा · कालीगणेशः · सुब्रह्मण्यः · अय्यप्पःरामः · कृष्णःहनूमान्प्रजापतिः · रुद्रःइन्द्रः · अग्निः · वायुः · निॠतिःभूमिः · वरुणः · कुबेरः · ईशानः ब्रह्म · ॐ · ईश्वरःआत्मा · मायाकर्म · संस्काराःपु्रुार्थाःधर्मः · अर्थः · कामः · मोक्षः आस्तिकवादाः साङ्ख्यम् · योगः न्यायः · वैशेषिकम् पूर्वमीमांसाउत्तरमीमांसा /वेदान्तः नास्तिकवादाःचार्वाकवादः बौद्धवादः जैनवादः ऋग्वेदः • यजुर्वेदः सामवेदः • अथर्ववेदः विभागाःसंहिता, ब्राह्मणः,आरण्यकः, उपनिषत् आयुर्वेदः • धनुर्वेदः गान्धर्वेदः • स्थापत्यवेदः शिक्षा · छ्न्दः · व्याकरणम्निरुक्तः · कल्पः · जौतिषम् ऋग्वेदीयःऐतरेयायुजुर्वेदीयाःबृहदारण्यकः · ईशवास्यःतैत्तरीयः · कठः · श्वेताश्वतरः सामवेदीयाः छान्दोग्यः · केनःअथर्ववेदीयाःमुण्डकः · माण्डूक्यः · प्रश्नः ब्रह्मसम्बद्धानिब्रह्मपुराणम् · ब्रह्माण्डपुराणानिब्रह्मवैवर्तपुराणम्मारकाण्डेयपुराणम् · भविष्यपुराणम्विष्णुसम्बद्धानिविष्णुपुराणम् · भागवतपुराणम्नारदपुराणम् · गरुडपुराणम् · पद्मपुराणम्शिवसम्बद्धानिशिवपुराणम् · लिङ्गपुराणम्स्कन्दपुराणम् · अग्निपुराणम् · वायुपुराणम् रामायणम् · महाभारतम् भगवद्गीताधर्मशास्त्रम् · मनुस्मृतिःअर्थशास्त्रम् · योगवासिष्ठःसूत्राणि · स्तोत्राणि · तन्त्राणियोगसूत्राणि हिन्दूसाहित्यम् पूजाः · जपः · भजनम्तपः · ध्यानम्यज्ञम् · होमःतीर्थस्थानानि · नैवेद्यम्हैन्दवमन्दिराणि · विग्रहः · भक्तिः · गर्भाधानसंस्कारः · पुंसवनसंस्कारः · सीमन्तोन्नयनसंस्कारः · जातकर्मसंस्कारः · नामकरणसंस्कारः · कर्णवेधसंस्कारः · निष्क्रमणसंस्कारः · अन्नप्राशनसंस्कारः · चूडाकर्मसंस्कारः · उपनयनसंस्कारः · वेदारम्भसंस्कारः · केशान्तसंस्कारः · समावर्तनसंस्कारः · विवाहसंस्कारः · विवाहाग्निपरिग्रहसंस्कारः · अन्त्येष्टिसंस्कारः वर्ण्यव्यवस्थाब्राह्मणः · क्षत्रियःवैश्यः · शूद्रःआश्रमव्यवस्थाब्रह्मचर्याश्रमः · गृहस्थाश्रमःवानप्रस्थाश्रमः · सन्यासाश्रमः नवरात्रोत्सवः विजयदशमी दीपावली · शिवरात्रिः · होलीविशु · बिहु · · गणेशचतुर्थी · ओणम्रामनवमी · कृष्णजन्माष्टमीरक्षाबन्धनम् प्राचीनाःगौतमः · जैमिनिः · कणादः · कपिलः · मार्काण्डेयः · पतञ्जलिः · वाल्मीकिः · व्यासः मध्यकालीनाःशङ्कराचार्यः · बसवेश्वरः · चैतन्यमहाप्रभुः · जयन्तभट्टः · कबीरदासः · कुमारिलभट्टः · मधुसूदनसरस्वती स्वामिनः · विद्यारण्यः · नामदेवः · निम्बार्कः · प्रभाकरः · रामानुजाचार्यः · वेदान्तदेशिकः · सन्त तुकारामः · तुलिसीदासः · वाचस्पतिमिश्रः · वल्लभाचार्यः आधुनिकाःश्री अरविन्दः · दयनन्दसरस्वती · महात्मागान्धी · कृश्णानन्दः · नारायणगुरुः · प्रभुपादः · श्रीरामकृष्णपरमहंसः · रमणमहर्षिः · सर्वपल्ली राधाकृष्णन् · स्वामी शिवानन्दसरस्वती · विवेकानन्दः · योगानन्दः राष्ट्रानुगुणं सनातनधर्मःसनातनधार्मिकता • सनातनपञ्चाङ्गम्हैन्दवनियमाः • सनातनमूर्तिशिल्पः • हिन्दुत्वम्सनातनतीर्थस्थानानि सनातनधर्मस्य समस्याः • सनातनटीकासनातनः निघण्टुः प्रवेशद्वारम्:सनातनधर्मःप्रवेशद्वारम्:सनातनाध्यत्मिकप्रवेशः कार्त्तिकमासे आचर्यमाणस्य दीपावलीपर्वणः अङ्गभूतं पर्व अस्ति नरकचतुर्दशी । चतुर्दश्यां प्रात:काले सर्वेपि अभ्यङ्गस्नानं कुर्वन्ति । एतद्दिने एव श्रीकृष्ण: नरकासुरं संहृत्य प्रात: अभ्यङ्गं कृतवान् आसीत् । अनेन स्नानेन नरकान्तक: नारायण: सन्तुष्ट: भवति । नरकभीति: निवार्यते । तद्दिने प्रात:काले तैले लक्ष्मी:, जले च गङ्गा निवसत: इति । तैलजलयो: उपयोगं कृत्वा य: स्नाति स: यमलोकं न गच्छति, तस्य अलक्ष्मीपरिहार: अपि भवति इति विश्वसन्ति । तद्दिने विभिन्नानां चतुर्दशशाकानां भक्षणपद्धति: अपि कुत्रचित् अस्ति । रात्रौ च ज्वलन्तम् आलातं गृहीत्वा पित्रृभ्य: मार्गदर्शनम् अपि कुर्वन्ति । इति यमधर्मराजस्य चतुर्दशनामानि वदन्त: तस्मै तिलतर्पणं समर्पयन्ति । तद्दिने रात्रौ नरकपरिहाराय देवालयेषु, मठेषु, वृन्दावनेषु, गृहेषु, गृहात् बहि: प्राङ्गणे, आयुधशालासु, नदीतीरे, दुर्गेषु, कूपसमीपे, अश्वशालासु, गजशालासु मुख्यमार्गेषु च दीपान् ज्वालयन्ति । नरकासुरस्य स्मरणार्थं वर्त्तिकाचतुष्टययुक्तम् एकं दीपम् अपि ज्वालयन्ति । महाविष्णुं, शिवं, महारात्रिदेवता: च पूजयित्वा रात्रौ केवलं भोजनं कुर्वन्ति । मधुरभक्ष्याणां वितरणम् अपि कुर्वन्ति ।
{ "source": "wikipedia" }
कॉफ़्स हार्बर आस्ट्रेलिया देश्स्य एकः नगरं अस्ति । आस्ट्रेलिया एक: महाद्वीप: किञ्चन राष्‍ट्रं च अस्ति |
{ "source": "wikipedia" }
पश्चिमबङ्ग भारतस्‍य पूर्वभागे विद्यमानं किञ्चन राज्यम् अस्‍ति । अस्य राजधानी - कलकाता । अत्रत्या जनसङ्ख्या अस्ति - 9,10,00,000 । बहुजनसङ्ख्यायुक्तेषु राज्येषु इदं चतुर्थस्थाने विद्यते । अस्य विस्तारः अस्ति 34,267 चतुरस्र कि मी मितः । एतत् राज्यं परितः नेपालम्, भूटान्, बांलादेशः विद्यन्ते । ओरिस्सा/उड़िष्या, झाड्खण्ड, बिहार्, सिक्किम्, असमराज्यानि च परितः विद्यन्ते । अस्य राज्यस्य दक्षिणपार्श्वे गङ्गातीरप्रदेशः, उत्तरदिशि हिमालयपर्वतप्रदेशश्च विद्यते । 3 शतके बांला राज्यस्य महान् भागः चक्रवर्तिना अशोकेन जितः आसीत् । 4 शतके अयं भागः गुप्तसाम्राज्येन वशीकृता । 18 शतके ब्रिटिश्जनानां शासनस्य आरम्भपर्यन्तम् इदं राज्यं बहुभिः सुल्तानपदवाचैः, समर्थहिन्दुराजैश्च शासितम् । 1757 तमे वर्षे जाते प्लास्सीसङ्ग्रामस्य अनन्तरम् अयं प्रदेशः ब्रिटिश्-ईस्ट्-इण्डियासंस्थया वशीकृतः । तेषां राजधानीत्वेन आसीत् कलकत्तानगरम् । ब्रिटिश्जनानां सुदीर्घशासनस्य कारणतः पाश्चात्यशिक्षणं, वैज्ञानिकप्रगतिः, सांस्थिकशिक्षणं, धर्मस्य सामाजिकपरिवर्तनं च जातम् । ततः -बांला -नवोदयःजातः । 1947 तमे वर्षे स्वातन्त्र्यसङ्ग्रामस्य अनन्तरम् इदं राज्यं द्विधा विभक्तम् - भारतस्य राज्यं पश्चिमबङ्गाल्, पूर्वबङ्गाल् यच्च आदौ पाकिस्थानस्य भागः आसीत् । 1971 तमे वर्षे बांलादेशस्य भागः जातः । कृषिप्रधानराज्यमिदं भारतस्य गृहोत्पादने षष्ठे स्थाने विद्यते । दशकत्रयात् साम्यवादिसर्वकारः राज्यं शास्ति । कलकत्ता भारतस्य 'सांस्कृतिकराजधानी' इति प्रसिद्धा । नोबेल्प्रशस्तिविजेता रवीन्द्रनाथठाकूरः अत्रत्यः । सङ्गीतज्ञाः चित्रनिर्मापकाः कलाविदश्च बहवः विद्यन्ते अत्र । क्रिकेट्-सासर्-क्रीडाश्च अत्र आधिक्येन दृश्यते । 'बेङ्गल / बांला' इत्येतस्य शब्दस्य मूलम् अज्ञातम् । अयं शब्दः वङ्ग, बङ्गनामकात् पुरातनसाम्राज्यात् प्राप्तं स्यात् इति ऊह्यते । केषुचित् संस्कृतसाहित्येषु इदं नाम श्रूयते । पुरातत्वशोधकैः 20,000 वर्षेभ्यः पूर्वतनस्य शिलायुगस्य उपकरणानि प्राप्तानि सन्ति । अस्य प्रदेशस्य सभ्यतायाः विषये 4000 वर्षेभ्यः पूर्वतनः उल्लेखः दृश्यते -द्राविडः, टिबेटो-बार्मान्, अस्ट्रो-एशियाटिक्जनाः यदा अत्र निवसन्ति स्म तदानीन्तनं विवरणम् । आर्यजातिः आनुमानिक 2500 ख्रिस्टपूर्वाब्दे अत्र प्रवेशतिस्म | पौराणिक-उल्लेखानुगुणं वङ्गसाम्राज्यस्य भागः आसीत् अयं प्रदेशः । क्रि पू 7 शतके बिहार-बङ्गप्रदेशान् संयोज्य मगधसाम्राज्यं निर्मितम् आसीत् । महावीर-बुद्धयोः काले विद्यमानेषु चतुर्षु महासाम्राज्येषु इदम् अन्यतमं वर्तते । क्रि पू 3 शतके मौर्यसाम्राज्यस्य अशोकस्य काले मगधसाम्राज्यं बहु विस्तृतम् आसीत् । आफघानिस्थान-पार्शियाभागाः च मगधसाम्राज्ये योजिताः सन्ति । पुरातनग्रीक्जनैः कृतः अस्य प्रदेशस्य उल्लेखः क्रि पू 100 वर्षे उपलभ्यते - 'गङ्गारिदै' इति । इदं पदं बे ङ्गा ल स्य 'गङ्गाहृद्' इत्यस्मात् स्यात् इति भाति । बङ्गस्य सुवर्णभूम्या सह वाणिज्यसम्पर्कः आसीत् । महावंशस्य अनुगुणं वङ्गराजकुमारः विजयसिंहः लङ्कां जित्वा 'सिंहल'इति नामाङ्कनम् अकरोत् । 3 शतकात् 6 शतकपर्यन्तं मगधसाम्राज्यं गुप्तैः शास्यते स्म । प्रथमः स्वतन्त्रशासकः आसीत् शशाङ्कः । अग्रिम 400 वर्षाणि यावत् बौद्ध-पालवंशेन शासनं कृतम् । ततः किञ्चित् कालं यावत् हिन्दु-सेनावंशेन शासनं कृतम् । 12 शतके सूफिप्रचारकाणाम् आगमनेन बङ्गः इस्लाम्-मतस्य प्रवेशः जातः । पश्चिमबङ्गलराज्ये 19 मण्डलानि सन्ति । सम्‍बद्धा:-विषया: कलकाता भारतदेशे स्थितेषु महानगरेष्बेकमस्ति । अस्य 300 वर्षाणाम् इतिहासः अस्ति । पूर्वदेशानां द्वारमिवास्ति एतत् कलकातानगरम् । एतन्नगरं पूर्वं भारतस्य राजधानी आसीत् । अत्र यात्रिकैः दर्शनीयानि अनेकानि स्थलानि सन्ति। एतन्नगरं वर्तमानकाले भारतवर्षस्य बृहत्तमं महानगरम् । एतत् भारतदेशे एव अत्यधिकविभागपूर्ण धूमशकटनिस्थानमस्ति । असङ्ख्याः जनाः अत्र गमनागमनं कुर्वन्ति । हूग्लीनद्याः पारगमनाय सा.श.1943 तमे वर्षे एव निर्मितः रबीन्द्रसेतुः विविधकारणेन अत्यहभुतः अस्ति । तान्त्रिककुशलतायाः स्थानमस्ति । अस्य दीर्घता 1500 पादमिता विस्तारः 71 पादमितः च स्तः । 270 पादोन्नते स्थले सेतुः निर्मितः अस्ति । अत्र वाहनसञ्चारार्थम् अष्टमार्गाः सन्ति । पादचारिणां कृत एव पादचरिमार्गौ स्तः । नवीनः सेतुः विद्यासागर सेतुः । अयं 152 अयसः बृहत्ताराणाम् आधारेण स्थितः । एषः सेतुः सुदृढः 85 सहस्रजनानां भारन् वोढु समर्थः अस्ति । कोलकोता नगरे विद्यमानाना भवनेषु आङ्ग्लानां शैल्याः प्रभावः अस्ति । फेञ्जवातायनानि, वेनिषियन् ब्लौण्ड्स् वृत्ताकाराणि सोपानानि, अत्र भवनेषु दृश्यन्ते । प्रमुखमार्गोणाम नामानि अपि आङ्गलनामानि सन्ति । कानिचन नामानि उदानी परिवर्तितानि सन्ति । शतशः शिलामूर्तयः विक्टोरियासामरकस्य समीपे सङ्गृहीताः सन्ति । एत विक्टोरियन् इति वदन्ति विक्टोरिया स्मारकभवनं प्राचीनवस्तुसङ्ग्रहालयः इति प्रसिध्दम् । एषः सङ्ग्रहालयः सा.श.1921 तमे वर्षे आरब्धः। नगरे रौत्नहाल हैकोर्ट इण्डियाम्यूसिय इत्यादि आकर्षकाणि सन्ति । सा.श.1786 तमे वर्षे स्थापितम् एतदुद्यानं 108 हेक्तर् प्रदेशे विस्तारयुक्तमस्ति । अत्र 30 सहस्राधिकाः सस्यभेदाः सन्ति 250 वर्षप्राचीनं 95 चतुरस्रमीटर् विस्तृतः प्रसिध्दः बटवृक्षः 26 मीटर् उन्नतः च अस्ति । अस्य परिधिः1200 पादमिता एतत् सस्योद्यानं प्रतिदिनं सहस्रशः जनाः आगच्छन्ति । सस्योद्यानं सन्दृष्टुं प्रातः 9 वादनतः सायं 6 वादनपर्यन्तम् अवकाशः अस्ति शुष्कजातीयाः सस्यविशेषाः अपि अत्र सन्ति । कोलकातानगरे दर्शनीयानि स्थानानि अन्यानि अपि सन्ति । तेषु पोर्टविलियम्, ईडन्गार्डन्, क्रीडाङ्गणम्, अलिपुरम् पाणिसङ्ग्रहोद्यानं, सितम्बरजैनदेवालयः, षाहीदमीनार्, बेलूरुमठः रबीन्द्रसरोवरः विरलातारामण्डल, ठाकूरसदन इत्यादि प्रमुखानि सन्ति । चान्दपाल् घाटतः हूग्लीनद्या नौकाविहाअः कर्तुं शक्यते इदानी विज्ञान अगर मेट्रोधूम शकटप्रवासः सन्तोषकराः आकर्षणीयाः सन्ति । विमानमार्गः कोलकाता नगरस्य देशस्य विविधैः नगरैः विमानसम्पर्कः अस्ति । धूमशकटमार्गः – नगरे हौरा, सीलडानिस्थाने स्तः । देहली मुम्बयी चेन्नै अहमदाबादनगरैः साक्षात् धूमशकटयानानि सन्ति । वाहनमार्गः – बेङ्गळूरुतः 1883 कि.मी । चेन्नैतः 1675 कि.मी । मुम्बयीतः 2081 कि.मी डार्जिलिङ्गतः 189 कि.मी दूरे भवति । कोलकोतानगरतः घण्टात्रय यावत् प्रयाण कृत्वा शान्तिनिकेतन स्थल प्राप्तु शक्यते । अत्रैव विश्वकवि रवीन्द्रनाथठागूरः शान्तिनिकेतनविद्यालय सा.श. 1901 तमे वर्षे प्रारम्भं कृतवान् । केवल पञ्चविद्यार्थिनः आसन् रवीन्द्रनाथ ठागुरमहोदयस्य् पिता महर्षि देवेन्द्रनाथ ठागूरमहोदयः विद्यालयस्य आधारशिला स्थापितवान् । सा.श.1921 वर्षसमये शाला एव विश्वभारती इति नाम प्राप्तवती । इदानी स्वतन्त्रविश्वविद्यालयः अन्ताराष्ट्रीयविद्यार्थिना मार्गदर्शनकेन्द्रमस्ति । सहस्रशः विद्यार्थिनः अत्र ज्ञान प्राप्तु आगच्छन्ति । विशाले आम्रवाटिकाया भव्यभवनानि रचितानि सन्ति । प्रकृत्या सह मानवविकासः भवतु इति रवीन्द्रनाथ ठागूरमहोदयस्य आशयः आसीत् । सः अतीव प्रकृतिप्रियः सः यत्र वसतिस्म तत्स्थान रवीन्द्रसदनम् इति प्रसिद्धम् । अत्र रवीन्द्रनाथठागूरमहोदयेन उपयुक्तानां वस्तूना सङ्ग्रहः कृतः अस्ति । अत्र नन्दलालबसु महोदयस्य चित्राणां सङ्ग्रहः अस्ति । रवीन्द्रनाथठागुरः स्वय चित्रकारः सङ्गीतज्ञः च आसीत् । रबीन्द्रसङ्गीतम् इति विशिष्टप्रकारस्य सङ्गीतम् एतेनैव आरब्धम् अस्ति । इदानीमत्र नृत्यबोधनमपि भवति । पूर्वकालतः अपि शान्तिनिकेतनम् उत्तमोद्देशान् सङ्कल्प्य स्थापितं विद्याकेन्द्रम् । इदानी जगत्प्रसिध्दमस्ति । वाहनमार्गः – कोलकोतातः 163. कि.मी. धूमशकटमार्गः – भोल्पुरधूमशकटनिस्थानं समीपतमं भवति । प्राचीनकाले दुर्जयलिङ्गम् इति प्रसिद्धम् एतत् दार्जिलिं हिमालयस्य सान्मुप्रदेशे सुन्दरं गिरिधामनगरम् । सुइजारल्यान्ड इव एतत् उत्तमं सुन्दरतमं चास्ति । उन्नतकाञ्चनजुङ्गा पर्वतः सानुप्रदेशे चायवाटिकानां मध्ये व्याप्तमेतत् स्थलम् । पूर्वम् आङलानां निदाघकालीनं वासस्थलमासीत् । इदानी प्रवासिनां स्वर्गः ति कथयन्ति । देशविदेशेभ्यः जनाः प्रतिदिनम् अत्रागच्छन्ति । डार्जिलिंस्य प्रवासः सिलगुरितः धूमशकटयानेन आरब्धः भवति । 88 कि.मी. दूरस्य प्रवासे प्रतिघण्टाः 12 कि.मी. वेगे धूमशकटविशेषयानं पर्वतारोहणं करोति । एतत् धूमशकटयानं वनपर्वतमध्ये सुन्दरतया सविलासं वक्रमार्गेषु सुरङ्गमार्गेषु गच्छत् षड्घण्टावधौ डार्जिलिंप्रदेशं प्रापयति । पार्श्वे पर्वतशिखराणां वनानां प्रपातानां दर्शनं निरन्तरं भवति । मार्गे वक्रगतयः सन्ति । प्रयाणसमयः अतीवानन्ददायकः भवति । बटासियालूपप्रदेशे चायसस्यवाटिकाः सन्ति । कुरेसाङ् प्रदेशे लघुभवनानि सन्ति । अग्रेढूम इति स्थले सागरस्तरतः 8000 पादोन्नते स्थले धूमशकट् निस्थानमस्ति । एतत् विश्वे एव अत्युन्नतस्थले निर्मितं धूमशकटनिस्थानम् इति ख्यातमस्ति । अत्र प्रवासिजनाः भयकरे प्राकृर्तिकस्थले लोहमार्गम् आश्चर्येण पश्यन्ति । पद्मजानायिडु हिमालयस्य मृगालयः, न्याचुरल् हिस्टरी म्युसियम्, लायिड्स् बोटानिकल् गार्डन्, हिमालयस्य मौण्टेरियन् इन्स्टिट्यूट्, रङ्गीतव्याली, प्यासेञ्जररोपृवे, लेषाङ्गरेस् कोर्स् इत्यादि स्थानानि अपूर्वाणि सन्ति । जलदपारा प्रदेशे मृगवीक्षणाय अवकाशः अस्ति । अत्र रैनो, रायल् बेङ्गाल् टैगर, गजाः, वनमहिषाः इत्यादयः सन्ति । मिरिक् सरोवरः डार्जिलिङ्ग समीपे अस्ति । अत्र मत्स्यग्रहणं, नैकाविहारः पादचारणम् इत्यादिमनोरञ्जककार्याणाम् आनुकूल्यम् अस्ति । समीपे धूमप्रदेशे 156 पादमिता बुध्दस्य प्रतिमा अस्ति । सिलगुरितः 52. कि.मी. दूरे कालियपाङ्ग्र वीक्षणालयः अस्ति । पर्वतारोहणम्, जलसाहसक्रीडा इत्यादीनां कृते कुरेसाङ्ग् अतीव प्रसिध्दम् अस्ति । 36 कि.मी । एतान् सञ्चलतां स्वर्गः इति कथयन्ति । डार्जिलिङ्ग् पर्वतारोहणस्य आनन्दप्राप्तये अतीवोत्तमं स्थलमस्ति । एप्रिल् मासतः ये अक्टोबरमासतः नवम्बरमासपर्यन्तकाले अत्रातीव परिसरः अतीव रमणीयः भवति । एतत्समये वृक्षेषु पुष्पाणि विकसन्ति । तुषारः अपि न भवति । पक्षिवीक्षणमपि अतीव मनमोहकं भवति । व्याघ्रपर्वतः ; एतत् तु अवश्यं दर्शनीयस्थलेषु अन्यतमः । इतः सूर्योदयदर्शनं वर्णनातीतं भवति । डार्जिलिङ्गतः 14 कि.मी. दूरे एतत्स्थानमस्ति । वाहनमार्गः कोलकोतातः 686 कि.मी. दूरे भवति । धूमशकटमार्गः – न्यूजपैगुरि – डार्जिलिङ्ग् यानम्, डार्जिलिङ्ग्मेलयानम्, सीलडानिस्थानतः प्रयाणस्य आरम्भः भवति । विमानमार्गः – बागदोग्राविमाननिस्थानं 90 कि.मी. सिलगुटितः लोकयानानि लघुवाहनानि प्रातः 6 वादनतः सायं 4 वादनपर्यन्त सञ्चरन्ति । दूर 80 कि.मी । वसति कृते अनेकानि उपाहारवसतिगृहाणि सन्ति । पश्चिमबङ्गालराज्ये गङ्गाब्रह्मपुत्रानद्योः अधोभागे लवणमिश्रितभूमौ एतत् उद्यानम् अस्ति । अस्य विस्तारः 1330 चतुरस्र कि.मी. भवति । प्रपञ्चे एव एतत् प्रदेशगभीरता प्रसिध्दा अस्ति । म्याङ्ग्रूव वनप्रदेशः एषः अतीव सुन्दरः अस्ति । अत्र 54 द्वीपानि सन्ति । अनेक नद्यः अत्र सागरं प्रविशन्ति । सर्वतः जलमयप्रदेशः दृश्यते । पूर्व एतत् चोराणा लुण्ठकाना स्थानमासीत् । अधुना नौकाविहारः आह्लादकरः भवति । नामखान् रायडगी सोनाकाली नजाततः नौकायनव्यवस्था अस्ति । द्वीपानां दर्शन अतीवानन्दं जनयति । एतत् स्थलं व्याघ्रसंरक्षितप्रदेशः अस्ति । अत्र बङ्गालव्याघ्राणां दर्शनमपि भवति । अत्र वने कपयः वनसूकराः भल्लूकाः, जङ्गलक्यार् इत्यादि प्राणिनः सन्ति । अत्र जले 120 जातीयाः मीनाः सन्ति । मकराः कर्कटकाः सर्पाः अजगराः, विविधसर्पाः, कच्छपाः, कूर्माः च अत्र सन्ति । अत्र भगवतपुरं क्रकडैल प्राजेक्ट, जम्बूदीपः साजदेखालि, बूरिदाब्रि, व्याग्रयोजनाः, विरामद्वीपः, सोनाकाली इत्यादीनि द्वीपानि प्रसिद्धानि सन्ति । सागरएलेण्ड् प्रदेशे गङ्गानदी बङ्गालेष सागर प्रविशति । अत्र जनाः पुण्यस्नान कुर्वन्ति मकरसङ्क्रान्ति दिने लक्षाधिकजनाः अत्र पवित्र स्नान कुर्वन्ति । वाहनमार्गः - कोलकातातः 175 कि.मी. नौकया इतः 5 घण्टप्रवासः । वसतिकृते साज्ञिने कालिस्थले प्रवासीभवनम् अस्ति । सागरद्वीपे कुटीराः, वीक्षणगोपुराणि च सन्ति । सप्तम्बरमसतः मेमासपर्यन्तं दर्शनार्थम् सकालः अस्ति । गौसाबनगरतः 50 कि.मी । ओरिस्सा राज्यसीमासमीपे एतत् रमणीयं सागरतीरमस्ति । एतत् अत्यन्तं सुन्दरं स्थलमस्ति । हूग्लीनदी अत्र सागरं प्रविशति । सूर्य किरणानां सागरतरङ्गेषु लीलाः दर्शनीयाः विविधवर्णेषु प्रतिफलन्ति । पार्श्वे तिन्त्रिणीवृक्षवाटिकाः सन्ति । सागरतीरे सञ्चारः आनन्दाय भवति । सुन्दरस्वच्छः प्रदेशः आरोग्यवर्धनाय उत्तमः अस्ति । अत्र जनाः तरणे आसक्ताः भवन्ति । सागरतरङ्गाः उपरि अधः गच्छन्तः प्रवासीजनान् आकर्षयन्ति । समीपे अनेकदेवमन्दिराणि सन्ति । जुलैमसतः मार्चपर्यन्तं सन्दृष्टुं सुकालः भवति । वाहनमार्गः – कोलकातातः 185 कि.मी. 6 घण्टाप्रयाणं भवति । अत्र वसति गृहाणि सन्ति । बक्काळि हूग्लीनदीतः पूर्वदिशि 132 कि,मी दूरे नदीतीरे एतत् निसर्गरमणीय स्थलमस्ति । प्रवासी जनानां अत्र नौकासञ्चारः साध्यः अस्ति तिन्त्रिणीवृक्षाणां मध्ये सञ्चारः सन्तोषकरः भवति । पादचारणं वक्काळितः फेजर गञ्ज पर्यन्त कर्तुं शक्यते । नगरप्रदेशात् नैके जनाः अत्र विहारार्थम् आगच्छन्ति । सरस्तीरे जापानी जनैः निर्मितं बौद्धमन्दिरम् अस्ति ।
{ "source": "wikipedia" }
सः विख्यातः वैज्ञानिकः।
{ "source": "wikipedia" }
योगस्य चतस्रो भूमयः सन्ति । योगसाधको यदा तासु भूमिषु आत्मनः अधिकारं करोति तदा चतुर्धा भवति प्रथमकल्पिकः मधुभूमिकः, प्रज्ञाज्योतिः, अतिक्रान्तभावनीयश्च । योगसाधकस्य समाधये प्रवृत्तिमात्रता, परचित्तज्ञानाभावस्य स्थितिश्च प्रथमकल्पिक उच्यते । निर्विकारसमाधौ स्थिता साधकस्य प्रज्ञा ऋतम्भरा भवति तदा साधको मधुभूमिक उच्यते । भूतेन्द्रियेषु विजयप्रापको योगी प्रज्ञाज्योतिर्भवति । परतत्त्वे लयेच्छुको योगी अतिक्रान्तभावनीयः कथ्यते । अस्याम् अवस्थायां योगी सप्तप्रान्तभूमिप्रज्ञाः प्राप्नोति । ताश्च ययोक्ताः –अपरिज्ञेयत्वम् अपरिक्षेतत्वम्, अपरिनिश्चायकत्वम्, अप्राप्तव्यत्वम्, विवेकख्यातित्वम्, अनभिव्यक्तत्वम्, मुक्तत्वम् चेति ।
{ "source": "wikipedia" }
सागरस्तरतः 4100 पादपरिमितेन्नते प्रदेशे एषः जलपातः अस्ति । शोलेयार्नदीजलं 250 पादमितोन्नतप्रदेशात् पतति । अतीव सुन्दरः दृश्यवैभवः अत्र दृष्टुं शक्यते । बहुकालं यावत् न लक्षितः आसीत् एषः । इदानीं चलनचित्राणां चित्रीकरणमपि बहुधा अत्र भवति ।तमिळ्चलनचित्रं ‘पुन्नगैमन्नन्’ अत्रैव चित्रितम् । अनेन जलपातस्य पुन्नगैमन्नन् जलपातः इति अपि नाम आगतमस्ति । अत्र वने नीलगिरिटर् प्राणिनः निवसन्ति । त्रिसहस्राधिकाः एते समूहे वसन्ति । बेङ्गळूरु-कन्याकुमारी-मङ्गळूरु-ट्रिवेण्ड्रम्नगरेभ्यः यानानि सन्ति । धूमशकटमार्गे चालकुडी निस्थानकं समीपेऽस्ति ।
{ "source": "wikipedia" }
अयं भगवद्गीतायाः चतुर्दशोऽध्यायस्य गुणत्रयविभागयोगस्य नवदशः श्लोकः । न अन्यं गुणेभ्यः कर्तारं यदा द्रष्टा अनुपश्यति गुणेभ्यः च परं वेत्ति मद्भावं सः अधिगच्छति ॥ 19 ॥ द्रष्टा यदा गुणेभ्यः अन्यं कर्तारं न अनुपश्यति गुणेभ्यः च परं वेत्ति सः मद्भाम् अधिगच्छति । अत्र यावन्ति कर्माणि भवन्ति तानि सर्वाणि गुणाः एव कुर्वन्ति, न तु आत्मा । स च गुणेभ्यो व्यतिरिक्तः केवलं कर्मणां साक्षिभूतः इति पुरुषः यदा जानाति तदा मोक्षं प्राप्नोति ।
{ "source": "wikipedia" }
एषः एकः कन्नडचलच्चित्रनायकः वर्तते ।
{ "source": "wikipedia" }
इन्डोनेशिया सिन्धु-प्रशान्तमहासागरयोः मध्ये भारतस्य दक्षिणपूर्वदिशि स्थित: कश्चन देश: अस्ति ।
{ "source": "wikipedia" }
गञ्जाम् निमिषाम्बा देवालयः कर्णाटकराज्यस्य मण्ड्यमण्डले श्रीरङ्गपट्टणसमीपे स्थितं किञ्चन क्षेत्रम् । एतत् क्षेत्रं लोकपावनीकावेरीनद्योः सङ्गमस्थानम् । स्थलपुराणरीत्या देवी पार्वती मुक्तकऋषेः प्रभावेण अत्र आगत्य स्थितवती। श्री मुम्मडि कृष्णराजओडेयरमहोदयेन अस्य देवालयस्य पुनरुद्धारः 19 शतके कृतः अस्ति । भक्तानाम् इष्टार्थसिद्धिः निमेषमात्रकाले भवति इति जनानां विश्वासः । अतः एव इयं निमिषाम्बा । अत्रैकं श्रीचक्रम् अस्ति । भारतदेशे स्थितेषु षटचक्रेषु एतदपि अन्यतमम् अस्ति । प्रतिदिनम् अस्याः देव्याः सहस्रशः जनाः दर्शनं कुर्वन्ति । नवरात्रिमहोत्सवे लक्षाधिकजनाः आगच्छन्ति अत्र निमिषाम्बदेव्याः जन्मदिनं महत्वपूर्णं दिनम् अस्ति । तस्मिन् दिने अपि बहवः भक्ताः अत्र आगच्छन्ति।
{ "source": "wikipedia" }
उत्तराखण्डराज्यं /ˈʊəɑːəəɑːʒə/) भारतीय राज्येषु अन्यतमं राज्यम् । एतस्य राज्यस्य 2000 तमे वर्षे 'नवम्बर'-मासस्य नवमे दिनाङ्के रचना जाता । उत्तरप्रदेशराज्यस्य रचनार्थं हिमालयपर्वतप्रान्तस्य, उत्तराखण्डराज्यस्य च विभागः कृतः । राज्यस्यास्य उत्तरे टिबेट्, पूर्वे नेपाल, दक्षिणपश्चिमयोः उत्तरप्रदेशः अस्ति । अस्य राज्यस्य नाम 2007 तमे संवत्सरे 'जनवरी'-मासे उत्तराञ्चलात् उत्तराखण्डः इति परिवर्तनं कृतम् । राज्यस्य उच्चन्यायालयः नैनिताल् नगरे अस्ति । अस्मिन् राज्ये विभागद्वयं भवति गढवाल तथा कुमाऊं इति । अस्मिन् राज्ये 13 मण्डलानि सन्ति । गढवालविभागे चमोलीमण्डलं, देहरादूनमण्डलं, हरिद्वारमण्डलं, पौडीगढवालमण्डलं, रुद्रप्रयागमण्डलं, टिहरीगढवालमण्डलं, उत्तरकाशीमण्डलं चास्ति । कुमाऊंविभागे अल्मोडामण्डलं, बागेश्वरमण्डलम्, नैनितालमण्डलं, पिथौरागढमण्डलं, चम्पावतमण्डलम्, उधमसिंहनगरमण्डलं चास्ति । राज्यस्य मुख्यराजभाषा हिन्दी, उपराजभाषा संस्कृतभाषा चास्ति । “चिप्को” आन्दोलनस्य आरम्भः उत्तराखण्डराज्ये ऐदम्प्राथम्येन जातः । उत्तराखण्डस्य विस्तारः 51,125 चतुरस्रकि.मी अस्ति । जनसंख्या 85 लक्षमस्ति । देहरादून-हरिद्वार-नैनिताल-नगराणि अस्य राज्यस्य प्रमुखनगराणि सन्ति । राज्यस्य 92.57% भागः पर्वतीयः अस्ति । 63% भागः अरण्यप्रदेशः अस्ति । उत्तराखण्डस्य मुख्याः पर्वताः नन्दादेवी, बदरीनाथः, चौखम्बा तथा त्रिशूल् सन्ति । प्राचीनहिन्दूग्रन्थेषु केदार-मानसखण्डयोः मिलित्वा उत्तराखण्ड इति उल्लेखः दृश्यते । उन्नतपर्वताः, दर्दराः, नद्यः, पवित्रक्षेत्राणि अस्मिन् राज्ये सन्ति । अतः “देवभूमिः” इति अस्य नामान्तरमस्ति । ’कोल्’ इति जनाः अस्य राज्यस्य पूर्विकाः आसन् । वेदकाले आर्यसन्ततेः “रावत्” नामकाः जनाः आसन् । तस्मिन् काले ॠषीणां, साधूनाञ्च इष्टतमं स्थानम् आसीदेतत् । व्यासमहर्षिः अस्मिन्नेव स्थले महाभारतकाव्यं रचितवान् इति प्रतीतिः अस्ति । अस्मात् स्थलादारभ्यैव स्वर्गारोहणयात्रा आरब्धा पाण्डवैः इति जनानां विश्वासः । एतत् स्थलम् अशोककाले बौद्धधर्मप्रभावितम् आसीत् । आदिशङ्कराचार्यस्य प्रभावेण पुनः वैदिकसम्प्रदायावृतं जातं स्थलम् । मध्यकाले गढवाल,कुमाऊं च द्वे संस्थाने उत्तराखण्डे आस्ताम् । कुमाऊंसंस्थाने ’चन्द्रवंशस्य’ शासकाः शासनं कुर्वन्ति स्म । गढवालसंस्थाने ’परमारवंशस्य’ शासकाः शासनं कुर्वन्ति स्म । नेपालदेशस्य ’गूर्खा’ शासकाः 1791 तमे संवत्सरे कुमाऊंराज्यं, 1803 तमे संवत्सरे गढवालराज्यञ्च आक्रान्तवन्तः । 1816 तमे संवत्सरे आङ्ग्लजनैः सह युद्धमभूत् । अनन्तरं गढवाल-कुमाऊंप्रदेशौ आङ्ग्लशासने आस्ताम् । भारतस्य स्वातन्त्र्यानन्तरं टिहरिसंस्थानम् उत्तरप्रदेशराज्ये शासनमकरोत् । उत्तराखण्डस्य जनसमुदायस्य स्वमूलस्थानानुगुणं ’गढवाली’ उत ’कुमावी’ इति व्यवहारः अस्ति । सम्पूर्णस्य समुदायस्य “पहाडी” इति व्यवहारः अस्ति । पञ्जाबराज्यात् आगताः जनाः हिमालयस्य ’तेराय्ट्रदेशे’ वसन्ति । एतान् विहाय नेपालीजनाः, टिबेट्जनाः, गुज्जर्जनाश्च अत्रैव वसन्ति । राज्येषु विद्यमानेषु जनेषु ’रजपूताः’ अधिकाः भवन्ति । उत्तराखण्डः अतीवप्रकृतिरमणीयः प्रदेशः अस्ति । प्रायः राज्यस्य उत्तरभागस्य प्रदेशः हिमालयस्य अङ्गप्रदेशः अस्ति । अस्मिन् भागे उन्नतशिखराणि, हिमनद्यश्च विलसन्ति । हिमालयस्य सानुप्रदेशः पूर्वम् आकुलारण्यप्रदेशः आसीत् इति । अरण्यविभागस्य यत्नेन अरण्यस्य वृद्धिः जायमाना अस्ति । हिमालयस्य परिसरे विविधवन्यजन्तवः आश्रिताः । वन्यजन्तुषु व्याघ्राः, चित्रकाः, हिमचित्रकाः इत्यादयः अत्र आश्रिताः । अमूल्यानि सस्यानि, वनस्पतयश्च विलसन्त्यत्र। भारतीयपवित्रतमौ महानद्यौ गङ्गा, यमुनाच उत्तराखण्डस्य हिमपर्वतमूले उद्भूते । हिमालयपर्वतश्रेण्याः दक्षिणे भागे उत्तराखण्डः अस्ति । उन्नतप्रदेशाः हिमेन, शिलया च आवृताः सन्ति । नैनितालमण्डलस्य रामनगरे जिम् कार्बेट् राष्ट्रियोद्यानम् अस्ति । चमोलीजनपदे पुष्पकन्दरराष्ट्रियोद्यानम्, नन्दादेवीराष्ट्रियोद्यानञ्च आस्ति । उत्तरकाशीमण्डले गोविन्दपशुराष्ट्रियोद्यानम्, गङ्गोत्रीराष्ट्रियोद्यानञ्च अस्ति । हरिद्वारमण्डले राजाजि राष्ट्रियोद्यानम् अस्ति । उत्तराखण्डस्य धनादायस्य प्रमुखविभागः प्रवासोद्यमविभागः भवति । सर्वदा अत्र तीर्थयात्रिकाः, पर्वतारोहिसाधकाः, पर्यटकाश्च भवन्ति । नैनिताल्, मस्सूरी, अल्मोरा तथा राणिखेत् इत्यादीनि गिरिधामानि प्रसिद्धानि सन्ति । हेमकुण्डस्य "श्वेतपुष्पकन्दरः" तथा नन्दादेवी राष्ट्रियोद्यानञ्च स्तः। विश्वपरम्परास्थानेषु नन्दादेवी राष्ट्रियोद्यानमपि अन्यतमम् । अधिकानां पर्यटकानाम् आकर्षणस्थानम् एतत् । हिन्दवानां पवित्रतमपुण्यक्षेत्रेषु कानिचन क्षेत्राणि उत्तराखण्डराज्ये राराजन्ते । तानि गङ्गोत्री, यमुनोत्री, केदारनाथः, बदरीनाथः इति सुप्रसिद्धानि पवित्रक्षेत्राणि सन्ति । तथैव हरिद्वारं, हृषीकेशः च पवित्रक्षेत्रे स्तः । सिक्खधर्मस्य 'हेमकुण्डसाहेब्' पुण्यस्थानम् अस्मन्नेव राज्ये अस्ति । बौद्धधर्मस्य बुद्धस्तूपसहितं मिण्ड्रोलिङ्गपवित्रस्थानम् अत्रैव अस्ति । उत्तराखण्डराज्यं पूर्वम् उत्तरप्रदेशस्य भागः आसीत् । इदानीं स्वतन्त्रं राज्यम् अस्ति । अत्यन्तं सुन्दरं राज्यमेतत् । फ्राङ्क् स्मित् इति साहसी एतं प्रदेशम् अन्विष्टवान् । अत्र बहुविधाः पुष्पवृक्षाः सन्ति । एषः प्रपातः 10 कि.मी. दीर्घः 2 कि.मी. विस्तृतः च अस्ति । विश्वे एव एतादृशः निम्नकन्दरः अन्यत्र नास्ति । सागरतीरतः 3352 पादोन्नते प्रदेशे एतदस्ति । भारतीयाः विदेशीयाः च तत्र गच्छन्ति । जून-मासतः सप्तम्बर-मासाभ्यान्तरं तत्र गन्तुं योग्यः कालः अस्ति । शीतकाले अतीव शैत्यं भवति । 'कुमाहिल्' प्रदेशे स्थितं सुन्दरं गिरिधाम एतत् उत्तराखण्डराज्यस्य किञ्चन नगरम् । नैनिताल इत्यस्य देवानां नेत्रे इत्यर्थः । नैनादेवी-तः नैनिताल इति नाम । अत्र 60 सरांसि सन्ति । अतः सरसः मण्डलम् इति अस्य नामान्तरमस्ति । नैनिताल-नगरस्य बृहत्तमः तडागः अस्ति 'भीमताल'-तडागः । अत्र नौकाविहारः, मीनग्रहणमित्यादिकम् अतीव आकर्षकाणि सन्ति । नैनिताल-नगरे मेघाच्छादितशिखराणि, सरोवराणि, तृणावृतप्रदेशाः, अरण्यानि, समतलभूमिः च अतीवसुन्दराणि सन्ति । अतः एतं प्रदेशं " " इति यात्रिकाः सगौरवं कथयन्ति । शिवालिकपर्वतश्रेणिः, पर्वताः, प्रपाताः च मनोहराणि सन्ति । बहुकालपर्यन्तम् एतत् गिरिधाम अदृष्टमीव आसीत् । 'ब्यारन्' इति अधिकारी मार्गभ्रष्टः अत्र आगत्य अपूर्वप्रदेशं दृष्ट्वा सन्तुष्टः अभवत् । अनन्तरं यूरोपियन् जनाः अत्र आगतवन्तः । सा.श.1841तमे काले एषः लघुग्रामः आसीत् । इदानी विश्वे प्रसिद्धं नगरम् अस्ति । 'क्याटर्पिल्लर्' इति धूमशकटयानं नगरदर्शनार्थम् अस्ति । अनेन सञ्चारः बालानाम् अतीव हर्षदायकः अस्ति । नैनितालनगरे किञ्चन पक्षिधाम अपि अस्ति । शतशः विविधाः पक्षिणः तत्र दर्शनीयाः सन्ति । नैनिताल-तः पश्चिमे रामनगरम् इत्यस्मिन् स्थले राष्ट्रियोद्यानं 'जिम् कार्बेट् न्याशनल् पार्क्' अस्ति । अत्र भल्लूकाः, व्याघ्राः, गजादयः प्राणिनः सन्ति । समीपे 'राणीखेत्' अल्मोडादीनि गिरिधामनि सन्ति । एतत् हिमालयप्रदेशस्य अत्यन्तं सुन्दरं स्थलम् । अत्र हिमनद्यः पर्वतशिखरेभ्यः अवतरन्ति । एषा हिमनदी 3 कि.मी. दीर्घा, अर्ध कि.मी. विस्तृता अस्ति । एषा 3353 मीटर् उन्नतप्रदेशे अस्ति । समीपे सुन्दरतृणभूमिः अस्ति । अत्र पर्वतारोहणं कर्तुं अवकाशः अस्ति । स्वर्गसदृशस्थलमेतत् इतः हिमालयपर्वतश्रेण्याः आरम्भः भवति । सर्वैः जीवने एकदा अवश्यं दर्शनीयमेतत् स्थलम् । उत्तराखण्डराजस्य नैनितालपौरीमण्डलयोः भागः एषः । अभयारण्यमेव 523 चतुरस्र कि.मी. अस्ति । कुमाऊं-पर्वतप्रदेशे रामगङ्गानदी प्रवहति । एतत् सा.श.1935 तमे वर्षे रक्षितारण्यं घोषितमस्ति । प्रख्यातः मृगयाविहारी मृगयाप्रियः लेखकः 'जिम् कार्बेट्' कदाचित् अनेकजनान् व्याघ्रेभ्यः रक्षितवान् । नरभक्षकव्याघ्राणां जीवनविषये अध्ययनं कृत्वा पुस्तकं लिखितवान् । अत एव अरण्यं प्रति तस्य नाम एवम् आगतम् अस्ति । अस्य राष्ट्रियोद्यानस्य इत्यपि नाम अस्ति । अत्र किञ्चन पक्षिधाम अपि अस्ति । मृगाः, व्याघ्राः, गजाः, भल्लूकाः अत्र सन्ति । अत्र विविधाः पक्षिणः सन्ति । अतः खगवीक्षकस्वर्गः इति कथयन्ति । प्रवासिजनाः एतं प्रदेशं द्रष्टुम् इतः मस्सूरीप्रदेशं गन्तुं तत्र गच्छन्ति । तत्र अत्यन्तम् उत्तमं खगवीक्षणस्थानम् अस्ति । तस्य कारणम् तु तत्र विद्यमानम् अरण्यसंशोधनकेन्द्रं एव विश्वे तस्य स्थानं प्रप्रथमम् अस्ति । तत्र भारतीयसर्वेक्षणविभागस्य केन्द्रम् अस्ति । ततः 8 कि.मी. दूरे चोरगुहा इति स्थलम् अपूर्वमस्ति । भव्यानि अरण्यानि, पर्वतप्रदेशाः, नदीतीरप्रदेशाः च अस्माकं मनः आकर्षन्ति । अत्र जलं किञ्चिद्दूरं गुप्तगामीनी भूत्वा पश्चात् दूरे फेनरूपेण बहिरागच्छति । समीपे 14 कि.मी. दूरे उष्णजलनिर्झरिण्यः सहस्रधारा इति स्थले सन्ति । मृगवनम् आकर्षकम् अस्ति । अत्र अतीव सुन्दरपर्वतशिखराणि सन्ति । एतत् विनोदविहारस्य स्थानम् । हिमालयशिखराणि अत्र गोचरी भवन्ति । इतः 11 कि.मी.दूरे 'केम्प्रीफालस्', 'भट्टफाल्स्, स्तः । अत्युन्नतं स्थानं 'लालतिल'-नामकं प्रसिद्धं स्थानम् अत्र अस्ति । सागर-स्तरतः 2000 मीटर् उन्नतप्रदेशोऽयं 'क्यामल्स् बाक्स्'-'गन् हिल्'-स्थानके अतीवोन्नते स्थाने स्तः । अत्र शिखरपर्यन्तं गन्तुं विद्युच्चालिततन्त्रीस्यन्दनव्यवस्था अस्ति । 'लाक् मण्ड्ल्' स्थले शिवदेवालयः अस्ति । अत्रैव कौरवाः पाण्डवान् लाक्षागेहे मारयितुं प्रयत्नं कृतवन्तः इति महाभारते उल्लिखितम् । सहस्रधारस्थले 9 मीटर् उन्नतः कश्चन जलपातः अस्ति । अत्रत्यं जलं गन्धकमिश्रितम् अतः स्नानेन आरोग्यवर्धनं भावति इति विश्वासः । हिमालयः उत्तराखण्डप्रदेशस्य सुन्दरं स्थलम् । उत्तराखण्डराज्यमेव पर्वतानाम् स्थानमस्ति । अत्र पर्वतेषु सदा तुषारावृतं दृश्यं द्रष्टुं शक्यते । प्रपातेषु सदा शीतलं जलं प्रवहति । तृणावृतानि समतलानि आकर्षकानि भवन्ति । गढवालप्रदेशस्य विस्तारः 5000 चतुरस्रकि.मी. अस्ति । अत्रैव चमोली, पौरीगढवाल, टिहरीगढवाल, देहरादूनमण्डलानि सन्ति । गढवाल प्रवासिजनानां स्वर्गमिति कथयन्ति । अत्र यात्रा साहसिकानामेव साध्या । पर्वतारोहिणाम् उत्साहः भवति । जलक्रीडासु जनाः मग्नाः भवन्ति । "रिवर् राप्टिङ्ग्", "मौण्टन् बैकिङ्ग्" इत्यादीनि जनानां प्रियाणि भवन्ति । पर्वतशिखरेषु त्रिशूल्, कामेट्, धुनगिरि इत्यादीनि अतीव प्रसिद्धानि सन्ति । नन्दादेवी अत्युन्नतः पर्वतः अस्ति । अत्र कठिनशिलारोहणं साहसिकानां प्रियं भवति । तुषारावृतप्रदेशे धावनमपि अत्र साहसप्रियाणाम् इष्टं भवति। मसूरी इवात्रापि अतीव शैत्यं भवति । हृषीकेशः, अल्मोरा, राणिखेत्, मसूरी, यमुनोत्री, केदारनाथः, बदरीनाथः च अत्रैव समीपे विद्यमानानि क्षेत्राणि । प्रतिक्षेत्रेषु सहस्राधिकाः जनाः दर्शनं प्राप्नुवन्ति । नरनारायणमन्दिरस्य गोपुरं स्वर्णनिर्मितमस्ति । 45 पादपरिमितोन्नतप्रदेशे गर्भगृहे सिंहासनस्योपरि शालग्रामशिलायाः पूर्वाभिमुखः श्रीनारायणविग्रहः अस्ति । योगमुद्रास्थितः किरीटधारी पद्मासनस्थः बदरीनाथः अस्ति । अस्मिन् स्थाने स्थितं शिवक्षेत्रं ब्रह्मकपालनाम्ना निर्दिश्यते । वेदव्यासमहर्षिः अत्र स्थितवान् । श्रीशङ्कराचार्यः अत्रैव स्थित्वा भाष्यग्रन्थान् रचितवान् । श्रीमन्मद्वाचार्यः बदरीनाथे एव समाधिस्थः अभवत् इति जनानां विश्वासः । महर्षिः श्री वेदव्यासः महाभारतम् अत्रैव रचितवान् गणपतिः अत्रैव तत् लिखितवान् इति विश्वासः। वेदव्यासेन अष्टादशपुराणानि अपि अत्रैव प्रणीतानि । बदरिकाश्रमतः अष्टकि.मी. दूरे 400 पादपरिमितोन्नतात् स्थानात् पतता जलेन सुन्दरजलपातः निर्मितः। अस्य नाम वसुधारा जलपातः इति । हृषीकेशतः रुद्रप्रयागपर्यन्तम् आगत्य अग्रे केदारनथक्षेत्रं गन्तुं शक्यते । एतत् हृषीकेशतः 240 कि.मी. दूरेऽस्ति । सर्वतः हिमाच्छादितानि गिरिशिखराणि सन्ति । केदारनाथप्रदेशं रुद्रहिमालयः इति कथयन्ति । सुमेरुपर्वतः गन्धमादनगिरिः च अस्यैव भागौ स्तः । केदारनाथक्षेत्रं द्वादशज्योतिलिङ्गक्षेत्रेषु अन्यतमम् अस्ति । नरनारायणानां प्रार्थनया शिवः अत्र ज्योतिर्लिङ्गरूपेण स्थितवान् इति शिवपुराणे अस्ति । एतत् हिन्दवानां परमपवित्रं श्रद्धाकेन्द्रम् । केदारनाथस्य समीपे मन्दाकिनीनद्याः उगमस्थानमस्ति । केदारनाथस्य क्षेत्रं सागरस्तरतः 11700 पादपरिमितौन्नत्ये स्थलम् अस्ति । केदारनाथमन्दिरे बृहच्छिला एव शिवलिङ्गमिति आराध्यते। गौरीकुण्डः इति पवित्रजलवापी अस्ति । श्रीशङ्कराचार्यः केदारनाथक्षेत्रे कैवल्यम् अवाप्नोत् । एतत् स्थलं भक्तानां यात्रास्थलं, प्रकृतिप्रियाणां साहसप्रियाणां एतत् प्रियं स्थानम् । हिमालयपर्वतश्रेण्यां स्वर्गमिव प्रकाशामानं गिरिधाम अल्मोरा । एतत् गिरिधाम दर्शकानां स्वर्गः इति ख्यातमस्ति । अत्र कन्दराः पर्वतशिखराणि नद्यः सर्वाणि दिव्यानि भव्यानि च सन्ति । अत्र समतले वाटिकाः सन्ति । पर्वतारोहिणां प्रियं स्थानमस्ति । अल्मोरातः कारूददेवि मन्दिरपर्यन्तं जनाः आरोहणं कुर्वान्ति । स्वामी विवेकानन्दः इतः एव भारतयात्राम् आरब्धवान् इति इतिहासः। उत्तराखण्दराज्यतः कुमांव् ट्रान्सपोर्ट् इति संस्था प्रवासव्यवस्थां करोति । स्वयं वाहनैः अपि गन्तुं शक्यते । उत्तरकाशीमण्डलस्य एतत् प्रमुखस्थलमस्ति । सागरस्तरतः 4255 मीटर् उन्नतप्रदेशे एतदस्ति । अत्र पञ्चदश हिमनदीभिः एका गुहा निर्मितास्ति । एषा गौमुखम् इव दृश्यते इति स्थलस्य नाम गोमुखम् इति आगतम् । भागीरथी नदी अत्र सञ्जाता । अत्र शान्तिः पवित्रता सौन्दर्यं च सहजतया अस्ति । अत्र नदीस्नानम् अतीव पुण्यफलदम् इति जननां विश्वासः । अत्र अपाय स्थानानि बहूनि सन्ति । अत्र नदी वेगेन प्रवहति । अत्र कदाचित् हिमशिलाप्रपातः भवति । रक्षकपुरुषाः अत्र दर्शनं कृत्वा शीघ्रं निवर्तितुं जनान् सूचयन्ति । उत्तराखण्डतः हिमालययात्रा आरब्धा भवति । तदर्थम् अनेकानि शीतनिरोधकानि वस्तूनि सङ्ग्रहणीयानि भवन्ति । यात्राकर्तुम् पूर्वमेव सर्वं सूचयन्ति । हिमालययात्रा अद्भुतास्ति । यावत् पर्यन्तं यात्रा समाप्ता न भवति तावत् पर्यन्तम् अतीव जागरूकतया भवितव्यं भवति । विशेषतः भारतीयानां हिमालययात्रा अतीव इष्टा अस्ति । गङ्गानद्याः अपूर्वसौन्दर्यं द्रष्टुं शक्यते । हरिद्वारम् अथवा हरद्वारम् इति प्रख्यातं प्राचीनं पत्तनमेतत् हरेः पादौ अत्र स्तः इति हरिद्वारम् इति नाम आगतमस्ति । ब्रह्मकुण्डप्रदेशे हरिपादौ स्तः अमृतकुण्डं हरि की पायरि इत्यपि कथयन्ति । गङ्गातीरे गङ्गामातुः मन्दिरमस्ति । लक्ष्मीमन्दिरं श्रीराममन्दिरं नीलधारा, पावनधाम, दक्षप्रजापतिमन्दिरम् इत्यादिदर्शनीयानि सन्ति । गङ्गातीरे अनेक गुरुकुलानि सन्ति । अत्रानेकधर्मशालाः सन्ति । गङ्गास्नानम् अत्र पवित्रकार्यमस्ति । हरिद्वारतः 14 कि.मी. दूरे हृषीषिकेशक्षेत्रमस्ति । अत्र गीताभवनं, स्वर्गाश्रमः, ऋषिकुण्डं, वराहमन्दिरं, त्रिवेणिघट्टः भरतमन्दिरं, शिवानन्दाश्रमः इत्यादीनि सन्ति । लक्ष्मणझूला सेतुद्वारा गङ्गायाः पारं कर्तुं शक्यते । इतः हिमालययात्रायाः आरम्भः भवति । हरिद्वारहृषीकेशनगरयोः वैशिष्ट्यं गङ्गा प्रवहति। इतः जनाः परिशुद्धं गङ्गाजलं गृहं नयन्ति । गङ्गानद्याः उभयपार्श्वयो: स्नानघट्टाः निर्मिताः सन्ति । .
{ "source": "wikipedia" }
11 दिसम्बर-दिनाङ्कः ग्रेगोरीयन-पञ्चाङ्गानुसारं वर्षस्य त्रिशताधिकपञ्चचत्वारिंशत्तमं दिनम् । लिप्-वर्षानुगुणम् त्रिशताधिकषट्चत्वारिंशत्तमं दिनम् एतत् । एतस्मात् दिनात् वर्षान्ताय 20 दिनानि अवशिष्टानि ।
{ "source": "wikipedia" }
भारतेश्वरः पृथ्वीराजः /ˈɑːəɛʃəə ʊθəɪɑːə ɔːɑːə/) पृथ्वीराजतृतीयः, हिन्दुसम्राट्, सपादलक्षेश्वरः इत्यादिनामभिः प्रसिद्धः । भारतस्य अन्तिमहिन्दुराजत्वेन प्रसिद्धः पृथ्वीराजः 1235 तमे विक्रमसंवत्सरे पञ्चदशवर्षदेशीयः राज्यसिंहासने आरूढः जातः । अतः तस्य माता कर्पूरदेवी एव अल्पवयस्कस्य पृथ्वीराजस्य संरक्षिकात्वेन राज्यकार्यं वहति स्म । पृथ्वीराजस्य त्रयोदश राज्ञ्यः आसन् । तासु संयोगिता प्रसिद्धतमा अस्ति । अन्याः जाङ्गलु, पद्मावती, चन्द्रावती अपि प्रसिद्धिं प्राप्नुवन् । भारतसम्राट्त्वेन यदा पृथ्वीराजः सिंहासनारूढः अभवत्, तदा तम् अल्पवयस्कं विचिन्त्य सपादलक्षसाम्राज्यस्य अनेके सामन्ताः, प्रतिवेशिराज्यानि च तस्मै व्यद्रुह्यन् । तेषु प्रप्रथमः नागार्जुनः आसीत् । नागार्जुन चौहान इत्येषः विग्रहराजस्य पुत्रः आसीत् । 1177 तमे वर्षे पृथ्वीराजः तस्य विद्रोहस्य दमनम् अकरोत् । तस्मिन् युद्धे भादानकदेशीयाः शासकाः, जेजाकभुक्तिप्रदेशस्य शासकः, चालुक्यवंशीयाः च नागार्जुनस्य साहाय्यम् अकुर्वन् । यद्यपि सम्पूर्णस्य सपादलक्षसाम्राज्यस्य शासनं प्राप्तुम् एतैः सर्वैः दुर्गोष्ठी कृत्वा सैन्यबलेन, धनबलेन च आक्रमणं कृतम् आसीत्, तथापि पृथ्वीराजेन नागार्जुनस्य दमनं कृतम् । नागार्जुनस्य साहाय्यं यैः शासकैः कृतम् आसीत्, तेषां दुर्गोष्ठ्याः उत्तरं दातुं पृथ्वीराजः दिग्विजयाभियानम् आरभत । तस्मिन् दिग्विजयाभियाने पृथ्वीराजः 1177 तमे वर्षे भादानकदेशीयान्, 1182 तमे वर्षे जेजाकभुक्तिशासकं, 1183 तमे वर्षे चालुक्यवंशीयशासकं च पराजितवान् । एतेषु वर्षेषु एव भारतस्य उत्तरभागे घोरी इत्याख्यस्य गौमांसभक्षिणः योद्धुः शासनविस्तारः, धर्मविस्तारः च जायमानः आसीत् । तस्य शासनविस्तारस्य, धर्मविस्तारस्य च नीतेः फलस्वरूपतया 1175 तमवर्षात् पृथ्वीराजस्य घोरी इत्यनेन सह सङ्घर्षः आरब्धः । ततः 1178 तमे वर्षे घोरी इत्येषः गुजरातराज्यस्योपरि आक्रमणं कर्तुं पृथ्वीराजस्य साहाय्यम् अयाचत् । परन्तु पृथ्वीराजस्य मनसि यवनेभ्यः घृणायाः भावः आसीत् तथा च पृथ्वीराजस्य मनसि चालुक्यवंशेन सह तस्य सङ्घर्षः गृहसङ्घर्षः आसीत् । तस्य गृहसङ्घर्षस्य लाभं स्वीकृत्य कोऽपि वैदेशीकः, गौमांसभक्षी यवनः भारतस्योपरि आक्रमणं कुर्यात् इति पृथ्वीराजः नेच्छति स्म । पृथ्वीराजः तु घोरी इत्यस्य साहाय्यं नाकरोत्, तथापि घोरी इत्येषः गुजरातराज्यस्योपरि आक्रमणं कर्तुं गतः । तस्मिन् युद्धे घोरी इत्यस्य लज्जास्पदः पराजयः अभवत् । तदारभ्य घोरी इत्येषः पृथ्वीराजस्य परमशत्रुः अभवत् । यतो हि घोरी इत्यस्य मतम् आसीत् यत्, पृथ्वीराजः यदि मम साहाय्यम् अकरिष्यत्, तर्हि तस्य विजयः अभविष्यत् इति । ततः अनेकानि लघुनि युद्धानि पृथ्वीराजस्य, घोरी इत्यस्य च अभूवन् । तयोः युद्धसङ्ख्यायाः उल्लेखः अनेकषु ग्रन्थेषु प्राप्यते । सर्वेषु युद्धेषु घोरी इत्यस्य पराजयः अभवत् । विभिन्नेषु ग्रन्थेषु याः सङ्ख्याः प्राप्यन्ते, ताः सङ्ख्याः 7, 17, 21, 28 च । सर्वेषु युद्धेषु पृथ्वीराजः घोरी इत्येनं बन्दिनम् अकरोत्, ततः तं व्यमोचयत् । परन्तु अन्तिमे नरायनयस्य द्वितीये युद्धे पृथ्वीराजस्य पराजयानन्तरं घोरी इत्येषः पृथ्वीराजं बन्दिनम् अकरोत्, ततः कानिचन दिनानि 'इस्लाम्'-धर्माङ्गीकरणाय तस्मै शारीरकपीडाम् अयच्छत् । तस्यां शारीरकयातनायां घोरी इत्येषः पृथ्वीराजम् अन्धम् अकरोत् । अन्धः पृथ्वीराजः शब्दवेधबाणेन घोरी इत्यस्य हत्यां कृत्वा स्वपराजयस्य प्रतिशोधं स्वीकर्तुम् इष्टवान् । परन्तु देशद्रोहस्य फलस्वरूपतया तस्य सा योजना अपि विफला अभवत् । एवं यदा पृथ्वीराजस्य निश्चयं परिवर्तयतुं घोरी इत्येषः अक्षमः अभवत्, तदा सः अन्धस्य पृथ्वीराजस्य हत्याम् अकरोत् । शरीरेण समं नाशं सर्वम् अन्यद्धि गच्छति । । 8.17 । । मनुस्मृतिः अर्थात्, धर्म एव तादृशं मित्रम् अस्ति, यत् मरणोत्तरम् अपि सह गच्छति । इतराणि वस्तुनि शरीरेण सह एव नष्टानि भवन्ति । इतिहासविदां मतम् अस्ति यत्, पृथ्वीराजेन उक्तस्य श्लोकस्य स्वान्तिमसमयेऽपि बहुधा आचरणं कृतम् इति । 1220 विक्रमसंवत्सरस्य ज्येष्ठमासस्य कृष्णपक्षस्य द्वादश्यां तिथौ गुजरातराज्यस्य पाटण-पत्तने पृथ्वीराजस्य जन्म अभवत् । क्रिस्तवर्षानुसारं 1163 तमस्य वर्षस्य जून-मासस्य प्रथमे दिनाङ्के पृथ्वीराजस्य जन्म अभवत् । ज्येष्ठस्य प्रथयन्परन्तपकया ग्रीष्मस्य भीष्मां स्थितिम् ।द्वादश्यास्तिथि मुख्यतामुपदेशन्भोनोः प्रतापोन्नतिं,तन्वन्गोत्रगुरोर्निजेन नृपतेर्यज्ञो सुतो जन्मना ।। सप्तमसर्गः, श्लो. 50, पृथ्वीराजविजयमहाकाव्यम् ।। तदा पाटण-पत्तनम् अण्हिलपाटणम् इति प्रसिद्धम् आसीत् । तथा च पाटणं न केलवं महानगरम् आसीत्, अपि तु गुजरातराज्यस्य राजधानी अपि आसीत् । पृथ्वीराजस्य पिता सोमेश्वरः, माता कर्पूरदेवी च आस्ताम् । पृथ्वीराजस्य अनुजस्य नाम हरिराजः, अनुजायाश्च नाम पृथा आसीत् । पृथ्वीराजस्य त्रयोदश राज्ञ्यः आसन् । पृथ्वीराजस्य पुत्रः गोविन्दः आसीत् । इतिहासे वर्णनं प्राप्यते यत्, पुत्रस्य जन्मोत्तरं पिता सोमेश्वरः स्वपुत्रस्य भविष्यफलं ज्ञातुं राजपुरोहितेभ्यः निवेदनम् अकरोत् । ततः बालकस्य भाग्यफलं दृष्ट्वा राजपुरोहितैः "पृथ्वीराज" इति नामकरणं कृतम् । पृथ्वीराजविजयमहाकाव्ये नामकरणस्य उल्लेखः प्राप्यते - चतुर्वर्णधनं नाम पृथ्वीराज इति व्यधात् ।। 30 ।। पृथ्वीराजविजयमहाकाव्यं, सर्गः 8 पृथ्वीं पवित्रां कर्तुं, "राज" शब्दं चरितार्थयितुं च तस्य राजकुमारस्य नामकरणं "पृथ्वीराज" इति । 'पृथ्वीराजरासो' इत्यस्मिन् काव्येऽपि नामकरणस्य वर्णनं कुर्वन् चन्द्रवरबदाई अलिखत् – सुख लहै अंग जब होई झूमि ।। पृथ्वीराजाख्यः बालकः महाराजानां छत्राणि स्वबलेन हरिष्यति । सिंहासनस्य शोभां वर्धयिष्यति च । कलियुगे पृथिव्यां सूर्यवत् देदीप्यमानः भविष्यति इत्यर्थः । कुमारपालस्य शासने चालुक्यानां प्रासादे लब्धजन्मा पृथ्वीराजः बाल्यावस्थायाः एव वैभवपूर्णे वातावरणे अवर्धत । वैभवसम्पन्ने प्रासादे पृथ्वीराजं परितः परिचायिकानां बाहुल्यम् आसीत् । दुष्टग्रहेभ्यः बालकस्य रक्षणं कर्तुं परिचायिकाः अपि विभिन्नानां मार्गाणाम् अवलम्बनं कुर्वन्ति स्म । पृथ्वीराजविजयमहाकाव्ये महाकविना जयानकेन सलीलं तद् वर्णितम् अस्ति । "धात्री श्रीखण्डसदृशं श्वेतं, कस्तूरीलिप्तं स्तनाग्रं बालकस्य मुखे अस्थापयत् । ततः धात्र्याः कण्ठाभरणस्य मुक्तामणिं हस्ते धृतवान् सः बालकः पर्वतस्य, सागरस्य च सारं स्वहस्ते गृहीतवान् इति प्रतीयते स्म । धात्र्यः यदा "पर्वते-पर्वते रामः" इति पौनःपुन्येन वदन्त्यः शुकान् प्रशिक्षयन्ति स्म, तदा पूर्वजन्मनः स्मरणं कुर्वन् बालकोऽपि मन्दं मन्दं हसति स्म । दशावतारमुद्रितं कण्ठाभरणं, दुष्टग्रहेभ्यः रक्षयितुं च व्याघ्रनखेन निर्मतिम् आभरणं धात्री बालकाय अधारयत् । बालकस्य कृष्णकेशाः, मधुकरवाणी च मनः मोहयति स्म । सुन्दरे ललाटे कृतं तिलकं बालकस्य सौन्दर्यं वर्धयति स्म । उज्जवलदन्ताः हीरकवत् आभायुक्ताः आसन् । नेत्रयोः कृतम् अञ्जनम् आकर्षणं जनयतः स्म । जानुना यदा बालकः इतस्ततः भ्रमति स्म, तदा तस्य वस्त्राणि धूलिकायुक्तानि भवन्ति स्म । तस्य आशरीरं धूलिमयं भवति स्म । क्रीडन्तं पुत्रं दृष्ट्वा माता कर्पूरदेवी स्वपुत्रस्य कपोलं चुम्बति स्म" इति । घूंघर वारे चिहूर रुचिर बानी मन मोहन्तकेसर समुंडि शुभभाल छवि दशन जोति हीरा हरन ।नह तलप इक्क थह खिन रहत, हुलस हुलसि उठि उठि गिरत ।।रज रंज्जित अंजित नयन घुंटन डोलत भूमि ।लेत बलैया मात लखि भरि कपोल मुख चूमि ।। एवम् अण्हिलपाटणस्य सहस्रलिङ्गसरोवरस्य, अलङ्कृत-इत्याख्यस्य सोपानकूपस्य च मध्ये स्थिते राजप्रासादस्य विशालभूभागे पृथ्वीराजस्य बाल्यकालः व्यतीतः । चालुक्यवंशस्य प्रासादात् यदा सोमेश्वरः अजमेरू-प्रदेशम् अगच्छत्, तदा तेन सह तस्य पत्नी कर्पूरदेवी, द्वौ पुत्रौ पृथ्वीराजहरिराजौ च आसन् । 1226 तमे विक्रमसंवत्सरे गुजरातराज्यात् यदा सोमेश्वरः, अजमेरू-प्रदेशं स्थानान्तरितः, तदा पृथ्वीराजः पञ्चवर्षीयः आसीत् । पृथ्वीराजस्य अध्ययनम् अजयमेरू-प्रासादे, विग्रहराजेन स्थापिते सरस्वतीकण्ठाभरणविद्यापीठे च अभवत् । प्रासादस्य, विद्यापीठस्य च प्राङ्गणे युद्धकलायाः, शस्त्रविद्यायाः च ज्ञानं पृथ्वीराजेन प्राप्तम् । यद्यपि आदिकालादेव शाकम्भर्याः चौहाणवंशस्य स्रामाज्यस्य राजभाषा संस्कृतम् आसीत्, तथापि अन्यासां भाषाणाम् अपि बहुधा उपयोगः भवति स्म । परन्तु संस्कृतम् आदिकालात् शाकम्भर्याः राजभाषा आसीत् इति प्राप्तैः शिलालेखैः सिद्धं भवति । विग्रहराजेन, तस्य राजकविना रचितैः ग्रन्थैः अपि तेषाम् उच्चसंस्कृतज्ञानस्य प्रतीतिः भवति । विग्रहराजस्य राजकविः सोमदेवः 'ललितविग्रहराजः' इत्याख्यं नाटकम् अरचयत् । तस्मिन् नाटके तेन प्रचलितानां षड्भाषाणां कुशलतापूर्वकम् उपयोगः कृतः । शिलालेखानां विस्तृताध्ययनेन सिद्ध्यति यत्, चौहानवंशस्य काले मुख्यतया षड्भाषाः प्रचलिताः आसन् । ताः संस्कृतं, प्राकृतं, मागधी, पैशाची, शौरसेनी, अपभ्रंशभाषा च । पृथ्वीराजविजये उल्लेखः अस्ति यत्, पृथ्वीराज चौहान इत्येषः षट्सु भाषासु निपुणः आसीत् । षट्भाषां विहाय पृथ्वीराजः मीमांसायाः, वेदान्तस्य, गणितस्य, पुराणस्य, इतिहासस्य, सैन्यविज्ञानस्य, चिकित्साशास्त्रस्य च अध्ययनं कृतवान् । सः सङ्गीतकलायां, चित्रकलायाम् अपि प्रवीणः आसीत् । पृथ्वीराजविजये उल्लेखः प्राप्यते यत्, शेषनागः स्वस्य द्विसहस्रे फणासु याः विद्याः धरते, ताः सर्वाः विद्याः पृथ्वीराजस्य मुखे आश्रयं स्व्यकुर्वन् । धनुर्विद्यायां तु पृथ्वीराजः एतावान् प्रवीणः अभवत् यत्, "अहम् एतस्मात् धनुर्विचक्षणात् यदि धनुर्विद्यां पठामि, तर्हि शिवात् निर्भयः भवामि" इति कामदेवः चिन्तयति स्म । पृथ्वीराजः अश्वनियन्त्रणविद्यायां, गजनियन्त्रणविद्यायां च अपूर्वः प्राप्तसिद्धिः आसीत् । असिप्रयोगे, लक्ष्यभेदने च सः विचक्षणः अभवत् । पृथ्वीराजरासोकाव्ये उल्लेखः अस्ति यत्, पृथ्वीराजः शब्दभेदिबाणं चालयितुं समर्थः आसीत् । विभिन्नासु विद्यासु पारङ्गतः पृथ्वीराजः कालान्तरे तारुण्यधनेनापि सम्पन्नः अभवत् । तरुणावस्थां प्राप्तः पृथ्वीराजः शोभासम्पन्नः आसीत् । सुमेरोः शिखरे अधिपतिः न्यूषितः अस्ति इति पृथ्वीराजस्य शिरस्थः मुकुटः भ्रमं जनयति स्म । कर्णयोः स्थिते मौक्तिके कमलपत्रे पतते खबाष्पवत् शोभायमाने आस्ताम् । कण्ठे स्थितं कण्ठाभरणं मेरुं परितः 'ग्रहाः परिक्रमणं कुर्वन्तः सन्ति इति' भ्रमं जनयति स्म । चन्द्रमुखे समुद्भूता मषी वीरहृदये कामाङ्कुरस्य बोधं कारयति स्म । सोमेश्वरस्य अन्तिमशिलालेखः आंवल्दा-तः प्राप्यते । सः शिलालेखः 1234 तमस्य विक्रमसंवत्सरस्य भाद्रपदमासस्य शुक्लचतुर्थ्यां शुक्रवासरे प्रस्थापितः । क्रिस्तगणानानुसारं 1178 तमस्य वर्षस्य अगस्त-मासस्य अष्टादशे दिनाङ्के सः शिलालेखः प्रस्थापितः । समनन्तरे संवत्सरे पृथ्वीराजस्य प्रप्रथमः शिलालेखः बडल्या-तः प्राप्यते । सः शिलालेखः 1235 तमस्य विक्रमसंवत्सरस्य चैत्रमासस्य शुक्लचतुर्थ्यां प्रस्थापितः । क्रिस्तगणानानुसारं 1179 तमस्य वर्षस्य मार्च-मासस्य चतुर्दशे दिनाङ्के सः शिलालेखः प्रस्थापितः । सोमेश्वरस्य निधनानन्तरं पृथ्वीराजस्य राज्याभिषेकः अभवत् । पृथ्वीराजरासोकाव्ये उल्लेखः प्राप्यते यत्, शुभमुहूर्ते पृथ्वीराजः स्वर्णसिंहासनारूढः । ब्राह्मणैः वेदमन्त्रगानेन सह राजतिलकस्य आरम्भः कृतः । ततः राजपुरोहितैः पृथ्वीराजस्य भाले तिलकं कृतम् । पृथ्वीराजस्य राज्याभिषेकावसरे प्रासादस्य शोभा आह्लादिका आसीत् । पृथ्वीराजस्य सुन्दरस्वरूपं सर्वान् मोहयति स्म । सर्वेषां सामन्तानां जयघोषानन्तरं राजधान्यां शोभायात्रा अभवत् । शोभायात्रायां गजारूढस्य पृथ्वीराजस्य उपरि नगरजनैः पुष्पवर्षाः कृताः । सर्वे पृथ्वीराजस्य दीर्घायुष्यः प्रार्थनां कुर्वन्तः आसन् । 1235 तमे विक्रसंवत्सरे पृथ्वीराजः पञ्चदशवर्षीयः आसीत् । अतः माता कर्पूरदेवी एव अल्पवयस्कस्य पृथ्वीराजस्य संरक्षिकात्वेन राज्यकार्यं वहति स्म । 1. स्कन्दः – सः गुजरातराज्यस्य नागरब्राह्मणः आसीत् । सः सेनापतिना सह साम्राज्यस्य दण्डनायकः अपि आसीत् । 2. भुन्नेकम्मल्लः – कर्पूरदेव्याः पितृव्यः आसीत् । 3. उदयराजः 4. उदगः – मेडता-प्रदेशस्य सामन्तः आसीत् । 5. कतिया – वीकमपुरस्य मण्डलेश्वरः आसीत् । 6. गोविन्दः – कुत्रचित् उल्लेखः प्राप्यते यत्, सः नरायनस्य द्वितीययुद्धे मुहम्मद घोरी इत्यनेन हतः इति । परन्तु जम्मू-तः प्राप्ते एकस्मिन् शिलालेखे उल्लिखतं यत्, जम्मू-प्रदेशस्य नरसिंह इत्याख्येन राजकुमारेण सः हतः इति । 7. गोपालसिंह चौहान – देदरवा-प्रान्तस्य सामन्तः आसीत् । 1. पं. पद्मनाभः - एतस्य अध्यक्षतायाम् अन्ये मन्त्रिणः अपि आसन् । पृथ्वीराजविजयमहाकाव्यस्य लेखकः जयानकः, विद्यापतिः गौडः, वाशीश्वरः जनार्दनः, विश्वरूपः, रामभट्टश्च । रामभट्टः चन्दबरदायी इति प्रसिद्धः अभवत् । तेन एव पृथ्वीराजरासोकाव्यं लिखितम् । 2. प्रतापसिंहः 3. रामदेवः 4. सोमेश्वरः पृथ्वीराजस्य सेनायाम् अश्वसेनायाः महत्त्वम् अधिकम् आसीत् । परन्तु हस्तिसेनायाः, पदातिसैनिकानाम् अपि मुख्यभूमिका आसीत् । पृथ्वीराजः यदा राजा अभवत्, तदा आरम्भिके काले तस्य सेनायां 70,000 अश्वारोहिसैनिकाः आसन् । यथा यथा सैन्याभियानेषु पृथ्वीराजस्य विजयः अभवत्, तथा तथा सेनायाम् अपि वृद्धिः अभवत् । नरायनयुद्धे पृथ्वीराजस्य सेनायां 2,00,000 अश्वारोहिसैनिकाः, पञ्चशतं गजाः, अनेके पदातिसैनिकाः आसन् । फरिश्ता-इत्याख्यस्य लेखकस्यानुसारं पृथ्वीराजस्य सेनायां 2 लक्षम् अश्वारोहिसैनिकाः, त्रिंशत्सहस्रं गजाः च आसन् । डॉ. शर्मा फरिश्ता इत्यस्य कथनस्य समर्थनं कुर्वन्ति । क्रमः पृथ्वीराजस्य वयः राज्ञ्याः नाम 1 11 जम्भावती पडिहारी 2 12 पंवारी इच्छनी 3 13 दाहिया 4 14 जालन्धरी 5 15 गूजरी 6 16 बडगूजरी 7 17 यादवी पद्मावती 8 18 यादवी शशिव्रता 9 18 कछवाही 10 20 पुडीरनी 11 21 शशिव्रता 12 22 इन्द्रावती 13 36 संयोगिता गाहडवाल पृथ्वीराजविजयमहाकाव्यस्य दशमसर्गस्य उत्तरार्धे उल्लेखः प्राप्यते यत्, पृथ्वीराजस्य अनेकाः राज्ञ्यः आसन् इति । परन्तु ताः कति आसन् ? कस्य प्रदेशस्य च राजकुमार्यः आसन् ? इति उल्लेखः तत्र नास्ति । पृथ्वीराजरासोकाव्ये उल्लेखः अस्ति यत्, पृथ्वीराजः यदा एकादशवर्षीयः आसीत्, तदा तस्य प्रप्रथमविवाहः अभवत् । ततः प्रतिवर्षं तस्य एकः विवाहः अभवत् । यावत् पृथ्वीराजः द्वाविंशतिवर्षीयः अभवत्, तावत् प्रतिवर्षं विवाहस्य क्रमः अचलत् । ततः पृथ्वीराजः यदा षड्त्रिंशद्वर्षीयः अभवत्, तदा तस्य अन्तिमविवाहः संयोगितया सह अभवत् । पृथ्वीराजस्य प्रप्रथमविवाहः मण्डोर-प्रदेशस्य नाहड राव पडिहार इत्यस्य पुत्र्या जम्भावत्या सह अभवत् । पृथ्वीराजरासोकाव्यस्य लिखितपत्रे केवलं पञ्चानां राज्ञीनां नामानि सन्ति । ताः जम्भावती, इच्छनी, यादवी शशिव्रता, हंसावती, संयोगिता च । पृथ्वीजरासोकाव्यस्य लघुलिखितपत्रेषु केवलं नामद्वयं प्राप्यते । ते इच्छनी, संयोगिता च । तथा च लघुत्तमायां लिखितपत्रे केलवं संयोगितायाः नाम प्राप्यते । एवं संयोगितायाः नाम सर्वासु लिखितपत्रेषु प्राप्यते । चौहानवंशः यस्मिन् भूभागे स्वराज्यम् अस्थापयत्, तस्य भूभागस्य नाम जाङ्गल इत्यासीत् । तस्य प्रदेशस्य राजधानी अहिच्छत्रपुरम् आसीत् । सद्यः तस्य नाम नागौर इति । तत् नागौर-नगरम् अद्य देशनोक इति प्रसिद्धम् । देशनोक-नगरं बीकानेर-तः उत्तरदिशि 32 कि.मी. दूरे अस्ति । देशनोक-तः षोडश कि.मी. दूरे अस्ति जाङ्गलू-ग्रामः । ततः 1233 तमे विक्रमसंवत्सरे लिखितः एकः शिलालेखः प्राप्यते । तस्य शिलालेखस्यानुसारं तस्य ग्रामस्य प्राचीने नामनी जाङ्गकूपदुर्गम्, अजयपुरं च आस्ताम् । 1176 तमे विक्रमसंवत्सरे लिखिते एकस्मिन् शिलालेखे उल्लिखितं यत्, जाङ्गकूपदुर्ग-ग्रामस्य रचना प्रथमेन पृथ्वीराजेन कारिता । तस्मात् ग्रामात् पृथ्वीराजस्य नाम्ना मुद्राः अपि प्राप्ताः । जाङ्गलकूपदुर्ग-ग्रामस्य रचनयाः केषुचित् दिनेषु एव गजनी-प्रदेशस्य राज्ञा अर्सलान इत्यनेन एषः जाङ्गलकूपदुर्गाख्यः ग्रामः ध्वस्तः । बीकानेर-नगरस्य अनूपसंस्कृतपुस्तकालये षोडशशताब्द्याः लिखितपत्रं प्राप्यते । तस्यानुसारं चौहानसाम्राजस्य अमुकभागे दहियाराजपूतानां लघुग्रामाः आसन् । दहियाराजपूतवंशस्य एका राजकुमारी पृथ्वीराजे स्निह्यति स्म । सा तेन सह विवाहं कर्तुम् इच्छति स्म । तस्याः नाम अजिया आसीत् । एकदा स्वारक्षकैः सह पृथ्वीराजेन मेलितुं सा अजमेरू-नगरं गच्छन्ती आसीत् । मार्गे ध्वस्तः जाङ्गलू इत्याख्यः ग्रामः प्राप्तः ।तं ध्वस्तं ग्रामं दृष्ट्वा सा दुःखम् अन्वभवत् । ततः तेन तस्मिन् एव भूमौ एकस्य ग्रामस्य रचना कृता । तस्य ग्रामस्य नाम अजियापुरम् इति ।सा पृथ्वीराजेन मेलितुं गच्छन्ती आसीत्, परन्तु पृथ्वीराजोऽपि आखेटस्य आश्रयेण जाङ्गलू-प्रदेशस्य वनं गतः । सः अजिया इत्यनया सह स्वराजधानीं प्रत्यगच्छत् । ततः तयोः विवाहः अभवत् । दहिया इत्यस्य नगरस्य स्मारकेषु अद्यापि अजिया इत्यस्याः प्रासादस्य गणना भवति । अद्यापि प्रवासिनः तस्य प्रासादस्य दर्शनं कृत्वा ऐतिहासकघटनायाः अनुमानं बहुधा कुर्वन्ति । पृथ्वीराजरासोकाव्ये पद्मावतीसमयः इत्याख्यानं प्राप्यते । रासोकाव्यानुसारं पूर्वदिशि समुद्रशिखराख्यः प्रदेशः आसीत् । तत्र यादववंशीयस्य विजयपालाख्यस्य राज्ञः शासनम् आसीत् । तस्य पत्नी पद्मसेनः आसीत् । तयोः पुत्री पद्मावती आसीत् । पद्मावती एकदा राजभवनस्य उद्याने विचरन्ती आसीत् । तस्मिन् समये तया एकः शुकः दृष्टः । सः शुकः अत्यन्तः आकर्षकः आसीत् । अपरत्र शुकः अपि पद्मावत्याः रक्ताधरं बिम्बाफलं मत्वा भोक्तुम् उद्यतः । तस्मिन्नेव काले पद्मावती शुकं स्वहस्ते गृह्णाति । सः शुकः मानवभाषायाः ज्ञाता आसीत् । सः पद्मावत्याः मनोरञ्जनं कर्तुम् अनेकाः कथाः अश्रावयत् । ततः पद्मावती जिज्ञासावशात् शुकम् अपृच्छत्, "भोः शुकराज ! भवान् कुत्र निवसति ? कश्च भवतः राज्यस्य राजा ?" इति । ततः पद्मावत्याः जिज्ञासां शमयितुं शुकः विस्तारेण स्वराज्यस्य, पृथ्वीराजस्य च वर्णनं करोति । संभरि नरेश चहुंवान थान, प्रीथिराज तहां राजंत भान ।।वैसह वरिस षोजस नरिदं, आजानुबाहु भुवलोक यदं ।संभपि नरेश सोमेस पूत, देवंत रूप अवतार धूत ।।सता मसूंर सब्बे अपार, भूजान भीम जिस सार भार ।तिहि पकरि शाह साहाबदीन, तिहु बेर करिन पानीप हीन ।।सिंगिनि सुसद गुने चढ़ि जंजीर, चुक्के न शबद बेधंत तीर ।बल बेल करन जिमि दान मान, सहस शील बहिचंद समान ।।दस चारि सब काल भूप, क्रन्दप्प ज्ञान अवतार रूप ।। हिन्दूनाम् उत्तमप्रदेशः हिन्दुस्थानम् अस्ति । तत्र सुन्दरं देहली-नगरं विद्यते । तस्य नगरस्य अधिपतिः चौहानवंशीयः पृथ्वीराजः अस्ति । षोडशवर्षीयः पृथ्वीराजः इन्द्रवत् पराक्रमी अस्ति । साकम्भरिनरेशस्य सोमेश्वरस्य पुत्रः देवानां रूपं धृत्वा पृथिव्याम् अवातरत् । तस्य सर्वेऽपि सामान्ताः अत्यन्तपराक्रमिणः सन्ति । तस्य भुजायां भीमसेनवद् बलम् अस्ति । पृथ्वीराजः त्रिवारं शहाबुद्दीन घोरी इत्याख्यं राजानं पराजयत । तस्य धनुषः प्रत्यञ्चायाः ध्वनिः अति भयानकः भवति । सः शब्दभेदिबाणं चालयितुं समर्थः अस्ति । पृथ्वीराजः वचनपालने बलिः, दाने कर्णः, सुकर्मणि विक्रमादित्यः, आचरणे हरिश्चन्द्रश्च अस्ति । कलियुगे दुष्टानां संहारं कर्तुं तस्य जन्म अभवत् । चतुर्दशकलाभिः सम्पन्नः सः कामदेवत्वेन पृथिव्याम् अवातरत् । शुकस्य मुखात् पृथ्वीराजस्य प्रशंसां श्रुत्वा यादवबालायाः पद्मावत्याः मनः पृथ्वीराजं प्रति अनुरक्तम् अभवत् । परन्तु यौवनप्राप्तवत्याः पद्मावत्याः विवाहः विजयपालेन कुमुदमणिना सह निर्धारितः आसीत् । कुमुदमणिः कुमाऊँ-प्रदेशस्य राजा आसीत् । समुद्रशिखरप्रदेशे राजकुमार्याः विवाहस्य सज्जता भवन्ती आसीत् । अपरत्र स्वविवाहस्य वार्तां श्रुत्वा पद्मावती व्याकुला अभवत् । ततः सा शुकम् अकथयत्, "हे कीर ! शुक ! भवान् शीघ्रं हि देहलीं गत्वा मे प्रियं पृथ्वीराजम् अत्र आह्वयतु" इति । ततः पद्मावती शुकाय एकं पत्रं यच्छति । हे क्षत्रियकुलभूषण ! अहं तनुमनोभ्यां भवति स्निह्यामि । यदि भवान् मां, मे कुलं च वरणयोग्यं मनुते, तर्हि मे पाणिग्रहणं कृत्वा मम प्राणरक्षां करोतु । 1130 तमस्य शकसंवत्सरस्य वैशाखमासस्य शुक्लद्वादश्यायां तिथौ मम विवाहः निश्चितः अस्ति । अतः तस्मात् पूर्वम् आगत्य श्रीकृष्णः यथा रुक्मिण्याः हरणम् अकरोत्, तथा मे हरणं कृत्वा मां कृतार्थां करोतु । --- पद्मावती शुकः वायुवेगेन देहलीं गत्वा पृथ्वीराजाय पत्रम् अयच्छत् । पत्रं पठित्वा पृथ्वीराजः सामन्तैः सह समुद्रशिखर-नगरं प्रति यात्रां प्रारभत । अपरत्र कुमुदमणिः कुमाऊँ-तः वरयात्राम् आरभत । पृथ्वीराजः समुद्रशिखरं गच्छन् अस्ति इति समाचारं प्राप्य मुहम्मद घोरी अपि समुद्रशिखरं प्रति यात्राम् आरभत । ततः समुद्रशिखरं प्रति कुमुदमणेः आगमनस्य समाचारं श्रुत्वा पद्मावती अति व्याकुला अभवत् । यतः पृथ्वीराजस्य आगमनस्य समाचारं सा न प्राप्तवती । अतः सा प्रासादस्य वातायने स्थित्वा मार्गं प्रति विह्वलमनसा प्रतीक्षमाणा, रुदन्ती च आसीत् । तस्मिन् एव काले शुकः आगत्य ताम् अवदत्, "हे सुन्दरि ! तव प्रियतमः समीपस्थे शिवमन्दिरे अस्ति । त्वं शीघ्रं हि तत्र गच्छ" इति । शुकस्य वचनं श्रुत्वा पुनर्जीवनं प्राप्तवत्याः पद्मावत्याः नेत्रे अचकास्ताम् । नवीनवस्त्राणि धृत्वा सुगन्धितजलेन स्नात्वा चन्द्रमसः किरणान् लज्जयन्ती सा षोडशशृङ्गाराणि अकरोत् । तस्याः सर्वाणि अङ्गानि विविधैः आभूषणैः सुशोभितानि आसन् । ततः स्वसखिभिः सह सा स्वर्णस्थालिकायां दीपं परितः मौक्तिकानि प्रस्थाप्य शिवालयं प्रति अगच्छत् । शिवालयं प्राप्य शिवपार्वत्योः पूजां कृत्वा पृथ्वीराजं प्रति अगच्छत् । ततः स्वमुखावरणम् अपाकृत्य सा मुग्धा भूत्वा पृथ्वीराजस्य सौन्दर्यं पश्यन्ती आसीत् । पृथ्वीराजः अपि किञ्चित् अग्रे गत्वा पद्मावत्याः समीपे अतिष्ठत् । मन्दिरस्य एतद् दृश्यं दृष्ट्वा पद्मावत्याः सख्यः साश्चर्यं पद्मावतीं, पृथ्वीराजं च पश्यन्त्यः आसन् । यतो हि पद्मावतीपृथ्वीराजयोः प्रणयविषये शुकं विहाय न कोऽपि जानाति स्म । ततः पृथ्वीराजः पद्मावत्याः हस्तं गृहीत्वा अश्वारोहणम् अकरोत् । देहलीं प्रति पृथ्वीराजपद्मावत्योः यात्रायाः आरम्भान्तरं समुद्रशिखरनगरे सर्वत्र पद्मवातीहरणस्य समाचाराः अप्रसन्त । विजयपालः, कुमुदमणिश्च पृथ्वीराजेन सह योद्धुं पृथ्वीराजस्य पृष्ठे अगच्छताम् । विजयपालकुमदमण्योः आगमनस्य समाचारं श्रुत्वा पृथ्वीराजः ससामन्तं युद्धाय सज्जः अभवत् । ततः विनाशकयुद्धानन्तरं विजयी पृथ्वीराजः देहलीं प्रति यात्राम् आरभत । परन्तु मार्गे मुहम्मद घोरी इत्येषः स्वसैनिकैः सह पृथ्वीराजस्य उपरि आक्रमणम् अकरोत् । परन्तु घोरी इत्यस्य सेनायाः घोरपराजयः अभवत् । तस्य सर्वेऽपि सैनिकाः इतस्ततः पलायन्त । तथा च पृथ्वीराजः घोरी इत्यनं बन्दिनं कृत्वा देहलीम् अगच्छत् । देहलीं सम्प्राप्य दुर्गायाः मन्दिरे शुभमुहूर्ते पृथ्वीराजः पद्मावत्या सह विवाहम् अकरोत् । इतिहासविदां मतम् अस्ति यत्, साहित्यिकदृष्ट्या उक्तकथायाः महत्त्वम् अस्ति, परन्तु ऐतिहासिकदृष्ट्या उक्तकथायाः महत्त्वं नास्ति । यतो हि इतिहासे कुत्रापि समुद्रशिखर-इत्याख्यस्य दुर्गस्य, तस्य राज्ञः विजयपालस्य च उल्लेखः न प्राप्यते । उभे नामनी काल्पनिके स्तः । इतिहासविदां मतम् अस्ति यत्, एषा कथा काचित् पुराणकालीना प्रसिद्धा कथा स्यात् । तस्याः कथायाः अवलम्बनं कृत्वा अज्ञातव्यक्त्या पृथ्वीराजरासोकाव्ये प्रक्षेपः कृतः । चन्दबरदायी इत्यनेन उक्तकथायाः रचना न कृता इत्यस्य द्वितीयप्रमाणम् अस्ति यत्, अर्थात् 'तोप' इत्यनेन चतसॄषु दिक्षु धुम्रः अभवत् । परन्तु भारतीयेतिहासे 1526 तमस्य वर्षस्य अप्रैल-मासस्य विंशतितमे दिनाङ्के पानीपत-क्षेत्रस्य युद्धे एव शतघ्न्याः उपयोगः अभवत् । यद्यपि एतस्यां कथायाम् ऐतिहासकतथ्यं नास्ति, तथापि कथायां पृथ्वीराजपद्मावत्यौ पात्रे तु योग्ये स्तः । 1236 तमस्य विक्रमसंवत्सरस्य आषाढमासस्य शुक्लदशम्यायां बुधवासरे लिखितः एकः शिलालेखः पोकरण-तः प्राप्तः । तत्र उल्लेखः अस्ति यत्, पृथ्वीराजस्य आज्ञया मण्डलेश्वरेण 'कतिया' इत्यनेन विजयपुरस्य लोकेश्वरमन्दिरे पिहिलापाउल-नामकस्य ग्रामस्य दानं कृतम् । ग्रामेण सह तडागं, ग्रामं च परितः विशालवनं च अयच्छत् सः । पद्मावती तस्य परमारवंशस्य पाल्हण इत्यस्य पुत्री आसीत् । कतिया इत्येषः पद्मावत्याः भ्राता आसीत् । पृथ्वीराजरासोकाव्ये उल्लेखः अस्ति यत्, चन्द्रपुण्डीर-प्रदेशस्य राजकुमार्याः चन्द्रावत्याः विवाहः पृथ्वीराजेन सह अभवत् इति । तस्याः गर्भात् सपादलक्षसाम्राज्यस्य उत्तराधिकारी रैणसी समुद्भूतः । इतिहासविदां मतम् अस्ति यत्, रैणसी कल्पितं नाम अस्ति, वस्तुतः तस्याः नाम गोविन्द आसीत् । परन्तु चन्द्रपुण्डीर-प्रदेशस्य राजकुमार्याः विवाहः पृथ्वीराजेन सह अभवत् इति उचितम् अस्ति । पृथ्वीराजविजयमहाकाव्ये तिलोत्तमा इति नाम्ना, पृथ्वीराजरासोकाव्ये संयोगिता इति नाम्ना, सुरजनचरितमहाकाव्ये 'कान्तिमति' इति नाम्ना संयोगितायाः उल्लेखः प्राप्यते । संयोगितायाः उल्लेखः रम्भामञ्जरीमहाकाव्ये, हम्मीरमहाकाव्ये च न प्राप्यते । संयोगितायाः हरणम् इतिहासस्य महत्त्वपूर्णघटना आसीत् । तस्मिन् काले पृथ्वीराजस्य वीरतायाः प्रशंसा चतसॄषु दिक्षु भवति स्म । एकदा संयोगिता पृथ्वीराजस्य वीरतायाः, पृथ्वीराजस्य सौन्दर्यस्य च वर्णनम् अशृणोत् । ततः सा तस्मिन् स्निह्यति स्म । अपरत्र संयोगितायाः पिता जयचन्दः संयोगितायाः स्वयंवरमाध्यमेन संयोगितायाः विवाहस्य घोषणाम् अकरोत् । जयचन्दः अश्वमेधयज्ञस्य आयोजनम् अकरोत् । तस्य परिसमाप्तौ संयोगितायाः स्वयंवरस्य मुहूर्तः आसीत् । जयचन्दः अश्वमेधयज्ञं कृत्वा भारते स्वप्रतिष्ठाम् चिकीर्षति स्म । परन्तु पृथ्वीराजः तस्य विरोधम् अकरोत् । अतः जयचन्दः पृथ्वीराजं स्वयंवरे नाह्वयत्, तथा च द्वारपालस्य स्थाने पृथ्वीराजस्य प्रतिमाम् अस्थापयत् सः । अपरत्र यदा संयोगिता अजानात् यत्, पृथ्वीराजः स्वयंवरे अनुपस्थितः भविष्यतीति, तदा सा पृथ्वीराजम् आह्वातुं दूतं प्रैषयत् । संयोगिता मयि स्निह्यति इति ज्ञात्वा पृथ्वीराजः कन्नौजनगरं प्रति यात्राम् आरभत । अश्वमेधयज्ञानन्तरं स्वयंवरकाले यदा संयोगिता वरमालां हस्ते धृत्वा उपस्थितान् राज्ञः पश्यन्ती आसीत्, तदा सा द्वारे स्थितां पृथ्वीराजस्य मूर्तिम् अपश्यत् । संयोगिता मूर्तिम् उपागम्य वरमालां पृथ्वीराजस्य मूर्तेः कण्ठे अधारयत् । तस्मिन्नेव काले प्रासादम् अश्वारूढः पृथ्वीराजः प्रविष्टः । सः सिंहनादेन सर्वान् राज्ञः युद्धाय आह्वयत् । ततः संयोगितां नीत्वा इन्द्रपस्थं प्रति यात्रां प्रारभत । मार्गे जयचन्दं पराजित्य, मुहम्मद घोरी इत्येनं बन्दिनं कृत्वा पृथ्वीराजः संयोगितया सह इन्द्रपस्थं प्रापत् । जयचन्दः तु स्वापमानस्य प्रतिशोधाय पृथ्वीराजेन सह युद्धम् अकरोत् । परन्तु मुहम्मद घोरी यदा अजानात् यत्, पृथ्वीराजः कन्नौजनगरं प्रति गच्छन् अस्ति इति, तदा पृथ्वीराजं पराजेतुं सः मार्गम् अवारोधयत् । पृथ्वीराजः न केवलं मुहम्मद घोरी इत्येनं पराजयत, अपि तु तं बन्दिनं कृत्वा इन्द्रप्रस्थम् अपि अनयत् । पृथ्वीराजः यदा शाकम्भर्याः सिंहासने आरूढः अभवत्, तदा चौहानवंशस्य साम्राज्यं सामान्तानां साहाय्येन चलति स्म । सामन्तीयशासनप्रणाल्यां सर्वेऽपि सामन्ताः स्वतन्त्रतया स्वराजकोषस्य व्यवस्थापनं कुर्वन्ति, तथा च वार्षिकोपहारत्वेन स्वसम्राजे नियतधनं यच्छन्ति । युद्धकाले सामन्ताः सम्राजः आज्ञानुसारं स्वसेनाः अपि प्रेषयन्ति । सामन्तीयशासनप्रणाल्यां राजनैतिकैकतायाः स्थितिः अति शिथिला भवति । यतो हि ये सैनिकाः सम्राजः आदेशेन युद्धाय उद्युक्ताः भवन्ति, तेषां निष्ठा स्वराजानं प्रति भवति, न तु स्वसम्राजं प्रति । सामन्तानाम् अपि स्वमहेच्छाः भवन्ति । अतः ते स्वप्रभावस्य, स्वक्षेत्रस्य च विस्ताराय निरन्तरं रताः भवन्ति । यदा सामन्तानां सम्राजः कस्मिँश्चित् युद्धे परास्तः भवति, मरणासन्नः भवति, निर्बलः भवति वा, तदा सामन्ताः स्वतन्त्रतायै प्रयत्नरताः भवन्ति । सम्राजः शिथिलतायाः कारणं ज्ञात्वा ते, स्वसम्राजि आक्रमणं कर्तुम् अपि उद्युक्ताः भवन्ति । राजसिंहासने आरूढः पृथ्वीराजः युवा आसीत्, अतः अनेके सामन्ताः स्वस्य स्वतन्त्रतायाः स्वप्नं पश्यन्तः युद्धघोषणाम् अकुर्वन् । परन्तु कैमासस्य, भुनैकमल्लस्य च साहाय्येन कर्पूरदेवी तेषां विद्रोहिणां सामन्तानां दमनम् अकरोत् । ततः विग्रहराजस्य द्वितीयः पुत्रः नागार्जुनः अजयमेरुराज्यस्य उत्तराधिकारित्वेन विद्रोहम् अकरोत् । पृथ्वीराजः यदा सत्तारूढः अभवत्, तदा नागार्जुनः निर्वासितजीवनं यापयन् योगिनीपुरे निवसति स्म । तस्मिन् काले योगिनीपुरे नागार्जुनस्य मातुलस्य तोमरवंशीयस्य पृथ्वीपालस्य शासनम् आसीत् । तोमरवंशीयराजा पृथ्वीपालः चौहानवंशस्य एकः सामन्तः आसीत् । पृथ्वीराजविजयमहाकाव्यस्य दशमसर्गस्य षष्ठे, सप्तमे च श्लोके उल्लेखः प्राप्यते यत्, भाग्यशालिनः, बलशालिनः विग्रहराजस्य विवेकशून्यः पुत्रः नागार्जुनः गुजपुरस्योपरि आक्रमणम् अकरोति इति । तोमरवंशीयराज्ञः पृथ्वीपालस्य समीपे तावती सैन्यशक्तिः नास्ति, यया सः पृथ्वीराजस्य उपरि आक्रमणं कर्तुं शक्नुयात् । परन्तु पृथ्वीपालस्य समर्थनम् अन्यः यादववंशी भादानक इत्याख्यः सामन्तः अपि अकरोत् । तथापि तयोः सम्मिलिता सेना पृथ्वीराजस्य 70,000 अश्वारोहिसैनिकानां, गजसैनिकानां, पदसैनिकानां च सम्मुखं युद्धं कर्तुम् असमर्था आसीत् । इतिहासविदां मतम् अस्ति यत्, सपादलक्षसाम्राजस्य पूर्वीयं प्रतिवेशिराज्यं जेजाकभुक्तिः, कान्यकुब्जराज्यं चापि पृथ्वीराजस्य विरुद्धं युद्धं कर्तुं पृथ्वीपालस्य सैन्यसाहाय्यम् अकुरुताम् इति । नागार्जुनः यदा योगिनीपुरात् युद्धाय निर्गतः, तदा सः विश्वस्तः आसीत् यत्, तस्य एव विजयः भविष्यतीति । अतः युद्धस्थले नागार्जुनस्य पत्नी, माता देशलदेवी अपि आस्ताम् । योगिनीपुरात् निर्गतः नागार्जुनः प्रप्रथमं गुजपुर इत्याख्यस्य नगरस्य उपरि आधिपत्यम् अस्थापयत् । नागार्जुनस्य प्रप्रथमविजयेन सह पृथ्वीराजस्य साम्राज्यस्य एकः भागः नागार्जुनस्य हस्तगतः अभवत् । अतः पृथ्वीराज-नागार्जुनयोः भीषणयुद्धम् अनिवार्यम् अभवत् । नागार्जुनेन सपादलक्ष्यसाम्राज्ये आक्रमणं कृतम् इति समाचारान् श्रुत्वा पृथ्वीराजः अनुक्षणमेव आक्रमणम् अकरोत् । इतिहासविदां मतम् अस्ति यत्, तस्य युद्धस्य नेतृत्वं पृथ्वीराजः स्वयम् अकरोत् । यतो हि उल्लेखः प्राप्यते यत्, पृथ्वीराजः कैमासं, भुवनैकमल्लं च पृष्ठे संस्थाप्य नागार्जुनस्योपिर आक्रमणम् अकरोत् इति । अतः एवम् अनुमानं कर्तुं शक्यते यत्, कैमासः, भुवनैकमल्लश्च युद्धे भागम् अवहतां, परन्तु मुख्यसेनापतित्वेन दायित्वं पृथ्वीराजेन एव ऊढम् इति । पृथ्वीराजः यदा नागार्जुनस्य उपिर आक्रमणम् अकरोत्, तदा पृथ्वीराजस्य सेनायाम् अनेके अश्वारोहिणः, हस्तिसैनिकाः, ऊष्ट्रसैनिकाः, पदात्तयः च आसन् । पृथ्वीराजः यदा युद्धाय निर्गतः, तदा सेनायाः निर्गमनस्य उग्रः ध्वनिः अभवत् । पृथ्वीराजस्य विशालसेनायाः सम्मुखं विरोधिनः पराजिताः अभूवन् । पृथ्वीराजात् भयभीतः नागार्जुनः स्वेन सह चलता कलिना सह परामर्शं कृत्वा वीरधर्मं त्यक्त्वा युद्धात् पलायत । नागार्जुनस्य पराजयस्य वर्णनं पृथ्वीराजविजयमहाकाव्ये प्राप्यते यत् – दयितमपि विमुच्य वीरधर्म, क्विचिदपि विग्रहराजभूरयासीत ।। श्लो. 32, सर्गः 10, पृथ्वीराजविजयमहाकाव्यम् ।। नागार्जुनः ससेनं पराजितो भूत्वा पलायत । ततः नागार्जुनः गुजपुरस्य दुर्गे निगूहितः । परन्तु पृथ्वीराजः तस्य दुर्गस्य उपरि आक्रमणं कृत्वा युद्धं प्रारभत । नागार्जुनः येन केन प्रकारेण तस्मात् दुर्गात् अपि पलायत । परन्तु नागार्जुनस्य दुर्गं रक्षितुं सेनापतिः देवभट्टः युद्धम् अकरोत् । सोऽपि पराजितः । नागार्जुनस्य अनेके योद्धारः पृथ्वीराजस्य कारागृहे बन्दिनः आसन् । तेषु बन्दिषु नागार्जुनस्य पत्नी, माता देशलदेवी च आस्ताम् । युद्धे समाप्ते सति पृथ्वीराजः सर्वैः बन्दिभिः सह अजमेरु-नगरम् अगच्छत् । तत्र अजमेरु-दुर्गस्य विभिन्नेषु स्थानेषु बन्दिनां शिरांसि उल्लम्बितानि । परन्तु नागार्जुनस्य पत्न्याः, मातुः च किम् अभवत् ? इत्यस्य वर्णनं कुत्रापि न प्राप्यते । इतिहासविदां मतम् अस्ति यत्, यतो हि ते पृथ्वीराजस्य भ्रातृपत्नी, पितृव्या च आस्ताम्, अतः पृथ्वीराजः लघुदण्डं दत्त्वा योगिनीपुरं प्रैषयत् इति । पृथ्वीराजः यदा सिंहासनारूढः अभवत्, ततः समनन्तरमेव नागार्जुनस्य विद्रोहस्य शमनम् अकरोत् सः । सा घटना लघ्वी नासीत् । पृथ्वीराजं सत्ताच्युतं कृत्वा सम्पूर्णस्य समापदलक्षसाम्राज्यस्योपरि आधिपत्यस्य सा घृणास्पदा दुर्गोष्ठी आसीत् । तस्यां दुर्गोष्ठ्यां योगिनीपुरस्य सामन्तः पृथ्वीपालः मुख्यभूमिकायाम् आसीत्, परन्तु तस्य समर्थनं भादानकप्रदेशस्य, जेजाकभुक्तिप्रदेशस्य, काशीप्रदेशस्य, कन्नौजप्रेदशस्य च शासकाः अकुर्वन् । सपादलक्षसाम्राज्यस्य अनेके असन्तुष्टाः सामन्ताः अपि तस्मिन् युद्धे नागार्जुनस्य साहाय्यम् अकुर्वन् । अतः पृथ्वीराजः क्रमेण सवैः सह युद्धं कृत्वा स्वबलस्य, स्वपराक्रमस्य च परिचयम् अकारयत् । शाकम्भर्याः चौहानवंशस्य बयानप्रदेशीयैः यादववंशीयैः सह प्रप्रथमयुद्धम् अजयराजस्य काले अभवत् । बिजौलियाशिलालेखस्य पञ्चदशे श्लोके उल्लेखः प्राप्यते यत्, श्रीमार्गस्य, दुर्द्द-प्रदेशस्य च अभियानकाले चाचिग-सिङ्घुल-यशोधराख्यानां वीराणां वधम् अजयराजः अकरोत् इति । ततः अर्णोराजः, विग्रहराजः अपि बयानप्रदेशीयैः यादववंशीयैः सह युद्धम् अकुरुताम् । परन्तु ते सर्वे यादवान् समूलं नष्टं कर्तुं न शक्तवन्तः । पृथ्वीराजस्य विरुद्धं यदा नागार्जुनस्य विद्रोहः अभवत्, तदा भादानकप्रदेशीयराजा सोहणपालः चौहानवंशस्य विरुद्धं युद्धं कर्तुं सज्जः अभवत् । अतः सः स्वसैन्यबलेन नागार्जुनस्य साहाय्यम् अकरोत् । सोहणपालस्य पूर्वजेन सह कुमारपालेन सह विग्रहराजेन युद्धं कृतम् आसीत् । आनुवंशिकयुद्धस्य स्थितिः पृथ्वीराजस्य शासनकाले अपि समुदभवत् । परन्तु पृथ्वीराजः भादानक-प्रदेशस्य यादववंशीयानां समूलोच्छेदनम् अकरोत् । भादानकप्रदेशस्योपरि आक्रमणात् प्राक् पृथ्वीराजः स्वशासनव्यवस्थायां द्वे महत्त्वपूर्णे परिवर्तने अकरोत् । प्रप्रथमं तु हांसीपुरस्य सामन्तं पदच्युतं कृत्वा स्वभ्रातरं हरिराजं हांसीदुर्गस्य सामन्तत्वे न्ययुङ्क्त । द्वितीयं तावत् योगिनीपुरे पृथ्वीपालस्य रिक्तस्थाने गोविन्दं न्ययुङ्क्त । एवं युद्धस्य मुख्यकेन्द्रयोः पर्याप्तरक्षणस्य व्यवस्थां कृत्वा स्वविरोधिन्याः दुर्गोष्ठ्याः प्रत्युत्तरं दातुं पृथ्वीराजः सज्जः अभवत् । खरतरगच्छपट्टावल्याः 14 पृष्ठे सूचना प्राप्यते यत्, पृथ्वीराजः दिग्विजयाभियानाय नरायन-प्रदेशे इति प्रसिद्धम् ।) स्वसेनायाः सङ्घटनम् अकरोत् । भुवन्नैकमल्लः स्वयं सैनिकानाम्, अधिकारिणां च दिशानिर्देशनं, सञ्चालनं च कुर्वन् आसीत् इति । सैन्यसज्जतायाः अनन्तरं शत्रुप्रदेशस्य निरीक्षणाय भुवनैकमल्लस्य नेतृत्वे एकं दलम् अग्रे प्रैषयत् पृथ्वीराजः । ततः स्वसेनापतिभिः सह स्वयं विशालसैन्यं नीत्वा दिग्विजयाभियानम् आरभत । पृथ्वीराजस्य सेनापतिषु कैमासः, स्कन्दः च प्रमुखौ आस्ताम् । तस्मिन् काले भदानकप्रदेशे बयाना, अलवर, भिवानी, रिवाडी इत्यादीनि प्रमुखनगराणि आसन् । तस्य प्रदेशस्य पूर्वसीमायाः समीपे यमुनानदी, दक्षिणसीमायाः समीपे चम्बलनदी च प्रवहन्त्यौ आस्ताम् । बयाना-नगरात् द्वाविंशतिः कि.मी. दूरे त्रिभुवनगढ इत्याख्यं नगरं भदानकप्रदेशस्य राजधानी आसीत् । पृथ्वीराजः भादानकप्रदेशस्योपरि चतुर्भ्यः दिग्भ्यः आक्रमणम् अकरोत् । तस्मिन् भयङ्करे युद्धे यादववंशी सोहणपालः पराजितः । पृथ्वीराजः तस्य सेना च सोहणपालस्य हस्तिसेनायाः उपरि आधिपत्यम् अस्थापयेताम् । ये सैनिकाः जीविताः आसन्, ते चम्बलनदीम् उल्लङ्घ्य शिकोहाबाद-नगरात् द्वाविंशतिः कि.मी. दूरे भादान-नामके स्थाने निवासम् आरभन्त । तद्युद्धानन्तरं सपादलक्षसाम्राज्यस्य पूर्वसीमायां यमुनानदी, दक्षिणपूर्वदिशायां चम्बलनदी च प्रवहन्त्यौ आस्ताम् । भादनकप्रदेशस्य उल्लेखनीयविजयस्य वर्णनं खरतरगच्छपट्टावल्यां पृथ्वीराजशौर्यस्य प्रशंसात्वेन प्राप्यते । दीप्र प्रास प्रहर घटततट प्रस्त मुक्तावलिभिः ।।नूनं भादानकीयैं रणभूवि करिभिः स्वास्तिकोअयूर्य तोच्चेः ।पृथ्वीराजस्यतस्यातुलबल महसः किं वयं वर्णनामः ।। 29 ।। हे पृथ्वीराज ! तव पराक्रमस्य, यशसः वर्णनं कैः शब्दैः कर्तुं शक्यते ? यस्य सेना चतुर्भ्यः दिग्भ्यः विजयदेवीं प्रसन्नाम् अकरोत्, येन स्वभुजबलेन विरोधिनः हस्तिसेनायाः उपरि आधिपत्यं स्थापितं, सः स्वस्तिकचिह्नैः युक्तोऽस्ति । जेजाकभुक्तिप्रदेशस्य चेदिदेशः, दशार्णः, जुझोती, कुन्तलदेशः इत्येतानि नामान्तराणि सन्ति । सद्यः जेजाकभुक्तिप्रदेशं वयं बुन्देलखण्डत्वेन जानीमः । यद्यपि बुन्देलखण्डस्य विशालभूभागः मध्यप्रदेशोत्तरप्रदेशराज्ययोः विभक्तः, तथापि सः प्रदेशः बुन्देलखण्डत्वेनैव प्रसिद्धः वर्तते । तस्मिन् बुन्देलखण्डे जेजाकभुक्तिनामकं स्वतन्त्रं राज्यम् आसीत् । जेजाकभुक्तिप्रदेशस्य उत्तरसीमायां यमुनानदी, उत्तरपश्चिमदिशायां चम्बलनदी प्रवहन्त्यौ आस्ताम् । दक्षिणपूर्वदिशः सीमायां बुन्देलखण्डस्य पर्वतीयस्थलम् आसीत् । जेजाकभुक्तिप्रदेशस्य सांस्कृतिकराजधानी खजुराहो आसीत् । जेजाजभुक्तिप्रदेशस्य द्वे सामरिककेन्द्रे आस्ताम् । प्रप्रथमं तु मुख्यराजधानी कालिञ्जर-नगरं, द्वितीयं महोबागढ-नगरम् । जेजाकभुक्तिराज्यस्य निर्माणम् अति विचित्रम् आसीत् । सर्वत्र लघूनि दुर्गाणि आसन् । तेषु कालिञ्जर, अजयगढ, बैरीगढ, महोबा, मडफा इत्यादीनि महत्त्वपूर्णानि दुर्गाणि आसन् । 1182 तमे वर्षे पृथ्वीराजः जेजाकभुक्तौ आक्रमणम् अकरोत् । पृथ्वीराजस्य आक्रमणेन चकितः शत्रुः युद्धे पराजितः । पहूजनद्याः तटे स्थिते सिरसादुर्गे सलखान इत्याख्यः सेनापतिः नियुक्तः आसीत् । कैमाषः तस्य वधम् अकरोत् । सलखान इत्यस्य मलखान-नामकं भ्रातरम् अपि कैमाषः अमारयत् । सिरसादुर्गं विजित्य यदा पृथ्वीराजस्य सेना आकोरी-स्थानं प्रति अग्रे अगच्छत्, तदा मार्गे एव चन्द्रेरीसेनया सह भयङ्करं युद्धम् अभवत् । आल्हा इत्याख्यः परमर्दिदेवस्य योद्धा तस्मिन् युद्धे पराजितः । सः वने शरणं स्व्यकरोत् । ब्रह्मजितनामकः योद्धा तस्मिन् युद्धे हुतात्मा अभवत् । ततः पृथ्वीराजस्य आक्रमणेन परमर्दिदेवस्य प्रसिद्धसेनापतिः हुतात्मा अभवत् । स्वयं परमर्दिदेवः चन्देलयुद्धात् विमुखो भूत्वा कालञ्जिरदुर्गे गुप्तवासं स्व्यकरोत् । परन्तु पृथ्वीराजः कालञ्जिरदुर्गस्योपरि चतुर्भ्यः दिग्भ्यः आक्रमणं कृत्वा परमर्दिदेवम् आत्मसमर्पणाय विवशम् अकरोत् । पृथ्वीराजः यदा स्वसेनया सह मालवाप्रदेशस्य ऐरन-स्थानस्य पार्श्वे मदनपुरस्य शिबिरे आसीत्, तदा परमर्दिदेवस्य आत्मसमर्पणस्य समाचारं सः प्रापत् । मेरुतुङ्गस्य प्रबन्धचिन्तामणौ उल्लेखः प्राप्यते यत्, "परमर्दिदेवः स्वमुखे तृणं स्थापयित्वा अर्थात्, अत्यन्तदीनतां प्रदर्श्य एव पृथ्वीराजात् जीवनभिक्षां प्रापत्" इति । पृथ्वीराजस्य जेजाकभुक्तिविजयस्य समर्थनं शिलालेखाः अपि कुर्वन्ति । स्तम्भः शम्भुनितम्बनीप्रणतिषु व्यग्रो न धातुर्गृहे ।।अस्माकं परमर्दनोस्ति वदने न्यस्तेन संरक्षितः ।पृथ्वीराजेननरेश्वरादिति तृणं तत्पत्तने पूज्यते ।। श्लो. 8, भागः 1, शार्ङ्गधरपद्धतिः अर्थात् शिवस्य पूजायां मन्दः अस्ति, कृष्णार्चने तृष्णा नास्ति, दुर्गाप्रणामे स्तब्धः अस्ति, विधातृरूपी ग्रहः व्यग्रः अस्ति । अस्माकं स्वामी परमर्दिदेवः तृणं मुखे संस्थाप्य नरपतेः पृथ्वीराजात् जीवनदानं प्राप्तुं सफलः अभवत् । पृथ्वीराजस्य जेजाकभुक्तिप्रदेशस्य अभियानं सफलम् अभवत् । परन्तु तत् अभियानम् अपूर्णम् आसीत् । जेजाकभुक्तिप्रदेशस्य राज्ञः परमर्दिदेवस्य पुत्री नाइकीदेवी चालुक्यसम्राजः मूलराजद्वितीयस्य माता आसीत् । नाईकीदेवी कुशलराजनीतिज्ञा अपि आसीत् । अतः सा स्वपितुः पराजयस्य स्थितिं ज्ञात्वा पृथ्वीराजस्य ध्यानच्युतिं कर्तुम् अजयमेरु-साम्राज्यस्योपरि आक्रमणम् अकारयत् । कूटनीतौ प्रौढा सा स्वाभियाने सफला अपि अभवत् । यदा पृथ्वीराजः अजमेरुसाम्राज्यस्योपरि आक्रमणस्य समाचारं प्रापत्, तदा सः जेजाकभुक्तिप्रदेशस्य अन्यप्रदेशानाम् अभियानं स्थगयित्वा अजयमेरुप्रदेशं प्रति यात्राम् आरभत । पृथ्वीराजरासोकाव्ये उल्लेखः अस्ति यत्, युद्धे पराजितः परमर्दिदेवः देहत्यागम् अकरोत् इति परन्तु परमर्दिदेवस्य अन्तिमशिलालेखः 1201 तमे वर्षे लिखितः प्राप्यते । तावत् पर्यन्तं तु तस्य जीवनघटनानां पुष्टिः भवति । पृथ्वीराजस्य पितुः सोमेश्वरस्य शासनकाले चालुक्यवंशीयात् अजयपालात् सोमेश्वरः अनेकानि कष्टानि असहत । ततः पृथ्वीराजस्य सेना रात्रिकाले आबू-प्रदेशस्य उपरि आक्रमणम् अकरोत् । परन्तु तस्य अभियानस्य नेतृत्वं पृथ्वीराजः न करोति स्म । यतो हि पृथ्वीराजः तु दिग्विजयाभियानाय भण्डानकप्रदेशे, जेजाकभुक्तिप्रदेशे च आसीत् । मदनपुरात् प्राप्तः 1239 विक्रमसंवत्सरे लिखितः शिलालेखः अपि तस्य पुष्टिं करोति । खरतरगच्छपट्टावल्यानुसारं पृथ्वीराजेन 1239 विक्रमसंवत्सरे दिग्विजयाभियानस्य आरम्भं कर्तुं नरायनक्षेत्रे स्वसेना एकत्र कृता आसीत् । पृथ्वीराजः यदा जेजाकभुक्तिप्रदेशस्य विजयाभियाने आसीत्, तदा पृथ्वीराजस्य ध्यानच्युतिं कर्तुं चालुक्यवंशीयः भीमदेवद्वितीयः अजमेरु-साम्राज्यस्योपरि आक्रमणम् अकरोत् । तस्मिन् आक्रमणे भीमदेवद्वितीयेन सपादलक्षसाम्राज्यस्य लघुभूभागस्योपरि आधिपत्यम् अपि स्थापितम् । चालुक्यवंशीयानां तस्य अभियानस्य नेतृत्वं जगद्देव इत्याख्यः अधिकारी अकरोत् । परन्तु सा सफलता अतिस्वल्पकालिकी आसीत् । बीकानेर-नगरस्य आग्नेयकोणे स्थितात् छापरग्रामात् 22 कि.मी. दूरे स्थितः चारलूग्रामात् यौ शिलालेखौ प्राप्तौ, तयोः शिलालेखयोः नागौरयुद्धस्य विवरणं प्राप्यते । तयोः अङ्कनसंवत्सरः 1241 विक्रमसंवत्सरः अस्ति । तत्र नागौर-सङ्ग्रामे ये वीरगतिं प्राप्तवन्तः, तेषां स्मृतिचिह्नानि स्थापितानि सन्ति । खरतरगच्छपट्टावलीवत् तत्रापि चौहानचालुक्यवंशयोः सन्धेः उल्लेखः प्राप्यते । उक्ततथ्यानाम् आधारेण स्पष्टं भवति यत्, चालुक्यसेनापती जगद्देवः, धारावर्षश्च प्रारम्भिके काले चौहानवंशस्य विरुद्धं सैन्यसाफल्येन सपादलक्षसाम्राज्यस्य भूभागे आधिपत्यं प्राप्तुं सफलौ अभवेताम् । परन्तु ततः चौहाणवंशेन सह जातेन दीर्घकालीनेन युद्धेन सन्धेः स्थितिः समुद्भूता आसीत् । खरतरगच्छपट्टावल्याम् उल्लेखः अस्ति यत्, पृथ्वीराजेन सह दीर्घकालीनयुद्धेन सेनापतिः जगद्देवः विपद्ग्रस्तः अभवत् । अतः तेन पृथ्वीराजेन सह सन्धिः कृतः । जगद्देवः येन केन प्रकारेण पृथ्वीराजेन सह सन्धिसातत्यम् इच्छति स्म । जगद्देवस्य सन्धिसम्बद्धा विवशता खरतरगच्छपट्टावल्यां वर्णितया एकया घटनया बहुधा ज्ञातुं शक्यते । खरतरगच्छपट्टावल्याः 43 पृष्ठे लिखितम् अस्ति यत्, 1244 तमे विक्रमसंवत्सरे सपादलक्षसाम्राज्यस्य केचन श्रेष्ठिनः गुजरातराज्यम् अगच्छन् । तदा अभयड-इत्याख्यः दण्डनायकः तान् लुण्ठयितुं योजनाम् अकरोत् । स्वदलम् अपि सः लुण्ठनकार्याय सज्जम् अकरोत् । परन्तु एतावत् महत्कार्यं कर्तुं प्रधानमन्त्रिणः अनुमतिः आवश्यकी इति विचन्त्य सः जगद्देवं पत्रम् अलिखत् । अधुना अत्र सपादलक्षसाम्राज्यस्य धनिकश्रेष्ठिनाम् एकं मण्डलं समागतम् अस्ति ।यदि भवान् आज्ञां यच्छति, तर्हि अहं तान् लुण्ठयित्वा धनस्य व्यवस्थां करवाणि ? एतावत् पठित्वा एव जगद्देवः क्रोधेन उग्रः अभवत् । सः प्रत्यलिखत्, अहं बहुकष्टेन अधुनैव पृथ्वीराजेन सह सन्धिं कर्तुं सफलः अभवम् ।अतः अहं तुभ्यं पूर्वसूचनां यच्छामि यत्, यदि त्वं सपादलक्षस्य कमपि जनं पीडयिष्यति,तर्हि अहं तुभ्यं घोरदण्डं दास्यामि । उक्तं पत्रं पठित्वा दण्डनायकः तेषां श्रेष्ठिनां योग्यं सत्कारं कृत्वा सकुशलं प्रैषयत् । खरतरगच्छपट्टावल्याः एतस्य कथनस्य पुष्टिः वेरावलप्रशस्तिः अपि करोति । जेजाकभुक्तिप्रदेशे यदा पृथ्वीराजः विजयं प्रापत्, तदा नाइकीदेव्याः आदेशेन चालुक्यवंशीयः राजा भीमदेवः अजयमेरु-प्रदेशस्योपिर आक्रमणम् अकरोत् । अतः पृथ्वीराजः जेजाकभुक्तिप्रदेशस्य अन्यप्रदेशस्य विजयाभियानं स्थगयित्वा चालुक्यवंशीयैः सह युद्धं कर्तुं गतः । पृथ्वीराजभीमदेवयोः मध्ये दीर्घकालं यावत् युद्धम् अभवत् । 1244 विक्रमसंवत्सरे पृथ्वीराजस्य विजयेन सह तस्य युद्धस्य अन्तः अभवत् । खरतगरगच्छपट्टावल्याः विवरणं, जैसलमेर-नागौर-बाडमेर-जोधपुर-तः प्राप्ताः शिलालेखाः, वेरावलप्रशस्तिः च पृथ्वीराजभीमदेवयोः युद्धपरिणामस्य पर्याप्तसूचनाः यच्छन्ति । पृथ्वीराजरासोकाव्ये उल्लेखः अस्ति यत्, पृथ्वीराजः भीमदेवद्वितीयम् अहन् । परन्तु यद्यपि 1192 तमे वर्षे पृथ्वीराजस्य मृत्युः अभवत्, तथापि भीमवेदवद्वितीयस्य स्थितिः 1238 पर्यन्तम् आसीत् इति प्रमाणैः सिद्ध्यते । मोहम्मद घोरी इत्येषः 1175 तमे वर्षे मुल्तान-प्रदेशस्योपरि आधिपत्यं प्रस्थाप्य तस्मिन्नेव वर्षे उच्छ-प्रदेशस्योपरि छलेन आधिपत्यम् अकरोत् । ततः 1182 तमे वर्षे दक्षिणसिन्धप्रदेशस्योपरि आक्रमणं कृत्वा शनैः शनैः तेन सिन्धुप्रदेशस्योपरि स्वाधिपत्यं स्थापितम् । अनेन सपादलक्षसाम्राज्यस्य, घोरी-शासितस्य सन्धुप्रदेशस्य सीमा समाना अभवत् । एवं घोरी इत्येषः पृथ्वीराजस्य प्रतिवेशी, शत्रुः च अभवत् । उभयोः पार्श्वे शत्रुतायाः स्वकारणम् अपि आसीत् । पृथ्वीराजः स्वप्रदेशस्य सीमारक्षणम् इच्छति स्म, परन्तु तस्य कृते तूर्क-जनानां प्रतिप्रेषणम् अनिवार्यम् आसीत् । अपरत्र घोरी इत्येतस्य विस्तारवादिनीतेः मार्गे पृथ्वीराजः कण्टकायते स्म । यतो हि भारतप्रदेशे सत्ताविस्ताराय पृथ्वीराजस्य अन्तः एव घोरी इत्यस्य लक्ष्यम् आसीत् । पृथ्वीराजविजये उल्लेखः वर्तते यत्, पश्चिमोत्तरदिशायां यः अश्वेभ्यः प्रसिद्धः प्रदेशः अस्ति, तस्य प्रदेशस्य गौमांसभक्षी म्लेच्छः घोरी इत्याख्यः राजा गर्जन-देशे निवसति । तूर्क-देशीयस्य तस्य गौमांसभक्षिणः विषये श्रुत्वा पृथ्वीराजः म्लेच्छानां नाशस्य प्रतिज्ञाम् अकरोत् । पृथ्वीराजेन म्लेच्छनाशस्य या प्रतिज्ञा कृता आसीत्, तस्याः विषये घोरी अपि अजानात् । अतः सः 1177 तमे वर्षे अजयमेरु-दुर्गं स्वदूतं प्रैषयत् । ततः अजयमेरोः राज्यसभायां नारङ्गः दूतः उपस्थितः । यदा सः दूतः अजमेरुप्रासादे उपस्थितः, तदा प्रासादे नागार्जुनदमनस्य उत्सवाचरणं भवति स्म । विधात्रा कपिलावधस्य प्रशस्तिं लेखितुम् एव तस्य ललाटस्य रचना कृता अस्ति इत्यादिभिः वाक्यैः तस्य दूतस्य विस्तीर्णस्य ललाटस्य उपहासः पृथ्वीराजविजयमहाकाव्ये प्राप्यते । पृथ्वीराजविजये अग्रे उल्लिखितं यत्, तस्य चिबुकस्य, भ्रुवोः, पक्ष्मणोः च केशाः तस्य प्रदेशस्य द्राक्षावत् श्वेतवर्णीयाः आसन् । तस्य मूर्धन्यवर्णाः समाप्ताः आसन् । अर्थात् सः मूर्धन्यवर्णानाम् उच्चारणे असमर्थः आसीत् । अतः तस्य भाषा पक्षिणां कलरववत् प्रतिभाषते स्म । तस्य त्वक् कुष्ठरोगिवत् दरीदृश्यते स्म । तेन कृष्णवर्णस्य विचित्रं वस्त्रं धृतम् आसीत् । इतः परं पृथ्वीराजविजयमहाकाव्ये केचन श्लोकाः न प्राप्यन्ते । अतः दूतस्य अजयमेरुप्रासादे उपस्थितेः प्रयोजनं निश्चिततया न ज्ञायते । परन्तु दूतस्य वचनं श्रुत्वा पृथ्वीराजः यदा प्रत्युत्तरं ददाति, ते श्लोकाः उपलब्धाः सन्ति । दूतस्य वचनं श्रुत्वा पृथ्वीराजस्य भीषणप्रतिक्रिया आसीत् । अत्यन्तक्रोधेन उच्चस्वरेण च पृथ्वीराजः अवदत्, "अहं तं किं वदानि ? सः बहुधा जानाति यत्, अहं तत्सदृशानां नरभक्षकाणां हत्यां कर्तुम् एव विजयाभियानस्य आरम्भम् अकरवम् । तत् ज्ञात्वापि सः मत्सदृशं, यं जनाः अजयमेरोः सिंहः इति सम्बोधयन्ति, तं दूतं प्रैषयत्" इति । पृथ्वीराजस्य उक्तं क्रोधपूर्णं वचनं सन्देशमाध्यमेन घोरी इत्यस्य सन्देशस्य अनुमानमेव कर्तुं शक्यते । इतिहासविदां मतम् अस्ति यत्, तस्मिन् काले यादृशी राजनैतिकस्थितिः आसीत्, तस्याः अनुगुणं तु घोरी इत्यनेन पृथ्वीराजं प्रति आत्मसमर्पणाय उत सन्धेः कृते सन्देशः प्रेषितः स्यात् । घोरी इत्यस्य दर्पपूर्णं प्रस्तावः पृथ्वीराजेन निराकृतः स्यात्, यतो हि चौहानवंशस्य, पृथ्वीराजस्य च स्वाभिमानात् विपरीतः सन्देशः स्यात् । पृथ्वीराजस्य सपादलक्षसाम्राज्यस्य सीमायाः, सिन्धुप्रदेशस्य सीमायाः च परिवर्तितराजनैतिकसमीकरणैः सह वीकमपुरस्यापि राजनैतिकमहत्त्वम् अवर्धत । यतो हि वीकमपुरस्य सीमया सह एव सिन्धु-सपादलक्षप्रदेशयोः सीमा सम्मिलति स्म । एवं वीकमप्रदेशस्य पश्चीमभागे सिन्धुप्रदेशस्य, पूर्वभागे सपादलक्षप्रदेशस्य च सीमा अविद्यत । तस्मिन् काले वीकमपुरे शासनं लोद्रवावंशस्य आसीत् । उक्ते राजनैतिकसमीकरणे राष्ट्रहितस्य बलिं दत्त्वा लोद्रवा-वंशीयः जैसल इत्याख्यः राजा घोरी इत्यस्य साहाय्यम् अकरोत् । यतो हि घोरी इत्यस्य साहाय्येनैव सः लोद्रवावंशस्य शासकोऽभवत् । घोरी इत्यनेन सह पृथ्वीराजस्य कति युद्धानि अभूवन् ? इत्यस्मिन् विषये विवादः अस्ति । यतो हि विभिन्नेषु ऐतिहासिकसाहित्येषु विभिन्नाः युद्धसङ्ख्याः प्रदत्ताः सन्ति । परन्तु सर्वत्र तयोः द्वयोः भीषणयुद्धयोः वर्णनम् उपलभ्यते । नरायनस्य प्रथमं युद्धं, नरायनस्य द्वितीयं युद्धम् इति ते युद्धे प्रसिद्धे । प्रथमयुद्धं 1191 तमे वर्षे, द्वितीयं युद्धं 1992 तमे वर्षे च अभवत् । प्रथमयुद्धे पृथ्वीराजस्य विजयः अभवत्, द्वितीये च पृथ्वीराजस्य पराजयः अभवत् । पृथ्वीराजरासोकाव्ये उल्लिखितं यत्, पृथ्वीराजः त्रिवारं घोरी इत्येनं पारजित्य दण्डितम् अकरोत् । पृथ्वीराजः घोरी इत्येनं सप्तवारं बन्दिनम् अकरोत् इति हम्मीरमहाकाव्ये प्राप्यते । प्रबन्धकोशे वर्णितं यत्, पृथ्वीराजः विंशतिवारं घोरी इत्येनं बन्दिनं कृत्वा प्रामुञ्चत । सुर्जनचरितमहाकाव्यानुसारम् एकविंशतिवारं पृथ्वीराजः घोरी इत्येनम् अदण्डयत् । प्रबन्धचिन्तामणिग्रन्थानुसारं त्रयोविंशतिवारं पृथ्वीराजः घोरी इत्येनम् अत्यजत् । घोरी इत्यनेन सह पृथ्वीराजस्य यानि युद्धानि अभूवन्, तेषां प्रमाणानि नोपलभ्यन्ते । अतः निश्चितसङ्ख्याविषये विवादः यथावत् विद्यते । परन्तु इतिहासविदां मतम् अस्ति यत्, पृथ्वीराजस्य घोरी इत्येनेन सह अनेकवारं घर्षणम् अभवत् । बहुधा लघुघर्षणं कुत्रचित् बृहच्च । सर्वेषु घर्षणेषु पृथ्वीराजस्य एव विजयः अभवत् । अतः सङ्ख्या तु अस्पष्टा अस्ति, परन्तु पृथ्वीराजस्य विजयस्य निश्चितता सर्वत्र दरीदृश्यते । अन्तिमे युद्धे अर्थात् नरायनस्य द्वितीये युद्धे पृथ्वीराजस्य पराजयः अभवत् । सतलजयुद्धं पृथ्वीराजस्य घोरी इत्यनेन सह प्रप्रथमं युद्धम् आसीत् । तस्मिन् युद्धे घोरी इत्यस्य घोरपराजयः अभवत् । एतस्मिन् युद्धे घोरी इत्यस्य पराजयानन्तरमेव परमारवंशीयः सूरः प्रतिवर्षं गझनी-प्रदेशं गत्वा करं स्वीकरोति स्म । सतलजयुद्धस्य विवरणं बहुत्र न प्राप्यते, अतः पृथ्वीराजस्य घोरी इत्येन सह युद्धद्वयम् एवाभवत् इति भ्रमणा अस्ति । फलवर्द्धिका-शिलालेखस्य विवरणेन सप्रमाणं सतलजयुद्धस्य पुष्टिः भवति । सतलजयुद्धस्य विषये हम्मीरमहाकाव्यस्य तृतीयसर्गे उल्लेखः प्राप्यते । न्यायपूर्णशासनं कुर्वन् राजा पृथ्वीराजः एकदा राजसभां शोभयन् आसीत् । तस्मिन्नेव काले चन्द्रराज-नामकः कश्चन राजा पृथ्वीराजस्य सम्मुखम् उपस्थितः । सः चन्द्रराजः पश्चिमदिशायाः राज्ञां प्रमुखः आसीत् । ते राजानः भयभीताः, निरुत्साहिनः च आसन् । यतो हि घोरी इत्याख्यः यनवराजा स्वसाम्राज्यविस्तारस्य नीतेः पोषणाय अन्यप्रदेशेषु आक्रमणं कुर्वन् आसीत् । तेन यनवराज्ञा परास्ताः पश्चिमदिशायाः सर्वेऽपि राजानः न्यायमूर्तेः पृथ्वीराजस्य साहाय्यम् इच्छन्ति स्म । पृथ्वीराजः तेषां मूर्छितवदनानि दृष्ट्वा तेषां क्लेशस्य कारणम् अपृच्छत् । चन्द्रराजः अवदत्, "हे राजन् ! पश्चिमदिशः घोरी इत्याख्यः यवनराजा अन्यसाम्राज्यानि पदाक्रान्तानि कुर्वन् अनेकेषां राज्यानां सर्वनाशम् अकरोत् । तेन यस्मिन् राज्ये आक्रमणं कृतं, तस्य राज्यस्य सर्वाणि नगराणि तेन लुण्ठितानि, मन्दिराणि अग्निसात् कृतानि च । राज्यानां स्त्रियः भ्राष्टाः अभूवन्, तस्य क्रूरतायाः कारणेन तासां स्थितिः अति दयनीया अभवत् । सः यं कमपि सशस्त्रं राजपूतं पश्यति, तं यमलोकं प्रेषयति । सद्यः घोरी इत्यस्य राजधानी मुल्तान-प्रदेशः अस्ति" इति । चन्द्रराजस्य वचनं श्रुत्वा पृथ्वीराजः क्रोधेन समुत्थाय अवदत्, ततः पृथ्वीराजः अति गर्वेण स्वश्मश्रु हस्तेन कुतक्वतयत् । पृथ्वीराजः चतुरङ्गिणीसेनया सह मुल्तान-प्रदेशस्योपरि आक्रमणाय अगच्छत् । वीकमपुर-उच्छप्रदेशयोः मध्ये एकस्मिन् विशालभूखण्डे पृथ्वीराजस्य घोरी इत्यनेन सह युद्धम् अभवत् । इतिहासविदां मतम् अस्ति यत्, तत् युद्धं 1182-83 तमे वर्षे अभवत् इति । यतो हि तत् युद्धं सतलजनद्याः तीरे अभवत्, अतः तस्य युद्धस्य नाम सतलजयुद्धम् इति । पृथ्वीराजस्य विशालसेनायाः आक्रमणेन घोरी इत्यस्य सेना युद्धात् पलायनम् अकरोत् । पृथ्वीराजः घोरी इत्येनं बन्दिनम् अकरोत् । घोरी इत्यस्य दयनीया स्थितिः हम्मीरमहाकाव्ये स्पष्टतया न वर्णिता । परन्तु तत्र उल्लिखितं यत्, पृथ्वीराजस्य सम्मुखं नतमस्तकः घोरी इत्येषः तदा स्वतन्त्रः अभवत्, यदा तेन पृथ्वीराजाय वार्षिककरदानस्य सङ्कल्पः कृतः । इतिहासविदां मतम् अस्ति यत्, पृथ्वीराजेन राष्ट्रसङ्कटस्य प्रतीकारं कृत्वा घोरी इत्यनेन सह युद्धस्य निर्णयः स्वीकृतः । तस्य युद्धस्य परिणामः घोरी इत्यस्य कृते भयङ्करः आसीत् । तस्य युद्धस्यानन्तरं घोरी पृथ्वीराजस्य करदः अभवत् इति । पृथ्वीराजस्य आदेशेन परमारवंशीयः सूरः प्रतिवर्षं गझनी-प्रदेशं गत्वा करं स्वीकरोति स्म । एकदा एकाकिनं सूरं तूर्क-जनाः अमारयन् । परन्तु सूरः 74 तुर्कसैनिकान् मारयित्वा स्वर्गम् अगच्छत् । सूरस्य मृत्योः अनन्तरं पृथ्वीराजः प्रतापसिंह-नामकम् अधिकारिणं करं स्वीकर्तुं न्ययुङ्क्त । परन्तु प्रतापसिहः स्वामिभक्तः, धर्माचारी च नासीत् । सः तुर्क-देशीयानां दासः अभवत् । गझनी-प्रदेशात् यत् किमपि धनं कररूपेण पृथ्वीराजस्य राजकोषाय गच्छति स्म, तस्य धनस्य बृहद्भागं प्रतापसिंहः मार्ग एव 'मस्जिद्' इत्येतेषु स्थलेषु, तत्रत्येभ्यः यवनेभ्यः दानरूपेण यच्छति स्म । कोऽपि यदा दानविषये किमपि पृच्छति स्म, तदा सः कथयति स्म यत्, पृथ्वीराजः विषमग्रहदोषं निवारयितुं दानं यच्छति इति । पृथ्वीराजः अनेकवारं घोरी इत्येनं बन्दिनं कृत्वा अपमानितम् अकरोत् । पृथ्वीराजः प्रतिवर्षं घोरी इत्यस्मात् दण्डत्वेन वार्षिककरं स्वीकरोति स्म । पृथ्वीराजस्य करग्रहणस्य पुष्टिं शिलालेखाः अपि कुर्वन्ति । पृथ्वीराजस्य करस्वीकरणस्य विषये अनेकैः फारसी-कविभिः भ्रमः समुत्पादितः, परन्तु राजस्थानराज्यात् फलवर्धिका इत्याख्येन शिलालेखेन पृथ्वीराजस्य करस्वीकरणस्य घटनायाः पुष्टिः कृता । फलवर्द्धिका-नामके स्थले स्थितं फलौदीदेव्याः मन्दिरस्य जीर्णोद्धारकाले तस्य शिलालेखस्य स्थापना अभवत् । सः शिलालेखः 1555 तमविक्रमसंवत्सरस्य चैत्रमासस्य शुक्लैकादश्यां तिथौ गुरुवासरे प्रस्थापितः । डाहलदेशस्य अधिपतिः परमारवंशीयः राजा मधुदेवः आसीत् । तस्य यशस्वी पुत्रः सूरः पृथ्वीराजस्य आज्ञया प्रतिवर्षं वार्षिकदण्डं स्वीकर्तुं गझनी-प्रदेशं गच्छति स्म । एकदा स एकाकी एव करं स्वीकर्तुं गझनी अगच्छत् । एकाकिनः सूरस्य उपरि घोरी इत्यस्य सैनिकाः आक्रमणम् अकुर्वन् । योद्धा सूरः 74 यवनान् मारयित्वा अन्ते प्राणान् अत्यजत् । 1177 तमे वर्षे पृथ्वीराजेन यदा नागार्जुनस्य दमनं कृतम् आसीत्, तदा नागार्जुनदमनानन्तरम् अजमेरुप्रासादे उत्सवः आसीत् । तस्मिन् उत्सवे घोरी इत्यस्य दूतः पृथ्वीराजं सन्धेः उत समर्पणस्य कृते अवदत् । यदा घोरी इत्येषः सपादलक्षसम्राज्यं दूतं प्रैषयत्, तदैव तस्य गुजरातराज्यस्योपरि आक्रमस्य योजना आसीत् । अतः तस्य इच्छा आसीत् यत्, चालुक्यवंशीयानां, चौहानवंशीयैः सह या शत्रुता अस्ति, तस्याः आधारेण चौहानवंशेन सह मिलित्वा गुजरातराज्यस्योपरि आक्रमणं करोमि इति । परन्तु पृथ्वीराजस्य विरोधानन्तरं घोरी इत्येषः स्वयं गुजरातराज्यस्योपरि आक्रमणम् अकरोत् । एकवर्षं यावत् स्वसैन्यविस्तारस्य नीतौ कार्यं कृत्वा सः 1178 तमे वर्षे गुजरातराज्यस्योपरि आक्रमणम् अकरोत् सः । परन्तु गुजरातराज्यस्य मार्गे उच्छप्रदेशः आसीत् । अतः तेन प्रप्रथमम् उच्छप्रदेशस्योपरि आक्रमणं कृतम् । मुल्तान-प्रदेशात् भारतं सम्प्राप्तः घोरी इत्येषः उच्छप्रदेशस्योपरि आक्रमणम् अकरोत् । परन्तु उच्छप्रदेशैः शूरवीरेभ्यः राजपूतेभ्यः घोरी इत्येषः भयभीतः अभवत् । राजपूतानां सम्मुखं घोरी इत्यस्य विजयः असम्भवः आसीत् । अतः तेन कपटेन उच्छप्रदेशस्योपरि आधिपत्यस्य योजना रचिता । घोरी इत्यस्य गुप्तचरैः ज्ञातं यत्, उच्छप्रदेशस्य राज्ञः सम्बन्धः स्वराज्ञ्या सह सरलः न सन्ति इति । अतः घोरी इत्येषः राज्ञीं सन्देशं प्रैषयत् । तस्मिन् सन्देशे तेन लिखितं यत्, यदि भवती स्वपतये विषं दत्त्वा मारयति, तर्हि अहं भवत्या सह विवाहं करिष्यामि इति । घोरी इत्यस्य सन्देशस्य प्रत्युत्तरत्वेन राज्ञी अलिखत्, अहं तु प्रौढा अभवम् । अहं विवाहं कृत्वा किं करवाणि ? परन्तु मम पुत्र्या सह भवान् विवाहं करोति चेत्, अहं भवतः ईप्सितं कार्यं कर्तुं शक्नोमि इति । राज्ञ्याः प्रत्युत्तरं प्राप्य घोरी इत्यनेन अनुक्षणं स्वसम्मतिपत्रं प्रेषितम् । यतो हि तस्य उद्देशः उच्छप्रदेशे आधिपत्यस्थापनम् इति आसीत् । विवाहादिविषयाः तु तस्य कपटस्य भागत्वेन आसन् । ततः उच्छप्रदेशस्य राज्ञी स्वपतये विषं दत्त्वा तम् अमारयत् । दुर्गस्य कोषागारस्य, शस्त्रागारस्य च तालिकां घोरी इत्येनं प्रैषयत् । एवं छलेन, कपटेन च घोरी इत्येषः उच्छप्रदेशस्य अधिपतिः अभवत् । घोरी इत्येषः यदा उच्छप्रदेशाधिपतिः अभवत्, तदा तेन उच्छप्रदेशस्य राज्ञी, राजकुमारी च गझनी-प्रदेशं प्रेषिते । यदा राजकुमारी स्वमातुः कृत्यम् अजानात्, तदा तया मातुः तिरस्कारः कृतः । स्वाचरणस्य दोषभावेन, पुत्र्याः घृणायाः कारणेन च राज्ञी स्वप्राणान् अत्यजत् । ततः कानिचन दिनानि संसारेऽस्मिन् दुःखानि सोढ्वा राजकुमारी अपि संसारम् अत्यजत् । डॉ. हबीबुल्लाह इत्यस्य मते उच्छप्रदेशे भट्टीराज्ञां शासनस्य प्रमाणानि न सन्ति । अतः इब्न असीर, यहिया सरहिन्दी, निजामुद्दीन अहमद, फरिस्ता इत्यादिभिः रचिता एषा घटना काल्पिनिकी अस्ति । परन्तु घोरी इत्यनेन उच्छप्रदेशस्योपरि कपटेन आधिपत्यं कृतम् इत्यस्मिन् विषये सर्वेऽपि इतिहासविदः सम्मताः सन्ति । उच्छप्रदेशस्योपरि स्वाधिपत्यं प्राप्य घोरी इत्यनेन मार्गे किराडू-नामके स्थले स्थितं सोमेश्वरमहादेवस्य मन्दिरं लुण्ठितम् । शिवस्य तन्मन्दिरं राजस्थानराज्ये अतिप्रसिद्धम् आसीत् । सुन्दररत्नैः अलङ्कृतं भव्यं तत् मन्दिरं लुण्ठयित्वा तस्य मन्दिरस्य पूर्णतया नाशं कृत्वा घोरी गुजरातराज्यं प्रति अगच्छत् । सः साण्डेराव-प्रदेशम् उपसृत्य नाडोलियाचौहानवंशीयानां नाडोल इत्याख्यायाः राजधान्याः उपरि आक्रणम् अकरोत् । तस्मिन् काले नाडोल-प्रदेशे चालुक्यानां सामन्तत्वेन क्लहणवंशीयाः शासनं कुर्वन्तः आसन् । राजस्थाने स्थिते तस्मिन् नाडोल-नगरे तूर्क-सैनिकैः मन्दिराणि अग्निसात्कृतानि, नागरिकाः लुण्ठिताः च । घोरी इत्यनेन नाडोल-नगरस्य यत् अधःपतनं कृतं, तस्य समाचारं पृथ्वीराजः प्रापत् । ततः क्रोधेन तेन घोरी इत्यस्य दर्पभङ्गस्य प्रतिज्ञा कृता । सः स्वसैनिकैः सह शस्त्राणि नीत्वा सज्जः अभवत् । यूनः पृथ्वीराजस्य मतम् आसीत् यत्, चालुक्यानां, चौहानवंशस्य च समस्या गृहसमस्या अस्ति । बहिस्तात् आगतः कश्चन म्लेच्छः भारतदेशस्योपरि आक्रमणं कृत्वा भारतस्य अस्मितां हन्तुं न शक्नोति इति । अतः अस्माभिः गुजरातराज्यस्य सैन्यसाहाय्यं करणीयमेव । परन्तु युवपृथ्वीराजस्य क्रोधं शान्तं कुर्वन् सपादलक्षसाम्राज्यस्य मण्डलेश्वरः कैमासः स्वकूटनैतिकव्याख्याम् उपास्थापयत् । यत् – किं क्रमेलकभक्ष्येषु तार्क्ष्यः फणिषु कुप्यति ।। पृथ्वीराजविजयमहाकाव्यं, सर्गः 10, श्लो. 2 ।। हे राजन् ! एषः समयः क्रोधस्य नास्ति । भाग्यवशात् एषोऽवसरः सम्प्राप्तः । ऊष्ट्रोऽपि भक्षणं कुर्यात्, तादृशेषु सर्पषु गरुडः किमर्थँ कोपं कुर्यात् ? अर्थात् अनायासेनैव एषः अवसरः प्राप्तः अस्ति, यस्मिन् प्रतिद्वन्द्विनौ परस्परं युद्धं कृत्वा स्वशक्तिं, स्वबलं च क्षीणं करिष्यतः । स्वतर्कं मण्डयितुं कैमासः सुन्दोपसुन्दराक्षसयोः, तिलोत्तमायाः च पौराणिककथाम् अपि अश्रावयत् । यथा सुन्दोपसन्दौ द्वौ असुरभ्रातरौ तिलोत्तमायाः सौन्दर्ये आसक्तौ परस्परं युद्धं कृत्वा नष्टौ अभवताम्, तथा एतयोः नाशः भविष्यति इत्याशयः आसीत् । कैमासस्य एतस्य राजनैतिकतर्कस्य सर्वैः इतिहासविद्भिः निन्दा कृता । यतो हि स्वदेशस्य विषये विचिन्त्य युवपृथ्वीराजः चालुक्यैः सह स्वसमस्यां गृहसमस्यात्वेन परिगण्य गुजरातराज्यस्य साहाय्यार्थम् उद्यतः अभवत् । परन्तु कैमासस्य जटिलतर्के भ्रान्तः युवपृथ्वीराजः तद्देशस्योपरि जातस्य आक्रमणस्य द्रष्टा एव अभवत् । केचन इतिहासविदः कथयन्ति यत्, यदि तस्मिन् काले पृथ्वीराजः गुजरातराज्यस्य साहाय्यम् अकरिष्यत्, तद्देशस्योपरि यत् आक्रमणं जातम् आसीत्, तस्य प्रतीकारम् अकरिष्यत्, तर्हि वर्तमानभारतस्य सीमा, वर्तमानभारतस्य स्थितिः च भिन्ना अभविष्यत् इति । नाडोलदुर्गस्योपरि स्वाधिपत्यं प्रस्थाप्य सम्पूर्णं नाडोल-नगरं लुण्ठयित्वा घोरी इत्येषः मीरपुर-तः सेवाडीस्थस्य, हस्तिकुण्डी-स्थानस्य च मन्दिराणि लुण्ठयन् झालोडी-नामकं स्थलं प्रापत् । ततः आबूपर्वतमालायाः समीपस्थं कासह्रदं प्रापत् । यदा घोरी इत्येषः कासह्रदं प्रापत्, तदैव गुजरातराज्यस्य विशालसेना तस्य मार्गम् अवारुणत् । गुजरातराज्यस्य सेनायाः प्रतिनिधित्वं नाडोलप्रदेशस्य प्रख्यातः सेनापतिः केल्हणः, तस्य अनुजः कीर्तिपालः च कुरुतः स्म । आबूप्रदेशस्य, चन्द्रावतीप्रदेशस्य च परमारवंशीयः शासकः धारावर्षः तथा चालुक्यवंशीयस्य अवस्यकस्य नरेशस्य मूलराजद्वितीयस्य माता नाईकीदेवी युद्धे भागम् अवहताम् । मिन्हाज इत्यनेन तबाकाते नासिरी इत्यस्मिन् ग्रन्थे उल्लिखितं यत्, तस्मिन् काले भीमदेवद्वितीयः गुजरातराज्यस्य नरेशः आसीत् । तस्यैव वचनस्य अन्धानुकरणं केचन परवर्तिलेखकाः अकुर्वन् । परन्तु अभिलेखीयसाक्ष्येन सिद्धं कृतं यत्, तस्मिन् काले गुजरातराज्यस्य नरेशः मूलराजद्वितीय एव आसीत् इति । घोरी इत्यस्य सेनया सह गुजरातराज्यस्य विशालसेनायाः युद्धम् अभवत् । तस्मिन् युद्धे गुजरातराज्यस्य सेनया तूर्कि-सेनायाः निकन्दनं कृतम् । बहवः तूर्कसैनिकाः मृताः, केचन रणक्षेत्रं त्यक्त्वा अधावञ्च । 'तारिखे फरिश्ता' इत्यस्मिन् ग्रन्थे उल्लेखः प्राप्यते यत्, घोरी इत्येषोऽपि येन केन प्रकारेण स्वप्राणान् रक्षन् युद्धक्षेत्रात् पलायत इति । सून्धालेखस्य निर्माणं 1319 तमे विक्रमसंवत्सरे अभवत् । तस्मिन् सून्धाशिलालेखे अपि केल्हणकीर्तिपालाभ्यां तुरुष्कपराजयस्य विवरणं प्राप्यते । पृथ्वीराजविजयमहाकाव्ये उल्लेखः प्राप्यते यत्, गुजरातराज्यस्य विजयस्य समाचारं दातुं गुजरातराज्यात् एकः दूतः सपादलक्षं सम्प्राप्तः । पृथ्वीराजस्य सम्मुखं तेन तुरुष्कविजयस्य सम्पूर्णं विवरणं विस्तारेण निवेदितम् । पृथ्वीराजः दूतस्य उचितसम्माननं कृत्वा पुनः प्रैषयत् । ततः पृथ्वीराजः स्वमन्त्रिणं राष्ट्रनीतेः विषयम् अबोधयत् । पृथ्वीराजः कैमासाय स्वराष्ट्रनीतेः ज्ञानविकासाय स्पष्टशब्दैः परामर्शम् अयच्छत् । इतिहासविदां मतम् अस्ति यत्, 1191-1192 मध्ये सपादलक्षसदृशं विशालसाम्राज्यं तूर्काक्रमणविषयीभूतं, तस्य पृष्ठे कैमासस्य असफलकूटनीतिः एव कारणभूता आसीत् । यथा महमूद गझनवी इत्येषः 150 वर्षेभ्यः प्राक् गुजरातराज्यस्योपरि आक्रमणं कृत्वा गुजरातराज्यम् अलुण्ठत्, तथैव घोरी इत्यस्य ईप्सा आसीत् । परन्तु आबूपर्वतमालायाः तले घोरी इत्यस्य घोरपराजयः अभवत् । इतिहासविदां मतमस्ति यत्, घोरी इत्यस्य महमूद गझनवी इत्यनेन सह तुलना अयोग्या एव । यतो हि गझनवी इत्येतस्य योद्धुः बुद्धिः सङ्कटकाले अति प्रखरा भवति स्म । तस्मात् विपरीतः सः कृष्णवर्णीयः, कुरूपी घोरी इत्येषः स्वभावेन लम्पटः, धूर्तः, कपटी च आसीत् । तेन यानि यद्धानि कृतानि, तेषु सर्वेषु तेन कपटस्य एव मार्गः स्वीकृतः । गुजरातराज्ये पराजितः घोरी इत्येषः 1182-83 तमे वर्षे लाहौर-प्रदेशस्यौपरि आक्रमणम् अकरोत् । ततः घोरी इत्यस्य साम्राज्यस्य सीमा पञ्जाबराज्यस्य अन्तिमनद्याः समीपे अर्थात् सतलजनद्याः समीपे अभवत् । सतलजनद्याः अपरतीरात् सपादलक्षसाम्राज्यस्य आरम्भः भवति स्म । सरहिन्द इत्येषः, फरिश्ता इत्येषः च समादलक्षसाम्राज्यस्य प्रप्रथमं सैन्यावासमेव 'तपहिन्दा' इति समबोधयताम् । सपादलक्षसाम्राज्यस्य सीमया सह घोरी इत्यस्य साम्राज्यस्य सीमायाः मेलनात् घर्षणस्य स्थितिः समुद्भूता । तत एव सतलजयुद्धम् अभवत्, यस्मिन् घोरी इत्यस्य पराजयः अभवत् । पृथ्वीराजस्य घोरी इत्यनेन सह युद्धं कुत्र अभवत् ? इत्यस्मिन् विषये विद्वत्सु मतभेदाः सन्ति । मिन्हाज सिराज इत्यनेन युद्धक्षेत्रस्य नाम नरायन इति उल्लिखितम् । तारीखे फरीश्ता इत्याख्ये ग्रन्थे युद्धक्षेत्रस्य नाम तरायन इत्युक्तम् अस्ति । अपरत्र तस्य कथनम् अस्ति यत्, तराइन उत तरायन अधुना तरावडी इति नाम्ना प्रसिद्धम् अस्ति । डॉ. खलिक अहमद निजामी, डॉ. हबीबुल्लाह इत्येतौ फरिश्ता-ग्रन्थस्य समर्थनम् अकुरुताम् । यतो हि तयोः मतम् अस्ति यत्, लिपिकर्तुः दोषेण तरायन इत्यस्य स्थाने नरायन इति अभवत् । डॉ. हबीबुल्लाह यस्य तरायनक्षेत्रस्य समर्थनं करोति, तत् थानेश्वरात् दक्षिणदिशायां 14 मील दूरे अस्ति । परन्तु तस्य मतानुसारं तोरावाना इत्याख्यं स्थलं तरायनयुद्धक्षेत्रम् आसीत् । तत् तोरावाना इत्याख्यं क्षेत्रं राजस्थानराज्यस्य सिरसामण्डलस्य कलांवत-उपमण्डलस्य समीपस्थं स्थलम् अस्ति । डॉ. हबीबुल्लाह इत्यस्य मताधारः जनरल कनिंघम इत्यस्य ग्रन्थः अस्ति । 'आर्कियोलोजिकल सर्वे ऑफ् इण्डिया' इत्यत्र जनरल कनिंघम अलिखत्, तराइनयुद्धं भटिण्डा-तः 27 मील दूरे स्थिते कस्मिँश्चित् स्थाने अभवत् । तत् स्थानं सद्यः तोरावाना इति प्रसिद्धम् अस्ति इति । कनिंघम इत्येषः भटिण्डा-सिरसा-मण्डलयोः मध्ये स्थितस्य यस्य क्षेत्रस्य विषये उल्लिखति, तस्य आधारः 'याहिया सरहिन्दी' इत्यस्य पुस्तकम् अस्ति । याहिया सरहिन्दी इत्यनेन 'तारीखे मुबारकशाही' इत्यस्मिन् पुस्तके उल्लिखितं यत्, एतत् युद्धं खित्तये-सुरसुती इत्यस्य युद्धं तराइनक्षेत्रे अभवत् इति । 'तारीखे मुबारकशाही' इत्यस्य सम्पादनं शम्सुलउम्मा मुहम्मद हिदायत हुसैन इत्यनेन यासां तालपत्राणाम् आधारेण कृतम् अस्ति, तासु केचन राजस्थानराज्यस्य आजमगढमण्डले अपि सन्ति । आजमगढमण्डलस्य दारूल-मुसन्नफीन-स्थानस्य त्रिषु पत्त्रेषु एकस्मिन् "खितत्ये सरसुती" इत्यस्य स्थाने केवलं "सरसुती", "मेंतराइन" इत्यस्य स्थाने "तराई" एव मुद्रितम् अस्ति । वास्तव्येन तद् युद्धं नरायनक्षेत्र एव अभवत् । तबकाते-नासिरी, तारिखे-मुबारतशाही इत्येयोः अपि एतदेव मतम् । 'याहिया सरहिन्दी' इत्यस्य शुद्धमुद्रिते ऐतिहासिकपाठे प्राप्यते यत्, सरस्वतीनद्यायाः तीरे 'तराई' इत्यत्र स्थिते नरायनक्षेत्रे एव युद्धम् अभवत् इति । फारसीभाषायाः मूलपाठे कुत्रापि दोषः नास्ति, परन्तु आङ्गालानुवादं ज्ञात्वा उत अज्ञानवशात् एषः दोषः प्रविष्टः । तेनैव युद्धस्थलविषये विवादः समुद्भूतः । इतिहासविदां चर्चायाः निष्कर्षः अस्ति यत्, पृथ्वीराजस्य घोरी इत्यनेन सह युद्धं नरायनक्षेत्रे एव अभवत् । एतस्य दृढतया अनेके इतिहासविदः समर्थनं कुर्वन्ति । तेषु प्रो एस् एच् होदीवाला अपि अन्तर्भवति । अतः भौगोलिकैतिहासिकतथ्यैः युद्धक्षेत्रस्य नाम नरायन एव आसीत् । यतो हि तारावडी इति स्थलं नरायनक्षेत्रस्य समीपतमं स्थलम् अस्ति, अतः वयं नरायन-तरावडी-युद्धम् इति वक्तुं शक्नुमः । सिरसामण्डले स्थितस्य तोरवाना-स्थलं नारयनयुद्धक्षेत्रत्वेन ज्ञानं भ्रामकसन्दर्भाणां परिणामः आसीत् । देहली-तः नरायनक्षेत्रं 135 कि.मी दूरे अस्ति, थानेश्वरात् नरायनक्षेत्रं 21 कि.मी दूरे अस्ति । एतत् 'तारीखे फरिश्ता'-पुस्तके अपि उल्लिखितम् । कनिंघम इत्यस्य तोरवना-स्थलं देहली-तः 342 कि.मी. दूरे अस्ति, अतः भौगोलिकविवरणानुसारमपि जनरल कनिंघम इत्यस्य सूचना असत्या अस्ति इति सिध्यति । 1175 तः 1191 पर्यन्तं घोरी इत्यनेन भारतस्य समीपवर्तिप्रदेशेषु, भारतीयप्रदेशेषु च बहूनि आक्रमणानि कृतानि । 1190 तमे वर्षे नरायनस्य प्रथमं युद्धम् अभवत् । तस्मिन् युद्धे घोरी इत्यस्य पराजयः अभवत् तथा च पृथ्वीराजेन घोरी इत्येषः बिन्दी अपि अभवत् । घोरी इत्येषः 1190 तमे वर्षे प्रप्रथमवारं सुनियोजितरीत्या सपादलक्षसाम्राज्यस्योपरि आक्रमणम् अकरोत् । सतलजनदीम् उल्लङ्घ्य सपादलक्षसाम्राज्यस्य सरहिन्द-स्थलस्योपरि घोरी इत्येषः आक्रमणम् अकरोत् । सरहिन्ददुर्गस्य सैनिकैः घोरी इत्यस्य प्रतीकारः कृतः, परन्तु घोरी इत्येषः तस्मिन् दुर्गे आधिपत्यस्थापने सफलः अभवत् । सरहिन्ददुर्गस्योपरि आधिपत्यं प्रस्थाप्य घोरी इत्येषः जियाऊद्दीन तोलकी इत्याख्याय स्वसेवकाय शासनं दत्त्वा गझनी-प्रदेशं प्रत्यगच्छत् । जियाऊद्दीन तोलकी इत्येषः 'तबकाते नासिरी' इत्यस्य पुस्तकस्य लेखकस्य मिन्हाज इत्येतस्य पितृव्यपुत्रः आसीत् । स्वभ्रातुः विषये मिन्हाज इत्येषः अलिखत् यत्, दुर्गस्य रक्षणाय घोरी इत्येषः 12,000 अश्वारोहिसैनिकान् न्ययुङ्क्त । 'तारिखे फरिश्ता' इत्यस्मिन् पुस्तके अश्वारोहिणां सङ्ख्या 1040 प्राप्यते । पृथ्वीराजः यदा सरहिन्ददुर्गस्योपरि आक्रमणस्य समाचारं प्रापत्, तदा सः स्वसामन्तैः सह सरहिन्द-प्रदेशं प्रति यात्राम् आरभत । पृथ्वीराजस्य सेनायां 2,00,000 अश्वोरोहिणः, 3,000 हस्तिनः च आसन् । फरिश्ता-पुस्तके उल्लिखितं यत्, पृथ्वीराजः सरहिन्दप्रदेशं प्रति विशालसेनया सह यात्राम् आरभत इति घोरी इत्येषः यदा अजानात्, तदा सोऽपि विशालसैन्यबलं सङ्गृह्य सरहिन्दप्रदेशं प्रति यात्राम् आरभत । सद्यः यत् स्थलं 'तरावडी' इति प्रसिद्धं तत्स्थलं तदा तस्य नाम नरायन आसीत्, तस्मिन् क्षेत्रे उभयोः सेनयोः मध्ये भीषणं युद्धम् अभवत् इति । नरायनयुद्धस्य व्यूहरचनायाः वर्णनं 'फरिश्ता' इत्याख्ये पुस्तके प्राप्यते । तत्र उल्लिखितं यत्, राजपूतानां व्यूहबद्धां विशालसेनां यदा घोरी इत्येषः अपश्यत्, तदा सोऽपि स्वसेनां व्यूहबद्धां कर्तुं सेनायाः भागत्रयम् अकरोत् । राजपूतानां सेनां दृष्ट्वा घोरी इत्यस्य मनसि विशादः समुद्भूतः । पराजयस्य भयेन तेन शीघ्रं हि स्वसेना भागत्रये विभाजिता, यतो हि राजपूतानां सेना भागत्रये विभक्ता आसीत् । मध्यभागस्य सेनायाः नेतृत्वं घोरी इत्येषः कुर्वन् आसीत् । पृथ्वीराजस्य त्रिभागेषु विभक्तायां सेनायां मध्यभागे गजसेना प्रबलाक्रमणं कर्तुं सज्जा आसीत् । पृथ्वीराजस्य सेनायाम् आक्रमणस्य मुख्यदायित्वम् अश्वारोहिणीसेनायाः आसीत् । अश्वारोहिणीसेनायाः पृष्ठे त्रिषु विभागेषु विभक्ताः असिसैनिकाः, शूलसैनिकाः च आसन् । पादातीनां, गजसेनायाः च मध्ये सञ्चालकत्वेन भट्टारकपरमेश्वरः आसीत् । तत्रैव स्वप्रियगजे आरूढः भारतेश्वरः पृथ्वीराजः युद्धस्य नेतृत्वं कुर्वन् आसीत् । यदा सेना स्वशत्रूणां प्रतीकाराय भागत्रये विभक्ता भवति, तदा विरुद्धसेनायाः उपरि भीषणाक्रमणस्य दायित्वं वामभागस्य, दक्षिणभागस्य च भवति । समरतन्त्रस्य भागत्वेन सेनापतयः एतादृशं व्यूहं रचयन्ति । उभयतः सेने अग्रे अधावेताम् । प्रप्रथमं पृथ्वीराजस्य पृष्ठभागस्य अश्वारोहिणीसेना घोरी इत्यस्य वामभागस्य, दक्षिणभागस्य च सेनायाः उपरि आक्रमणम् अकरोत् । घोरी इत्यस्य सैनिकाः तत् घातकम् आक्रमणं सोढुं न शक्तवन्तः । अतः प्राणरक्षायै सेनायाः मध्यभागं प्रति पलायन्त । एवं तूर्कसेनायाः व्यूहः ध्वस्तः अभवत् । घोरी इत्यस्य सर्वेऽपि विभागाः मिश्रिताः अभूवन् । तस्मिन् व्यूहे ध्वस्ते अनेके यवनसैनिकाः मृताः । राजपूतानाम् आक्रमणेन तूर्कसेनायाः दिग्गजसैनिकाः अपि रणक्षेत्रं त्यक्त्वा पलायन्त । युद्धारम्भानन्तरं घोरी इत्येषः देहलीप्रदेशस्य गोविन्दं प्रति अगच्छत् । घोरी इत्येनं स्वं प्रति आगच्छन्तं दृष्ट्वा गोविन्दः अपि तेन सह योद्धुम् अग्रे अगच्छत् । ततः तयोः भीषणयुद्धम् अभवत् । घोरी इत्येषः गोविन्दस्योपरि स्वशूलेन प्रहारम् अकरोत् । सः शूलः गोविन्दस्य मुखं प्रविष्टः । शूलप्रहारेण गोविन्दस्य दन्ताः अपि अपतन् । शूलः गोविन्दस्य मुखात् प्रविश्य कण्ठपर्यन्तम् अन्तः अगच्छत् । ततः गोविन्दोऽपि प्रति प्रहारम् अकरोत् । गोविन्दः स्वशूलप्रहारेण घोरी इत्यस्य भुजायाम् आघातम् अकरोत् । सः आघातः अति शक्तिशाली आसीत् । भीतः घोरी स्वाश्वस्य दिशां परिवर्त्य युद्धक्षेत्रात् अधावत् । परन्तु आहतः घोरी इत्येषः भूमौ अपतत् । राजपूतसैनिकैः घोरी इत्येषः बन्दी कृतः । एवं पृथ्वीराजः तूर्कसैनिकेषु पूर्णतः आधिपत्यम् अस्थापयत् । मिन्हाज इत्यस्य पुस्तके उल्लेखः अस्ति यत्, पृथ्वीराजः घोरी इत्येनं बन्दिनम् अकरोत् । ततः घोरी इत्येनेन क्षमायाचनायां कृतायां सत्यां पृथ्वीराजः तूर्कसैनिकैः सह घोरी इत्येनं मुक्तम् अकरोत् । पृथ्वीराजस्य विजयानन्तरं घोरी इत्यस्य सेनायाः उपरि अपि कोऽपि हत्याचारः नाभवत् । पृथ्वीराजः सर्वान् सैनिकान् सकुशलं तूर्कं प्रति प्रैषयत् । पृथ्वीराजस्य एतस्याः उदारतायाः भारतीयराष्ट्रवादीतिहासविद्भिः कट्वी आलोचना कृता अस्ति । इतिहासविदां मतानुसारं नरायनस्य द्वितीययुद्धे पृथ्वीराजस्य पराजयस्य मुख्यतमं कारणं घोरी इत्यस्य मुक्तिः आसीत् । केचन इतिहासविदः कथयन्ति यत्, भारतीयसंस्कृतौ शरणार्थिनः वधः निषिद्धः अस्ति । पराजितसेनायाः आहतसैनिकेषु हत्याचारः भारतीययुद्धपरम्परानुगुणम् अनुचितम् आसीत् । यतो हि मनुस्मृतौ उक्तम् – न भीतं न परावृत्तं सतां धर्ममनुस्मरन् ।। 7.93 मनुस्मृतिः ।। अर्थात् येषां शस्त्राणि नष्टानि अभूवन्, ये शोकविदग्धाः सन्ति, ये गभीरतया आहताः सन्ति, ये भयभीताः सन्ति, ये युद्धात् पालयमानाः सन्ति, तेषां वधः अनुचितः अस्ति । प्रथमे नरायनयुद्धे घोरी इत्यस्य पराजयानन्तरं पृथ्वीराजस्य आदेशेन मुक्तः घोरी इत्येषः लाहोर-प्रदेशम् अगच्छत् । तत्र तस्य सैनिकाः प्रतीक्षमाणाः आसन् । लाहोर-प्रदेशे घोरी मासद्वयं यावत् न्यवसत् । यतो हि युद्धे आहतस्य घोरी इत्यस्य शारीरकवृणेभ्यः ओषधिः आवश्यकी आसीत् । मासद्वये घोरी इत्यनेन लाहोरदुर्गस्य नवनिर्माणम् अपि कारितम् । ततः सः स्वसेनया सह गझनी-प्रदेशम् अगच्छत् । इसामी इत्यस्य कथनानुसारं गझनी-प्रदेशं प्राप्य घोरी इत्येषः गझनवी-वंशस्य खुशरो मलिक इत्याख्याय राज्ञे, तस्य पुत्राय च मृत्युदण्डम् अयच्छत् । घोरी इत्येषः गझनी-प्रदेशं प्राप्य नरायनस्य प्रथमे युद्धे ये सैनिकाः रणक्षेत्रात् पलायन्त, तेभ्यः दण्डम् अयच्छत् । 'फरिश्ता' इत्याख्ये पुस्तके उल्लेखः अस्ति यत्, घोरी यदा गझनी-प्रदेशं प्रापत्, तदा सः अफगानप्रदेशीयान् सैनिकान् तु न पीडितवान्, परन्तु घोरी-वंशीयानां, खुरासानी-वंशीयानां, खल्जी-वंशीयानां सैनिकानाम् अपमानं कृत्वा तेभ्यः दण्डम् अयच्छत् । घोरी इत्येषः तेषां सैनिकानां मुखेषु अपक्वयवैः पूरितं स्यूतं बद्ध्वा नगरे तान् अभ्रामयत् । घोरी इत्यस्य आदेशः आसीत् यत्, ये सैनिकाः स्यूतात् अपक्वयवान् न खादेयुः, तेषां शिरः शरीरात् पृथक् कुर्वन्तु इति । नरायनयुद्धानन्तरं घोरी इत्यस्य मनःस्थितिः अवसादेन, क्लेशेन, आत्मग्लानिना च युक्ता अभवत् । तबकाते नासिरी, तारिखे फरिश्ता इत्यादिषु ग्रन्थेषु उल्लेखः प्राप्यते यत्, घोरी इत्येषः एतावान् दुःखी आसीत् यत्, सः अन्नजलमपि अत्यजत् । अहोरात्रं सः स्वपराजयस्य दुःखाग्नौ दहति स्म । सः स्वपत्न्याः पार्श्वे अपि शयनं न करोति स्म । ततः तस्य मातुः प्रेरणया घोरी पुनः युद्धं कर्तुं सज्जः अभवत् । एकदा घोरी इत्येषः ऐबक् इत्यनेन सह स्थित्वा नरायनयुद्धे जातस्य पराजयस्य समीक्षां कुर्वन् आसीत् । तदा घोरी इत्येषः ऐबक इत्येनम् अवदत्, अस्माकम् अश्वाः उत्तमाः सन्ति, परन्तु भारतीयहस्तिनां मुखं दृष्ट्वा ते भीताः आसन् । यतो हि पुरा कदापि तेषां भारतीयहस्तिभिस्सह युद्धानुभवः नासीत् । अतः भारतीयहस्तिनां समीपे ते भीताः आसन् । एतत् मुख्यकारणम् अस्ति, येन वयं द्विवारं भारतीयसेनायाः सम्मुखं पराजिताः अभवाम । स्वपराजयस्य कारणम् उक्त्वा घोरी इत्येषः अग्रिमयुद्धात् पूर्वम् अश्वप्रशिक्षणं कथं करणीयम् ? इत्यस्य उपायम् अपि ऐबक् इत्येनम् अकथयत् । सः अकथयत्, स्नेहमृदा, काष्ठैः च हस्तिनां निर्माणं कारयतु । ते हस्तिनः तथैव सज्जाः भवेयुः, यथा भारतीयाः हस्तिनः भवन्ति । ततः तान् हस्तिनः परितः अश्वारोहिणः युद्धस्थितिं सर्जयित्वा अश्वान् निर्भयान् कुर्युः । एवं युद्धकाले भारतीयहस्तिनां सम्मुखे उपस्थिते सत्यति अश्वाः निर्भीकाः सन्तः तेषां प्रतीकारं कर्तुं क्षमाः भविष्यन्ति । घोरी इत्यस्य परामर्शानुसारम् ऐबक् इत्येषः अश्वप्रशिक्षणम् अकारयत् । सः स्वयम् अपि युद्धसम्बद्धाः नीतीः अरचयत् । सः सचलसैनिकदलस्य रचनाम् अकरोत् । तस्य सचलदलस्य मुख्यकार्यम् आसीत् यत्, युद्धकाले यदि कस्यचित् व्यूहस्य सैनिकाः दुर्बलाः भवेयुः, तर्हि एतत् दलं युद्धक्षेत्रे एकस्मात् दलात् अपरं दलं गत्वा युद्धं कुर्युः इति । एवं युद्धक्षेत्रे यदि कस्यचित् दलस्य सामर्थ्यं दुर्बलं भवेत्, तर्हि एतत् दलं तस्य अपरस्य दलस्य साहाय्यं कृत्वा युद्धक्षेत्रे स्वबलं सन्तुलितं कुर्यात् । अश्वारूढाः सन्तः सैनिकाः बाणं चालयितुं सक्षमाः भवेयुः, अतः ऐबक् इत्यनेन स्वसैनिकेभ्यः प्रशिणं प्रदत्तम् । ऐबक् इत्यस्य रणनीतेः वर्णनं फारसी-भाषायाः ऐतिहासिकसाहित्ये न प्राप्यते, परन्तु प्रसिद्धयुद्धविज्ञानिनः आर् ए स्मैल इत्यस्य पुस्तके उल्लेखः अस्ति । इसामी इत्यनेन लिखिते फुतूहुस्सलातीन-नामके पुस्तके एकस्य कवचस्य अपि वर्णनं प्राप्यते । तस्य कवचस्य नाम 'करवा' इति आसीत् । तत्कवचं वृषभानां चर्मणा निर्मितम् आसीत् । तत् कवचम् उभयतः कार्पासः उत ऊर्णा निर्मितं भवति स्म । भारतीयसेना यदा तूर्कसेनायाः पदातिषु प्रहारं कुर्युः, तदा ते तूर्कसैनिकाः आहताः न भवेयुः इति तस्य कवचनिर्माणस्य उद्देश्यम् आसीत् । एवं घोरी इत्येषः ऐबक इत्यनेन सह मिलत्वा प्रहारात्मकनीतेः, रक्षात्मकनीतेः च रचनाम् अकरोत् । इतिहासविदां मतम् अस्ति यत्, घोरी इत्यस्य सेनायाम् अफगानसेनायाः, तुर्कसेनायाः, ताजिकसेनायाः, तुलकसेनायाः च भिन्नाः सेनापतयः आसन् । फुतूहुस्सलातीन-नामके पुस्तके केषाञ्चन सेनापतिनां नामानि प्राप्यन्ते । यथा – 1. खारबक – एतस्य दानवसदृशं शरीरम् आसीत् । एषः अग्रिमदलस्य सेनापतिः आसीत् । 2. अल्बा – वामविभागस्य सेनायाः सेनापतिः आसीत् । 3. मुकल्बा – केन्द्रियसेनायाः योद्धा आसीत् । 4. खरमेल – केन्द्रियसेनायाः योद्धा आसीत् । 5. कुत्बुद्दीन ऐबक – सेनायाः सम्पूर्णसत्तायाः महाप्रबन्धकः आसीत् । युद्धक्षेत्रे एषः सर्वदा घोरी इत्यस्य समीपे एव भवति स्म । 6. ताजुद्दीन यल्दुज – कस्यचित् दलस्य सेनापतिः । 7. नासिरुद्दीन कुबाचा – हरावल-दलस्य नेतृत्वम् एषः करोति स्म । 8. मुहम्मद बिन महमूद – एषः बख्तियार खलजि इत्यस्य पितृव्यः आसीत् । एषः प्रतिबद्धः, कुशलश्च सेनानायकः आसीत् । एते सर्वे सेनापतयः रणक्षेत्रे सेनासञ्चालने दक्षाः आसन् । घोरी इत्यस्य सेनां विहाय एतेषां सेनापतिनां निजसेनाः अपि आसन् । मिन्हाज इत्यस्य कथनानानुसारं घोरी इत्यनेन भारतयात्रायाः सम्पूर्वमेव तुलकी इत्यस्य आग्रहेण तुलक-वंशीयानां 12,000 अश्वारोहिणः स्वसेनायां समावेशिताः । 1191 तमे वर्षे घोरी इत्येषः भारतं प्रति यत्राम् आरभत । पेशावर-प्रदेशात्, मुल्तान-प्रदेशम् उपसृत्य घोरी इत्येषः लाहोर-प्रदेशं प्रापत् । घोरी इत्येषः लाहोरदुर्गे स्थित्वा पृथ्वीराजस्य विरुद्धं दुर्गोष्ठीं प्रारभत । एकत्र सः स्वसैन्यव्यवस्थापनं, सैन्यप्रशिक्षणं, गुप्तचरप्रेषणकार्यं च कुर्वन् आसीत्, अपरत्र सः स्वदूतम् अजयमेरु-दुर्गं प्रैषयत् । यद्यपि सः जानाति स्म यत्, पृथ्वीराजः तस्य पत्रस्य किं प्रत्युत्तरं दास्यति, तथापि तेन अजयमेरु-दुर्गं दूतः प्रेषितः । यतो हि सः केवलं समयं यापनं कर्तुम् इच्छति स्म । तस्य उद्देशः आसीत् यत्, तस्य सेना युद्धाय सज्जा भवेत् तथा च सहयोगिनः निष्ठायाः पुनः परीक्षणं भवेत् इति । घोरी इत्यस्य दूतः पृथ्वीराजस्य सम्मुखम् उपस्थितः । घोरी इत्यनेन प्रदत्तं पत्रं सः अपठत् । तस्मिन् पत्रे उल्लिखितम् आसीत् यत्, पृथ्वीराज ! स्वकर्णयोः पराधीनतायाः आभूषणं धृत्वा मम प्रासादे उपस्थितो भूत्वा त्वम् इस्लाम-धर्मम् अङ्गीकुरु इति । अन्यफारसीलेखकाः अपि उक्तकथनस्य समर्थनं कुर्वन्ति । फरिश्ता इत्यस्मिन् प्राप्यते यत्, घोरी इत्येषः स्वसेनया सह लाहोर-प्रदेशं प्रापत्, तदा कवामुल्मुल्क रुकुनुद्दीन हम्जा इत्येनम् अजयमेरु-दुर्गं स्वसन्देशं दातुं प्रैषयत् । तस्मिन् "राजा इस्लाम्-धर्मम् अङ्गीकुर्यात्" इति सन्देशः लिखितः आसीत् । फरिश्ता इत्यस्मिन् ग्रन्थे उल्लिखितं यत्, पृथ्वीराजः यदा दूतस्य मुखात् सन्देशम् अशृणोत्, तदा सः इस्लाम-धर्मं प्रति अभद्रभाषायाः उपयोगं कृतवान् । पृथ्वीराजः इस्माल-धर्मानुयायिनः राज्ञः अपि अपशब्दान् अकथयत् । ततः कवामुल्मुल्क इत्येनं प्रति प्रैषयत् । 1990 तमे वर्षे घोरी इत्येनं पराजित्य पृथ्वीराजस्य साम्राज्यं भारतस्य प्रमुखशक्तित्वेन परिगण्यते स्म । पृथ्वीराजस्य सामर्थ्यं विरोधिनां हृदये शूलाघातवत् पीडां जनयति स्म । ये राजानः पृथ्वीराजात् पराजिताः आसन्, ते अवसरं प्राप्य पृथ्वीराजस्य उपरि आघातं कर्तुं तत्पराः आसन् । जम्मूप्रदेशस्य राजा विजयदेवः घोरी इत्यस्य प्रमुखसहायकः अभवत् । प्रबन्धसङ्ग्रहे, पृथ्वीराजरासोकाव्ये च जम्मूपतेः घोरी इत्यस्य साहाय्यस्य उल्लेखः प्राप्यते । नयचन्द्र सूरि इत्येषः स्वपुस्तके अलिखत्, जम्मूप्रदेशस्य राजा स्वपुत्रं नरसिंहदेवं स्वसेनया सह नरायनक्षेत्रं प्रैषयत् । हेग इत्याख्यः इतिहासविद् स्वपुस्तके उल्लेखम् अकरोत् यत्, नरानयस्य द्वितीये युद्धे भारतस्य सर्वेऽपि राजानः उपस्थिताः आसन्, परन्तु राष्ट्रस्वतन्त्रतायाः रक्षायै अपि कन्नौज-प्रदेशस्य राजा जयचन्दः स्वजामातुः पृथ्वीराजस्य साहाय्यं नाकरोत् । सः नरायनस्य प्रथमे युद्धे अपि युद्धं नाकरोत् । नरायनस्य द्वितीययुद्धे पृथ्वीराजस्य पराजयस्य कारणात् भारते मुस्लिमसत्तायाः स्थितिः दृढा अभवत्, यतो हि जयचन्दः राष्ट्रशत्रुभिः सह सन्धिम् अकरोत् । जेम्स् टॉड् इत्यस्य मतानुसारं कन्नौज-प्रदेशस्य राजा जयचन्दः, पाटण-प्रदेशस्य राजा च पृथ्वीराजस्य समूलनाशाय मुहम्मद घोरी इत्येस्मै आमन्त्रणम् अयच्छताम् । जेजाकभुक्तिप्रदेशस्य राजा चन्देलः घोरी इत्यस्य सहयोगी आसीत् । जेसलमेर-प्रदेशस्य शालीवाहनभाटी-वंशीयाः तु घोरी इत्यस्य आशीर्वादेन राजसुखस्य उपभोगं कुर्वन्तः आसन् । युद्धे हेमलेटभाटी-वंशीयाः तु घोरी इत्यस्य सेनायाः महत्तवपूर्णम् उत्तरदायित्वम् अवहन् । सपादलक्षसाम्राज्यस्य प्रतिवेशिभिः राजभिः घोरी इत्यस्य आर्थिकसहायता, सैन्यसहायता, सूचनासहायता च कृता । यदा घोरी इत्येषः स्वसैन्येन सह सपादलक्षसाम्राज्यस्य सीमायाः समीपे प्रापत्, तदा सपादलक्ष-साम्राज्यं परितः स्थितानि राज्यानि सपादलक्षसाम्राज्यस्य सीमायाम् उत्पातम् आरभन्त । तेषाम् उद्देशः आसीत् यत्, परितः युद्धरतस्य पृथ्वीराजस्य सैन्यबलं विभक्तं भवेत् इति । द्वितीययुद्धकाले तेषां योजनानुसारमेव अभवत् । पृथ्वीराजस्य सेना सपादलक्षसाम्राज्यस्य विभिन्नेषु क्षेत्रेषु युध्यमाना आसीत् । सपादलक्षसाम्राज्यस्य प्रधानसेनापतिः नरायनयुद्धकाले अन्यस्मिन् युद्धे रतः आसीत् । पृथ्वीराजस्य अपरः उदयराजनामकः सेनापतिः अपि अपरत्र युद्धरतः आसीत् । घोरी इत्येनं प्रथमे नरायनयुद्धे पराजित्य पृथ्वीराजः उत्तरभारतीयक्षेत्रेषु चर्चाविषयः अभवत् । पृथ्वीराजस्य भूतपूर्वशत्रवः तस्य पतनस्य प्रतीक्षां कुर्वन्ति स्म । अतः यदा घोरी इत्येषः पृथ्वीराजेन सह युद्धं कर्तुं सम्प्राप्तः, तदा समीपस्थानि राज्यानि पृथ्वीराजस्य साम्राज्ये आक्रमणम् अकुर्वन् । तेषु राज्येषु मख्यतया सपादलक्षसाम्राज्यस्य पूर्व-दक्षिण-सीमायाः कन्नौज, कालिञ्जर, अण्हिलपाटण इत्येतानि आसन् । भीमदेवस्य माता नाइकीदेवी जेजाकभुक्तेः चन्देलवंशीयस्य शासकस्य परमर्दिदेवस्य पुत्री आसीत् । 1182-83 वर्षे ते राज्ये पृथ्वीराजेन परिजिते । अपरत्र संयोगिताहरणेन क्रुद्धः जयचन्दः येन केन प्रकारेण पृथ्वीराजस्य विनाशं द्रष्टुम् इच्छति स्म । नरायनस्य प्रथमयुद्धानन्तरमेव संयोगिताहरणस्य घटना जाता आसीत् । यैः इतिहासविद्भिः तत्कालीनपरिस्थितीनाम् अध्ययनं कृतं, तेषां कथनम् अस्ति यत्, पृथ्वीराजः यदा दिग्विजयाभियाने आसीत्, तदा तेन अनेकेषां राज्ञां मानभङ्गः कृतः । परन्तु पृथ्वीराजः सर्वस्मै जीवनदानम् अयच्छत् । एवं दिग्विजयाभियानेन पृथ्वीराजस्य सेनायाम् उत सीमायां वृद्धिः तु न भवति स्म, अपि तु तस्य शत्रुसङ्ख्यायां प्रतिदिनं वृद्घिः जायमाना आसीत् । शत्रूणां मानभङ्गं कृत्वा तेभ्यः जीवनदानमेव पृथ्वीराजस्य पराजयस्य मुख्यकारणम् अभवत् । संयोगिताहरणानन्तरं पृथ्वीराजः अधिकं समयं यावत् नवविवाहितया संयोगितया सह एव यापयति स्म । तेन अजयमेरुप्रासादे कस्यचित् दुष्चक्रस्य उद्भवः अभवत् । पृथ्वीराजस्य पद्मावती-नामिकायाः राज्ञ्याः मनसि संयोगितां प्रति द्वेषः समुद्भूतः । अजयमेरुप्रासादे तयोः पौनःपुन्येन कलहः भवति स्म । पृथ्वीराजेन उपेक्षिता सा पद्मावती वशीकरणप्रयोगेण पृथ्वीराजस्योपरि आधिपत्याय प्रयत्नम् अकरोत् । सा तान्त्रिकविध्यङ्गतया एकस्याः गर्भवत्याः गोः हत्याम् अकरोत् । ततः तस्याः गोः प्रजननाङ्गं स्वीकृत्य स्वतान्त्रिकविधम् आरभत । तान्त्रिकविधेः सिद्ध्यनन्तरं पृथ्वीराजः पद्मावत्या वशीभूतः । पृथ्वीराजः यदा पद्मावत्याः तन्त्रपाशे बद्धः आसीत्, तदैव प्रासादे अन्या अवाञ्छनीया घटना अभवत् । सपादलक्षसाम्राज्यस्य कैमास-आख्यः महामण्डलेश्वरः पृथ्वीराजस्य अनुपस्थितौ समग्रं राजकार्यं पश्यति स्म । सः कैमासः कर्नाटी-नामिकया दास्या सह अवैधसम्बन्धेन बद्धः आसीत् । कैमासस्य मनः तस्यां दास्यां रमते स्म । समये प्राप्ते तौ रात्र्याः अन्धकारे राजभवने स्वकामलीलाम् आचरतः आस्ताम् । एकदा रात्रौ पद्मावती प्रासादस्य एकस्मिन् प्रकोष्ठे कैमासं दास्या सह अभद्रस्थित्याम् अपश्यत् । पद्मावती पृथ्वीराजं कैमासस्य कामप्रपञ्चस्य अभिशस्तिम् अकरोत् । पृथ्वीराजस्तु पद्मावत्याः तन्त्रपाशे बद्ध एव आसीत्, अतः विभ्रमस्थित्यां पृथ्वीराजः उचितनिर्णयं कर्तुम् असमर्थः आसीत् । ततः कैमासः रात्रौ यदा दास्या सह काममग्नः आसीत्, तदा पृथ्वीराजः तत्र प्रापत् । सः तत्रैव कैमासस्य वधम् अकरोच्च । कैमासस्य दास्या सह पापसम्बन्धः आसीत् इति तु अजयमेरुप्रासादस्य दुर्भाग्यम् एव आसीत् । परन्तु पुरातनप्रबन्धसङ्ग्रहे कैमासस्य वधस्य कारणं "देशद्रोहः" इत्युल्लिखितम् । पुरातनप्रबन्धसङ्ग्रहानुसारं पृथ्वीराजस्य राजस्वाधिकारी प्रतापसिंहः गर्जनी-प्रदेशं करं स्वीकर्तुं गच्छति स्म । एकदा गर्जनी-प्रदेशे 'मस्जिद्' इत्यस्मै प्रतापसिंहः एकलक्षपणानि दानत्वेन अयच्छत् । यदा कैमासः राजानम् अकथयत्, "हे देव ! गझनी-प्रदेशात् करत्वेन यद्धनं प्राप्नुमः, तेन अस्माकं राजकार्यं भवति । परन्तु राजस्वाधिकारी प्रतापसिंहः तद्धनस्य एतादृशेषु कार्येषु दुर्व्ययं करोति" इति । राजा यदा कैमासस्य आरोपविषये प्रतापसिंहम् अपृच्छत्, तदा सः अवदत्, "देव ! भवति प्रतिकूलग्रहप्रभावं ज्ञात्वा मया तस्य धनस्य व्ययः कृतः । यतो हि ज्योतिर्विदः भवतां जीवने कष्टस्य विषये अवदन्" इति । अनुक्षणं प्रतापसिंहः शनैः पृथ्वीराजस्य कर्णयोः कैमासविरुद्धं अभिशस्तिम् अकरोत् । सः अवदत्, देव ! मन्त्री कैमास एव पौनःपुन्येन तुर्क-जनान् अत्र आह्वयति इति । प्रतापसिंहस्य वचनं श्रुत्वा क्रुद्धः पृथ्वीराजः कैमासस्य वधम् अकरोत् । उक्तयोः कथानकयोः सत्यासत्ययोः परीक्षणं कर्तुं तु न शक्यते, परन्तु उपलब्धप्रमाणैः द्वयोः विषयोः स्पष्टता भवति । एकं तु घोरी इत्यस्य गुप्तचरतन्त्रस्य सम्पर्के अजयमेरुशासनस्य अनेके सदस्याः आसन्, तेषु प्रतापसिहः प्रमुखः आसीत् । द्वितीयं कैमासस्य वधस्यापि पुष्टिः भवति । परन्तु देशद्रोहेण वा कामप्रसङ्गेन वा इति न ज्ञायते । फुतुहूस्सलातीन इति पुस्तकानुसारम् अजयमेरु-प्रदेशस्य राजप्रासादे कैमासस्य वधस्य समाचारं घोरी इत्यस्य गुप्तचराः गझनी-प्रदेशं प्रैषयन् । द्वितीयनरायनयुद्धस्य तिथिविषये अनेके तर्काः सन्ति । विभिन्नेषु पुस्तकेषु विभिन्नाः तिथयः प्राप्यन्ते । तानि पुस्तकानि त्रिषु विभागेषु विभक्तानि । ते विभागाः पृथ्वीराजरासो, फारसीलेखकानुसारं, भारतीयस्रोतोनुसारं च विभक्ताः । सनिवासर संक्रांति क्रक । श्रावण अद्धो मास । अर्थात्, 1158 विक्रमसंवत्सरस्य शनिवासरे पृथ्वीराजस्य घोरी इत्यनेन सह युद्धम् अभवत् । तस्मिन् काले अर्धव्यतीतः श्रावणमासः, कर्कसङ्क्रान्तिः च आसीत् । पृथ्वीराजरासोकाव्ये उल्लिखितायाः तिथेः अनेकैः खण्डनं कृतम् अस्ति । यतो हि अनेके भारतीयग्रन्थाः, अन्ये फारसीग्रन्थाः अपि अन्यतिथेः उपस्थापनं कुर्वन्ति । हसन निजामी इत्यषः ताजुल मासिर इत्यस्मिन् पुस्तके उल्लिखति यत्, 'हिजरीसन्' 587 इत्यस्मिन् घोरी इत्येषः गझनीप्रदेशात् भारतं प्रति यात्राम् आरभत । नरायनयुद्धे सः पराजयं प्रापत्, ततः नरायनयुद्धे विजयी घोरी इत्येषः 'हिजरीन्' 588 इत्यस्य 'रमजान'-मासे हाँसी-प्रदेशस्योपरि आक्रमणम् अकरोत् । ऐबक् इत्येषः तस्मिन् काले कोहराम-प्रदेशे आसीत्, घोरी इत्यनेन सह योद्धुं सोऽपि हाँसी-प्रदेशं प्रति यात्राम् आरभत । गुलशने इब्राहिमी इत्यस्मिन् पुस्तके फरिश्ता इत्यनेन उल्लिखितं यत्, हि. स. 587 इत्यस्मिन् घोरी इत्येषः गझनी-प्रदेशात् यात्राम् आरभ्य 588 हि. इत्यस्मिन् नरायनयुद्धक्षेत्रं प्रापत् । फारसीग्रन्थेषु या तिथिः उल्लिखिता, तस्याः तुलनात्मकम् अध्ययनं कृत्वा युद्धस्य तिथिविषये किञ्चित् मार्गदर्शनं प्राप्यते । 1190 तमस्य वर्षस्य जनवरी-मासस्य एकोनत्रिंशत्तमे दिनाङ्के युद्धारम्भः अभवत्, ततः 1191 तमस्य वर्षस्य जनवरी-मासस्य सप्तदशे दिनाङ्के युद्धं पूर्णम् अभवत् । अर्थात् 1190 तमस्य वर्षस्य जनवरी-मासस्य एकोनत्रिंशत्तमस्य दिनाङ्कस्य पूर्वं कस्मिँश्चित् समये घोरी इत्येषः भारतं प्रति यात्राम् आरभत । 1191 तमस्य वर्षस्य जनवरी-मासस्य सप्तदशात् दिनाङ्कात् पूर्वं घोरी इत्येषः नरायनयुद्धे विजयी अभवत् । फारसीग्रन्थानुसारं तदा 'रमजान' इत्याख्यः यवनमासः आसीत् । 1191 तमस्य वर्षस्य जनवरी-मासस्य सप्तदशे दिनाङ्के यदि 'रमजान'-मासः भवेत् तर्ह्येव फारसीग्रन्थे उल्लिखितायाः तिथेः प्रामाण्यं सिध्यति । हि. सन् इत्यस्य यवनपञ्चाङ्गस्य आरम्भः 1 मुहर्रम इत्यस्मात् भवति । एवं 588 हि.स इत्यस्य आरम्भः 1192 तमस्य वर्षस्य जनवरी-मासस्य अष्टादशे दिनाङ्के अभवत् । तस्मिन् दिने शनिवासरः आसीत् । 'रमजान'-मासः यवनपञ्चाङ्गानुसारं दशममासः अस्ति, अतः 1192 तमस्य वर्षस्य सितम्बर-मासस्य दशमे दिनाङ्के 'रमजान'-मासस्य आरम्भः अभवत् । निजामी इत्यस्य कथनम् अस्ति यत्, नरायनस्य युद्धं 'रमजान'-मासात् पूर्वं पूर्णम् अभवत् इति । अतः 1192 तमस्य वर्षस्य जनवरी-मासस्य सप्तदशात् दिनाङ्कात्, 1192 तमस्य वर्षस्य सितम्बर-मासस्य दशमं दिनाङ्कं यावत् नरायनस्य युद्धं पूर्णम् अभवत् । फारसीग्रन्थेषु युद्धस्य कालः तु ज्ञायते, परन्तु नरायनस्य द्वितीययुद्धस्य निश्चिततिथिः न प्राप्यते । जैनाचार्यः जिनप्रभुसूरि इत्येषः देहल्याः राज्ञः मुहम्मद तुगलक इत्यस्य समकालीनः आसीत् । तयोः समानकालीनतायाः अनेकानि प्रमाणानि उपलब्धानि सन्ति । सः जैनाचार्यः कन्यानयनीयमहावीरप्रतिमाकल्पाख्यस्य पुस्तकस्य रचनाम् अकरोत् । इतिहासविदां मतम् अस्ति यत्, तत् पुस्तकं खरतरगच्छपट्टावल्याः अपि अधिकोपयोगि अस्ति इति । कन्यानयनीयमहावीरप्रतिमाकल्पस्य द्वादशे कल्पे उल्लेखः प्राप्यते यत्, 1248 विक्रमसंवत्सरे यदा चौहानकुलदिवाकरस्य श्रीपृथ्वीराजस्य हत्या घोरी इत्यनेन कृता, ततः अजमेरु-प्रासादे तुर्काणाम् आधिपत्यम् अभवत् । अतः अजयमेरोः मन्त्री महाश्रेष्टिरामदेवः सूचनां प्रासारयत्, "यवनाः जैनसङ्घस्य मूर्तीनां नाशं कुर्युः, तस्मात् प्राक् एव सर्वे जैनाचार्याः मूर्तीः भूमौ वैलस्थाने स्थापयन्तु" इति । 1248 विक्रमसंवत्सरे उस्तराँशिलालेखस्य निर्माणम् अभवत् । उस्तराँ-प्रदेशे अनेकानि जीर्णानि जैनमन्दिराणि, वीरस्मारकाणि च सन्ति । वीरस्मारकेषु अनेके शिलालेखाः उट्टङ्किताः सन्ति । तेषु कस्मिँश्चित् शिलालेखे उल्लेखः अस्ति यत्, 1248 विक्रमसंवत्सरस्य ज्येष्ठमासस्य कृष्णषष्ठ्यां सोमवासरे राणा मोतीश्वरा इत्यस्य मरणनिमित्तं गोहिलवंशीया राजी इत्याखा राज्ञी सती अभवत् । राणा मोतीश्वरा इत्यस्य मरणतिथौ एव विजयराजः इति तस्य पुत्रोऽपि हुतात्मा अभवत् इति अपरस्मिन् शिलालेखे उल्लिखितम् । मोतीश्वरा, विजयराज इत्येताभ्यां सह अनेकेषां हुतात्मनां नामानि अनेकेषु शिलालेखेषु प्राप्यन्ते । उक्ततिथ्यनुसारं 1192 तमस्य वर्षस्य मई-मासस्य चतुर्थे दिनाङ्के सः शिलालेखः निर्मितः । अतः तस्मात् दिनाङ्कात् पूर्वमेव कस्मिँश्चित् युद्धे तेषां वीराणां मृत्युः अभवत् इति सिध्यति । गोठ मांगलोद इत्यस्मात् स्थानात् अपि अपरः शिलालेखः प्राप्यते । सः शिलालेखोऽपि उक्ततिथौ एव उट्टङ्कितः । तस्य शिलालेखस्यानुसारं जयसिंह इत्यस्य वीरगतेः अनन्तरम् अनेकाः राज्ञ्यः सतयः अभूवन् । बजलू इत्यस्मात् स्थलात् प्राप्तः 1249 विक्रमसंवत्सरस्य वैशाखमासस्य शुक्लचतुर्दश्यां सोमवासरस्य दिने कस्मिँश्चित् परमारप्रमुखे हुतात्मनि सति तस्य राज्ञ्यः सतयः अभून् । विविधतीर्थकल्पस्य तथा अन्यशीलालेखानाम् आधारेण तिथीनां सामञ्जस्यं स्थापयितुं शक्यते । उक्तप्रमाणैः सिद्धं भवति यत्, 1192 तमस्य वर्षस्य मई-मासस्य चतुर्थात् दिनाङ्कात् पूर्वं घोरी इत्येषः नरायनयुद्धे विजयी अभवत् । ततः तेन अजयमेरौ स्वाधिकारः प्रस्थापितः । फारसीग्रन्थानां, भारतीयग्रन्थानां, भारतीयशिलालेखानां च अवलम्बनेन निश्चितं भवति यत्, युद्धस्य समग्रः घटनाक्रमः 1192 तमस्य वर्षस्य फरवरी-मासस्य अष्टादश दिनाङ्कात् 1192 तमस्य वर्षस्य अप्रैल-मासस्य सप्तविंशतिः दिनाङ्कपर्यन्तम् अभवत् । नरायनयुद्धस्य वास्तविकतिथेः ज्ञानार्थं 1685 तमे विक्रमसंवत्सरे लिखितायाः राजावल्याः अध्ययनम् अति महत्त्वपूर्णं सिध्यति । प्रप्रथमवारं 1953 तमे वर्षे जैनसाहित्याचार्यः अगरचन्द नाहटा इत्येषः तां राजावलीं प्राकाशयत् । 1953 तमे वर्षे डॉ. दशरथ शर्मा इत्यस्य 'अज्ञात कर्तृक इन्द्रप्रस्थ प्रबन्ध के कलेवर' इत्यस्मिन् पुस्तके सा आवली प्रकाशिता अभवत् । वंशावल्यां लिखितम् अस्ति यत्, 1249 तमस्य विक्रमसंवत्सरस्य चैत्रमासस्य कृष्णद्वितीयायां तिथौ पृथ्वीराजस्य सहबन्धोः वीसलपालस्य पुत्रं दिवाकरं बन्दिनं कृत्वा तेजपालः देहल्याः अधिपतिः अभवत् । 1249 तमस्य विक्रमसंवत्सरस्य चैत्रमासस्य शुक्लद्वितीययां तिथौ घोरी इत्येषः तेजपालं पराजित्य देहल्याः अधिपतिः अभवत् । उक्तप्रमाणैः सिद्ध्यति यत्, 17 मार्च दिनाङ्कात् पूर्वं देहलीपतनं नाभवत्, तथा च 17 मार्च दिनाङ्कात् पूर्वं पृथ्वीराजः हुतात्मा अभवत् इति । नरायनयुद्धानन्तरं घोरी इत्यस्य सैन्यगतिविधिभिः अपि प्रमाणानि उपलभ्यन्ते । ताजुल मासिर इत्यस्मिन् पुस्तके हसन निजामी इत्येषः उल्लिखति यत्, नरायनयुद्धानन्तरं घोरी इत्येषः प्रप्रथमं अजयमेरु-प्रासादं प्रापत्, ततः सः देहलीम् अजयत इति । हसन निजामी इत्यस्य कथनस्य समर्थनं 'लुब्ब तवारिखे हिन्द' इत्येतत् पुस्तकम् अपि करोति । राजावल्यनुसारं 1249 तमस्य विक्रमसंवत्सरस्य चैत्रमासस्य कृष्णद्वितीयायां तिथौ तेजपालः नरायनयुद्धात् पलायनं कृत्वा देहलीम् अगच्छत् । आङ्ग्लपञ्चाङ्गानुसारं 1192 तमस्य वर्षस्य मार्च-मासस्य तृतीयः दिनाङ्कः भवति । नरायनस्य युद्धं तृतीये प्रहरे पूर्णम् अभवत् । इतिहासविदां मतम् अस्ति यत्, पृथ्वीराजः सम्भवतः त्रिवादने उत चतुर्वादने तुर्कसैनिकैः बिन्दिकृतः । तेजपालः तस्मिन्नेव काले युद्धक्षेत्रात् पलायनं कृत्वा देहलीम् अगच्छत् । तेजपालः द्रुततरगत्या नरायनयुद्धक्षेत्रात् देहलीपर्यन्तम् अशीतिः कि.मी. अगच्छत्, तथापि यात्रायां तस्य दिनद्वयम् अभवत् । एवं नरायनस्य युद्धं 1192 तमस्य वर्षस्य मार्च-मासस्य प्रथमे दिनाङ्के रविवासरस्य दिने पूर्णम् अभवत् । भारतीयपञ्चाङ्गानुसारं तस्मिन् दिने होलिकायाः पर्व आसीत् । 1249 तमस्य विक्रमसंवत्सरस्य फाल्गुनमासस्य पूर्णिमायां तिथौ हिन्दूनां रक्तेन नरायनयुद्धक्षेत्रं रञ्जितम् अभवत् । श्रीहरिहर निवास द्वीवेदी इत्यस्य मतानुसारं नरायनयुद्धस्य सम्भाविताः तिथयः निम्नाः सन्ति । • 1 मार्च – नरायनयुद्धस्य समाप्तिः • 5 मार्च – घोरी इत्येषः पृथ्वीराजम् अजयमेरुम् अनयत् । • 11-12 मार्च – पृथ्वाराजः हुतात्मा अभवत् । • 13 मार्च – गोविन्दः अजयमेरोः साम्राज्यं समर्पयति । • 17 मार्च – देहल्याः पतनम् पृथ्वीराजः 1190 तमे वर्षे घोरी इत्येनं नरायनक्षेत्रे पराजयत । ततः एकवर्षाभ्यान्तरे घोरी इत्यनेन स्वसैन्यशक्तौ वृद्धिः कृता । अपरत्र पृथ्वीराजः एकवर्षं यावत् भारतीयराजनीतिक्षेत्रे व्यस्तः आसीत् । सः तस्मिन् वर्षे अपि अनेकानि युद्धानि अकरोत् । 1190 तमे वर्षे भारतस्य या राजनैतिकपृष्ठभूमिः आसीत्, सा पृष्ठभूमिः एकवर्षे विपरीता अभवत् । राजपूतानाम् अन्तःकलहः विशालकायः जातः । उत्तरभारतीयाः राजानः सततं परस्परं युध्यमानाः आसन् । घोरी इत्यनेन राजपूतराज्ञां परस्परसङ्घर्षस्य लाभं स्वीकृत्य पृथ्वीराजस्योपरि पुनः आक्रमणं कृतम् । नरायनस्य युद्धक्षेत्रे घोरी इत्येषः "येन केन प्रकारणे विजयं प्राप्तुं सज्जः आसीत्" । अपरत्र पृथ्वीराजस्य सैन्यसज्जता एव नासीत् । घोरी इत्येषः जानाति स्म यत्, पृथ्वीराजस्य सैन्यसामर्थ्यं कियत् अस्ति तथा च पृथ्वीराजस्य युद्धाय सज्जता नास्ति इति । पृथ्वीराजस्य युद्धसम्बद्धायाः असज्जतायाः विषये हम्मीरमहाकाव्ये विवरणं प्राप्यते । हम्मीरमहाकाव्यस्य तृतीयसर्गस्य 66-67 श्लोकयोः उल्लिखितं यत्, पृथ्वीराजस्य सेनापतिः उदयराजः स्वसेनया सह युद्धक्षेत्रे विलम्बेन प्रापत् । पृथ्वीराजस्य प्रधानः तु नरायनयुद्धे भागम् एव न गृहीतवान् । यतो हि सः अन्यस्मिन् युद्धे रतः आसीत् । विरुद्धविधिविध्वंशनामकस्य ग्रन्थस्य 17 श्लोके अपि एतादृशं वर्णनं प्राप्यते । पृथ्वीराजस्य कृते युद्धे विलम्बोपस्थितिः अत्यावश्यकी आसीत्, परन्तु घोरी इत्येषः पृथ्वीराजस्य दुर्बलतायाः लाभं स्वीकृत्यैव युद्धं कर्तुं तत्परः आसीत् । घोरी इत्येषः, तस्य अधिकारिणश्च युद्धयोजनायाः विषये बह्वीमपि परिकल्पनां कृत्वा युद्धाय सज्जाः आसन् । ते कदा ?, कुत्र ?, कस्मिन् समये ? च पृथ्वीराजस्य सेनायाः उपरि आक्रमणं करिष्यन्ति इत्यस्य सर्वं चिन्तनं तैः कृतम् आसीत् । नरायनक्षेत्रे घोरी इत्येतस्य पार्श्वे या सेना आसीत्, सा चतुर्षु विभागेषु विभक्ता आसीत् । तस्याः सेनायाः सैनिकाः भारविहीनैः शस्त्रैः, भारसहितैः अश्वैः च सज्जाः आसन् । चतुर्षु विभागेषु विभक्ता सा सेना चतसॄषु दिक्षु भारतीयसेनायाः उपरि आक्रमणं कर्तुं सज्जा आसीत् । या सेना चतुर्षु विभागेषु विभक्ता आसीत्, तां विहाय 10,000 सैनिकानाम् एकस्य दलस्य रचना घोरी इत्यनेन कृता आसीत् । ते 10,000 सैनिकाः अश्वारोहिणः सन्तः बाणं चालयितुं समर्थाः आसन् । घोरी इत्यनेन ते आदिष्टाः आसन् यत्, ते सर्वदा शत्रुभिः सह वामतः, दक्षिणतः, अग्रतः, पृष्ठतः च युद्धं कुर्युः । अग्रे घोरी इत्यनेन आदेशः प्रदत्तः आसीत् यत्, यदा भारतीयसेनायाः अश्वारोहिणः, पदातयः, हस्तिनः च आक्रमणाय अग्रे आगच्छेयुः, तदा ते पृष्ठे गत्वा स्वेषां, शत्रूणां च मध्ये कश्चन अश्वः धावितुं शक्नुयात् तावत् अन्तरं स्थापयेयुः इति । घोरी इत्यस्य एषा नीतिः भारतीसैनिकेषु भ्रमम् उत्पादयितुम् आसीत् । उक्तरीत्या यदि तुर्कसैनिकाः युद्धक्षेत्रे आचरणं कुर्वन्ति, तर्हि भारतीयसैनिकानां भ्रमः भवति यत्, तुर्कसेनायाः सर्वेऽपि सैनिकाः युद्धक्षेत्रे एव सन्ति इति । घोरी इत्यस्य रणनीतेः विभिन्नाः परियोजनाः विभिन्नेषु पुस्तकेषु प्राप्यन्ते । यथा यहिया सरहिन्दी इत्यस्मिन् पुस्तके उल्लेखः अस्ति यत्, यदा हिन्दूनां हस्तिनः, अश्वारोहिणः च तुर्कसेनायाः कस्यचित् दलस्योपरि आक्रमणं कुर्युः, तर्हि अन्यदलानि तिसृषु दिक्षु आक्रमणं कुर्युः । इसामी इत्यस्य पुस्तकेऽपि उल्लिखितं यत्, नरायनस्य प्रथमयुद्धानन्तरं घोरी इत्यस्य चिन्तनम् आसीत् यत्, भारतीयहस्तिनाम् उपस्थितौ तुर्कदेशीयाः अश्वाः भयभीताः आसन्, अतः द्वितीये युद्धे अस्माभिः मुख्यतया हस्तिषु एव प्रहारः करणीयः इति । तदर्थं घोरी इत्यनेन ऐबक् इत्यनेन सह मिलित्वा गझनी-प्रदेशे अश्वाः अपि प्रशिक्षिताः । उक्तसैन्ययोजनया सह घोरी इत्येषः आरात्रं सैन्यसज्जतायां रतः आसीत् । अपरत्र पृथ्वीराजस्य सेना आरात्रं गहननिद्राधीना आसीत् । ब्राह्ममुहूर्ते घोरी इत्यस्य सेना पृथ्वीराजस्य शिविरं परितः आक्रमणाय सज्जा आसीत् । यस्मिन् समये पृथ्वीराजस्य सैनिकाः निद्राधीनाः आसन्, तस्मिन् एव समये घोरी इत्येषः आक्रमणम् अकरोत् । युद्धारम्भकाले स्वयं पृथ्वीराजः अपि निद्रायां निमग्नः आसीत् । केचन सैनिकाः दैनिककार्येषु व्यस्ताः आसन् । 998 तमे वर्षे यथा लमगान-युद्धे जातम् आसीत्, तथैव नरायनयुद्धे अपि अभवत् । सुप्तराजपूतसेनायाः उपरि कवचधारिणः, सशस्त्रसैनिकाः, अश्वारोहिणः च आक्रमणम् अकुर्वन् । चत्वारिंशत्सहस्राधिकसङ्ख्याकाः तुर्कसैनिकाः पृथ्वीराजस्य सेनायाः उपरि अकस्मात् आक्रमणम् अकुर्वन् । यावत् पर्यन्तं सर्वे सज्जाः भवेयुः, तावत् तु प्रलयसदृशी स्थितिः अभवत् । अनेकेषां राजपूतसैनिकानां युद्धशिबिरे एव मृत्युः अभवत् । पृथ्वीराजस्य अधिकं सैन्यबलं तस्मिन् आक्रमणे एव विनष्टम् । इतिहासविदां मतम् अस्ति यत्, नरायनस्य द्वितीयं युद्धं नासीत्, अपि तु दुर्घटना एव आसीत् । तस्मिन् युद्धे न तु हस्तिनाम्, अश्वानां युद्धे उपयोगः अभवत्, न तु कोऽपि राजपूतसैनिकः युद्धम् अकरोत् । आश्चर्यचकिताः सर्वे प्राणान्तकवेदनया आहताः यमलोकम् अगच्छन् । अधिकतमसैनिकाः स्नानम् अपि नाकुर्वन्, केचन अश्वस्य समीपम् अपि न प्राप्तुं शक्तवन्तः, युद्धस्य घोषणायाः प्रागेव अनेके राजपूतसैनिकाः मृताः । तस्मिन् आक्रमणे आक्रमणकारिणः एव शुभस्थितौ आसन्, यतो हि तैः आक्रमणकालः, स्थानं च निर्धारितम् आसीत् । घोरी इत्यस्य केन्द्रीयसेनायाः नेतृत्वं सः स्वयं कुर्वन् आसीत् । तस्य वामतः इलाह इत्याख्यः सेनापतिः, दक्षिणतः मुकल्बा इत्याख्यः सेनापतिः च आसीत् । अग्रिमदलस्य नेतृत्वं खारबक इत्याख्यः योद्धा कुर्वन् आसीत् । खरमेल इत्याख्यः स्वसेनया सह घोरी इत्यस्य पृष्ठे एव आसीत् । कुतुबुद्दीन ऐबक् इत्येषः सर्वेषां विभागानां नेतृत्वं कुर्वन् आसीत् । सः सर्वदा घोरी इत्यस्य समीपे एव भवति स्म । तस्मिन् काले घोरी इत्यस्य सेनायां त्रिसहस्राधिकैकलक्षम् अश्वारोहिणः आसन् । घोरी इत्यस्य सेनायाः प्रत्येकः सैनिकः 'जिहर्' इत्याख्येन कवचेन सुसज्जितः आसीत् । घोरी इत्यस्य आरक्षितसेनायां 12,000 आक्रमकयोद्धारः आसन् । ते सर्वेऽपि 'जिहर' इत्याख्येन कवचेन, लोहस्य मुकुटेन, असिधनुश्शुलैः च सुसज्जाः आसन् । तुर्कसैनिकानाम् आकस्मिकाक्रमणेन पृथ्वीराजस्य सेना छिन्नविच्छिन्ना अभवत् । सैनिकानां नेतृत्वं कर्तुं कोऽपि समर्थः नासीत् । तस्मिन् काले देहलीवासी गोविन्दरायाख्यः प्रधानसेनापतिः राजपूतानां सेनायाः नेतृत्वम् अकरोत् । सः स्वसेनां सङ्कल्य तुर्कसेनायाः विरुद्धं युद्धम् आरभत । गोविन्दरायः यदा युद्धस्य नेतृत्वं करोति स्म, तदा अन्ये सेनाध्यक्षाः अपि तेन सह युक्ताः अभूवन् । केन्द्रीयसेनायाः नेतृत्वं पिथौरा कुर्वन् आसीत् । गोविन्दरायस्य वामतः पदमशा रावल इत्याख्यः अध्यक्षः, दक्षिणतः भुवनैकमल्लाख्यः सेनापतिः च निजसेनायाः सैनिकानां नेतृत्वं कुर्वन्तौ आस्ताम् । गोवन्दरायः हस्तिसेनया सह खाबरक इत्यस्य अग्रिमदलस्योपरि आक्रमणम् अकरोत् । खाबरक इत्येषः येन केन प्रकारेण स्वरक्षाम् अकरोत् । ततः सः स्वसैनिकान् आदिशत्, "स्वबाणैः केवलं हस्तिषु आक्रमणं कुर्वन्ति" इति । खाबरक इत्यस्य आदेशानुसारं तुर्कसैनिकाः हस्तिषु, महावतेषु च आक्रमणम् अकुर्वन् । हस्तिसेनायाः चतुःपञ्चशान् हस्तिनः तुर्कसैनिकानां बाणैः आहताः अभूवन् । तेन भारतीयसेनायाः हस्तिनः इतस्ततः अभूवन् । इसामी इत्यस्य वर्णनानुसारम् एतस्यानन्तरमेव हिन्दुसेना पराजयोन्मुखिनी अभवत् । फरिश्ता इत्यस्मिन् उल्लिखितं यत्, घोरी इत्यस्य आदेशानुसारं तस्य सेना चतुर्षु विभागेषु विभक्ता आसीत् । घोरी इत्यस्य आदेशः आसीत् यत्, सर्वेऽपि विभागाः हिन्दुसेनया सह मिलत्वा न अपि तु विभागशः युद्धं कुर्युः इति । "यदा हिन्दूनां हस्तिसेना यवनसेनायाः उपरि विजयोन्मुखिनी भवेत्, तदा सैनिकाः युद्धक्षेत्रात् पलायनं कुर्युः । ततः राजपूतसैनिकाः भवतां पृष्ठे आगमिष्यन्ति, युद्धक्षेत्रात् दूरे उचितस्थानं प्राप्य यवनसैनिकाः हिन्दुसेनायाः उपरि आक्रमणं कुर्युः । येन केन प्रकारेण सर्वेषां हिन्दुसैनिकानां नाशः करणीयः" इत्यपि घोरी इत्यस्य आदेशः आसीत् । यवनसेना घोरी इत्यस्य आदेशानुसारं ब्राह्ममुहूतात् आरभ्य मध्याह्नकालपर्यन्तं युद्धम् अकरोत्, परन्तु हिन्दुसेनायाः पराजयस्य सम्भावनाऽपि न दृश्यते स्म । मध्याह्नकाले घोरी इत्यनेन यदा अनुभूतं यत्, हिन्दुसेनया सह युद्धे इतोऽपि विजयस्य स्थितिः नास्ति, तदा तेन आरक्षितसेनायै आक्रमणस्य आदेशः प्रदत्तः । 12,000 आरक्षिताः यवनसैनिकाः आकस्मिकरीत्या हिन्दुसेनायाः उपरि आक्रमणम् अकुर्वन् । तत् आक्रमणम् अतिभयङ्करम् आसीत् । तस्मिन् आक्रमणे अनेके हिन्दुसैनिकाः हुतात्मनः अभूवन् । युद्धात् पूर्वं सपादलक्षसाम्राज्यस्योपरि चतसॄषु दिक्षु आक्रमणं कृत्वा सीमावर्तिराज्यानां देशद्रोहस्य दुरभिसन्धेः परिणामेन पृथ्वीराजस्य सेना अनेकेषु विभागेषु विभक्ता । ततः युद्धदिने ब्राह्ममुहूर्ते घोरी इत्यस्य सेनायाः अनैतिकरीत्या पृथ्वीराजस्य युद्धशिबिरे आक्रमणेन अनेके हिन्दुसैनिकाः हुतात्मनः अभूवन् । न केवलं भारतस्य अनेके राजपरिवाराः पृथ्वीराजस्य विरुद्धं दुरभिसन्धिम् अकुर्वन्, अपि तु पृथ्वीराजस्य सेनायाः अनेके पदाधिकारिणः अपि यवनसेनया सह दुरभिसन्धिम् अकुर्वन् । पृथ्वीराजस्य समीपवर्तिनां विश्वासघातेनैव पृथ्वीराजः बन्दी अपि अभवत् । उक्तकथनस्य समर्थनं हसन निजामी, इसामी, नयचन्दसूरि इत्यादयः अपि कुर्वन्ति । उक्तानां पुस्तकेषु युद्धस्य विर्णनं विस्तरेण प्राप्यते । यदा युद्धं पराकाष्ठायाम् आसीत्, गोविन्दरायः स्वहस्तिसेनायाः प्रभावेण तुर्कसेनायाः उपरि विजयोन्मुखः आसीच्च, तदा पृथ्वीराजः हिन्दुसेनायाः, घोरी इत्येषः यवनसेनायाः च केन्द्रीयविभागस्य नेतृत्वं कुर्वन्तौ आस्ताम् । तस्मिन्नेव काले खरमेल इत्येषः स्वधनुर्धरसैनिकेभ्यः आदेशम् अयच्छत्, "हिन्दुसेनायाः हस्तिषु आक्रमणं कुर्वन्तु" इति । ततः यवनसैनिकाः पूर्णबलेन हिन्दुसेनायाः हस्तिषु आक्रमणम् अकुर्वन् । बाणवर्षाभिः आहताः हस्तिनः भीताः सन्तः इतस्ततः पलायन्त । तस्मिन् उपद्रवे खरमेल इत्यस्य आदेशेन यवनसैनिकैः धावतां हस्तिनां पृष्ठभागे पणवानकगोमुखानाम् उच्चध्वनिः आरब्धः । हिन्दुसेनायाम् अस्तव्यस्ततायाः स्थित्यां घटनाद्वयम् अभवत् । प्रप्रथमं तु यं हस्तिनम् आरुह्य पृथ्वीराजः युध्यमानः आसीत्, सः हस्ती बाणैः आहतः सन् अनियन्त्रितः अभवत् । अतः पृथ्वीराजः आहतहस्तिनः अधः अवातरत्, स्वविश्वस्ताय अश्वम् आनेतुम् आदेशम् अयच्छच्च । द्वितीयं घोरी इत्येषः हिन्दुसेनायाः अस्तव्यस्ततायाः स्थितिं दृष्ट्वा वामभागतः, दक्षिणभागतः च आक्रमणं कर्तुं स्वसैनिकेभ्यः आदेशम् अयच्छत् । तथा च 12,000 आरक्षितसैनिकेभ्यः अपि आक्रमणस्य आदेशं दत्त्वा सः स्वयं केन्द्रीयसेनया सह अग्रे अगच्छत् । आहतहस्तिनः अवतीर्य पृथ्वीराजः यस्मिन् अश्वे आरूढः, सः अश्वः नाट्यशालायाः अश्वः आसीत् । घोरी इत्यनेन सह देशद्रोहिणां दुरभिसन्धिः युद्धक्षेत्रे अपि बहुधा सफलः अभवत् । यदा पृथ्वीराजः अश्वारूढः अभवत्, ततः समनन्तरमेव घोरी इत्यस्य सैनिकाः भैर्याः ध्वननम् आरभन्त । भैर्याः सङ्गीतं श्रुत्वा पृथ्वीराजस्य अश्वः नृत्यम् आरभत । अश्वस्य स्थितिं दृष्ट्वा पृथ्वीराजः अवगतवान् यत्, किम् अभवत् ? किञ्च भविष्यति ? इति । सः समनन्तरमेव तस्मात् अश्वात् अवतीर्य हिन्दुपदातिभिः सह मिलित्वा युद्धम् आरभत । तस्मिन्नेव काले पृष्ठात् कश्चन तुर्कसैनिकः पृथ्वीराजस्य ग्रीवयाम् आघातम् अकरोत् । ततः तुर्कसैनिकाः पृथ्वीराजस्योपरि मिलित्वा आक्रमणं कृत्वा पृथ्वीराजं बन्दिनम् अकरोत् । 1192 तमस्य वर्षस्य मार्च-मासस्य प्रथमे दिनाङ्के आकस्मिकाक्रमण-बुभुक्षा-पिपासा-दुरभिसन्धिभिः क्लान्ताः हिन्दुसैनिकाः युद्धे पराजिताः । तस्मिन् दिने 36 राजवंशानाम् असङ्ख्यवीरसैनिकाः स्वमातृभूमेः रक्षायै स्वप्राणाहूतिम् अयच्छन् । अनेके बालकाः अनाथाः, अनेकाश्च स्त्रियः विधवाः अभूवन् । सपादलक्षसाम्राज्यस्य पतनेन कन्नौजप्रदेशस्य राजा जयचन्दः घृतदीपकान् प्रज्वाल्य उत्सवम् आचरत् । नरायनविजयानन्तरं घोरी इत्येषः पृथ्वीराजं नीत्वा अजयमेरु-प्रासादं प्रापत् । नगरप्रवेशस्यानुक्षणमेव तुर्कसैनिकाः नगरे उत्पातम् आरभन्त । मन्दिराणि, मूर्तीः, पाठशालाः च लुण्ठयित्वा अग्निसात् अकुर्वन् । नगरजनेभ्यः धनम्, अमूल्यवस्तूनि च बलात् अपाहरन् यवनसैनिकाः । ते हिन्दुमहिलासु, युवतिषु, विधवासु च बलात् अभरुतया व्यवहरन् । नगरे महिलानां, बालकानां, वृद्धानां, पुरुषाणां च आर्तनादः गुञ्जति स्म । बीकानेर-नगरे 'सार्दूल रिसर्च इन्स्टिट्यूट्' आख्या एका संस्था वर्तते । तस्यां संस्थायां पृथ्वीराजरासोकाव्यस्य प्राचीनतमानि हस्तलिखितपत्राणि लिखितपत्रं प्राप्यते, तेषु हस्तलिखितपत्रेषु अतिप्रसिद्धः एकः श्लोकः वर्तते यत्, अरि मिट मिटये न कोई, लिख्यु विधाता पत्र ।। उक्तश्लोकवत् अन्यश्लोकः 'चोपाई' रूपेण तुलसीदासस्य श्रीरामचरितमानसे प्राप्यते – हानि-लाभ, जीवन-मरण, जस-अपजस विधि हाथ ।। 171 ।। अयोध्याकाण्डः अर्थात्, भाग्यम् एव बलवत् अस्ति । जीवनं-मरणं, दिनं, रात्रिः, सुखं, दुःखं, जयः, पराजयः, उत्थानं, पतनं च नियत्यनुसारं भवति इति । पृथ्वीराजरासोकाव्यस्य अनेके अंशाः चन्दबरदायी इत्यनेन न रचिताः इति अनेकैः विद्वद्भिः प्रत्यायितम् । गझनी-प्रदेशे एकेन बाणेन पृथ्वीराजः घोरी इत्यस्य वधं करोति इत्यस्य पृथ्वीराजरासोकाव्यस्य वर्णनस्य विरुद्धम् अनेकेषाम् इतिहासविदां मतान्तराणि सन्ति । घोरी-वधानन्तरं चन्दः, पृथ्वीराजश्च परस्परं घातं कृत्वा मृत्युं प्राप्नुतः इत्यनेन उल्लेखेन सह वर्णनं प्राप्यते यत्, एषा सूचना चन्दद्वारा उल्लिखिता इति । काऽपि व्यक्तिः स्वमृत्योः वर्णनं कथं कर्तुं शक्नोति ? इति प्रप्रथमः प्रश्नः समुद्भवति । ततः शैल्यादीनां विश्लेषणेन अनेकानि प्रमाणानि प्राप्यन्ते । एवं सिध्यति यत्, सा रचना चन्देन न कृता, अपि तु कोऽपि अज्ञातकविः तत्र आक्षेपम् अकरोत् इति । यद्यपि पृथ्वीराजरासोकाव्यस्य मूलस्रोतः परवर्तिनः कवयः मलीनम् अकुर्वन्, तथापि रासोकाव्ये बाणवेधवर्णनं सर्वथा अनैतिहासिकं न सिध्यति । ता ऊपर सुल्तान है, मत चूको चौहान ।। उक्तपङ्क्तेः घोषः भारतीयजनमानसे शरदां नैकशतभ्यः अत्यन्तं लोकप्रियः वर्तते, अद्यापि अस्ति च । पृथ्वीराजेन चालितः बाणः घोरी इत्येनम् अभेत्स्यत्, परन्तु तस्मात् पुरा देशद्रोहिणः घोरी इत्यस्य साहाय्यम् अकुर्वन्, येन घोरी इत्यस्य प्राणरक्षा अभवत् । पृथ्वीराजस्य अन्तिमकालः कीदृशः आसीत् ? इत्यस्य विषये भारतीयसाहित्येषु पर्याप्तप्रमाणानि उपलभ्यन्ते । तेषां प्रमाणानाम् उपस्थापने प्रत्येकभारतीयस्रोतसि परस्परं भिन्नता अस्ति, परन्तु फारसी-ग्रन्थाः अपि तथैव सन्ति । येषु मध्यकालीनसाहित्येषु पृथ्वीराजस्य मृत्योः उल्लेखः प्राप्यते, तेषु पृथ्वीराजरासोकाव्यं, पुरातनप्रबन्धसङ्ग्रहः, विरुद्धविधिविध्वंसः, सुर्जचरितमहाकाव्यं, राजदर्शिनी, कान्हडदे-प्रबन्धः, प्रबन्धचिन्तामणिः, हम्मीरमहाकाव्यं च अन्तर्भवन्ति । फारसी-साहित्येषु ताजुल मासिर, जवामि उल हिकायता या रिवायत, तबकाते नासिरी, फुतुहूस्सलातीन, तारीखे फरिश्ता, गुलदशने इब्राहीमी, आइने-अकबरी इत्येते ग्रन्थाः प्रमुखाः सन्ति । घोरी इत्येषः पृथ्वीराजं बन्दिनं कृत्वा गझनी-प्रदेशं नयति । चन्दबरदायी तस्मिन् युद्धे अनुपस्थितः आसीत्, यतो हि सः स्वयं पृथ्वीराजस्य आदेशेन जम्मूप्रदेशं हाहुली हम्मीर इत्याख्येन सामन्तेन सह सन्धिं कर्तुं गतः आसीत् । तत्र हम्मीर इत्येषः सामन्तः चन्दबरदायिनः परामर्शम् न स्वीकृतवान्, तथा च चन्दबरदायिनमेव जालपा-देव्याः मन्दिरे बिन्दिनम् अकरोत् । युद्धसमाप्त्यनन्तरमेव चन्दः विमुक्तः अभवत् । पृथ्वीराजः पराजितः सश्च घोरी इत्यस्य बन्दी अस्ति च इति समाचारं बन्धनमुक्तः चन्दः प्रापत् । अतः सः स्वसम्राजः उद्धारार्थं गझनी-प्रदेशम् अगच्छत् । तत्र स्ववाक् चातुर्येण चन्दः घोरी इत्येनं प्रभावितम् अकरोत् । ततः सः घोरी इत्येनम् अकथयत्, पृथ्वीराजः अन्धे सन् अपि कुशलतया लक्ष्यं भेत्तुं समर्थः अस्ति । एवं घोरी इत्येनं तं चमत्कारं द्रष्टुं प्रैरयत् । ततः चन्दः वर्णयति यत्, घोरी इत्येनं पृथ्वीराजः एकेन बाणेनैव कथम् अहन् इति । घोरी इत्यस्य मरणोत्तरं पृथ्वीराजः, चन्दश्च आत्मघातम् अकुरुताम् । चन्दानुसारं तस्य, पृथ्वीराजस्य च मृत्युः गझनी-प्रदेशे अभवत् । उक्तकथानकः पृथ्वीराजरासोकाव्यस्य लघुतम-मध्यम-बृहत्सु रूपान्तरेषु उपलभ्यते । पुरातनप्रबन्धसङ्ग्रहस्य रचनाकालः 1290 तमः विक्रमसंवत्सरः वर्तते । लिपिकालः ई. 1428 – 1471 मन्यते । पुरातनप्रबन्धसङ्ग्रहस्य "पृथ्वीराजप्रबन्धे" उल्लिखितम् अस्ति यत्, राज्ञः ग्रीवायां भारं स्थापयित्वा घोरी इत्येषः स्वर्णश्रृङ्खलया पृथ्वीराजं बन्दिनम् अकरोत् । ततः सः पृथ्वीराजं योगिनीपुरम् अनयत् । देहल्याः राजप्रासादे घोरी इत्येषः पृथ्वीराजम् अपृच्छत्, "हे राजन् ! यदि अहं तुभ्यं जीवनदानं यच्छामि, तर्हि त्वं किं करिष्यसि ?" इति । पृथ्वीराजः प्रत्युदतरत्, "अहं तुभ्यं सप्तवारं जीवनदानम् अयच्छम्, किं त्वम् एकवारम् अपि मां मुक्तं न करिष्यसि ?" इति । यस्य नयनबुद्बुदे निष्कासिते, तादृशः पृथ्वीराजः घोरी इत्यस्य सम्मुखं खेदमग्नः आसीत् । ततः पृथ्वीराजस्य प्रधानः अपृच्छत्, देव ! किं करणीयम् ? नियत्याधारितम् एतत् सङ्कटं समुद्भूतम् इति । पृथ्वीराजः अवदत्, "यदि त्वं मह्यं धनुष्काण्डं यच्छेः, तर्हि अहम् एनं मारयामि" इति । प्रधानः अवदत्, महाराज ! एवमेव करोतु । ततः सः प्रधानः घोरी इत्यस्य समीपम् अगच्छत्, तम् अकथयत्, अस्मिन् स्थाने न स्थीयताम् इति । अतः घोरी इत्येषः स्वस्थाने लौहपुत्तलम् अस्थापयत् । ततः पृथ्वीराजाय धनुष्काण्डम् अयच्छत् सः प्रधानः । पृथ्वीराजः स्वबाणाघातेन लोहपुत्तलस्य भागद्वयम् अकरोत् । ततः सः धनुष्काण्डम् अत्यजत् । परन्तु लोहध्वनिना सः अजानत् यत्, अहं निष्फलः अभवम् इति । अतः सः मनसि एव अचिन्तयत्, मम कार्यं तु अपूर्णम् एवास्ति, अतः अन्यः कोऽपि मां हनिष्यति इति । ततः घोरी इत्येषः एकस्मिन् महागर्ते पृथ्वीराजं क्षिप्त्वा पाशाणैः पृथ्वीराजं मारयन्तु इति आदेशम् अयच्छत् । यदि एतस्य रक्तं भूमौ पतिष्यति, तर्हि शुभमेव भविष्यति इति सः पौनःपुन्येन कथयति स्म । 1246 तमे विक्रमसंवत्सरे यवनानां पाशाणाघातेन पृथ्वीराजः प्राणान् अत्यजत् । बाणवेधस्य प्रसङ्गः अत्रापि प्राप्यते परन्तु वर्णनं भिन्नम् अस्ति । अत्र घोरी इत्यस्य स्थाने तस्य पुत्तलस्य भेदनस्य विवरणं प्राप्यते । अत्र स्थानं गझनी-प्रदेशः न अपि तु देहली अस्ति । पृथ्वीराजरासोकाव्ये उल्लिखितं यत्, पृथ्वीराजः आत्मघातं करोति, परन्तु जैनाचार्यस्य मतानुसारम् अत्र एकस्मिन् छिद्रे पाशाणाघातैः पृथ्वीराजः प्राणान् त्यजति । अस्मिन् कथानके केवलं पृथ्वीराजस्य मृत्योः उल्लेखः वर्तते । चन्दबरदायी इत्यस्य तथा च घोरी इत्यस्य मृत्योः वर्णनं न प्राप्यते । चन्द्रशेखरकृतस्य सुर्जनचरितमहाकाव्यस्य रचना 1692 तमः विक्रमसंवत्सरः मन्यते । सुर्जनचरितमहाकाव्यस्य दशमसर्गस्य 120 तमश्लोकात् 168 तमश्लोकपर्यन्तं वर्णनं प्राप्यते यत्, दिग्विजयाभियानान्तरं पृथ्वीराजः घोरी इत्येनम् अबध्नात् । एकविंशतिवारं पृथ्वीराजः घोरी इत्येनं बन्दिनं कृत्वा अत्यजत्, परन्तु सः पृथ्वीराजस्य अपकारम् अकरोत् । एकस्मिन् युद्धे छलेन पृथ्वीराजं बन्दिनं कृत्वा घोरी इत्येषः तं गझनी-प्रदेशम् अनयत् । तत्र सः पृथ्वीराजं नेत्रहीनम् अकरोत् । ततः पृथ्वीराजस्य मित्रम् अपि गझनी-प्रदेशं प्रापत् । सः पृथ्वीराजं प्रतिशोधाय प्रैरयत् । पृथ्वीराजः अवदत्, मम पार्श्वे सेना नास्ति, नेत्रे न स्तः प्रतिशोधः कथं सम्भवः ? इति । ततः चन्दबरदायी यदा पृथ्वीराजं शब्दवेधविद्यायाः स्मरणं कारयति, तदा पृथ्वीराजः प्रतिशोधाय सज्जः भवति । पृथ्वीराजेन सह शब्दवेधविद्यायाः योजनां कृत्वा चन्दबरदायी घोरी इत्यस्य सभायाम् अगच्छत् । स्वल्पेषु दिनेषु एव चन्दबरदायी घोरी इत्यस्य, तस्य मन्त्रिणः च विश्वासभाक् अभवत् । ततः एकस्मिन् दिने चन्दबरदायी सभायाम् अवदत्, पृथ्वीराजः अन्धो भूत्वापि लौहश्रृङ्खलां भेत्तुं शक्नोति । तस्य तत् कौशलम् एकवारं तु दर्शनीयम् एव इति । चन्दबरदायिनः छलेन बद्धः घोरी इत्येषः पृथ्वीराजस्य कौशलं द्रष्टुं तत्परः अभवत् । ततः राजप्रासादे एकस्मिन् स्तम्भे सुवर्णश्रृङ्खलाः बद्ध्वा यवनसैनिकः पृथ्वीराजस्य हस्ते धनुष्काण्डम् अयच्छत् । चन्दबरदायी घोरी इत्येनम् अकथयत्, भवान् स्वयं त्रिवारं पृथ्वीराजाय बाणं चालयितुम् आज्ञां यच्छतु, ततः सः बाणवेधं करिष्यतीति । एवं घोरी इत्यस्य मुखात् शब्दनिःसरणस्य अनुक्षणमेव पृथ्वीराजः बाणम् अचालयत् । सः बाणः घोरी इत्यस्य तालुमूलम् अभिनत्त् । अतः तत्क्षणमेव घोरी इत्यस्य मृत्युः अभवत् । घोरी इत्यस्य हत्यया राजप्रासादे कौतुहलस्थितिः अभवत् । अतः चन्दबरदायी पृथ्वीराजम् अश्वोपरि स्थापयित्वा जाङ्गलदेशम् अनयत् । तत्र सः पृथ्वीराजः स्वयशः तन्वानः राज्यं कृत्वा परलोकम् अगच्छत् । सुर्जनचरितमहाकाव्यस्य कथा पृथ्वीराजरासोकाव्येन सह अनेकेषु अंशेषु सामाञ्जस्यं धरते । तत्रत्यं व्यवास्तः अस्ति यत्, अत्र पृथ्वीराजः चन्दबरदायिना सह गझनी-प्रदेशात् निर्गन्तुं सफलः भवति । ततः सः जाङ्गलप्रदेशे राज्यं कुर्वन् स्वयशः तन्वानः परलोकं गच्छतीति । सुर्जनचरितमहाकाव्यकारः पृथ्वीराजरासोकाव्यस्य पूर्णरीत्या असमर्थनम् अपि न करोति, तथा च विरोधनम् अपि न करोति । एवं सुर्जनचरितमहाकाव्ये केवलं घोरी इत्यस्य एव हत्यायाः वर्णनं प्राप्यते । 1361 तमस्य विक्रमसंवत्सरस्य वैशाखमासस्य पूर्णिमायां तिथौ प्रबन्धचिन्तामणेः रचना अभवत् । एतस्य ग्रन्थस्य रचनाकारः मेरुतुङ्गः वर्तते । प्रबन्धचिन्तामणौ उल्लिखितं यत्, म्लेच्छराजस्य पुत्रः स्वपितुः अपमानस्य वैरोद्धारार्थं सपादलक्षसाम्राज्यशासकस्य पृथ्वीराजस्योपरि आक्रमणम् अकरोत् । सः घोरी इत्येषः पूर्णसज्जतया सह पृथ्वीराजस्य राज्ये आक्रमणम् अकरोत् । परन्तु पृथ्वीराजस्य सेनायाः धनुर्धरवीराणां बाणवर्षायाः भीतः सन् घोरी इत्येषः ससैन्यं पलायत् । पृथ्वीराजः घोरी इत्यस्य पृष्ठे अगच्छत् । मार्गे भोजनविभागस्य कश्चन अधिकारी पृथ्वीराजम् अकथयत्, हे राजन् ! कृपया सप्तशतम् ऊष्ट्रीः यच्छतु इति । तस्य वचनं श्रुत्वा पृथ्वीराजः प्रत्युदतरत्, सर्वप्रथमं म्लेच्छराजं मारयित्वा तस्य उष्ट्रसमूहं स्वगतं करिष्यामि, ततः तव इच्छापूर्तिं करिष्ये इति । ततः राजा यदा अग्रे प्रयाणं कर्तुम् उद्यतः अभवत्, तदा सोमेश्वराख्यः कश्चन प्रधानः पृथ्वीराजं पौनःपुन्येन म्लेच्छराजस्य पृष्ठे न गन्तुम् अकथयत् । सोमेश्वरस्य वचनैः क्रुद्धः पृथ्वीराजः तस्य कर्णौ भिनत्ति । पृथ्वीराजात् पराभूतः सोमेश्वरः म्लेच्छराजस्य पक्षे सक्रियः भवति । सोमेश्वरः घोरी इत्यनेन सह दीर्घकालं यावत् योजनां कृत्वा तस्य विश्वासार्जनम् अकरोत् । सः घोरी इत्यस्मिन् विश्वासम् अजनयत् यत्, पृथ्वीराजस्य सम्मुखं तस्य एव विजयः भविष्यतीति । ततः घोरी इत्येषः एकादश्यायां तिथौ पृथ्वीराजस्य सेनायाः उपरि आक्रमणम् अकरोत् । म्लेच्छराजस्य सेना सपादलक्षसाम्राज्यस्योपरि आक्रमणम् अकरोत् । पारणानन्तरं पृथ्वीराजः घाढनिद्रायाम् आसीत् । घोरी इत्यस्य सैनिकाः तस्योपरि आक्रमणं कृत्वा तं बन्दिनम् अकरोत् । घोरी इत्यनेन बन्दीकृतः पृथ्वीराजः एकमासं यावत् बन्दित्वेन अजमेरु-प्रासादे न्यवसत् । एकमासानन्तरम् एकादश्यां तिथौ पृथ्वीराजः यदा पूजामग्नः आसीत्, तदा म्लेच्छराजः तस्मै पक्वमांसं भोक्तुं प्रैषयत् । भोजनसमयेऽपि पृथ्वीराजः पूजामग्नः आसीत्, अतः तस्य ध्यानं मांसस्योपरि न गतम् । परन्तु ततः बहुकाले व्यतीते सति एकः कुक्कुरः पृथ्वीराजस्य शिबिरं प्रविष्टः । सः कुक्कुरः तत् मांसम् अभुनक् । कुक्कुरः मांसं नीत्वा गच्छन् अस्ति इति दृष्ट्वा शिबिरप्रतिहारिणः पृथ्वीराजम् अपृच्छन्, किमर्थं त्वं भोजनस्य रक्षां नाकुरोः ? इति । पृथ्वीराजः प्रत्युदतरत्, यस्य भोजनस्य भारं सप्तशतम् उष्ट्र्यः अपि वोढुं न शक्नुवन्ति स्म, तस्य भोजनस्य एतादृशी स्थितिः अस्ति । एतत् सर्वम् अहम् अननुकूलो भूत्वा पश्यन् अस्मि इति । ततः एकः प्रतिहारी क्रोधेन पृथ्वीराजम् अपृच्छत्, किम् इतोऽपि त्वयि शक्तिः अवशिष्टा अस्ति ? तस्मै उत्तरं यच्छन् पृथ्वीराजः अवदत्, यदि अहं स्वस्थानं प्राप्नोमि, तर्हि अहं मे शारीरकबलं प्रदर्शयामि इति । पृथ्वीराजेन सह प्रतिहारिणां या चर्चा अभवत्, तस्याः चर्चायाः समाचारं घोरी इत्येषः अपि प्रापत् । क्रोधाविष्टः सन् सः पृथ्वीराजम् अजयमेरु-प्रासादम् अनयत् । सः प्रासादस्य राजसिंहासने स्थातुं पृथ्वीराजाय आदेशम् अयच्छत् । ततः सिंहासनं परितः स्थितानि चित्राणि दृष्ट्वा घोरी इत्येषः पीडाम् अन्वभवत् । राजसिंहासनं परितः पृथ्वीराजेन म्लेच्छान् ताडयतः शूकरस्य चित्रं प्रस्थापितम् आसीत् । ततः क्रोधावेशेन घोरी इत्येषः परशुना राजसिंहासने स्थितस्य पृथ्वीराजस्य शिरश्छेदनम् अकरोत् । मेरुतुङ्गरचिते महाकाव्येऽस्मिन् पृथ्वीराजस्य देहत्यागस्य एव वर्णनं प्राप्यते । तस्मिन् पृथ्वीराजः अजयमेरुप्रासादे एव देहत्यागम् अकरोत् इति वर्णनं प्राप्यते । विविधतीर्थकल्पप्रदीपस्य रचनाकालः ई. 1307-1332 मन्यते । विविधतीर्थकल्पप्रदीपाख्यः ग्रन्थः प्राकृतभाषया लिखितः वर्तते । तस्य ग्रन्थस्य कन्यानयनीयमहावीरप्रतिमाकल्पाख्ये द्वाविंशतितमे कल्पे वर्णनं प्राप्यते यत्, अर्थात्, 1248 विक्रमसंवत्सरे यदा चौहानकुलदिवाकरस्य श्रीपृथ्वीराजः घोरी इत्यनेन मारितः, ततः अजमेरु-प्रासादे तुर्काणाम् आधिपत्यम् अभवत् । अतः अजयमेरोः मन्त्री महाश्रेष्टिरामदेवः सूचनां प्रासारयत्, "यवनाः जैनसङ्घस्य मूर्तीनां नाशं कुर्युः, तस्मात् पुरा एव सर्वे जैनाचार्याः मूर्तीः भूमौ वैलस्थाने स्थापयन्तु" इति । एवं ग्रन्थेऽस्मिन् पृथ्वीराजस्य देहत्यागः अजमेरौ एव अभवत् इति वर्णनं प्राप्यते । हम्मीरमहाकाव्यस्य कर्ता नयचन्द सूरि इत्येषः । हम्मीरकाव्यस्य रचनाकालः 1460 विक्रमसंवत्सरः मन्यते । पृथ्वीराजस्य अन्तिमकालस्य वर्णनं हम्मीरकाव्यस्य तृतीयसर्गे 53 तमात् श्लोकात् 72 तमं श्लोकपर्यन्तं प्राप्यते । तत्र उल्लिखितं यत्, पूर्वं यानि युद्धानि शकराजः पृथ्वीराजेन सह अकरोत्, तेषां युद्धानां स्मरणं कुर्वन् शकराजः पृथ्वीराजं दृष्ट्वा अचिन्तयत्, "यथा मृगैः सिंहः अजेयः अस्ति, तथैव एषः अस्मभ्यम् अजेयः अस्ति" इति । अतः रात्रिकाले शकराजः स्वविश्वस्तान् पृथ्वीराजस्य अश्वशालां सम्प्रेष्य अश्वाधिपतये, तूर्यवादकाय च उत्कोचत्वेन असीमितसुवर्णमुद्राः अदापयत् । रात्र्याः अन्तिमप्रहरे एव यवनसैनिकाः पृथ्वीराजस्य सैनिकेषु आक्रमणम् अकुर्वन् । अनेकैः उत्पातजनकैः घोषैः यनवसैनिकाः हिन्दूसैनिकेषु आक्रमणम् अकुर्वन् । सङ्ग्रामस्य स्थितिं दृष्ट्वा भारतेश्वरः पृथ्वीराजः अश्वपालकद्वारा प्रेषिते नाट्यशालायाः अश्वे आरूढः अभवत् । तदा अश्वारूढं पृथ्वीराजं दृष्ट्वा तूर्यवादकः पणवानकगोमुखानां ध्वनिना सङ्गीतरागान् अवादयत् । सङ्गीतं श्रुत्वा नट्यशालायाः अश्वः नृत्यम् आरभते । ततः अश्वात् अवतीर्य पृथ्वीराजः यवनसैनिकैः सह युद्धम् आरभत । स्वप्रहारैः, स्वगर्जनैः च पृथ्वीराजः शत्रूणां हृदि भयम् उदपादयत् । पृथ्वीराजं परितः यवनसैनिकाः तथैव आसन्, यथा सर्पं परितः पक्षिणः भवन्ति । पृथ्वीराजः अनेकैः यवनसैनिकैः सह युद्धम् आरभत । तस्मिन्नेव काले एकः यवनसैनिकः पृष्ठभागात् पृथ्वीराजस्य ग्रीवायां रज्जूम् अक्षिपत् । ततः सर्वे सैनिकाः मिलित्वा पृथ्वीराजस्योपरि आक्रमणम् अकुर्वन् । बहुकालं यवात् सङ्घर्षं कृत्वा अन्ततो गत्वा पृथ्वीराजः यवनसैनिकैः बन्दी अभवत् । सद्गुणी, दुष्टविनाशकः, नवहेमाभः, वशीकृतभाग्यः पृथ्वीराजः शकराजेन बन्दी कृतः । ततः सः स्वजीवने, भोजने च रुचिम् अपि अत्यजत् । कश्चन म्लेच्छाधिपतिं न्यवेदयत्, "भारतेश्वरः पृथ्वीराजः त्वम् अनेकवारम् अत्यजत्, किं त्वम् एकवारम् अपि पृथ्वीराजं न मोचयिष्यति ?" इति । तस्य जनस्य धर्मयुक्तं वचनं श्रुत्वा कुद्धः निर्दयः शकराजः अवदत्, "एते हिन्दूजनाः अत एव राजनैतिकरहस्यैः हीनाः उच्यन्ते" इति । ततः शकाधिपतिना पृथ्वीराजः अन्यदुर्गस्य कारागारः प्रेषितः । क्रुराः यवनाः पृथ्वीराजं कारागार एव अन्धम् अकुर्वन् । ततः शिवमतानुयायिनः यं शिवं कथयन्ति, बौद्धमतानुयायिनः यं सुगतं वदन्ति, जैनमतानुयायिनः यं सर्वज्ञतात्वे बोधयन्ति, तस्य अद्भुतः चिन्मयब्रह्मस्वरूपस्य स्मरणं कुर्वन् भारतेश्वरः पृथ्वीराजः शिवधाम अगच्छत् । विरुद्धविधिविध्वंसकाव्यस्य रचयिता लक्ष्मीधरः । 1582 तमस्य विक्रमसंवत्सरस्य चैत्रमासस्य शुक्लतृतीयायां तिथौ अस्य काव्यस्य रचना अभवत् । विरुद्धविधिविध्वंसस्य रचयिता लक्ष्मीधरस्य पितामहः वामनः आसीत् । यदा सोमेश्वरः अण्हिलपाटण-प्रदेशात् अजयमेरु-प्रदेशं सपरिवारम् अगच्छत्, तदा तेन सह कैमासः, भुवनैकमल्लः, सोढ इत्याख्यः नागरब्राह्मणश्च आसन् । सोढस्य द्वौ पुत्रौ आस्ताम् । स्कन्दः, वामनश्च । स्कन्दवामनौ पृथ्वीराजस्य मन्त्रिमण्डलसदस्यौ आस्ताम् । स्कन्दः सेनापतिः, वामनश्च सन्धिविग्रहकश्च आसीत् । विरुद्धविधिविध्वंसे वामनस्य प्रौत्रः लक्ष्मीधरः अलिखत्, यदा घोरी इत्यस्य पृथ्वीराजेन सह प्रथमनरायनस्य युद्धम् अभवत्, तदा स्कन्दः असाधारणं प्रदर्शनम् अकरोत् । द्वितीययुद्धे यदा पृथ्वीराजः पराजितः अभवत्, तदा सिन्धिविग्रहकः वामनः अजमेरोः राजकोषात् द्विसहस्रोत्तरद्विलक्षं द्रम्म-मुद्राः नीत्वा पलायितः । अग्रे विरुद्धविधिविध्वंसकाव्ये लक्ष्मीधरः अलखित्, व्यापादितस्तुरूष्कैः सः राजा जीवन्मृतो युधिः ।। 17 ।। अर्थात्, सेनापतिः स्कन्दः अन्ययुद्धे योद्धुम् अगच्छत् । ततः यस्य राज्ञः बुद्धिः निद्रादिभिः व्यसनैः अवरुद्धा अभवत्, सः जीवन् अपि मृतवत् राजा तुरूष्कसैनिकैः हतः । 'कान्हड दे प्रबन्ध' इत्यस्य काव्यस्य रचयिता पद्मनाभः वर्तते । ई. 1455 मध्ये एतस्य काव्यस्य प्रस्तुतिः अभवत् । पद्मनाभः वीसलनगरा-सम्प्रदायस्य ब्राह्मणः आसीत् । सः पद्मनाभः जालौर-प्रदेशस्य महाप्रतापिनः शासकस्य कान्हडदेवस्य पञ्चमवंशजस्य अखैराजस्य राजकविः आसीत् । अखैराजस्य आदेशेनैव सः "कान्हड दे प्रबन्ध" इत्याख्यस्य काव्यस्य रचानाम् अकरोत् । अस्य काव्यस्य भाषा 'गुर्जरराजस्थानी' अस्ति । 1368 तमे विक्रमसंवत्सरे जालौर-प्रदेशस्य शासकस्य 'कान्हड दे चौहान' इत्यस्य देहल्याः राज्ञा अलाउद्दीन खल्जी इत्यनेन सह यत् युद्धम् अभवत्, तत् इतिहासस्य महत्त्वपूर्णं, प्रसिद्धं च युद्धम् आसीत् । यद्यपि 'कान्हड दे चौहान' इत्येषः जानाति स्म यत्, यवनसैनिकैः जालौरदुर्गस्योपरि चतसृभ्यः दिग्भ्यः आक्रमणं कृतम् अस्ति तथा च विजयस्य कोऽपि मार्गः शेषः नास्ति इति, तथापि कुलपरम्परायाः रक्षणार्थं 'कान्हड दे चौहान' इत्येषः स्वपुत्रेण वीरमदेवेन सह दुर्गात् बहिः निर्गत्य युद्धम् अकरोत् । जालौरदुर्गात् बहिः एव तयोः पितापुत्रयोः मृत्युः अभवत् । अलाउद्दीन खल्जी इत्यस्य कान्हड दे चौहान इत्यनेन सह यत् युद्धम् अभवत्, तस्य कारणं "कान्हड् दे प्रबन्ध" इत्याख्ये ग्रन्थे प्राप्यते । पद्मनाभः "कान्हड दे प्रबन्ध" इत्याख्ये स्वकाव्ये उदलिखत्, अलाउद्दीन खल्जी इत्यस्य पुत्री सिताई वीरमदेवे स्निह्यति स्म । सा वीरमदेवेन सह एव विवाहं कर्तुम् इच्छति स्म । परन्तु विजातीयस्त्रिया सह विवाहः वीरमदेवस्य कृते अयोग्यः आसीत् । यतो हि तस्य चिन्तनम् आसीत् यत्, एवं विजातीयविवाहे कृते सति पूर्वजानाम् अपमाननं भवति इति । यद्यपि फीरोजा इत्येषा जानाति स्म यत्, वीरमदेवः किमर्थं पौनःपुन्येन तस्य प्रणयनिवेदनानि न्यक्कुर्वन् अस्ति ?, तथापि फिरोजा इत्येषा अनेकवारं वीरमदेवाय पत्राणि अलिखत् । फिरोजा इत्यस्याः कथनम् आसीत् यत्, अहं पूर्वजन्मनि पृथ्वीराजस्य पद्मवाती आख्या राज्ञी आसम् । एवम् आवयोः प्रणयः न केवलम् एतस्य जन्मनः अस्ति, अपि तु अनेकेभ्यः जन्मभ्यः अस्ति । अतः कृपया मे प्रणयनिवेदनं मा निराकरोतु इति । वीरमदेवाय फिरोजा इत्येषा यत्किमपि कथयति, तत् निम्नम् अस्ति । सोमेसर घर छठ्ठीबार, पृथ्वीराज लीधऊ अवतार ।पाल्हणनई घरि हूँ कुँवरि, पद्मावती नामई अवतरी ।। 201 ।।तिणि अवतार पाप आदरिऊं, गाय विसाणी कामन करिऊ ।साधिउ मंत्र गर्भ गाइनइ, चित्त विकार हय राजनइ ।। 202 ।।रायवश कीधऊं लोपी लाज, हण्या प्रधान निगम्यऊं राज ।घाघरि तिरि राय सुणिउ, सहाबुद्दीन सूतराणई हणिऊ ।। 203 ।। उक्तश्लोकमाध्यमेन राजकुमारी कथयति, अहं त्वं प्राप्तुम् अनेकानि जन्मानि स्व्यकरवम् । मम षष्ठे जन्मनि अहं पाल्हण-वंशीयानां पुत्रीत्वेन जन्म अलभे । तस्मिन् जन्मनि त्वं सोमेश्वरस्य पुत्रत्वेन पृथ्वीराजः आसीः। तस्मिन् जन्मनि मया घोरपापम् आचरितम् । पृथ्वीराजरूपिणं त्वां वशीकर्तुं मया गौहत्या कृता । तस्याः गोः गर्भाशयं निष्कास्य तस्मिन् गर्भाशये स्वतान्त्रिकविधिः कृतः । तेन तान्त्रिकविधिना पृथ्वीराजः तु मे वशीभूतः अभवत्, परन्तु राजकार्येभ्यः सः विमुखः अभवत् । ततः घोरी इत्याख्यः म्लेच्छराजः यदा पृथ्वीराजस्य घग्घरनद्याः तीरे वधम् व्यधात्, तदा स्वसतीधर्मस्य अवलम्बनं कुर्वती अहमपि अयोध्यायाम् आत्मदाहेन अमृक्षम् । राजदर्शनी 'जम्मूप्रदेश की तवारिख' इत्यपि प्रसिद्धा । राजदर्शन्याः रचयिता गनेशदास बद्र इत्येषः । राजदर्शन्याः पाण्डुलिपिः लण्डन-नगरस्य इण्डिया ऑफिस् लायब्रेरी इत्याख्ये ग्रन्थालये प्राप्यते । तस्मिन् ग्रन्थालये 507 क्रमाङ्कस्य पाण्डुलिपिः राजदर्शनी अस्ति । राजदर्शन्यां प्राप्यते यत्, यस्मिन् प्रदेशे घोरी इत्येषः पूर्वमपि पृथ्वीराजेन सह युद्धम् अकरोत्, तत्रैव तरावडी-प्रदेशे पुनः सः स्वसैन्यबलेन सह उपस्थितः । युद्धसज्जतायाः भागत्वेन तेन स्वसेना विभागद्वये विभक्ता । यस्यां सेनायां जम्मू-प्रदेशस्य, कन्नौज-प्रदेशस्य च सेना आसीत्, तां सेनां देहलीं प्रैषयत् सः । देहल्यां तदा खाण्डेरायस्य शासनम् आसीत् । ततः द्वितीयविभागे यत्र स्वसैनिकाः आसन्, तया सेनया सह घोरी इत्येषः पृथ्वीराजस्योपरि आक्रमणम् अकोरत् । घोरी इत्यस्य द्वे सेने अपि विजयोन्मुखिन्यौ अभवेताम् । देहल्यां नरसिंहदेवः खाण्डेरायस्य वधम् अकरोत्, अपरत्र नरायनयुद्धे घोरी इत्यस्य सैनिकैः पृथ्वीराजः बन्दी अभवच्च । 'जवामि उल हिकायत' इत्यस्य ग्रन्थस्य रचयिता मौलाना नसरुद्दीन मुहम्मद उफी इत्येषः । ई. 1211 इति तस्य ग्रन्थस्य रचनाकालः मन्यते । सः उल्लिखति यत्, यदा उभे सेने रणाङ्गणे समीपे प्रापेताम्, तदा उभयोः सेनयोः सैनिकैः शिबिराणि निर्मितानि । परन्तु घोरी इत्येषः स्वसैनिकेभ्यः पूर्वमेव आदिष्टवान् आसीत् यत्, अनेकानि काष्ठानि क्रोडीकुर्वन्तु इति । यतो हि तस्य योजना आसीत् यत्, शिबिरस्य सम्मुखं वयम् अग्निं प्रज्वाल्य शत्रुषु भ्रमम् उत्पादयिष्यामः । वयं रात्रौ एव अपरेण मार्गेण शत्रूणां शिबिरस्य पृष्ठभागे प्राप्स्यामः । ततः ब्राह्ममुहूर्ते एव तेषु आक्रमणं करिष्यामः इति । घोरी इत्यस्य योजना सफला अभवत्, शिबिरे स्थिताः स्वल्पाः सैनिकाः आरात्रं शिबिरस्य सम्मुखम् अग्निं प्राज्वालयन् । तेन पृथ्वीराजस्य सैनिकाः चिन्तयन्तः आसन् यत्, तूर्कसेना सम्मुखे स्थिते शिबिरे एव अस्ति इति । घोरी इत्येषः स्वसैनिकैः सह आरात्रं यात्रां कृत्वा 'कोला' इत्यस्य शिबिरस्य पृष्ठभागे प्राप्नोत् । ततः अकस्मादेव घोरी इत्येषः पृथ्वीराजस्य सेनायाः उपरि आक्रमणम् अकरोत् । तस्मिन् आक्रमणे अनेकेषां हिन्दूसैनिकानां वधम् अकुर्वन् यवनसैनिकाः । अकस्मात् आक्रमणेन अनेकेषां सैनिकानां वधं दृष्ट्वा 'कोला' इत्यनेन चिन्तितं यत्, पृष्ठे गच्छामः इति । परन्तु ततः तस्य सेनायाः हस्तिनः अनियन्त्रिताः अभूवन्, तस्य सेनायाम् उत्पातस्य स्थितिः आसीत् । ततः कोला इत्येनं घोरी इत्येषः बन्दिनम् अकरोत् । 'ताज उल मासिर' इत्यस्य लेखकः सदरुद्दीन बिन हसन निजामी नैशापुरी इत्येषः आसीत् । यवनपञ्चाङ्गानुसारम् अस्य ग्रन्थस्य रचना हि.स. 603-614 मध्ये अभवत् । हसन निजामी इत्येषः एकमात्रः वैदेशिकः लेखकः अस्ति, येन नरायनयुद्धस्य विवरणं प्रदत्तम् । तस्मिन् ग्रन्थे प्रथमनरायनयुद्धानन्तरस्य वर्णनं प्राप्यते यत्, घोरी इत्येषः स्वपराजयस्य प्रतिशोधाय अहोरात्रं परिश्रमम् अकरोत् इति। युद्धम् अभवत्, अन्ततो गत्वा 'इस्लाम्' इत्येषः विजयं प्रापत् । एकलक्षस्य हिन्दूनां वधः अभवत् । अजयमेरुरायः बन्दी अभवत्, परन्तु ततः तस्य मुक्तिः अभवत् । अजयमेरुरायः मुक्तः तु अभवत्, परन्तु तस्य हृदये यवनेभ्यः द्वेषः आसीत् । अतः सः दुर्गोष्ठ्याः योजनां कुर्वन् आसीत् । यदा घोरी इत्येषः तस्य आचरणविषये अजानात्, तदा सः अजयमेरुराजस्य वधस्य आदेशम् अयच्छत् । ततः मौक्तिकयुक्तया असिना अजयमेरुरायस्य शिरश्छेदः अभवत् । घोरी इत्यस्य आदेशेन अजयमेरुरायस्य शिरः तस्य पुत्राय प्रेषितम् । 'तबकाते नासिरी' इत्येतस्य ग्रन्थस्य रचयिता अबू उमर मिन्हाजुद्दीन उस्मान बिन सिराजुद्दीन मुहम्मद जुजजानी इत्येषः आसीत् । एतस्य ग्रन्थस्य रचनाकालः ई. 1259-60 मन्यते । मिन्हाज इत्येषः युद्धस्य वर्णनं कुर्वन् लिखति, यद्यपि हिन्दूनां विशालसेना आसीत्, तथापि यवनसेनया सा पराजिता । 'अल्लाह्' इत्येषः यवनसेनायै उपकारम् अकरोत्, येन हिन्दूनां सेना पराजिता अभवत् । रायपिथौरा प्रप्रथमं हस्तिनि स्थित्वा युध्यमानः आसीत्, ततः सः अश्वारूढः सन् सरसी-प्रदेशं यावत् अधावत् । परन्तु तत्र सः यवनसैनिकैः बन्दी अभवत् । ततः सः नरकम् अगच्छत् । देहल्याः गोविन्दरायः अपि बन्दी कृतः । ततः तस्यापि शिरश्छेदनं कृत्वा घोरी इत्यस्य सम्मुखं तस्य शिरः प्रस्तुतम् । घोरी इत्येषः तस्य शिरसः खण्डितौ दन्तौ दृष्ट्वा अजानात् यत्, एषः गोवन्दरायः इति । घोरी इत्येषः सपादलक्षसाम्राज्यस्य राजधानीम् अतिरिच्य हांसी, सरसी, दीगर इत्यादीषु प्रदेशेषु स्वाधिपत्यम् अस्थापयत् । हि.स 588 तमे वर्षे यवनानां यशः अवर्धत । ततः घोरी इत्येषः ऐबक् इत्यस्मै राजकार्यं दत्त्वा गझनी-प्रदेशम् अगच्छत् । कुतुबुद्दीन् ऐबक् इत्येषः अपि मेरठ इत्यादिषु स्थानेषु आक्रमणं कृत्वा स्वाधिपत्यम् अस्थापयत् । 'मीराते मसूदी' इत्यस्य ग्रन्थस्य रचयिता अब्दुर रहमान चिश्ती इत्येषः आसीत् । पृथ्वीराजः 'अबू जलह' अभवत् । घोरी इत्येषः 'बैत' इत्येतत् स्वीकर्तुं पृथ्वीराजं पौनःपुन्येन अकथयत् । परन्तु पृथ्वीराजः यदा 'बैत' इत्येतत् नाङ्ग्यकरोत्, तदा घोरी इत्येषः तस्य हत्याम् अकारयत् । । 'फुतुहुस्सलातीन' इत्यस्य ग्रन्थस्य रचयिता इसामी इत्येषः आसीत् । पिथौरारायः बन्दी अभवत्, ततः घोरी इत्यस्य सम्मुखं सः प्रस्तुतः अभवत् । घोरी इत्येषः तस्य शिरश्छेदनस्य आदेशं यच्छति । फुतुहुस्सतालीन इत्यस्मिन् ग्रन्थे केवलम् एतावत् वर्णनं प्राप्यते । परन्तु तस्मिन् 'करवा' इत्याख्यस्य कवचनस्य वर्णनं तथा च घोरी इत्यस्य सेनापतिनां नामानि अपि प्राप्यन्ते । तारिखे फरिश्ता इत्यस्य ग्रन्थस्य लेखकः मुहम्मद कासिम हिन्दू शाह फरिश्ता इत्येषः अस्ति । फरिश्ता इत्येषः ईरान-देशीयः आसीत् । इतिहासविदां मते निश्चयेन एतस्य पूर्वजाः हिन्दवः आसन् । तस्य पूर्वजाः पञ्जाब-प्रदेशस्य, अफगानिस्थान-प्रदेशस्य च सीमावर्तिप्रदेशेषु 'हिन्दू शाहिया' इत्याख्येन वंशेन सह सम्बद्धाः आसन् । फरिश्ता इत्यस्य पूर्वजैः कदा 'इस्लाम्' इत्येतस्य धर्मस्य अङ्गीकारः कृतः ? इति तु न ज्ञायते । परन्तु ई. 1582 तमे वर्षे फरिश्ता स्वपित्रा सह महाराष्ट्रराज्यस्य अहमदनरस्य निजाम शाही सुल्तान मुर्तजा निजाम शाह इत्यस्य राजभवनम् अगच्छत् । तदा सः द्वादशवर्षीयः आसीत् । तत्र फरिश्ता इत्यस्य पिता शिक्षकत्वे नियुक्तः अभवत् । फरिश्ता इत्येषः सेनायाः अङ्गम् अभवत् । ततः आजीविकाविकासे सति सः रक्षकदलस्य अध्यक्षः अभवत् । फरिश्ता इत्येषः 'शिया' इत्याख्यस्य पन्थीयः यवनः आसीत् । तस्य अहमद-नगरे मित्राणि अपि अधिकानि नासन् । अतः सः अहमद-नगरं त्यक्त्वा आजीविकार्थं बीजापुरम् अगच्छत् । बीजापुरे स्थित्वैव इब्राहीम शाह-द्वितीयीत्यस्य आदेशेन तवारीख इत्यस्य ग्रन्थस्य रचनाम् अकरोत् । ई. 1606 तमे वर्षे सः ग्रन्थः पूर्णः अभवत् । नरायनयुद्धस्य वर्णनं यस्मिन् ग्रन्थे प्राप्यते, तस्य ग्रन्थस्य नाम 'गुलशने-इब्राहिमी' इत्यस्ति । सः ग्रन्थः 'तारीखे फरिश्ता' इत्येव प्रसिद्धः । तस्मिन् ग्रन्थे उल्लेखः अस्ति यत्, पिथौरारायः किञ्चित् दूरे एव अगच्छत्, तदैव तूर्कसैनिकाः तं बन्दिनम् अकुर्वन् । ततः घोरी इत्येषः तस्य वधम् अकरोत् इति । आइने अकबरी इत्यस्मिन् ग्रन्थे उल्लिखितं यत्, अन्ततो गत्वा राजा युद्धे बन्दी अभवत् । ततः घोरी इत्येषः तं नीत्वा गझनी-प्रदेशम् अगच्छत् । चन्द्रबरदायी अपि स्वस्वामिभक्तिं निर्वहन् तत्र अगच्छत् । चन्दबरदायी घोरी इत्यस्य विश्वासार्जनं कृत्वा तस्य सेवायां नियुक्तः अभवत् । चन्दबरदायी स्वप्रयत्नैः पृथ्वीराजस्य कारगारस्य विषये अजानात्, ततः पृथ्वीराजेन सह मन्त्रणां कृत्वा सः पृथ्वीराजाय सान्त्वनां प्रायच्छत् । चन्दबरायी पृथ्वीराजम् अवदत्, "अहं घोरी इत्यस्य सम्मुखं भवतः धनुर्विद्यायाः प्रशंसां करिष्यामि । ततः सः भवतः कौशलं द्रष्टुं सज्जः भविष्यति । तस्मिन्नेव काले भवान् अवसरानुसारं तं मारयतु" इति । चन्दबरदायिनः योजनायाः समर्थनं कृत्वा पृथ्वीराजः धनुर्विद्याकौशलस्य प्रदर्शनं कर्तुं सज्जः अभवत् । ततः सः एकेन बाणेन घोरी इत्येतस्य वधम् अकरोत् । घोरी इत्यस्य हत्यां दृष्ट्वा तस्य सैनिकाः चन्दबरदायि-पृथ्वीराजयोः उपरि आक्रमणम् अकुर्वन् । अन्ततो गत्वा ते तयोः हत्याम् अकुर्वन् । भारतीयस्रोतस्सु यथा सर्वेषां लेखकानां वर्णनं भिन्नम् अस्ति, तथैव फारसीभाषायाः लेखकानां वर्णनम् अपि भिन्नम् अस्ति । फारसीग्रन्थेषु अनेकेषां लेखकानां मतम् अस्ति यत्, पृथ्वीराजस्य मृत्युः रणाङ्गणे अभवत् इति । भारतीयलेखकैः, फारसी-लेखकैः च यत्किपि वर्णनं स्वग्रन्थेषु उपस्थापितं, तस्य वर्णनस्य तुलनात्मकेन अध्ययनेन ज्ञायते यत्, सर्वेषां कथनस्य भागत्रयं भवति । प्रत्येकः लेखकः नरायनयुद्धस्य, पृथ्वीराजस्य मृत्योः, घोरी इत्यस्य मृत्योः च विषये भिन्नं भिन्नं विवरणं प्रयच्छति । भारतीयलेखकाः, फारसीलेखकाः स्ववर्णनानुसारं त्रिषु विभागेषु विभक्ताः भवन्ति । नरायनयुद्धस्य विवरणे ये भारतीयलेखकाः, फारसीलेखकाः विभिन्नानि वर्णनानि अकुर्वन्, ते त्रिषु विभागेषु विभक्ताः भवन्ति । नरायनयुद्धवर्णनकृत् एकः वर्गः कथयति यत्, पृथ्वीराजः बन्दित्वेन गझनी-प्रदेशे आसीत् । ततः तस्य मित्रं चन्दबरदायी तत्र प्राप्नोति । तयोः मिलितप्रयासेन घोरी इत्यस्य मृत्युः भवति । ततः तौ स्वयमपि आत्मघातम् अकुरुताम् इति । पृथ्वीराजरासोकाव्यस्य कथानकः एषः एवास्ति । 'आइने अकबरी' इत्यस्य वर्णनं पृथ्वीराजरासोकाव्यानुगुणम् एवास्ति, परन्तु तस्मिन् काव्ये लेखकेन स्थितिः अनिर्णीता एव परित्यक्ता । सुर्जनचरितमहाकाव्येऽपि पृथ्वीराजरासोकाव्यस्य सदृशं वर्णनं प्राप्यते । परन्तु तत्रापि रासोकाव्यात् अधिकं पार्थक्यं दृश्यते । सुर्जनचरितानुसारं घोरी इत्यस्य वधानन्तरं चन्दपृथ्वीराजौ गझनी-प्रदेशात् सकुशलं पलायनं कर्तुं सफलौ अभवताम् । ततः सपादलक्षराज्ये एव तयोः मृत्युः अभवत् इति । एकः वर्गः अस्ति, यस्य कथनम् अस्ति यत्, पृथ्वीराजस्य मृत्युः नरायनयुद्धकाले रणाङ्गणे एव अभवत् । एतस्मिन् वर्गे प्रमुखत्वेन फारसीभाषायाः ग्रन्थाः 'तबकाते नासिरी', 'फुतुहुस्सलातीन', 'गुलशने इब्राहिमी' च सन्ति । भारतीयस्रोतस्सु केवलं द्वौ ग्रन्थौ स्तः । विरुद्धविधिविध्वंसः, 'कान्हड दे प्रबन्ध' च । नरायनस्य युद्धे पृथ्वीराजं बन्दिनं कृत्वा घोरी इत्येषः तम् अजयमेरोः प्रासादं नयति, ततः पृथ्वीराजः घोरी इत्यस्य विरुद्धं दुर्गोष्ठीं कुर्वन् अस्ति इति घोरी इत्येषः जानाति । तस्मिन् काले घोरी इत्येषः पृथ्वीराजस्य वधस्य आदेशं यच्छति इत्येतत् वर्णनं येषु ग्रन्थेषु प्राप्यते, ते वर्गेऽस्मिन् अन्तर्भवन्ति । 'ताजुल मासिर', 'जमीउल हिकायत', 'मीराते मसूदी', 'जम्मू की तवारिख' इत्येतेषु फारसीग्रन्थेषु एतादृशं वर्णनं प्राप्यते । भारतीयग्रन्थेषु पुरातनप्रबन्धसङ्ग्रहः, प्रबन्धचिन्तामणिः इत्येतयोः ग्रन्थयोः आशयः स एवास्ति, परन्तु जैनमतानुयायिनः नयनचन्दसूरि इत्यस्य वर्णनानुसारं अजयमेरोः कारागारे अनशनन् एव पृथ्वीराजः प्राणत्यागं व्यधात् । विभिन्नानां ग्रन्थानां वर्णनानुगुणं सिद्धं न भवति यत्, कस्य मृत्युः ?, कुत्र ?, कथं ?, कदा ? चाभवत् । परन्तु प्रमाणानाम् आधारेणैव सिध्यति यत्, कस्य मृत्युः ?, कुत्र ?, कथं ?, कदा ? चाभवत् । अतः क्रमेण घोरी इत्यस्य, पृथ्वीराजस्य च मृत्योः प्रमाणानुगुणं विश्लेषणं कृत्वा स्थितेः ज्ञानं प्राप्तुं शक्नुमः । शोधनिष्कर्षैः, ऐतिहासिकप्रमाणैः च सिध्यति यत्, घोरी इत्यस्य मृत्युः गझनी-प्रदेशे पृथ्वीराजस्य हस्तेन नाभवत्, अपि तु पृथ्वीराजस्य मृत्योः अनन्तरं चतुर्दश तमे वर्षाणि घोरी इत्यस्य उपस्थितेः प्रमाणानि प्राप्यन्ते । यद्यपि इतिहासविदां मतम् अस्ति यत्, घोरी इत्यस्य मृत्युः हिन्दुजनैः कृतः इत्येव घोरी इत्येतस्य मृत्योः वैशिष्ट्यम् । घोरी इत्यस्य मृत्योः विषये अनेकानि प्रमाणानि प्राप्यन्ते । 'ताजुल मासिर' इत्यस्य ग्रन्थस्य रचयिता हसन निजामी इत्येषः आसीत् । सः स्वग्रन्थे उदलिखत्, खोखरों इत्येतस्य दमनानन्तरं घोरी इत्येषः गझनी-प्रदेशं प्रत्यगच्छति । यदा सः धमेक-प्रदेशस्य समीपं प्राप्तः, तदा तत्र कुमुद-चमेलीत्यादिभिः पुष्पैः सुगन्धिते उद्याने शिबिरम् अस्थापयत् । यदा घोरी इत्येषः सन्ध्याकालीनायां प्रार्थनायां रतः आसीत्, तदा केचन जनाः तत्र समागताः । ते रक्षकान्, कर्मकरौ च मारयित्वा घोरी इत्यस्य हत्याम् अकुर्वन् । 'तारिखे जहांकुश' इत्यस्य ग्रन्थस्य रचयिता अलाउद्दीन जुवैनी आसीत् । एतस्य ग्रन्थस्य रचनाकालः हि.स. 655 मन्यते । मिन्हाज इत्यस्य 'तबकाते-नासिरी' इत्यस्मात् ग्रन्थात् वर्षत्रयात् पूर्वमेव अलाउद्दीन जुवैनी इत्यस्य 'तारीखे जहांकुश' इत्यतस्य ग्रन्थस्य रचना अभवत् । घोरी इत्यस्य मृत्योः वर्णनं कुर्वन् अलाउद्दीन जुवैनी इत्येषः अलिखित्, "हि.स. 602 मध्ये खुरासान-प्रान्तस्य विध्वंसानन्तरं धनं प्राप्तुं घोरी इत्येषः भारतस्योपरि अनेकवारम् आक्रमणम् अकरोत् । सः अनेकेषु युद्धेषु विजयी भूत्वा स्वसैन्यं धनसम्पन्नम् अकरोत् । झेमल-प्रदेशम् उल्लङ्घ्य यदा सः गझनी-प्रदेशं प्रति मार्गे गच्छन् आसीत्, तदा 'जिहू'-नद्याः तटे शिबिरम् अस्थापयत् । तस्मिन् शिबिरे यदा घोरी इत्येषः मध्याह्ने निद्राधीनः आसीत्, तदा द्वित्राः हिन्दवः नदीम् उल्लङ्घ्य शिबिरस्योपरि आक्रमणम् अकुर्वन् । ते शिबिरे अग्निवत् उत्पातं कृत्वा घोरी इत्यस्य हत्याम् अकुर्वन् । 'तारिखे फरिश्ता' इत्यस्य पुस्तकस्य अपरनाम 'गुलशने-इब्राहिमी' इति वर्तते । ब्रीग्स् इत्याख्यः इतिहासविद् 'तारिखे फरिश्ता' इत्यस्य पुस्तकस्य अनुवादम् अकरोत् । सः स्वपुस्तके उदलिखत्, '2 शाबान, हि.स. 602' दिनाङ्के घोरी इत्येषः सिन्धनद्याः तीरे स्थितं रोहतक-ग्रामं प्रापत् । तत्र 20 'गक्खड'-जनानाम् एकः समूहः घोरी इत्यस्य हत्यायाः दुर्गोष्ठीं कुर्वन् आसीत् । तेषां हिन्दुजनानां सम्बन्धिनां घोरी इत्येषः युद्धे वधम् अकरोत् । अतः ते प्रतिशोधाय बहुभ्यः दिनेभ्यः घोरी इत्यस्य हत्यायाः अवसरस्य प्रतीक्षायाम् आसन् । तस्मिन् दिने परिक्लेदपूर्णं वातावरणम् आसीत् । अतः घोरी इत्यस्य आदेशानुसारं सैनिकैः शिबिरस्य जवनिका अनाच्छादिता आसीत्, येन शिबिरे वायुप्रवाहः निर्बाधः भवेत् । घोरी इत्यस्य सेवकैः यदा जवनिका अनाच्छादिता, तदा हिन्दूजनैः अयं स्ववसरः इति विज्ञातम् । एवञ्च हिन्दवः रात्रौ सेनायाः समीपे कस्मिँश्चित् स्थाने निगूहिताः । ततः रात्रौ तेषु कश्चन एकः सदस्यः यदा शिबिरस्य द्वारस्य समीपे प्रापत्, तदा शिबिरस्य द्वारपालः तम् अवारोधयत् । सः हिन्दुः छुरिकायाः प्रहारेण तस्य द्वारपालस्य हत्याम् अकरोत् । वक्षस्थले छुरिकायाः कठोराघातेन द्वारपालस्य मुखात् चित्कारः निर्गतः । तं चित्कारं श्रुत्वा अन्ये सैनिकाः अपि शिबिरस्य समीपे उपस्थिताः । परन्तु तस्मात् पूर्वम् एव हिन्दवः शिबिरस्यान्तः गत्वा घोरी इत्यस्य हत्याम् अकुर्वन् । यदा हिन्दवः घोरी इत्यस्य शबिरं प्रविष्टाः, तदा घोरी इत्येषः निद्राधीनः आसीत् । घोरी इत्यस्य समीपे द्वौ सेवकौ अपि आस्ताम् । परन्तु हिन्दूनां हस्ते शस्त्राणि दृष्ट्वा तौ मूर्तिवत् अभवेताम् । ततः हिन्दवः निद्रामग्नं घोरी इत्येनम् अमारयन् । घोरी इत्यस्य हत्या अभवत् । तस्य शरीरे अनेके व्रणाः आसन् । द्वादशवारं हिन्दुभिः छुरिकायाः प्रहाराः कृताः । सर्वेऽपि आघाताः घोरी इत्यस्य शरीरे प्रत्यक्षं दृश्यते स्म । उक्ताङ्ग्लानुवादस्यापक्षेया मूलग्रन्थे, यः उर्दूभाषया लिखितः अस्ति, तस्मिन् भिन्नम् एव वर्णनं प्राप्यते । इतिहासविदां मतम् अस्ति यत्, इतिहासस्य घटनायां भ्रमम् उत्पादयितुम् अथवा स्वभ्रमेण अशुद्धः अनुवादः अभवत् इति । 'तारिखे फरिश्ता' इत्याख्यस्य ग्रन्थस्य मूलसंस्करणे किमस्ति इत्यस्य वर्णनम् अधः दीयते । '2 शाबान, हि.स. 602' दिनाङ्के घोरी इत्येषः सिन्दुसागरस्य तटे स्थिते बरमहेक-स्थानं प्रापत् । तत्र शिबिरम् अस्थापयत् घोरी इत्येषः । ततः द्वितीये दिने घोरी इत्यस्य हत्यायाः घटना अभवत् । तत्र 20 'गक्खड'-जनानाम् एकः समूहः घोरी इत्यस्य हत्यायै दुर्गोष्ठीं कुर्वन् आसीत् । यतो हि तेषां हिन्दुजनानां सम्बन्धिनां घोरी इत्येषः वधम् अकरोत् तथा च तान् गृहविहीनान् अकरोत् । अतः ते प्रतिशोधाय बहुभ्यः दिनेभ्यः घोरी इत्यस्य हत्यायाः अवसरस्य प्रतीक्षायाम् आसन् । घोरी इत्येषः यत्र शिबिरे निवसन् आसीत्, तत्र येन केन प्रकारेण ते प्रापन् । तस्मिन् काले सैनिकाः अग्रे गन्तुम् उद्युक्ताः आसन् । एकः सेवकः जवनिकाः निष्कास्य स्यूते स्थापयन् आसीत् । तस्मिन्नेव काले ते हिन्दवः शिबिरं प्राविशन् । एकः हिन्दुः शिबिरस्य द्वारपालस्योपरि छुरिकया आक्रमणं कृत्वा तस्य हत्याम् अकरोत् । ततः सः तस्मात् स्थानात् अधावत् । द्वारपालस्य आहतावस्थां दृष्ट्वा अन्यसैनिकाः अपि तत्र उपस्थिताः । यः सेवकः जवनिकानां सङ्कलने रतः आसीत्, सः सेवकः घोरी इत्यस्य शिबिरस्य जवनिकायाः कार्यं त्यक्त्वा द्वारपालस्य समीपम् अगच्छत् । तस्मिन्नेव काले हिन्दवः घोरी इत्यस्य शिबिरं प्राविशन् । तस्मिन् काले द्वित्रसेवकाः घोरी इत्यस्य समीपे एव आसन् । परन्तु हिन्दूनां हस्ते शस्त्राणि दृष्ट्वा ते मौनिनः अभूवन् । घोरी इत्येषः उत्थाय प्रतिक्रियां दद्यात् तस्मात् पुरा एव हिन्दवः तस्योपरि आक्रमणम् अकुर्वन् । छुरिकायाः द्वाविंशतिः अति कठोरप्रहाराणि कृतानि तैः हिन्दुभिः । अन्ततो गत्वा घोरी इत्यस्य मृत्युः अभवत् । 'तबकाते नासिरी' इत्यस्य पुस्तकस्य रचयिता काजी मिन्हाज इत्येषः आसीत् । तस्मिन् उल्लिखितं यत्, घोरी इत्येषः यदा 'मगरबी नमाज' इत्येतत् कुर्वन् आसीत्, तदा तस्य हत्या अभवत् इति । 'फुतुहूस्सलातीन' इत्यस्मिन् ग्रन्थे उल्लेखः प्राप्यते यत्, यदा घोरी इत्येषः आगन्तुकैः सह गोष्ठीमग्नः आसीत्, तस्मिन्नेव काले आगन्तुकेषु एकः घोरी इत्यस्योपरि असिना आक्रमणम् अकरोत् । असेः एकेन आघातेन एव घोरी इत्यस्य मृत्युः अभवत् । घोरी इत्येनेन गझनी-प्रदेशे द्विधा मुद्राः प्रकाशिताः । सुवर्णस्य, रजतस्य च । तस्याः मुद्रायाः नाम 'दिरहम' इत्यासीत् । घोरी इत्यस्य अनेकाः मुद्राः इतिहासविद्भिः प्राप्ताः । अत्र केवलं मैशन्, प्रिन्सेप कैबिनेट् इत्यत्र सङ्गृहीतानां मुद्राणाम् एव उल्लेखः क्रियते । निम्नमुद्रायाः विवरणं प्रख्यातः मुद्राशास्त्री एडवर्ड् थॉमस् इत्येषः 1871 तमे वर्षे लण्डन-नगरे प्रास्तौत् । सङ्ख्या 1, फिगर् 1, स्वर्णधातुः, भारः 93 ग्रेन्, गझनीटङ्कशाला धातुः – रजतः, भारः 74 ग्रेन्, समयः हि. 569 अस्यां मुद्रायाम् अपि उक्तमुद्रावत् मुद्रणं प्राप्यते । उक्तेषु ग्रन्थेषु घोरी इत्यस्य मृत्योः विषये विविधानि विवरणानि प्राप्यन्ते । कश्चन कथयति, घोरी इत्येषः मध्याह्नकाले शयानः आसीत्, अपरः कथयति, सः सन्ध्याकीलीनोपासनायां व्यस्तः आसीत् । कश्चन कथयति सः सैन्ययात्रायै सज्जतां कुर्वन् आसीत्, अपरः कथयति सः आगन्तुकैः सह चर्चामग्नः आसीत् । आक्रमणकारिणां विषयेऽपि सर्वेषां विभिन्नानि मतानि सन्ति । विभिन्नानां लेखकानां मतसारः अस्ति यत्, हिन्दु, गक्ख्ड, मुलहिदा, फिदाईयान, खोखर, इस्माइली, करामाता इत्यादिषु कस्यापि वंशे उत्पन्नाः विंशतिः जनाः घोरी इत्यस्य हत्याम् अकुर्वन् । उक्तेषु इतिहासकारस्य वर्णनेषु कस्य वर्णनं सत्यम् अस्ति, कस्य च असत्यम् ? इत्यस्य ज्ञानं तु प्रमाणैः एव ज्ञायते । इतिहासविदां मतम् अस्ति यत्, घोरी इत्यनेन सदृशस्य महाबलशालिनः राज्ञः हत्यां 20 जनानां समूहः कुर्यात् इत्यस्य विषये शङ्का समुद्भवति । लक्षशः सैनिकानां व्यूहे विद्यमानस्य घोरी इत्येतस्य हत्या अभवत्, तस्योपरि कस्यापि सैनिकस्य ध्यानं नासीत् इत्येतत् वर्णनं तर्कसङ्गतं नास्ति इति । परन्तु फारसी-ग्रन्थेभ्यः प्राप्तप्रमाणैः सिध्यति यत्, घोरी इत्यस्य मृत्युः नरायनयुद्धानन्तरं चतुर्विंशतिभ्यः वर्षेभ्यः अनन्तरम् अभवत् । 1192 तमस्य वर्षस्य मार्च-मासस्य प्रथमदिनाङ्कानन्तरं घोरी इत्येषः गझनी-प्रदेशे, भारतीयप्रदेशेषु च राज्यम् अकरोत् । तस्य मृत्युः '2 शाबान हि.स. 602' इत्यस्मिन् यवनतिथौ अभवत् । घोरी इत्यस्य मृत्योः ऐतिहासिकदृष्ट्या अनेके फारसीग्रन्थाः समर्थनम् अकुर्वन् तथा च भारतीयस्रोतस्सु अपि घोरी इत्यस्य चतुर्विंशतेः वर्षाणां भारतीयप्रदेशेषु आधिपत्यस्य प्रमाणानि प्राप्यन्ते । ढीली-राजावल्यां प्रमाणं प्राप्यते यत्, घोरी इत्येषः 1192+14=1206 ई. पर्यन्तं भारतीयप्रदेशेषु राज्यम् अकरोत् । ततः सिन्धुनद्यास्तीरे हिन्दुभिः सः मारितः इति । पृथ्वीराजतृतीयस्य तथा घोरी इत्यस्य संयुक्तमुद्राः उपलभ्यन्ते । तेन सन्देहः भवति यत्, अन्तिमकाले पृथ्वीराजेन घोरी इत्यनेन सह सन्धिः कृतः आसीत् किम् ? परन्तु प्रमाणैः सिध्यति यत्, तयोः संयुक्तमुद्राः पृथ्वीराजस्य पराजयानन्तरं घोरी इत्येषः प्रजायाः विद्रोहात् रक्षणं प्राप्तुं प्राकाशयत् इति । पृथ्वीराजस्य तथा घोरी इत्यस्य संयुक्तमुद्रायाः प्रप्रथमं प्रकाशनम् एडवर्ड् थॉमस् इत्याख्यः प्रख्यातमुद्राशास्त्री अकरोत् । तस्य कथनानुसारं सः नैव विश्वसिति स्म यत्, पृथ्वीराजस्य घोरी इत्यनेन सह संयुक्तमुद्रा भवितुं शक्नोति इति । यतो हि नरायणयुद्धे पृथ्वीराजस्य पराजयानन्तरं घोरी इत्येषः तम् अजयमेरुम् अनयत्, ततः कानिचन दिनानि कारागारे तस्मै शारीरकपीडां दत्त्वा घोरी इत्येषः तस्य हत्याम् अकरोत् । अतः सन्देहशीलः सः एडवर्ड् थॉमस् इत्येषः जनरल कनिङ्घम् इत्यस्मै प्राप्तमुद्राः अयच्छत् । जनरल कनिङ्घम् इत्येषः तस्याः मुद्रायाः अग्रभागे, पृष्ठभागे च विद्यमानानि अक्षराणि अपठत् । तस्मिन् काले जनरल कनिङ्घम् इत्यस्य पार्श्वे तादृशयः मुद्राः अनुपलब्धाः आसन् । तत एव तस्य सङ्ग्रहे संयुक्तमुद्राः उपलब्धाः अभूवन् । जनरल कनिङ्घम्, एडवर्ड् थॉमस् इत्येतयोः पार्श्वे यादृश्यः मुद्राः आसन्, तादृश्यः मुद्राः नेल्सन् राइट् इत्यस्य पार्श्वेऽपि आसन् । तेषां त्रयाणां पार्श्वे यद्यपि पृथ्वीराजस्य, घोरी इत्यस्य च संयुक्तमुद्राः आसन्, तथापि तासां मुद्राणां भारः भिन्नः आसीत् । 1. एडवर्ड् थॉमस् इत्यनेन सङ्गृहीताः मुद्राः :- भारः 36 ग्रेन्, अग्रभागः – अश्वारोही पृथ्वीराजः, पृष्ठभागः – नन्दी महमद साम । 2. जनरल कनिङ्घम् इत्यनेन सङ्गृहीताः मुद्राः :- व्यासः 55”, भारः 55 ग्रेन्, अग्रभागः - अश्वारोही श्रीपृथ्वीराजः, पृष्ठभागः – नन्दी महमद साम । 3. नेल्सन् राइट् इत्यनेन सङ्गृहीताः मुद्राः :- व्यासः 55”, भारः 55 ग्रेन्, अश्वारोही पृथ्वीराजः, पृष्ठभागः – नन्दी महमद साम उक्तसंयुक्तमुद्राणाम् अध्ययनं कृत्वा निष्कर्षं प्रस्तुवन् थॉमस् इत्येषः अवदत् यत्, एतासां मुद्राणां प्रकाशनं पृथ्वीराजस्य पुत्रः गोवन्दः अकरोत् । सः स्वसत्तायाः मान्यतायै स्वपितुः तथा च तत्कालीनशासकस्य घोरी इत्यस्य नाम्ना मुद्राः प्राकाशयत् । जनरल कनिघङ्घम् इत्यस्य निष्कर्षानुसारं पृथ्वीराजः किञ्चित् समयं यावत् घोरी इत्यस्य सामन्तः आसीत् । अतः संयुक्तमुद्राः प्रकाशिताः । नेल्सन् राइट् इत्यस्य निष्कर्षानुसारं पृथ्वीराजस्य पराजयानन्तरं घोरी इत्येषः अजयमेरौ स्वाधिपत्यं स्थापयितुम् इच्छति स्म । अतः सः स्वयमेव एताः मुद्राः प्राकाशयत् । कनिङ्घम्, नेल्सन् इत्येयोः निष्कर्षेण सह स्वमतम् अपि योजयित्वा कुंवरदेवी सिंह मण्डावा इत्येषा अपि "घोरी इत्येषः ताः मुद्राः प्राकाशयत्" इति उल्लिखति । कुंवरदेव्याः तर्कः अस्ति यत्, घोरी इत्येषः प्रजायाः मनोभावं परिवर्तयतिुं तथा च "पृथ्वीराजः घोरी इत्यस्य अधीनः राजा अस्ति" इति सन्देशं प्रजासु प्रसारयितुं संयुक्तमुद्राः प्राकाशयत् । तस्य राजनैतिकलाभः आसीत् यत्, पृथ्वीराजेन घोरी इत्यस्य शासनम् अङ्गीकृतम् अस्ति इति सन्देशानुसारं कस्यचित् विद्रोहस्य स्थितिः नोदभवत् इति । सा ऊहितवती, यथा प्रजायाः मनस्स्थितेः लाभं प्राप्तुम् 'इस्ट् इण्डिया कम्पनी' इत्यनया संस्थया मुगल-राजस्य शाह आलम् द्वितीय इत्यस्य नाम्ना मुद्राः प्रसारिताः । तेन प्रजासु मुगल-साम्राज्यस्य राजत्वस्य विश्वासः अखण्डः अभवत् इति । डॉ. दशरथ शर्मा इत्यस्य मतानुसारम् एडवर्ड् थॉमस् इत्यनेन प्रस्तुताः संयुक्तमुद्राः प्रबलं कारणम् अस्ति यत्, घोरी इत्येषः सपादलक्षसाम्राज्यस्य सामन्तत्वेन पृथ्वीराजाय सत्तां दातुम् इच्छति स्म इति । डॉ. दिनेशचन्द्र इत्येषः मुद्रायाः वास्तविकनिष्कर्षस्य प्रमाणं दातुं तु न शक्तवान्, परन्तु तस्य मतानुसारं ताः मुद्राः आधिकारिकरीत्या राजकीयमुद्रणालये न, अपि तु अन्यस्वैच्छकया संस्थया मुद्रिताः स्युः इति । अनेकेषु ग्रन्थेषु उक्तम् अस्ति यत्, नरायणस्य युद्धक्षेत्रे पृथ्वीराजः हतः इति । परन्तु ऐतिहासिकपृष्ठभूमिः, युद्धोद्देशः, घटनाक्रमः इत्यादीनाम् आधारेण युद्धक्षेत्रे पृथ्वीराजस्य मृत्योः अप्रमाणिकता सिध्यति । घोरी इत्यस्य भारतस्योपरि आक्रमणस्य मुख्यौ द्वौ उद्दशौ आस्ताम् । प्रप्रथमस्तु भारतस्य धनलुण्ठनम्, अपरः स्वधर्मस्य विस्तारः । नरायनयुद्धे घोरी इत्यस्य विजयेन तस्य प्रथमेच्छा तु पूर्णा अभवत् । परन्तु पृथ्वीराजस्य 'इस्लाम्'-धर्माङ्गीकरणस्य तस्य द्वितीयः उद्देशः अवशिष्टः आसीत् । अतः पृथ्वीराजस्य जीवनम् अनिवार्यम् आसीत् । घोरी इत्यस्य द्वितीयेच्छायाः प्रमाणानि विभिन्नेषु ग्रन्थेषु प्राप्यन्ते । ताजुल-मासिर इत्याख्ये पुस्तके उल्लेखः प्राप्यते यत्, यदा घोरी इत्येषः स्वसैन्येन सह लाहोर-प्रदेशं प्रापत्, तदा सः कवामुल्मुल्क रुकनुद्दीन हम्जा इत्येनं दूतत्वेन अजयमेरुप्रासादं प्रैषयत् । घोरी इत्येषः सन्देशं प्रैषयत्, त्वं स्वकर्णयोः दासतायाः आभूषणं धृत्वा मे राजसभायाम् उपस्थितः भव तथा च 'इस्लाम्'-धर्मस्य अङ्गीकारं कुरु इति । फरिश्ता इत्यस्मिन् उल्लिखितम्, घोरी इत्येषः यदा लाहोर-प्रदेशं प्रापत्, तदा स्वविश्वस्तं दूतं, यस्य नाम कवामुल्मुल्क रुकनुद्दीन हम्जा इत्यासीत्, तम् अजयमेरुप्रासादं प्रैषयत् । तेन सह सन्देशः प्रेषितः यत्, 'इस्लाम्'-धर्मम् अङ्गीकुरु इति । फरिश्ता इत्यस्मिन् अग्रे उल्लेखः प्राप्यते यत्, दूतात् सन्देशं श्रुत्वा पृथ्वीराजः अतिक्रुद्धः अभवत् । अतः पृथ्वीराजः अशोभनीयशब्दैः 'इस्लाम्'धर्मानुयायिनः राज्ञः समबोधयत् । ततः सः दूतम् अपि प्रति प्रैषयत् । उक्तैः प्रमाणैः सिध्यति यत्, घोरी इत्यस्य उद्देशः भारतविजयानन्तरं पृथ्वीराजस्य यवनीकरणस्य आसीत् । तस्य कृते पृथ्वीराजस्य जीवनम् अनिवार्यम् आसीत् । यद्यपि नरायनयुद्धक्षेत्रे घोरी इत्येषः यदि ऐषिष्यत्, तर्हि पृथ्वीराजस्य हत्यां कर्तुम् अशक्ष्यत्, तथापि सः पृथ्वीराजं नीत्वा अजयमेरुम् अगच्छत् । यतो हि पृथ्वीराजस्य इस्माली-करणं अपि तस्य उद्देशः आसीत् । घोरी इत्यस्य मुख्यसैनिकः ऐबक् इत्येषः आसीत् । नरायनयुद्धानन्तरं सः समग्रयुद्धघटनां स्वराज्यसभासदस्यौ अकथयत् । तौ सदस्यौ नजामी, उफी इत्योतौ च आस्ताम् । नरायनयुद्धस्य प्रत्यक्षद्रष्टुः ऐबक् इत्यस्य कथनानुसारं तौ स्वग्रन्थस्य निर्माणम् अकुरुताम् । तयोः तथ्यानां प्रो. मोहम्मद हबीब, प्रौ. खलिक अहमद निजामी इत्येतौ विस्तृताध्ययं कृत्वा जगतः सम्मुखं सारमुपास्थापयेताम् । निजामी इत्येषः अलिखत्, घोरी इत्येषः पृथ्वीराजम् अजयमेरुम् अनयत् । ततः पृथ्वीराजः घोरी इत्यस्य विरुद्धं यदा दुर्गोष्ठीं कुर्वन् अस्ति इति घोरी इत्येषः समाचारं प्रापत्, तदा पृथ्वीराजस्य हत्या अभवत् । ताजुल मासिर् इत्यस्मिन् ग्रन्थे प्राप्तस्य विवरणस्य समर्थनं भारतीयस्रोतांसि अपि कुर्वन्ति । हसन निजामी इत्येषः एकस्याः दुर्गोष्ठ्याः चर्चाम् अकरोत्, परन्तु तस्याः विषये किमपि विवरणं नालिखत् । तस्याः दुर्गोष्ठ्याः फलस्वरूपतया घोरी इत्येषः पृथ्वीराजस्य हत्याम् अकरोत् इति तेन उल्लिखितम् । प्रो. एस् एच् होदीवाला इत्येषः स्वपुस्तके अलिखत्, यदा पृथ्वीराजस्य परममित्रं, सहायकश्च उदयराजः पृथ्वीराजस्य कारागारवासस्य समाचारम् अशृणोत्, तदा सः आत्मग्लानिना दुःखितः अभवत् । सः अचिन्तयत्, यदि अहमपि स्वामिसदृशं कष्टम् असोढ्वा पलायनं करोमि, तर्हि मे गौडवंशः कलङ्कितः भवति इति । अतः सः देहल्याः उपरि आक्रमणं कृत्वा देहलीदुर्गस्योपरि चतसृभ्यः दिग्भ्यः आक्रमणम् अकरोत् । तस्मिन्नेव काले घोरी इत्यस्य सभायां कश्चन घोरी इत्येनम् अकथयत्, "एषः पृथ्वीराजः त्वम् अनेकवारम् अत्यजत्, किं त्वम् एकवारम् अपि तं न त्यक्ष्यसि ?" इति । घोरी इत्येषः तस्य वचनं श्रुत्वा सक्रोधम् अवदत्, त्वत्सदृशानां जनानां परामर्शेन राज्यं नष्टं भविष्यति इति । एवम् उक्त्वा घोरी इत्येषः पृथ्वीराजम् अजयमेरोः दुर्गं प्रैषयत् । प्रो. होदीवाला इत्यस्य कथनानुसारं या व्यक्तिः पृथ्वीराजं मोचयितुं परामर्शम् अयच्छत्, सा पृथ्वीराजस्य व्यक्तिः आसीत् । स्वं परितः अनिष्टस्य आशंकायां घोरी इत्येषः पृथ्वीराजम् अजयमेरोः प्रासादम् अनयत् । परन्तु अनेन सिध्यति यत्, घोरी इत्येषः नरायनयुद्धानन्तरं पृथ्वीराजं देहलीम् अनयत्, ततः दुर्गस्योपरि आक्रमणे सति सः तम् अजयमेरुम् अनयत् । तत्रैव पृथ्वीराजस्य मृत्युः अभवत् । हसन निजामी इत्येषः यस्याः दुर्गोष्ठ्याः वर्णनम् अकरोत्, तस्याः विषये पुरातनप्रबन्धसङ्ग्रहेऽपि उल्लेखः प्राप्यते । तत्र उल्लिखितम्, यदा म्लेच्छराजः पृथ्वीराजं मोचयामास, तदा पृथ्वीराजः प्रतिशोधाय योजनाम् अरचयत् । परन्तु तस्य विश्वासघाती मन्त्री घोरी इत्यस्मै योजनायाः विषये सूचनाम् अयच्छत् इति । मेरुतुङ्गरचिते प्रबन्धचिन्तामणौ वर्णनं प्राप्यते यत्, घोरी इत्येषः चित्रशालायां 'मुस्लिम्'-जनान् मारयन्तः शूकरान् दृष्ट्वा कुपितः अभवत् । ततः सः पृथ्वीराजस्य शिरश्छेदम् अकरोत् इति । परन्तु तत् वर्णनं सुसङ्गतं न प्रतीयते । यतो हि घोरी इत्येषः जानाति स्म यत्, न केवलं पृथ्वीराजः अपि तु चौहानवंशस्य सर्वेऽपि राजानः गौभक्षिणां यवनानां घृणां कुर्वन्ति स्म इति । निजामी इत्यस्य वर्णनम् उचितम् अस्ति यत्, घोरी इत्येषः पृथ्वीराजं नीत्वा अजयमेरुम् अगच्छत् तथा च तम् अमोचयत् । प्रबन्धचिन्तामणौ तु उल्लिखितं यत्, पृथ्वीराजः अजयमेरोः राजसिंहासने आरूढः अभवत् इति । जिनप्रभ सूरि इत्यस्य जैनाचार्यस्य कथनम् अस्ति यत्, घोरी इत्येषः अजयमेरौ एव पृथ्वीराजस्य हत्याम् अकरोत् इति । 1192 तमस्य वर्षस्य मार्च-मासस्य एकादशे दिनाङ्के पृथ्वीराजस्य मृत्युः अभवत् । भारतीयपञ्चाङ्गानुसारं 1249 तमस्य विक्रमसंवत्सरस्य चैत्रमासस्य कृष्णैकादश्यां तिथौ पृथ्वीराजस्य मृत्युः अभवत् । पृथ्वीराजस्य मृत्युः कुत्र, कदा चाभवत् इत्यस्य विवरणं विभिन्नेषु ग्रन्थेषु विभिन्नमेव प्राप्यते । परन्तु प्रमाणानुसारं पृथ्वीराजस्य मृत्युः अजमेरुप्रासादे अभवत् । 'इस्लाम्'-धर्मस्य शिक्षात्रयम् अस्ति । कलमा, शमसीर, जम्मी इत्येताः ताः शिक्षाः । मुख्यशिक्षा अस्ति यत्, प्रत्येकजनं यः 'मुस्लिम्' नास्ति, तं येन केन प्रकारेण 'इस्लाम्'-धर्मानुयायिनं कुर्वन्तु इति । एतादृशैः पैशाच्यभावैः सज्जः घोरी इत्येषः नरायनस्य द्वितीये युद्धे कूटिलतापूर्वकं पृथ्वीराजं बन्दिनम् अकरोत् । घोरी इत्येषः पृथ्वीराजस्योपरि अतिक्रुद्धः आसीत् । यतो हि पृथ्वीराजस्य कारणेन घोरी इत्यस्य अनेकाः हानयः अभूवन् । ताः अधः उल्लिखिताः.... 1. गुजरातराज्यस्य विरुद्धं युद्धाय घोरी इत्येषः पृथ्वीराजस्य साहाय्यम् अयाचत्, परन्तु पृथ्वीराजः तस्य प्रस्तावं निराकरोत् । ततः गुजरातराज्यस्य विरुद्धं घोरी इत्य लज्जास्पदः पराजयः अभवत् । 2. नरायनस्य प्रथमे युद्धे पृथ्वीराजः घोरी इत्यस्य निम्नतमं स्थितिम् अकरोत् । नरायनस्य प्रथमयुद्धानन्तरं घोरी इत्यस्य मनोबलं पूर्णतया नष्टम् अभवत् । सः गझनी-प्रदेशस्य प्रजायां लज्जितः अभवत् । सः अहोरात्रं स्वपराजयस्य दुःखेन व्यग्रः भवति स्म । स्वपत्न्याः सह शयनम् अकृत्वा एकान्ते अहोरात्रं व्यथितः सन् जीवनं यापयन् आसीत् । 3. पृथ्वीराजः घोरी इत्यस्य सन्धेः सर्वान् अपि प्रयासान् निष्फलान् अकरोत् । पृथ्वीराजस्य कृते घोरी इत्यस्य वचनानि अवकरपात्रस्य शोभावत् आसन् । 4. पृथ्वीराजः 'इस्लाम्'-धर्मम् अति अभद्रतमैः शब्दैः समबोधयत् । नरायनयुद्धानन्तरं स एव अजयमेरोः सिंहः 'इस्लामी'-गुहायां बन्दी आसीत् । घोरी इत्येषः येन केन प्रकारेण पृथ्वीराजम् 'इस्लाम्'-धर्मं स्वीकर्तुं विवशं कर्तुम् इच्छति स्म । अतः सः पृथ्वीराजेन सह राजैनितिकसम्बन्धं स्थापयितुम् अपि तत्परः आसीत् । परन्तु पृथ्वीराजः 'इस्लाम्'-धर्मस्य अस्वीकाराय दृढसङ्कल्पः आसीत् । पृथ्वीराजस्य चिन्तनम् आसीत् यत्, सरन पइट्ठे जीअना, तीनू कायर काज ।। अर्थात्, शत्रुणा सह सन्धिं कृत्वा स्वराज्यं तु प्राप्तुं शक्यते । परन्तु "राजनैतिकव्यावहारिकता" इतिशब्दनेन प्रसिद्धं तत् कार्यं नपुंसकत्वम् उच्यते । उक्तमंशम् उद्दिश्य डॉ. हेमचन्द्र राय अलिखत्, "चौहानवंशजानाम् इतिहासं, स्वाभिमानं च दृष्ट्वा पृथ्वीराजस्य कृते बन्दिजीवनम् उत दासजीवनं च चरित्रानुकूलं नासीत्" इति । अतः पृथ्वीराजस्य पार्श्वे द्वौ मार्गौ आस्ताम् । राजनैतिकव्यावहारिकतायाः उपयोगं कृत्वा सन्धिः, अपरः स्वाभिमानस्य रक्षणम् । पृथ्वीराजः द्वितीयं मार्गं स्वाभिमानम् अचिनोत् । इतिहासविदां मतम् अस्ति यत्, पृथ्वीराजात् नकारात्मकं प्रत्युत्तरं प्राप्य घोरी क्रोधाग्निना प्रज्वलितः स्यात् । सः स्वाभिमानिना पृथ्वीराजेन स्वेप्सितं कारयितुं तस्मै शारीरक-मानसिक-यातनाः अदास्यत् । घोरी इत्यस्य मरणान्तिकपीडां सोढ्वाऽपि पृथ्वीराजः घोरी इत्यस्य वशे नाभवत् इति । पृथ्वीराजस्य दृढसङ्कल्पेन घोरी इत्यस्य सङ्कल्पः पूर्णः नाभवत् । अतः सः कूटनीतिपूर्वकं पृथ्वीराजम् 'इस्लाम्'-धर्माङ्गीकारणाय दुर्गोष्ठीम् अकरोत् । बहुभ्यः वर्षेभ्यः घोरी इत्यस्य सेवां कुर्वन् भारतस्य देशद्रोही पृथ्वीराजस्य मन्त्री प्रतापसिंहः आसीत् । घोरी इत्येषः तं प्रतापसिंहं पृथ्वीराजस्य समीपं प्रैषयत् । प्रतापसिंहस्य उद्देशः आसीत् यत्, येन केन प्रकारेण पृथ्वीराजः 'इस्लाम्'-धर्माङ्गीकरणाय सज्जः भवेत् इति । अतः सः पृथ्वीराजं कानिचन दिनानि अबोधयत् । परन्तु पृथ्वीराजः प्रतापसिंहे विश्वस्य तं स्वमनसि स्थितां योजनाम् अकथयत् । सा योजना बाणवेधयोजना इति प्रसिद्धा । बाणवेधयोजना एव निजामी इत्यस्मिन् पुस्तके दुर्गोष्ठीत्वेन वर्णिता । बाणवेधस्य पुष्टिम् अनेके ग्रन्थाः तु कुर्वन्ति एव, अपि तु ऐतिहासिकघटनाक्रमः अपि करोति । घोरी इत्यस्य आदेशेन देशद्रोही मन्त्री प्रतापसिंहः पृथ्वीराजम् 'इस्लाम्'-धर्माङ्गीकरणाय बोधयितुम् अगच्छत् । "घोरी इत्येनं मारयितुम् इच्छामि" इति सम्भाषणकाले पृथ्वीराजः तं देशद्रोहिणं प्रतापसिंहम् अकथयत् । पृथ्वीराजः देशद्रोहिणं प्रतापसिंहम् अकथयत्, अहं शब्दवेधबाणं चालयितुं क्षमः अस्मि । मम एतस्याः विद्यायाः प्रदर्शनं कर्तुम् अहं सज्जः । त्वं येन केन प्रकारेण घोरी इत्येनं मे विद्याप्रदर्शनं द्रष्टुं सज्जं कुरु । ततः राजसभायां शब्दवेधबाणस्य प्रदर्शनकाले घोरी इत्येषः कुत्र स्थितः अस्ति इति मां कथय । अहं शब्दवेधिबाणेन घोरी इत्येनं मारयित्वा प्रतिशोधं स्वीकरिष्यामि इति । परन्तु देशद्रोही प्रतापसिंहः पृथ्वीराजस्य सहाय्यं तु नाकरोत्, अपि तु पृथ्वीराजस्य योजनायाः विषये घोरी इत्येयनम् असूचयत् । पृथ्वीराजस्य योजनायाः विषये यदा घोरी इत्येषः अशृणोत्, तदा तस्य मनसि क्रोधेन सह कौतूहलम् अपि समुद्भूतम् । तस्य कल्पनायाम् अपि नासीत् यत्, कोऽपि अन्धः जनः ध्वनिं श्रुत्वा लक्ष्यं भेत्तुं शक्नुयात् इति । परन्तु मन्त्री यदा पौनःपुन्येन पृथ्वीराजस्य शक्तेः विषये अकथयत्, तदा घोरी इत्येषः शब्दवेधबाणस्य प्रदर्शनं द्रष्टुं सज्जः अभवत् । घोरी इत्येषः स्वस्थाने लोहस्य उत पाशाणस्य एकां मूर्तिम् अस्थापयत् । ततः देशद्रोही प्रतापसिंहः सभायां पृथ्वीराजस्य हस्ते धनुष्काण्डम् अयच्छत् । घोरी इत्येषः यदा लक्ष्यं भेत्तुम् आदेशम् अयच्छत्, तदा अनुक्षणमेव पृथ्वीराजः बाणम् अत्यजत् । तेन बाणेन तस्याः मूर्तेः भागद्वयम् अभवत् । देशद्रोहेण पृथ्वीराजस्य अन्तिमप्रायसः अपि विफलः अभवत् । हसन निजामी इत्यस्य वर्णनानुसारं, ततः क्रुद्धः घोरी इत्येषः पृथ्वीराजस्य हत्यां कर्तुम् आदिशत् । तत एकः यवनसैनिकः रत्नजडितया सुवर्णयुक्तया असिना पृथ्वीराजस्य हत्याम् अकरोत् । एवं अजयमेरौ पृथ्वीराजस्य जीवनलीला समाप्ता । ततः तस्य और्ध्वदैहिकसंस्कारः अजयमेरौ एव अनुजभ्रातुः हरिराजस्य हस्तेन अभवत् । शरीरेण समं नाशं सर्वं अन्यद्धि गच्छति । । 8.17 । । मनुस्मृतिः अर्थात्, धर्म एव तादृशं मित्रम् अस्ति, यत् मरणोत्तरम् अपि सह गच्छति । इतराणि वस्तूनि शरीरेण सह एव नष्टानि भवन्ति । इतिहासविदां मतम् अस्ति यत्, पृथ्वीराजेन उक्तस्य श्लोकस्य स्वान्तिमसमयेऽपि बहुधा आचरणं कृतम् इति । अष्टशतस्य वर्षाणां पश्चात् भारते हिन्दुशासनं पुनः स्थापितम् अभवत् इति अशोक सिङ्घल-महोदयः अवदत् । 2014 तमे वर्षे भारते यत् निर्वाचनम् अभवत्, तस्मिन् भारतीयजनतापक्षस्य विजयः अभवत् । ततः नरेन्द्र मोदी इत्येषः प्रधानमन्त्री अभवत् । तस्य विजयस्य विश्लेषणकाले अशोक सिङ्घल-महोदयः उक्तं निष्कर्षम् अवदत् । शेर सिंह राणा इत्याख्यः जनः याच्ञां करोति यत्, सः अफगानिस्थानं गत्वा पृथ्वीराजस्य अस्थिं स्वीकृत्य आगतवान् इति । यतो हि पृथ्वीराजरासोकाव्ये पृथ्वीराजस्य मृत्युः गझनी-प्रदेशे उल्लिखितः, अतः अनेकेषां मान्यता अस्ति यत्, तत्र पृथ्वीराजस्य समाधिस्थलम् अस्ति इति । तेषु शेरसिंह इत्येषः अपि अन्तर्भवति । पुरा एषः फुलन्नदेवी इत्याख्यायाः हत्यायाः दोषित्वेन तिहाड-कारागारे आसीत् । परन्तु ततः यदा तेन ज्ञातं यत्, पृथ्वीराजस्य समाधिस्थलम् अद्यापि गझनी-प्रदेशे अस्ति तथा च यवनाः अद्यापि तस्य समाधेः अपमाननं कुर्वन्तः सन्ति इति, तदा सः तिहाड-कारागारात् पलायितः । ततः सः क्रमेण नेपालदेशं, बाङ्गलादेशं, दुबई-देशं च उपसृत्य काबुल-नगरम् अगच्छत् । ततः पृथ्वीराजस्य अस्थीः स्वीकृत्य सः भारतं प्रत्यागत्य आत्मसमर्पणम् अकरोत् । यद्यपि इतिहासविदां मतानुसारं पृथ्वीराजस्य मृत्युः अजयमेरौ एव अभवत् तथा च पृथ्वीराजस्य अनुजः हरिराजः तस्य अन्त्येष्टिकार्यम् अकरोत्, तथापि पृथ्वीराजस्य मृत्युः गजनी-प्रदेशे अभवत् इत्यपि अनेकेषां धारणा अस्ति । तस्याः धारणायाः अनुसारं पृथ्वीराजस्य समाधिस्थलस्य यवनाः अपमानं कृत्वा हिन्दुधर्मस्य अन्तिमहुन्दुसम्राजः पृथ्वीराजस्य अपमाननं कुर्वन्तः आसन् । शेरसिंह इत्येषः 'जेल डायरी – तिहाड़ से काबुल और कन्धार तक' इत्यस्मिन् स्वपुस्तके स्वयात्रायाः अनुभवान् अलिखत् । तेन स्वयात्रायाः चलचित्रम् अपि स्वीकृतम् । तस्य आगमनकाले भारते पृथ्वीराजस्य स्मृतयः पुनः स्फूरिताः अभूवन् । संयोगिता चौहान चौहानवंशः अर्णोराज चौहान सोमेश्वर चौहान विग्रहराज चौहान अन्तिमहिन्दुराजा पृथ्वीराज चौहान जेल डायरी – तिहाड़ से काबुल और कन्धार तक
{ "source": "wikipedia" }
क्लैब्यं मा स्म गमः पार्थ ) इत्यनेन श्लोकेन भगवान् श्रीकृष्णः अर्जुनं कापुरुषतां त्यक्तुमुपायं वदति । पूर्वस्मिन् श्लोके युद्धात् उपरतः सन् कापुरुषत्वं प्रदर्शितम् अर्जुनं तस्य विचारस्य निर्णयस्य वा तुच्छतायाः बोधं कारयित्वा अत्र भगवान् कापुरुषतायाः निवृत्त्यै किं करणीयम् ? इति कथयति । भगवान् कथयति यत्, हे पृथानन्दन ! अर्जुन ! एवं नपुंसकत्वं मा प्रदर्शय । यतः तन्न योग्यम् । हे परन्तप ! हृदयस्य एतां तुच्छदुर्बलतां त्यक्त्वा युद्धाय सज्जो भव इति । अयं भगवद्गीतायाः द्वितीयोध्यायस्य सांख्ययोगस्य तृतीयः श्लोकः । क्लैब्यम्, मा, स्म, गमः, पार्थ, न, एतत्, त्वयि, उपपद्यते । क्षुद्रम्, हृदयदौर्बल्यम्, त्यक्त्वा, उत्तिष्ठ, परन्तप ॥ हे पार्थ ! ईदृशं क्लैब्यं मा स्म गमः । त्वयि एतत् न उपपद्यते । परन्तप ! क्षुद्रं हृदयदौर्बल्यं त्यक्त्वा उत्तिष्ठ । हे अर्जुन ! नपुंसकत्वं मा प्राप्नुहि । वीरस्य तव एतत् न युज्यते । एतादृशं तुच्छं चित्तवैक्लव्यं त्यक्त्वा युद्धार्थं सन्नद्धो भव । 'पार्थ' – मातुः पृथायाः सन्देशस्य स्मरणं कारयन् अर्जुनस्य अन्तःकरणे क्षत्रिययोग्यं वीरतायाः भावं जागरितुं भगवान् अर्जुनस्य कृते 'पार्थ' इति सम्बोधनम् अकरोत् । कुन्त्याः उद्देशः आसीत् यत्, एतद् धनञ्जयो वाच्यो, नित्योद्‍‍युक्तो वृकोदरः । यदर्थं क्षत्रिया सूते, तस्य कालोऽयमागतः ।। अर्थात्, हे कृष्ण ! भवान् अर्जुनं, युद्धाय सर्वदा तत्परं भीमं च कथयतु यत्, यस्य क्षत्रियधर्मस्य कृते क्षत्रियमाता पुत्रं जनते, तस्य कार्यस्य समयः सम्प्राप्तोऽस्ति इति । भगवतः तात्पर्यम् अस्ति यत्, स्वस्मिन् कापुरुषतायाः भावम् उत्पाद्य स्वमातुः आज्ञायाः उल्लङ्घनं मा कुरु इति । 'क्लैब्यं मा स्म गमः' – अर्जुनः कापुरुषतायाः कारणेन युद्धेऽधर्मः, युद्धनिवृत्तौ धर्मः चेति मनुते । अतः अर्जुनं पूर्वसूचनां दातुं भगवान् कथयति यत्, युद्धं न करणीयम् इति धर्मसङ्गतं नास्ति । एतत् नपुंसकत्वम् अस्ति । अतः त्वमेतत् नपुंसकत्वं त्यज इति । 'नैतत्त्वय्युपपद्यते' – तवैतत् नपुंसकत्वम् अकराणम् अस्ति; यतः त्वं कुन्तीसदृशायाः क्षत्रियाण्याः शूरवीरः पुत्रः असि । अस्य तात्पर्यम् अस्ति यत्, जन्मना, स्वभावेन च नपुंसकत्वं तेऽयोग्यम् अस्ति इति । 'परन्तप' – त्वं स्वयं परन्तपः असि । अर्थात् शत्रुतापकः त्वम् एतस्मात् युद्धात् विमुखो भूत्वा शत्रून् मोदयिष्यसि किम् ? 'क्षुद्रहृदयदौर्बल्यं त्यक्त्वोत्तिष्ठ' - 'क्षुद्रम्' इत्यस्य पदस्य द्विधा अर्थः भवति । प्रथमं तु हृदयदौर्बल्यं त्वं तुच्छीकरिष्यति । अर्थात् तत् हृदयदौर्बल्यं मुक्तिः, स्वर्गं, कीर्तिः इत्यादिषु ते पतनं कारयिष्यति । यदि त्वं हृदयदौर्बल्यस्य त्यागं न करिष्यसि, तर्हि त्वं तुच्छीभविष्यसि । द्वितीयार्थः अस्ति यत्, हृदयदौर्बल्यं तुच्छवस्तु अस्ति । त्वत् सदृशेभ्यः शूरवीरेभ्यः एतस्य तुच्छवस्तुनः त्यागः न कठिनं कार्यम् इति । त्वं यदि स्वं धर्मात्मानं मत्वा "युद्धरूपिपापं कर्तुं नेच्छामि" इति चिन्तयसि, तर्हि तत् ते हृदयदौर्बल्यम् अस्ति । तस्य हृदयदौर्बल्यस्य त्यागं कृत्वा स्वकर्तव्यपालनार्थं युद्धाय सज्जो भव । अत्र अर्जुनस्य सम्मुखं युद्धरूपिकर्तव्यम् अस्ति । अतः जाग्रहि, उत्तिष्ठ, युद्धकर्तव्यस्य पालनं कुरु इति भगवान् कथयति । भगवतः मनसि अर्जुनस्य कर्तव्यविषये किञ्चिदपि सन्देहः नास्ति । सः जानाति यत्, सर्वासु परिस्थितिषु अर्जुनस्य कृते युद्धम् एव कर्तव्यपालनमार्गः अस्ति इति । अतः पूर्णबलेन कर्तव्यपालनाय आज्ञां ददाति ईश्वरः । संजय उवाच श्रीभगवानुवाच एवम् उपविष्टे पार्थे कुतः अयम् अस्थाने समुत्थितः शोक इति आक्षिप्य तम् इमं विषमस्थं शोकम् अविद्वत्सेवितं परलोकविरोधिनम् अकीर्तिकरम् अतिक्षुद्रं हृदयदौर्बल्यकृतं परित्यज्य युद्धाय उत्तिष्ठ इति श्रीभगवान् उवाच। एवम् अर्जुनस्य रथे उपवेशनोत्तरं "एषः अस्थाने उद्भूतः शोकः अस्ति" इति आक्षेपं कुर्वन् भगवान् श्रीकृष्णः कथयति यत्, अज्ञानिभिः सेवितं, परलोकविरोधिनम्, अकीर्तिकरं, हृदयदौर्बल्येनोत्पन्नम् अत्यन्तं क्षुद्रम्, असमये उद्भूतं शोकं त्यक्त्वा युद्धाय उत्तिष्ठ इति । 1) तं तथा कृपयाविष्टम्... 2) कुतस्त्वा कश्मलमिदं... 3) क्लैब्यं मा स्म गमः पार्थ... 4) कथं भीष्ममहं सङ्ख्ये... 5) गुरूनहत्वा हि महानुभावान्... 6) न चैतद्विद्मः कतरन्नो गरीयो... 7) कार्पण्यदोषोपहतस्वभावः... 8) नहि प्रपश्यामि ममापनुद्याद्... 9) एवमुक्त्वा हृषीकेशं... 10) तमुवाच हृषीकेशः... 11) अशोच्यानन्वशोचस्त्वं... 12) न त्वेवाहं जातु नासं... 13) देहिनोऽस्मिन्यथा देहे... 14) मात्रास्पर्शास्तु कौन्तेय... 15) यं हि न व्यथयन्त्येते... 16) नासतो विद्यते भावो... 17) अविनाशि तु तद्विद्धि... 18) अन्तवन्त इमे देहा... 19) य एनं वेत्ति हन्तारं... 20) न जायते म्रियते वा कदाचिन्... 21) वेदाविनाशिनं नित्यं... 22) वासांसि जीर्णानि यथा विहाय... 23) नैनं छिन्दन्ति शस्त्राणि... 24) अच्छेद्योऽयमदाह्योऽयम्... 25) अव्यक्तोऽयमचिन्त्योऽयम्... 26) अथ चैनं नित्यजातं... 27) जातस्य हि ध्रुवो मृत्युः... 28) अव्यक्तादीनि भूतानि... 29) आश्चर्यवत्पश्यति कश्चिदेनम्... 30) देही नित्यमवध्योऽयं... 31) स्वधर्ममपि चावेक्ष्य... 32) यदृच्छया चोपपन्नं... 33) अथ चेत्त्वमिमं धर्म्यं... 34) अकीर्तिं चापि भूतानि... 35) भयाद्रणादुपरतं... 36) अवाच्यवादांश्च बहून्... 37) हतो वा प्राप्स्यसि स्वर्गं... 38) सुखदुःखे समे कृत्वा... 39) एषा तेऽभिहिता साङ्ख्ये... 40) नेहाभिक्रमनाशोऽस्ति... 41) व्यवसायात्मिका बुद्धिः... 42) यामिमां पुष्पितां वाचं… 43) कामात्मानः स्वर्गपरा… 44) भोगैश्वर्यप्रसक्तानां... 45) त्रैगुण्यविषया वेदा... 46) यावानर्थ उदपाने... 47) कर्मण्येवाधिकारस्ते... 48) योगस्थः कुरु कर्माणि... 49) दूरेण ह्यवरं कर्म... 50) बुद्धियुक्तो जहातीह... 51) कर्मजं बुद्धियुक्ता हि... 52) यदा ते मोहकलिलं... 53) श्रुतिविप्रतिपन्ना ते... 54) स्थितप्रज्ञस्य का भाषा... 55) प्रजहाति यदा कामान्... 56) दुःखेष्वनुद्विग्नमनाः... 57) यः सर्वत्रानभिस्नेहः... 58) यदा संहरते चायं... 59) विषया विनिवर्तन्ते... 60) यततो ह्यपि कौन्तेय... 61) तानि सर्वाणि संयम्य... 62) ध्यायतो विषयान्पुंसः... 63) क्रोधाद्भवति सम्मोहः... 64) रागद्वेषवियुक्तैस्तु... 65) प्रसादे सर्वदुःखानां... 66) नास्ति बुद्धिरयुक्तस्य... 67) इन्द्रियाणां हि चरतां... 68) तस्माद्यस्य महाबाहो... 69) या निशा सर्वभूतानां... 70) आपूर्यमाणमचल... 71) विहाय कामान्यः सर्वान्... 72) एषा ब्राह्मी स्थितिः पार्थ...
{ "source": "wikipedia" }
976 ग्रेगोरी कैलंडर स्य एकस्य अधिवर्ष अस्तु। • 2 • 3 • 4 • 5 • 6 • 7 • 8 • 9 • 10 • 11 • 12 • 13 • 14 • 15 • 16 • 17 • 18 • 19 • 20 • 21 • 22 • 23 • 24 • 25 • 26 • 27 • 28 • 29 • 30 • 31 • 32 • 33 • 34 • 35 • 36 • 37 • 38 • 39 • 40 • 41 • 42 • 43 • 44 • 45 • 46 • 47 • 48 • 49 • 50 • 51 • 52 • 53 • 54 • 55 • 56 • 57 • 58 • 59 • 60 • 61 • 62 • 63 • 64 • 65 • 66 • 67 • 68 • 69 • 70 • 71 • 72 • 73 • 74 • 75 • 76 • 77 • 78 • 79 • 80 • 81 • 82 • 83 • 84 • 85 • 86 • 87 • 88 • 89 • 90 • 91 • 92 • 93 • 94 • 95 • 96 • 97 • 98 • 99 • 100 • 101 • 102 • 103 • 104 • 105 • 106 • 107 • 108 • 109 • 110 • 111 • 112 • 113 • 114 • 115 • 116 • 117 • 118 • 119 • 120 • 121 • 122 • 123 • 124 • 125 • 126 • 127 • 128 • 129 • 130 • 131 • 132 • 133 • 134 • 135 • 137 • 138 • 139 • 140 • 141 • 142 • 143 • 144 • 145 • 146 • 147 • 148 • 149 • 150 • 151 • 152 • 153 • 154 • 155 • 156 • 157 • 158 • 159 • 160 • 161 • 162 • 163 • 164 • 165 • 166 • 167 • 168 • 169 • 170 • 171 • 172 • 173 • 174 • 175 • 176 • 177 • 178 • 179 • 180 • 181 • 182 • 183 • 184 • 185 • 186 • 187 • 188 • 189 • 190 • 191 • 192 • 193 • 194 • 195 • 196 • 197 • 198 • 199 • 200 • 201 • 202 • 203 • 204 • 205 • 206 • 207 • 208 • 209 • 210 • 211 • 212 • 213 • 214 • 215 • 216 • 217 • 218 • 219 • 220 • 221 • 222 • 223 • 224 • 225 • 226 • 227 • 228 • 229 • 230 • 231 • 232 • 233 • 234 • 235 • 236 • 237 • 238 • 239 • 240 • 241 • 242 • 243 • 244 • 245 • 246 • 247 • 248 • 249 • 250 • 251 • 252 • 253 • 254 • 255 • 256 • 257 • 258 • 259 • 260 • 261 • 262 • 263 • 264 • 265 • 266 • 267 • 268 • 269 • 270 • 271 • 272 • 273 • 274 • 275 • 276 • 277 • 278 • 279 • 280 • 281 • 282 • 283 • 284 • 285 • 286 • 287 • 288 • 289 • 290 • 291 • 292 • 293 • 294 • 295 • 296 • 297 • 298 • 299 • 300 • 301 • 302 • 303 • 304 • 305 • 306 • 307 • 308 • 309 • 310 • 311 • 312 • 313 • 314 • 315 • 316 • 317 • 318 • 319 • 320 • 321 • 322 • 323 • 324 • 325 • 326 • 327 • 328 • 329 • 330 • 331 • 332 • 333 • 334 • 335 • 336 • 337 • 338 • 339 • 340 • 341 • 342 • 343 • 344 • 345 • 346 • 347 • 348 • 349 • 350 • 351 • 352 • 353 • 354 • 355 • 356 • 357 • 358 • 359 • 360 • 361 • 362 • 363 • 364 • 365 • 366 • 367 • 368 • 369 • 370 • 371 • 372 • 373 • 374 • 375 • 376 • 377 • 378 • 379 • 380 • 381 • 382 • 383 • 384 • 385 • 386 • 387 • 388 • 389 • 390 • 391 • 392 • 393 • 394 • 395 • 396 • 397 • 398 • 399 • 400 • 401 • 402 • 403 • 404 • 405 • 406 • 407 • 408 • 409 • 410 • 411 • 412 • 413 • 414 • 415 • 416 • 417 • 418 • 419 • 420 • 421 • 422 • 423 • 424 • 425 • 426 • 427 • 428 • 429 • 430 • 431 • 432 • 433 • 434 • 435 • 436 • 437 • 438 • 439 • 440 • 441 • 442 • 443 • 444 • 445 • 446 • 447 • 448 • 449 • 450 • 451 • 452 • 453 • 454 • 455 • 456 • 457 • 458 • 459 • 460 • 461 • 462 • 463 • 464 • 465 • 466 • 467 • 468 • 469 • 470 • 471 • 472 • 473 • 474 • 475 • 476 • 477 • 478 • 479 • 480 • 481 • 482 • 483 • 484 • 485 • 486 • 487 • 488 • 489 • 490 • 491 • 492 • 493 • 494 • 495 • 496 • 497 • 498 • 499 • 500 • 501 • 502 • 503 • 504 • 505 • 506 • 507 • 508 • 509 • 510 • 511 • 512 • 513 • 514 • 515 • 516 • 517 • 518 • 519 • 520 • 521 • 522 • 523 • 524 • 525 • 526 • 527 • 528 • 529 • 530 • 531 • 532 • 533 • 534 • 535 • 536 • 537 • 538 • 539 • 540 • 541 • 542 • 543 • 544 • 545 • 546 • 547 • 548 • 549 • 550 • 551 • 552 • 553 • 554 • 555 • 556 • 557 • 558 • 559 • 560 • 561 • 562 • 563 • 564 • 565 • 566 • 567 • 568 • 569 • 570 • 571 • 572 • 573 • 574 • 575 • 576 • 577 • 578 • 579 • 580 • 581 • 582 • 583 • 584 • 585 • 586 • 587 • 588 • 589 • 590 • 591 • 592 • 593 • 594 • 595 • 596 • 597 • 598 • 599 • 600 • 601 • 602 • 603 • 604 • 605 • 606 • 607 • 608 • 609 • 610 • 611 • 612 • 613 • 614 • 615 • 616 • 617 • 618 • 619 • 620 • 621 • 622 • 623 • 624 • 625 • 626 • 627 • 628 • 629 • 630 • 631 • 632 • 633 • 634 • 635 • 636 • 637 • 638 • 639 • 640 • 641 • 642 • 643 • 644 • 645 • 646 • 647 • 648 • 649 • 650 • 651 • 652 • 653 • 654 • 655 • 656 • 657 • 658 • 659 • 660 • 661 • 662 • 663 • 664 • 665 • 666 • 667 • 668 • 669 • 670 • 671 • 672 • 673 • 674 • 675 • 676 • 677 • 678 • 679 • 680 • 681 • 682 • 683 • 684 • 685 • 686 • 687 • 688 • 689 • 690 • 691 • 692 • 693 • 694 • 695 • 696 • 697 • 698 • 699 • 700 • 701 • 702 • 703 • 704 • 705 • 706 • 707 • 708 • 709 • 710 • 711 • 712 • 713 • 714 • 715 • 716 • 717 • 718 • 719 • 720 • 721 • 722 • 723 • 724 • 725 • 726 • 727 • 728 • 729 • 730 • 731 • 732 • 733 • 734 • 735 • 736 • 737 • 738 • 739 • 740 • 741 • 742 • 743 • 744 • 745 • 746 • 747 • 748 • 749 • 750 • 751 • 752 • 753 • 754 • 755 • 756 • 757 • 758 • 759 • 760 • 761 • 762 • 763 • 764 • 765 • 766 • 767 • 768 • 769 • 770 • 771 • 772 • 773 • 774 • 775 • 776 • 777 • 778 • 779 • 780 • 781 • 782 • 783 • 784 • 785 • 786 • 787 • 788 • 789 • 790 • 791 • 792 • 793 • 794 • 795 • 796 • 797 • 798 • 799 • 800 • 801 • 802 • 803 • 804 • 805 • 806 • 807 • 808 • 809 • 810 • 811 • 812 • 813 • 814 • 815 • 816 • 817 • 818 • 819 • 820 • 821 • 822 • 823 • 824 • 825 • 826 • 827 • 828 • 829 • 830 • 831 • 832 • 833 • 834 • 835 • 836 • 837 • 838 • 839 • 840 • 841 • 842 • 843 • 844 • 845 • 846 • 847 • 848 • 849 • 850 • 851 • 852 • 853 • 854 • 855 • 856 • 857 • 858 • 859 • 860 • 861 • 862 • 863 • 864 • 865 • 866 • 867 • 868 • 869 • 870 • 871 • 872 • 873 • 874 • 875 • 876 • 877 • 878 • 879 • 880 • 881 • 882 • 883 • 884 • 885 • 886 • 887 • 888 • 889 • 890 • 891 • 892 • 893 • 894 • 895 • 896 • 897 • 898 • 899 • 900 • 901 • 902 • 903 • 904 • 905 • 906 • 907 • 908 • 909 • 910 • 911 • 912 • 913 • 914 • 915 • 916 • 917 • 918 • 919 • 920 • 921 • 922 • 923 • 924 • 925 • 926 • 927 • 928 • 929 • 930 • 931 • 932 • 933 • 934 • 935 • 936 • 937 • 938 • 939 • 940 • 941 • 942 • 943 • 944 • 945 • 946 • 947 • 948 • 949 • 950 • 951 • 952 • 953 • 954 • 955 • 956 • 957 • 958 • 959 • 960 • 961 • 962 • 963 • 964 • 965 • 966 • 967 • 968 • 969 • 970 • 971 • 972 • 973 • 974 • 975 • 976 • 977 • 978 • 979 • 980 • 981 • 982 • 983 • 984 • 985 • 986 • 987 • 988 • 989 • 990 • 991 • 992 • 993 • 994 • 995 • 996 • 997 • 998 • 999 • 1000 • 1001 • 1002 • 1003 • 1004 • 1005 • 1006 • 1007 • 1008 • 1009 • 1010 • 1011 • 1012 • 1013 • 1014 • 1015 • 1016 • 1017 • 1018 • 1019 • 1020 • 1021 • 1022 • 1023 • 1024 • 1025 • 1026 • 1027 • 1028 • 1029 • 1030 • 1031 • 1032 • 1033 • 1034 • 1035 • 1036 • 1037 • 1038 • 1039 • 1040 • 1041 • 1042 • 1043 • 1044 • 1045 • 1046 • 1047 • 1048 • 1049 • 1050 • 1051 • 1052 • 1053 • 1054 • 1055 • 1056 • 1057 • 1058 • 1059 • 1060 • 1061 • 1062 • 1063 • 1064 • 1065 • 1066 • 1067 • 1068 • 1069 • 1070 • 1071 • 1072 • 1073 • 1074 • 1075 • 1076 • 1077 • 1078 • 1079 • 1080 • 1081 • 1082 • 1083 • 1084 • 1085 • 1086 • 1087 • 1088 • 1089 • 1090 • 1091 • 1092 • 1093 • 1094 • 1095 • 1096 • 1097 • 1098 • 1099 • 1100 • 1101 • 1102 • 1103 • 1104 • 1105 • 1106 • 1107 • 1108 • 1109 • 1110 • 1111 • 1112 • 1113 • 1114 • 1115 • 1116 • 1117 • 1118 • 1119 • 1120 • 1121 • 1122 • 1123 • 1124 • 1125 • 1126 • 1127 • 1128 • 1129 • 1130 • 1131 • 1132 • 1133 • 1134 • 1135 • 1136 • 1137 • 1138 • 1139 • 1140 • 1141 • 1142 • 1143 • 1144 • 1145 • 1146 • 1147 • 1148 • 1149 • 1150 • 1151 • 1152 • 1153 • 1154 • 1155 • 1156 • 1157 • 1158 • 1159 • 1160 • 1161 • 1162 • 1163 • 1164 • 1165 • 1166 • 1167 • 1168 • 1169 • 1170 • 1171 • 1172 • 1173 • 1174 • 1175 • 1176 • 1177 • 1178 • 1179 • 1180 • 1181 • 1182 • 1183 • 1184 • 1185 • 1186 • 1187 • 1188 • 1189 • 1190 • 1191 • 1192 • 1193 • 1194 • 1195 • 1196 • 1197 • 1198 • 1199 • 1200 • 1201 • 1202 • 1203 • 1204 • 1205 • 1206 • 1207 • 1208 • 1209 • 1210 • 1211 • 1212 • 1213 • 1214 • 1215 • 1216 • 1217 • 1218 • 1219 • 1220 • 1221 • 1222 • 1223 • 1224 • 1225 • 1226 • 1227 • 1228 • 1229 • 1230 • 1231 • 1232 • 1233 • 1234 • 1235 • 1236 • 1237 • 1238 • 1239 • 1240 • 1241 • 1242 • 1243 • 1244 • 1245 • 1246 • 1247 • 1248 • 1249 • 1250 • 1251 • 1252 • 1253 • 1254 • 1255 • 1256 • 1257 • 1258 • 1259 • 1260 • 1261 • 1262 • 1263 • 1264 • 1265 • 1266 • 1267 • 1268 • 1269 • 1270 • 1271 • 1272 • 1273 • 1274 • 1275 • 1276 • 1277 • 1278 • 1279 • 1280 • 1281 • 1282 • 1283 • 1284 • 1285 • 1286 • 1287 • 1288 • 1289 • 1290 • 1291 • 1292 • 1293 • 1294 • 1295 • 1296 • 1297 • 1298 • 1299 • 1300 • 1301 • 1302 • 1303 • 1304 • 1305 • 1306 • 1307 • 1308 • 1309 • 1310 • 1311 • 1312 • 1313 • 1314 • 1315 • 1316 • 1317 • 1318 • 1319 • 1320 • 1321 • 1322 • 1323 • 1324 • 1325 • 1326 • 1327 • 1328 • 1329 • 1330 • 1331 • 1332 • 1333 • 1334 • 1335 • 1336 • 1337 • 1338 • 1339 • 1340 • 1341 • 1342 • 1343 • 1344 • 1345 • 1346 • 1347 • 1348 • 1349 • 1350 • 1351 • 1352 • 1353 • 1354 • 1355 • 1356 • 1357 • 1358 • 1359 • 1360 • 1361 • 1362 • 1363 • 1364 • 1365 • 1366 • 1367 • 1368 • 1369 • 1370 • 1371 • 1372 • 1373 • 1374 • 1375 • 1376 • 1377 • 1378 • 1379 • 1380 • 1381 • 1382 • 1383 • 1384 • 1385 • 1386 • 1387 • 1388 • 1389 • 1390 • 1391 • 1392 • 1393 • 1394 • 1395 • 1396 • 1397 • 1398 • 1399 • 1400 • 1401 • 1402 • 1403 • 1404 • 1405 • 1406 • 1407 • 1408 • 1409 • 1410 • 1411 • 1412 • 1413 • 1414 • 1415 • 1416 • 1417 • 1418 • 1419 • 1420 • 1421 • 1422 • 1423 • 1424 • 1425 • 1426 • 1427 • 1428 • 1429 • 1430 • 1431 • 1432 • 1433 • 1434 • 1435 • 1436 • 1437 • 1438 • 1439 • 1440 • 1441 • 1442 • 1443 • 1444 • 1445 • 1446 • 1447 • 1448 • 1449 • 1450 • 1451 • 1452 • 1453 • 1454 • 1455 • 1456 • 1457 • 1458 • 1459 • 1460 • 1461 • 1462 • 1463 • 1464 • 1465 • 1466 • 1467 • 1468 • 1469 • 1470 • 1471 • 1472 • 1473 • 1474 • 1475 • 1476 • 1477 • 1478 • 1479 • 1480 • 1481 • 1482 • 1483 • 1484 • 1485 • 1486 • 1487 • 1488 • 1489 • 1490 • 1491 • 1492 • 1493 • 1494 • 1495 • 1496 • 1497 • 1498 • 1499 • 1500 • 1501 • 1502 • 1503 • 1504 • 1505 • 1506 • 1507 • 1509 • 1510 • 1511 • 1512 • 1513 • 1514 • 1515 • 1516 • 1517 • 1518 • 1519 • 1520 • 1521 • 1522 • 1523 • 1524 • 1525 • 1526 • 1527 • 1528 • 1529 • 1530 • 1531 • 1532 • 1533 • 1534 • 1535 • 1536 • 1537 • 1538 • 1539 • 1540 • 1541 • 1542 • 1543 • 1544 • 1545 • 1546 • 1547 • 1548 • 1549 • 1550 • 1551 • 1552 • 1553 • 1554 • 1555 • 1556 • 1557 • 1558 • 1559 • 1560 • 1561 • 1562 • 1563 • 1564 • 1565 • 1566 • 1567 • 1568 • 1569 • 1570 • 1571 • 1572 • 1573 • 1574 • 1575 • 1576 • 1577 • 1578 • 1579 • 1580 • 1581 • 1582 • 1583 • 1584 • 1585 • 1586 • 1587 • 1588 • 1589 • 1590 • 1591 • 1592 • 1593 • 1594 • 1595 • 1596 • 1597 • 1598 • 1599 • 1600 • 1601 • 1602 • 1603 • 1604 • 1605 • 1606 • 1607 • 1608 • 1609 • 1610 • 1611 • 1612 • 1613 • 1614 • 1615 • 1616 • 1617 • 1618 • 1619 • 1620 • 1621 • 1622 • 1623 • 1624 • 1625 • 1626 • 1627 • 1628 • 1629 • 1630 • 1631 • 1632 • 1633 • 1634 • 1635 • 1636 • 1637 • 1638 • 1639 • 1640 • 1641 • 1642 • 1643 • 1644 • 1645 • 1646 • 1647 • 1648 • 1649 • 1650 • 1651 • 1652 • 1653 • 1654 • 1655 • 1656 • 1657 • 1658 • 1659 • 1660 • 1661 • 1662 • 1663 • 1664 • 1665 • 1666 • 1667 • 1668 • 1669 • 1670 • 1671 • 1672 • 1673 • 1674 • 1675 • 1676 • 1677 • 1678 • 1679 • 1680 • 1681 • 1682 • 1683 • 1684 • 1685 • 1686 • 1687 • 1688 • 1689 • 1690 • 1691 • 1692 • 1693 • 1694 • 1695 • 1696 • 1697 • 1698 • 1699 • 1700 • 1701 • 1702 • 1703 • 1704 • 1705 • 1706 • 1707 • 1708 • 1709 • 1710 • 1711 • 1712 • 1713 • 1714 • 1715 • 1716 • 1717 • 1718 • 1719 • 1720 • 1721 • 1722 • 1723 • 1724 • 1725 • 1726 • 1727 • 1728 • 1729 • 1730 • 1731 • 1732 • 1733 • 1734 • 1735 • 1736 • 1737 • 1738 • 1739 • 1740 • 1741 • 1742 • 1743 • 1744 • 1745 • 1746 • 1747 • 1748 • 1749 • 1750 • 1751 • 1752 • 1753 • 1754 • 1755 • 1756 • 1757 • 1758 • 1759 • 1760 • 1761 • 1762 • 1763 • 1764 • 1765 • 1766 • 1767 • 1768 • 1769 • 1770 • 1771 • 1772 • 1773 • 1774 • 1775 • 1776 • 1777 • 1778 • 1779 • 1780 • 1781 • 1782 • 1783 • 1784 • 1785 • 1786 • 1787 • 1788 • 1789 • 1790 • 1791 • 1792 • 1793 • 1794 • 1795 • 1796 • 1797 • 1798 • 1799 • 1800 • 1801 • 1802 • 1803 • 1804 • 1805 • 1806 • 1807 • 1808 • 1809 • 1810 • 1811 • 1812 • 1813 • 1814 • 1815 • 1816 • 1817 • 1818 • 1819 • 1820 • 1821 • 1822 • 1823 • 1824 • 1825 • 1826 • 1827 • 1828 • 1829 • 1830 • 1831 • 1832 • 1833 • 1834 • 1835 • 1836 • 1837 • 1838 • 1839 • 1840 • 1841 • 1842 • 2010 • 2011 • 2012
{ "source": "wikipedia" }
शिल्पा शेट्टी हिन्दीचलच्चित्राभिनेत्री अस्ति।
{ "source": "wikipedia" }
1786 तमः वर्षः ग्रेगोरी-कालगणनायाम् एकः साधारण-वर्षः आसीत्। • 2 • 3 • 4 • 5 • 6 • 7 • 8 • 9 • 10 • 11 • 12 • 13 • 14 • 15 • 16 • 17 • 18 • 19 • 20 • 21 • 22 • 23 • 24 • 25 • 26 • 27 • 28 • 29 • 30 • 31 • 32 • 33 • 34 • 35 • 36 • 37 • 38 • 39 • 40 • 41 • 42 • 43 • 44 • 45 • 46 • 47 • 48 • 49 • 50 • 51 • 52 • 53 • 54 • 55 • 56 • 57 • 58 • 59 • 60 • 61 • 62 • 63 • 64 • 65 • 66 • 67 • 68 • 69 • 70 • 71 • 72 • 73 • 74 • 75 • 76 • 77 • 78 • 79 • 80 • 81 • 82 • 83 • 84 • 85 • 86 • 87 • 88 • 89 • 90 • 91 • 92 • 93 • 94 • 95 • 96 • 97 • 98 • 99 • 100 • 101 • 102 • 103 • 104 • 105 • 106 • 107 • 108 • 109 • 110 • 111 • 112 • 113 • 114 • 115 • 116 • 117 • 118 • 119 • 120 • 121 • 122 • 123 • 124 • 125 • 126 • 127 • 128 • 129 • 130 • 131 • 132 • 133 • 134 • 135 • 137 • 138 • 139 • 140 • 141 • 142 • 143 • 144 • 145 • 146 • 147 • 148 • 149 • 150 • 151 • 152 • 153 • 154 • 155 • 156 • 157 • 158 • 159 • 160 • 161 • 162 • 163 • 164 • 165 • 166 • 167 • 168 • 169 • 170 • 171 • 172 • 173 • 174 • 175 • 176 • 177 • 178 • 179 • 180 • 181 • 182 • 183 • 184 • 185 • 186 • 187 • 188 • 189 • 190 • 191 • 192 • 193 • 194 • 195 • 196 • 197 • 198 • 199 • 200 • 201 • 202 • 203 • 204 • 205 • 206 • 207 • 208 • 209 • 210 • 211 • 212 • 213 • 214 • 215 • 216 • 217 • 218 • 219 • 220 • 221 • 222 • 223 • 224 • 225 • 226 • 227 • 228 • 229 • 230 • 231 • 232 • 233 • 234 • 235 • 236 • 237 • 238 • 239 • 240 • 241 • 242 • 243 • 244 • 245 • 246 • 247 • 248 • 249 • 250 • 251 • 252 • 253 • 254 • 255 • 256 • 257 • 258 • 259 • 260 • 261 • 262 • 263 • 264 • 265 • 266 • 267 • 268 • 269 • 270 • 271 • 272 • 273 • 274 • 275 • 276 • 277 • 278 • 279 • 280 • 281 • 282 • 283 • 284 • 285 • 286 • 287 • 288 • 289 • 290 • 291 • 292 • 293 • 294 • 295 • 296 • 297 • 298 • 299 • 300 • 301 • 302 • 303 • 304 • 305 • 306 • 307 • 308 • 309 • 310 • 311 • 312 • 313 • 314 • 315 • 316 • 317 • 318 • 319 • 320 • 321 • 322 • 323 • 324 • 325 • 326 • 327 • 328 • 329 • 330 • 331 • 332 • 333 • 334 • 335 • 336 • 337 • 338 • 339 • 340 • 341 • 342 • 343 • 344 • 345 • 346 • 347 • 348 • 349 • 350 • 351 • 352 • 353 • 354 • 355 • 356 • 357 • 358 • 359 • 360 • 361 • 362 • 363 • 364 • 365 • 366 • 367 • 368 • 369 • 370 • 371 • 372 • 373 • 374 • 375 • 376 • 377 • 378 • 379 • 380 • 381 • 382 • 383 • 384 • 385 • 386 • 387 • 388 • 389 • 390 • 391 • 392 • 393 • 394 • 395 • 396 • 397 • 398 • 399 • 400 • 401 • 402 • 403 • 404 • 405 • 406 • 407 • 408 • 409 • 410 • 411 • 412 • 413 • 414 • 415 • 416 • 417 • 418 • 419 • 420 • 421 • 422 • 423 • 424 • 425 • 426 • 427 • 428 • 429 • 430 • 431 • 432 • 433 • 434 • 435 • 436 • 437 • 438 • 439 • 440 • 441 • 442 • 443 • 444 • 445 • 446 • 447 • 448 • 449 • 450 • 451 • 452 • 453 • 454 • 455 • 456 • 457 • 458 • 459 • 460 • 461 • 462 • 463 • 464 • 465 • 466 • 467 • 468 • 469 • 470 • 471 • 472 • 473 • 474 • 475 • 476 • 477 • 478 • 479 • 480 • 481 • 482 • 483 • 484 • 485 • 486 • 487 • 488 • 489 • 490 • 491 • 492 • 493 • 494 • 495 • 496 • 497 • 498 • 499 • 500 • 501 • 502 • 503 • 504 • 505 • 506 • 507 • 508 • 509 • 510 • 511 • 512 • 513 • 514 • 515 • 516 • 517 • 518 • 519 • 520 • 521 • 522 • 523 • 524 • 525 • 526 • 527 • 528 • 529 • 530 • 531 • 532 • 533 • 534 • 535 • 536 • 537 • 538 • 539 • 540 • 541 • 542 • 543 • 544 • 545 • 546 • 547 • 548 • 549 • 550 • 551 • 552 • 553 • 554 • 555 • 556 • 557 • 558 • 559 • 560 • 561 • 562 • 563 • 564 • 565 • 566 • 567 • 568 • 569 • 570 • 571 • 572 • 573 • 574 • 575 • 576 • 577 • 578 • 579 • 580 • 581 • 582 • 583 • 584 • 585 • 586 • 587 • 588 • 589 • 590 • 591 • 592 • 593 • 594 • 595 • 596 • 597 • 598 • 599 • 600 • 601 • 602 • 603 • 604 • 605 • 606 • 607 • 608 • 609 • 610 • 611 • 612 • 613 • 614 • 615 • 616 • 617 • 618 • 619 • 620 • 621 • 622 • 623 • 624 • 625 • 626 • 627 • 628 • 629 • 630 • 631 • 632 • 633 • 634 • 635 • 636 • 637 • 638 • 639 • 640 • 641 • 642 • 643 • 644 • 645 • 646 • 647 • 648 • 649 • 650 • 651 • 652 • 653 • 654 • 655 • 656 • 657 • 658 • 659 • 660 • 661 • 662 • 663 • 664 • 665 • 666 • 667 • 668 • 669 • 670 • 671 • 672 • 673 • 674 • 675 • 676 • 677 • 678 • 679 • 680 • 681 • 682 • 683 • 684 • 685 • 686 • 687 • 688 • 689 • 690 • 691 • 692 • 693 • 694 • 695 • 696 • 697 • 698 • 699 • 700 • 701 • 702 • 703 • 704 • 705 • 706 • 707 • 708 • 709 • 710 • 711 • 712 • 713 • 714 • 715 • 716 • 717 • 718 • 719 • 720 • 721 • 722 • 723 • 724 • 725 • 726 • 727 • 728 • 729 • 730 • 731 • 732 • 733 • 734 • 735 • 736 • 737 • 738 • 739 • 740 • 741 • 742 • 743 • 744 • 745 • 746 • 747 • 748 • 749 • 750 • 751 • 752 • 753 • 754 • 755 • 756 • 757 • 758 • 759 • 760 • 761 • 762 • 763 • 764 • 765 • 766 • 767 • 768 • 769 • 770 • 771 • 772 • 773 • 774 • 775 • 776 • 777 • 778 • 779 • 780 • 781 • 782 • 783 • 784 • 785 • 786 • 787 • 788 • 789 • 790 • 791 • 792 • 793 • 794 • 795 • 796 • 797 • 798 • 799 • 800 • 801 • 802 • 803 • 804 • 805 • 806 • 807 • 808 • 809 • 810 • 811 • 812 • 813 • 814 • 815 • 816 • 817 • 818 • 819 • 820 • 821 • 822 • 823 • 824 • 825 • 826 • 827 • 828 • 829 • 830 • 831 • 832 • 833 • 834 • 835 • 836 • 837 • 838 • 839 • 840 • 841 • 842 • 843 • 844 • 845 • 846 • 847 • 848 • 849 • 850 • 851 • 852 • 853 • 854 • 855 • 856 • 857 • 858 • 859 • 860 • 861 • 862 • 863 • 864 • 865 • 866 • 867 • 868 • 869 • 870 • 871 • 872 • 873 • 874 • 875 • 876 • 877 • 878 • 879 • 880 • 881 • 882 • 883 • 884 • 885 • 886 • 887 • 888 • 889 • 890 • 891 • 892 • 893 • 894 • 895 • 896 • 897 • 898 • 899 • 900 • 901 • 902 • 903 • 904 • 905 • 906 • 907 • 908 • 909 • 910 • 911 • 912 • 913 • 914 • 915 • 916 • 917 • 918 • 919 • 920 • 921 • 922 • 923 • 924 • 925 • 926 • 927 • 928 • 929 • 930 • 931 • 932 • 933 • 934 • 935 • 936 • 937 • 938 • 939 • 940 • 941 • 942 • 943 • 944 • 945 • 946 • 947 • 948 • 949 • 950 • 951 • 952 • 953 • 954 • 955 • 956 • 957 • 958 • 959 • 960 • 961 • 962 • 963 • 964 • 965 • 966 • 967 • 968 • 969 • 970 • 971 • 972 • 973 • 974 • 975 • 976 • 977 • 978 • 979 • 980 • 981 • 982 • 983 • 984 • 985 • 986 • 987 • 988 • 989 • 990 • 991 • 992 • 993 • 994 • 995 • 996 • 997 • 998 • 999 • 1000 • 1001 • 1002 • 1003 • 1004 • 1005 • 1006 • 1007 • 1008 • 1009 • 1010 • 1011 • 1012 • 1013 • 1014 • 1015 • 1016 • 1017 • 1018 • 1019 • 1020 • 1021 • 1022 • 1023 • 1024 • 1025 • 1026 • 1027 • 1028 • 1029 • 1030 • 1031 • 1032 • 1033 • 1034 • 1035 • 1036 • 1037 • 1038 • 1039 • 1040 • 1041 • 1042 • 1043 • 1044 • 1045 • 1046 • 1047 • 1048 • 1049 • 1050 • 1051 • 1052 • 1053 • 1054 • 1055 • 1056 • 1057 • 1058 • 1059 • 1060 • 1061 • 1062 • 1063 • 1064 • 1065 • 1066 • 1067 • 1068 • 1069 • 1070 • 1071 • 1072 • 1073 • 1074 • 1075 • 1076 • 1077 • 1078 • 1079 • 1080 • 1081 • 1082 • 1083 • 1084 • 1085 • 1086 • 1087 • 1088 • 1089 • 1090 • 1091 • 1092 • 1093 • 1094 • 1095 • 1096 • 1097 • 1098 • 1099 • 1100 • 1101 • 1102 • 1103 • 1104 • 1105 • 1106 • 1107 • 1108 • 1109 • 1110 • 1111 • 1112 • 1113 • 1114 • 1115 • 1116 • 1117 • 1118 • 1119 • 1120 • 1121 • 1122 • 1123 • 1124 • 1125 • 1126 • 1127 • 1128 • 1129 • 1130 • 1131 • 1132 • 1133 • 1134 • 1135 • 1136 • 1137 • 1138 • 1139 • 1140 • 1141 • 1142 • 1143 • 1144 • 1145 • 1146 • 1147 • 1148 • 1149 • 1150 • 1151 • 1152 • 1153 • 1154 • 1155 • 1156 • 1157 • 1158 • 1159 • 1160 • 1161 • 1162 • 1163 • 1164 • 1165 • 1166 • 1167 • 1168 • 1169 • 1170 • 1171 • 1172 • 1173 • 1174 • 1175 • 1176 • 1177 • 1178 • 1179 • 1180 • 1181 • 1182 • 1183 • 1184 • 1185 • 1186 • 1187 • 1188 • 1189 • 1190 • 1191 • 1192 • 1193 • 1194 • 1195 • 1196 • 1197 • 1198 • 1199 • 1200 • 1201 • 1202 • 1203 • 1204 • 1205 • 1206 • 1207 • 1208 • 1209 • 1210 • 1211 • 1212 • 1213 • 1214 • 1215 • 1216 • 1217 • 1218 • 1219 • 1220 • 1221 • 1222 • 1223 • 1224 • 1225 • 1226 • 1227 • 1228 • 1229 • 1230 • 1231 • 1232 • 1233 • 1234 • 1235 • 1236 • 1237 • 1238 • 1239 • 1240 • 1241 • 1242 • 1243 • 1244 • 1245 • 1246 • 1247 • 1248 • 1249 • 1250 • 1251 • 1252 • 1253 • 1254 • 1255 • 1256 • 1257 • 1258 • 1259 • 1260 • 1261 • 1262 • 1263 • 1264 • 1265 • 1266 • 1267 • 1268 • 1269 • 1270 • 1271 • 1272 • 1273 • 1274 • 1275 • 1276 • 1277 • 1278 • 1279 • 1280 • 1281 • 1282 • 1283 • 1284 • 1285 • 1286 • 1287 • 1288 • 1289 • 1290 • 1291 • 1292 • 1293 • 1294 • 1295 • 1296 • 1297 • 1298 • 1299 • 1300 • 1301 • 1302 • 1303 • 1304 • 1305 • 1306 • 1307 • 1308 • 1309 • 1310 • 1311 • 1312 • 1313 • 1314 • 1315 • 1316 • 1317 • 1318 • 1319 • 1320 • 1321 • 1322 • 1323 • 1324 • 1325 • 1326 • 1327 • 1328 • 1329 • 1330 • 1331 • 1332 • 1333 • 1334 • 1335 • 1336 • 1337 • 1338 • 1339 • 1340 • 1341 • 1342 • 1343 • 1344 • 1345 • 1346 • 1347 • 1348 • 1349 • 1350 • 1351 • 1352 • 1353 • 1354 • 1355 • 1356 • 1357 • 1358 • 1359 • 1360 • 1361 • 1362 • 1363 • 1364 • 1365 • 1366 • 1367 • 1368 • 1369 • 1370 • 1371 • 1372 • 1373 • 1374 • 1375 • 1376 • 1377 • 1378 • 1379 • 1380 • 1381 • 1382 • 1383 • 1384 • 1385 • 1386 • 1387 • 1388 • 1389 • 1390 • 1391 • 1392 • 1393 • 1394 • 1395 • 1396 • 1397 • 1398 • 1399 • 1400 • 1401 • 1402 • 1403 • 1404 • 1405 • 1406 • 1407 • 1408 • 1409 • 1410 • 1411 • 1412 • 1413 • 1414 • 1415 • 1416 • 1417 • 1418 • 1419 • 1420 • 1421 • 1422 • 1423 • 1424 • 1425 • 1426 • 1427 • 1428 • 1429 • 1430 • 1431 • 1432 • 1433 • 1434 • 1435 • 1436 • 1437 • 1438 • 1439 • 1440 • 1441 • 1442 • 1443 • 1444 • 1445 • 1446 • 1447 • 1448 • 1449 • 1450 • 1451 • 1452 • 1453 • 1454 • 1455 • 1456 • 1457 • 1458 • 1459 • 1460 • 1461 • 1462 • 1463 • 1464 • 1465 • 1466 • 1467 • 1468 • 1469 • 1470 • 1471 • 1472 • 1473 • 1474 • 1475 • 1476 • 1477 • 1478 • 1479 • 1480 • 1481 • 1482 • 1483 • 1484 • 1485 • 1486 • 1487 • 1488 • 1489 • 1490 • 1491 • 1492 • 1493 • 1494 • 1495 • 1496 • 1497 • 1498 • 1499 • 1500 • 1501 • 1502 • 1503 • 1504 • 1505 • 1506 • 1507 • 1509 • 1510 • 1511 • 1512 • 1513 • 1514 • 1515 • 1516 • 1517 • 1518 • 1519 • 1520 • 1521 • 1522 • 1523 • 1524 • 1525 • 1526 • 1527 • 1528 • 1529 • 1530 • 1531 • 1532 • 1533 • 1534 • 1535 • 1536 • 1537 • 1538 • 1539 • 1540 • 1541 • 1542 • 1543 • 1544 • 1545 • 1546 • 1547 • 1548 • 1549 • 1550 • 1551 • 1552 • 1553 • 1554 • 1555 • 1556 • 1557 • 1558 • 1559 • 1560 • 1561 • 1562 • 1563 • 1564 • 1565 • 1566 • 1567 • 1568 • 1569 • 1570 • 1571 • 1572 • 1573 • 1574 • 1575 • 1576 • 1577 • 1578 • 1579 • 1580 • 1581 • 1582 • 1583 • 1584 • 1585 • 1586 • 1587 • 1588 • 1589 • 1590 • 1591 • 1592 • 1593 • 1594 • 1595 • 1596 • 1597 • 1598 • 1599 • 1600 • 1601 • 1602 • 1603 • 1604 • 1605 • 1606 • 1607 • 1608 • 1609 • 1610 • 1611 • 1612 • 1613 • 1614 • 1615 • 1616 • 1617 • 1618 • 1619 • 1620 • 1621 • 1622 • 1623 • 1624 • 1625 • 1626 • 1627 • 1628 • 1629 • 1630 • 1631 • 1632 • 1633 • 1634 • 1635 • 1636 • 1637 • 1638 • 1639 • 1640 • 1641 • 1642 • 1643 • 1644 • 1645 • 1646 • 1647 • 1648 • 1649 • 1650 • 1651 • 1652 • 1653 • 1654 • 1655 • 1656 • 1657 • 1658 • 1659 • 1660 • 1661 • 1662 • 1663 • 1664 • 1665 • 1666 • 1667 • 1668 • 1669 • 1670 • 1671 • 1672 • 1673 • 1674 • 1675 • 1676 • 1677 • 1678 • 1679 • 1680 • 1681 • 1682 • 1683 • 1684 • 1685 • 1686 • 1687 • 1688 • 1689 • 1690 • 1691 • 1692 • 1693 • 1694 • 1695 • 1696 • 1697 • 1698 • 1699 • 1700 • 1701 • 1702 • 1703 • 1704 • 1705 • 1706 • 1707 • 1708 • 1709 • 1710 • 1711 • 1712 • 1713 • 1714 • 1715 • 1716 • 1717 • 1718 • 1719 • 1720 • 1721 • 1722 • 1723 • 1724 • 1725 • 1726 • 1727 • 1728 • 1729 • 1730 • 1731 • 1732 • 1733 • 1734 • 1735 • 1736 • 1737 • 1738 • 1739 • 1740 • 1741 • 1742 • 1743 • 1744 • 1745 • 1746 • 1747 • 1748 • 1749 • 1750 • 1751 • 1752 • 1753 • 1754 • 1755 • 1756 • 1757 • 1758 • 1759 • 1760 • 1761 • 1762 • 1763 • 1764 • 1765 • 1766 • 1767 • 1768 • 1769 • 1770 • 1771 • 1772 • 1773 • 1774 • 1775 • 1776 • 1777 • 1778 • 1779 • 1780 • 1781 • 1782 • 1783 • 1784 • 1785 • 1786 • 1787 • 1788 • 1789 • 1790 • 1791 • 1792 • 1793 • 1794 • 1795 • 1796 • 1797 • 1798 • 1799 • 1800 • 1801 • 1802 • 1803 • 1804 • 1805 • 1806 • 1807 • 1808 • 1809 • 1810 • 1811 • 1812 • 1813 • 1814 • 1815 • 1816 • 1817 • 1818 • 1819 • 1820 • 1821 • 1822 • 1823 • 1824 • 1825 • 1826 • 1827 • 1828 • 1829 • 1830 • 1831 • 1832 • 1833 • 1834 • 1835 • 1836 • 1837 • 1838 • 1839 • 1840 • 1841 • 1842 • 2010 • 2011 • 2012
{ "source": "wikipedia" }
पूर्वसिक्किममण्डलं सिक्किमराज्ये स्थितं मण्डलम् । अस्य मण्डलस्य केन्द्रं गङ्गटोक इत्येतन्नगरम् । पूर्वसिक्किममण्डलस्य विस्तारः 964 च.कि.मी.मितः अस्ति । अस्य मण्डलस्य पूर्वदिशि भूतानदेशः, पश्चिमदिशि दक्षिणसिक्किममण्डलम्, उत्तरदिशि उत्तरसिक्किममण्डलं, दक्षिणदिशि पश्चिमबङ्गालराज्यम् अस्ति । मण्डलेऽस्मिन् 3894 मि.मी.मितः वार्षिकवृष्टिपातः भवति । पर्वतीयप्रदेशः एव अस्ति एषः । दक्षिणसिक्किममण्डलस्य जनसङ्ख्या 2,83,583 अस्ति । अस्मिन् 1,51,432 पुरुषाः, 1,32,151 महिलाः च सन्ति । अस्मिन् मण्डले चतुरस्रकिलोमीटर्मिते क्षेत्रे 297 जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् 297 जनाः । 2001-2011 दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः 15.73% आसीत् । अत्र पुं-स्त्री अनुपातः 1000-873 अस्ति । अत्र साक्षरता 83.85 % अस्ति । मण्डलेऽस्मिन् 56.81% जनाः ग्रामेषु निवसन्ति । कृषिः एव अत्रस्थजनानां प्रमुखोपजीविकासाधनम् । तण्डुलः, किणः, बाजरी, क्षुज्जनिका, चायं, काफीबीजं, रबर, सोयाबीन, नारङ्गफलम् इत्यादीनि अस्य मण्डलस्य प्रमुखसस्योत्पादनानि सन्ति । पशुपालनं, वने फल-काष्ठान्वेषणं, मत्स्यव्यवसायः अपि जनैः उपजीविकात्वेन क्रियते । अत्रस्था कृषिः, कृष्यवलम्बितसमाजः, मठायतनानि, निसर्गसौन्दर्यं च विशेषाः सन्ति । कृषिः, कृष्यवलम्बितव्यवसायाः, पर्यटनव्यवसायश्च अत्रस्थप्रमुखोपजीविकासाधनानि । सिक्किमराज्ये प्रसिद्धेषु स्थानेषु अन्यतमं 'गङ्गटोक' इत्येतन्नगरं राज्य-उद्योगकेन्द्रत्वेन वर्तते । अतः पर्यटनव्यवसायार्थम् अनुकूलवातावरणं वर्तते अत्र । अस्मिन् मण्डले बहूनि प्रसिद्धानि वीक्षणीयस्थलानि सन्ति । तानि -
{ "source": "wikipedia" }
नमः सूर्याय चन्द्राय मङ्गलाय बुधाय च ।गुरुशुक्रशनिभ्यश्च राहवे केतवे नमः॥ शनिग्रहः गुरुग्रहस्यापेक्षया बहिः चलति। अस्य ग्रहस्य गात्रं बृहत् भवति। अन्येषां ग्रहाणां तुलनायां गात्रे द्वितीय स्थानीयः एषः ग्रहः भवति। ग्रहाय जलस्य 71 अंशिक सान्द्रता अस्ति। गात्रे बृहत् भवतीत्युक्तं किन्तु,अल्पभारवान् ग्रहः इति चेत् आश्चर्यं भवेत् किन्तु सत्यमेतत्। सागरे एतादृषं गात्रविशिष्टम् एनं ग्रहं यदि क्षिपामः तर्हि न निमज्जतिस्म। हिमराशेः अपेक्षया अल्पभारः अस्य। जलस्य उपरि प्रायः तरणं कुर्यात्। शनिग्रहः बहुसुन्दरं दृश्यते। अस्य प्रकाशः,वर्णः,मध्ये विद्यमानाः वलयाः, अष्टौ उत नवचन्द्राणां परिवारः एते सर्वेऽपि आश्चर्यं जनयन्ति। अतीव कान्तिविशिष्टः ग्रहः भवति। बहुदूरात् पश्यामश्चेदपि बुधग्रहस्य प्रकाशतुल्यः भवति अयं ग्रहः। अयं शनिग्रहः गात्रे भूमेः अपेक्षया 792 भागपूर्तिः बृहत् भवति। भारे भूमेः अपेक्षया 95 भागपूर्तिः बृहत् भवति। अस्य गोलस्य व्यासः विषुवद्रेखायां 75,000 मैलुपरिमितं भवति। ध्रुवरेखायां 67,000 मैलुपरिमितं भवति। ध्रुवयोर्मध्ये समतलाकारे दृश्यमानस्य गोलकस्य परितः वलयाः यदि नभवन्तिस्म तर्हि गोलाकारे दृश्यमानस्याऽपेक्षया आन्डाकारे दृश्यतेस्म। शनिग्रहः 10 घन्टा, 14 निमेष,24 क्षणाय एकवारं स्वपथे परिक्रमति। अयं ग्रहः सूर्यम् एकवारं परिक्रमणं कर्तुं 29 वर्षाणि 197 दिनानि अपेक्षन्ते। अस्य ग्रहस्य सञ्चरण वेगः भूमेः 1\3 भागांशः अस्ति। प्रतिक्षणं 6 मैलुपरिमिते वेगे क्रमति । अस्य वेगः मन्दः भवति। ग्रहस्य दीर्घवृत्तोऽपि बृहत् भवति। अयं ग्रहः सूर्यात् यादा गरिष्टदूरे भवति तदा 936,000,000 मैलु दूरे भवति, 836,000,000 कनिष्टदूरे भवति। भूम्या अयं 744 तथा 1028 मिलिय मैलुपरिमिते अन्तरे सरति। भूमौ विद्यमानानाम् अस्मभ्यं कृते,अयंग्रहः मंगळग्रहः तथा गुरुग्रह इव आकाशे वक्रगमने दृश्यते। भूमिः शनिग्रहात् 744 तः 1.028 मिलिय गरिष्ट, कनिष्टदूरे भवति। शनेः बहिर्भागः गुरुग्रह इव वातावरणमावृतः अस्ति । विषुवद्रेखायां अस्य ग्रहाय घन्टायै 23,000 मैलुपरिमितवेगोऽस्ति। उत्तरदक्षिणयोः अक्षांशयोः प्रति यदा सरति तदा वेगे न्यूनता भावति। अस्य बहिर्भागात् प्रतिबिम्बित प्रकाशः बहु विशिष्टः भवति। भूमौ श्वेताकाशाः यावत् प्रकाशस्य प्रतिछायां प्रकाशयन्ति ,तदपेक्षया अत्रत्य वातावरणं सूर्यकिरणानां प्रतिछायां प्रकाशयति। अस्य गोलाय स्वप्रकाश शक्तिः किञ्चिदस्ति इति ऊहा। गोलस्य मध्यभागः प्रकाशसहित श्वेतवस्त्रमिव दृश्यते। ध्रुवयोः हरितवर्णः दृश्यते। शनिग्रहे अनिलानां विमोचना वेगः प्रतिक्षणं 23 मैलिपरिमितं भवति। अत्र 0 डिग्रिसेन्टिग्रेड् औष्ण्यं भवति। अस्य बाहीकः 140 डिग्रि उष्णं भवति। एतादृश परिस्थितौ कस्यापि अनिलस्य अणुपरिमाणवः शनिग्रहं विहाय गन्तुमशक्ताः भवन्ति । एतदृष बृहत् कायः जलस्य 7\10 भागांशः सान्द्रता भवति। अस्यान्तः घनभागः न्यूनं भवति। बाहीकः अनिलेन पूरितमस्ति। सान्द्रतानुरोधेन अस्य गर्भः एवं भवेदिति ऊहा, मध्यभागः 28,000 मैलुव्यासपरिमितशिलाया आवृतमस्ति। अस्यापेक्षया बहिः 8,000 कि.मी. स्थूलहिमराशेः कवचोऽस्ति। एतदपेक्षया बहिः 22,000 कि.मी. स्थूलं वातावरणमस्ति इति। अस्य वातावरणस्य सान्द्रता जलस्यापेक्षया पादभागः अस्तीति,तत्र जलजनकः हीलियम् सदृषाः अनिलाः घनीकृत धूलीकणाः इव भवन्तीति स्यात्। स्थूलरूपेण गणनायां गुरुः तथा शनिग्रहयोः गोलयोः रचनयोः सादृश्यं भवति। अस्य सौन्दर्यं दूरदर्शक यन्त्रद्वारा जनाः दृष्टवन्तः। गैलीलियो प्रप्रथमवारं दूरदर्शकसहायेन ग्रहस्य मध्यरेखायां लघु बिन्दुद्वयं दृष्टवान्। एतौ बिन्दू लघु चन्द्रौ इति तस्य ऊहा आसीत्। गच्छताकालेन अदृश्यौ सन्जातौ। तदा सः विस्मयचकितः संजातः। स्व नेत्रे एव विश्वासः नासीत् तस्य। हालेण्ड देशस्य हैगेन्स नामकः घटियन्त्रं, दूरदर्शकयन्त्रञ्च निर्मातिस्म। अयं खगोलज्ञः अपि आसीत्। अनेन शनेः परितः विद्यमान अलङ्कारस्य रहस्योद्घाटने यत्नः कृतः। कदाचित् तस्य परितः अङ्गुलीयकानि दृश्यन्ते, कदाचित् तस्य वामे,दक्षिणेच कन्टकौ स्थः इव भासते । क्रुशः,विशालाङ्गुलीयकानि च अस्य गोलाय परिक्रमन्ति चेदेव एतादृष दृश्यं द्रष्टुं शक्यते इति अस्याभिप्रायः। पूर्वोक्त विषये 1655 ततः पूर्वमेव तेन चिन्तितमासीत्। जनानां पुरतः स्वाभिप्रायं वक्तुं अस्य धैर्यं नासीत्। किन्तु वर्षचतुष्टयानन्तरं सधैर्येण स्ववादं मण्डितवान्। ”शनेः परितः क्रुशः तथा विशालाङ्गुलीयकमस्ति। एतत् मुख्यग्रहाय न सल्लग्नं, किन्तु परितः परिक्रमति। एतत् अङ्गुलीयकं ग्रहपथाय अभिनति अस्ति । कालान्तरे खगोलज्ञाः हैगेन्सस्य वादम् अङ्गीकृतवन्तः। अनन्तरं प्यारिस् वीक्षणालयस्य प्रमुखः गयोवानि केन्सीनि, अनेन कृत उत्तमसंशोधनेन ज्ञातं यत्, अस्य ग्रहस्य परितः एकमेव वलयः नास्ति,किन्तु दौ वलयौ इति। बहिः विद्यमानस्य अन्गुलीयकस्य विशालता न्यूनम् एवं लघुश्च भवति। अन्तराङ्गुलीयकं विशालम् बृहच्च भवति। अङ्गुलीयकयोः प्रकाशे व्यत्यासोऽस्ति।
{ "source": "wikipedia" }
अमृतसरमण्डलं /ˈəəəəəəə/) भारतदेशस्य उत्तरभागे स्थितस्य पञ्जाबराज्यस्य किञ्चन मण्डलम् अस्ति । अस्य मण्डलस्य केन्द्रम् अस्ति अमृतसर-महानगरम् । अमृतसरमण्डलं सुवर्णमन्दिर-स्वातन्त्र्यसङग्राम-गुरुद्वारादिभ्यः प्रख्यातमस्ति । अमृतसरमण्डलं जलियावाला-बाग-हत्याकाण्डाय, 1984 तमस्य वर्षस्य ब्लू-स्टार्-ओपरेशन्-इत्येतस्मै च कुप्रख्यातमपि अस्ति । अमृतसरमण्डलस्य विस्तारः 5,056 च.कि.मी.-मितः अस्ति । पञ्जाबराज्यस्य उत्तरभागे इदं मण्डलमस्ति । अस्योत्तरदिशि पाकिस्थानदेशः, दक्षिणदिशि तरन तारन-मण्डलं, पूर्वदिशि पाकिस्थानदेशः, पश्चिमदिशि गुरुदासपुरमण्डलम् अस्ति । अमृतसरमण्डलस्य जनसङ्ख्या 2,490,656 अस्ति । अत्र 1,318,408 पुरुषाः, 1,172,248 स्त्रियः, 2,81,795 बालकाः सन्ति । अस्मिन् मण्डले प्रतिचतुरस्रकिलोमीटर्मिते 928 जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् 928 जनाः । 2001-2011 दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः 0.0% आसीत् । अत्र पुं-स्त्री अनुपातः 1000-889 अस्ति । अत्र साक्षरता 76.27% अस्ति । अत्र लिङ्गानुगुणं साक्षरतानुपातः पुं - 80.15% स्त्री - 71.96% अस्ति । अस्मिन् मण्डले चत्वारि उपमण्डलानि सन्ति । तानि- अमृतसर-1, अमृतसर-2, एजनला, बाबा बकाला अमृतसर-महानगरं पञ्जाबराज्यस्य सांस्कृतिकेन्द्रमस्ति । अस्य महानगरस्य महान् इतिहासः वर्तते । एतत् महानगरं मजा-राज्ञः मुख्यनगरमासीत् । तदा एतत् महानगरं मुकुटमणिः इति प्रसिद्धम् आसीत् । अस्य महानगरस्य जनाः सांस्कृतिक-आध्यात्मिक-परम्परां रक्षन्तः सन्ति । अतः एतत् महानगरं सदाचारस्य इति उच्यते) गृहमित्यपि प्रसिद्धम् । अमृतसर-महानगरं सिक्खजनानां तीर्थधाम । सुवर्णमन्दिरस्य दर्शनेन सर्वाण्यपि पापानि नष्टानि भवन्ति इति सिक्खजनानां श्रद्धा । अमृतसर-महानगरं सार्धचतुश्शतं वर्षेभ्यः प्राक् प्रप्रथमसिक्खगुरुणा निर्मापितम् । 1577 तमे वर्षे 500 प्रहलभूभागे गुरुद्वारस्य शिलान्यासं सिक्खसम्प्रदायस्य प्रप्रथमगुरुः रामदासः चकार । सरोवरं परितः तत् गुरुद्वारम् अस्ति । अमृतसर-महानगरे कानिचन महत्वपूर्णानि विक्षणीयानि स्थलानि सन्ति । यथा – अमृतसरसुवर्णमन्दिरं, जलियावाला बाग, हाथी गेट मन्दिर, खरउद्दीन मस्जिद, दुर्गियाना मन्दिर, बाबा अटलराय स्तम्भ, रामतीर्थ । वाघा बोर्डर् भारत-पाकिस्थानयोः सीमाप्रदेशः । एतस्मिन् स्थले भारत-पाकिस्थानयोः प्रवेशद्वारम् अस्ति । भारतस्य प्रवेशद्वारे भारतस्य सैनिकाः, पाकिस्थानस्य प्रवेशद्वारे पाकिस्थानस्य सैनिकाः स्थिताः भवन्ति । प्रातः द्वारोद्धाटनस्य प्रक्रिया सैन्यपद्धत्या भवति । सैनिकाः भारतस्य गर्वान्वितपद्धतीनाम् अनुसरणं कृत्वा द्वारम् उद्घाटयन्ति । सायं काले द्वारं पिहितुमपि तस्याः विशिष्टसैन्यप्रक्रियायाः एव पुनरावृत्तिः भवति । प्रातःकाले, सायङ्काले च क्रमेण द्वारोद्घाटन-द्वारपिधान-प्रक्रियां द्रष्टुं बहवः यात्रिकाः, जनाः तत्र गच्छन्ति । यया पद्धत्या भारतीयसैनिकाः द्वारोद्घाटनं द्वारपिधानं च कुर्वन्ति, तां पद्धतिं दृष्ट्वा सैनिकेभ्यः, देशाय च जनानां यत् मानमस्ति, तत् प्रत्यक्षं भवति । भारतस्य स्वतन्त्रतायाः चर्चायां जलियावाला हत्याकाण्डः-हत्याकाण्डस्य उल्लेखः अनिवार्यः । भारतस्य कलङ्कः एषः काण्डः भारतीयजनानां हृदः व्रणः एव । सः व्रणः अद्यापि भारतीयान् पीडयति । तस्मिन् हत्याकाण्डे एकसहस्रं जनाः मृताः इति आङ्ग्लसर्वकारेण उद्घोषितमासीत् । परन्तु द्विसहस्राधिकाः जनाः मृताः इति जनानां प्रत्यक्षानुभवः । जनरल डायर-नामकः आङ्ग्लाधिकारी जलियावाला हत्याकाण्डः-हत्याकाण्डस्य मुख्यदोषी । सः एव अहिंसकसम्मेलनं कुर्वतां जनसामान्यानाम् उपरि गोलिकाप्रहाराय आरक्षकान् आदिशत् । सैनिकैः चालिताः गोलिकाः जनानां शरीरं विभेद्य अग्रेसरन्त्यः पृष्ठभागे स्थितायां भित्तिकायां स्तम्भिताः । अद्यापि भित्तिकासु गोलिकाः दृश्यन्ते । आङ्ग्लानां गोलिकाभ्यः मरणात् तु कूपे पतित्वा मरणं श्रेयस्करम् इति विचिन्त्य बहवः जनाः तत्रस्थे कूपे पतित्वा प्राणत्यागम् अकुर्वन् । बहुवर्षेभ्यः अनन्तरं जलियावाला बाग-स्थलस्य दर्शनं कर्तुं गताः केचन राष्ट्रभक्ताः तं कूपं दृष्ट्वा एतावन्तः भावपूर्णाः अभूवन् यत्, ते स्वयम् अपि तस्मिन् कूपे पतित्वा प्राणाहुतिम् अकुर्वन् । अनेन ज्ञायते यत्, तत् स्थलं भारतस्य इतिहासे, भारतीयानां मनसि कियत् महत्वपूर्णमस्ति । अधुना तु तस्य कूपस्योपरि लोहेनाच्छादिता जालिका निर्मापिता सर्वकारेण । परन्तु तेन काण्डेन जनमानसि जातस्य व्रणस्य औषधम् अद्यापि न केनापि वैद्येन प्राप्तम् इति खेदः । सुवर्णमन्दिरम् जलियावाला बाग वाघा बोर्डर् ://../ फलकम्:पञ्जाबस्य मण्डलानि
{ "source": "wikipedia" }
मधुच्छन्दः ब्रह्मर्षेः विश्वामित्रस्य पुत्रः | एषः शर्यातिमहाराजस्य कुलपुरोहितः आसीत् । एषः उत्तमः तपस्वी, संयमी, शास्त्रज्ञः, विद्वान् च आसीत् । एतस्य पत्न्याः नाम रम्यका इति आसीत् । रम्यका पतिपारायणा, सदाचारसम्पन्ना च आसीत् । पत्युः पूजादैवभक्तिषु एषा निष्णाता । राजगृहस्य समीपे एव वासः चेदपि सामान्यजीवनं यापयन्ती पत्युः सहचारिणी आसीत् । कदाचित् शर्यातिः विजययात्रां गतवान् । तेन सह कुलपुरोहितः मधुच्छन्दः अपि गतवान् । ज्योतिश्शास्त्रे अपारं पाण्डित्यं प्राप्तवान् सः विश्वामित्रस्य पुत्रः स्वस्य प्रत्यागमनं कदा भविष्यति इत्यपि गणनां कृत्वा तस्मिन्दिने निश्चयेन आगमिष्यामि इति उक्तवान् आसीत् । पतिप्राणा इति नाम प्राप्तवती सा विप्रपत्नी पत्युः प्रत्यागमनस्य प्रतीक्षां कुर्वती आसीत् ।अनेकान् राज्ञः जित्वा, दिग्विजयं सम्प्राप्य विशालसैन्येन सह शर्यातिराजः प्रत्यागच्छन् आसीत् । दिग्विजयस्य विशेषानन्देन प्रत्यागमनसमये सैन्यं बहुमन्दगत्या चलत् आसीत् । एतेन निश्चितसमयाभ्यन्तरे नगरं प्राप्तुं न शक्यते इति सत्यं ज्ञात्वा मधुच्छन्दः खिन्नः आसीत् । तस्य अवलोकनं कृत्वा राजा शर्यातिः पृच्छति "अद्य भवान् बहुखिन्नः इव दृश्यते । भवतः मुखकमलं म्लानम् अस्ति । मम सेवकैः, राजसम्बन्धिभिः वा केनापि प्रकारेण वा भवान् अपमानितः किम् ? अज्ञानवशात् मया किमपि उक्तं किम् ? भवतः विषादस्य कारणं वदतु । अहं भवत्कृपया शत्रोः उपरि प्रचण्डं विजयं साधितवान् अस्मि । अस्माकं तु भगवदनुग्रहेण काऽपि हानिः नाभवत् । अस्माकं सन्तोषसमये भवान् किमर्थं दुःखितः अस्ति ?” इति । ऋषिः मधुच्छन्दः शान्तस्वरेण वदति "राजन् ! यथा भवता ऊहितं तथा न केनापि अहम् अवमानितः । मम चिन्तायाः कारणं तु अन्यदेव वर्तते "इति ।राजा पृच्छति "किं कारणं तत् ?” इति ।तदा सः मधुच्छन्दः "अहं मम पत्नीम् श्वः प्रातःकालाभ्यन्तरे प्रत्यागमिष्यामि इति समयं सूचितवान् आसम् । तदर्थम् अद्यरात्रिकालमात्रम् अवशिष्टम् अस्ति । वयम् इतोऽपि नगरात् बहुदूरे स्मः । उक्तसमये यदि अहं गृहं न प्राप्नोमि मम साध्वीपत्न्याः अपारः क्लेशः भविष्यति । एतस्मिन् विषये चिन्तयन् अहं दुःखितः अस्मि” इति उक्तवान् । एतद् वचनं श्रुत्वा राज्ञः महान् हासः आगच्छति । सः तस्य राजपुरोहितं सान्त्वयन् वदति –“भवान् तपस्वी, प्रकाण्डपण्डितः, शास्त्रज्ञः संयमी च अस्ति । भवान् एवं पत्न्याः विषये व्याकुलताम् अनुभवन् अस्ति इति ज्ञात्वा दुःखं भवति । भवान् भवतः हृदयस्य नियन्त्रणं करोतु । मम पत्नी राज्ञी स्थविष्ठा अपि परमपतिव्रता इति भवान् जानाति एव । सा अहर्निशि मम ध्याने एव भवति । भवान् यस्मिन् समये प्रत्यागच्छामि इति सूचितवान् अस्ति तस्मिन् समये एव आगच्छामि इति अहं मम पत्नीं सूचितवान् अस्मि । भवान् सामान्यजनानाम् अपेक्षया अधिकप्रमाणेन पत्न्याः विषये चिन्तयन् अस्ति । एषा चिन्ता भवादृशाय ब्रह्मज्ञानिने न शोभते ….” इति । किन्तु एतानि वचनानि श्रुत्वा मधुच्छन्दः लज्जितः नाभवत् । तस्य कोपः अपि नागता । सः तस्य सरल- शान्तध्वनिना वदति "हे राजन् ! सामान्यदृष्ट्या भवान् यद् वदन् अस्ति तत् सत्यमेव । किन्तु मम रम्यकायाः विचारः किञ्चित् विशिष्टः अस्ति । संसारे पतिपत्नीभ्यां समानतया परस्परं प्रीतिः करणीया । प्रीत्या एव गृहस्थाश्रमः आनन्दतया वर्धते । प्रीतिः गृहस्थस्य दोषः न, भूषणप्रायः अस्ति । मम पत्न्याः प्राणाः मयि निवसन्ति । मया विना सा क्षणमपि जीवितुं न शक्नोति । एतेन कारणेन एव मम चिन्ता तस्याः विषये अधिका अस्ति …..” इति । महाराजः तदा ज्ञातवान् यद् स्वस्य सेना मन्दगत्या चलन्ती अस्ति इत्यनेन निश्चितसमये राजधानीं प्राप्तुं न शक्नुमः इति । अतः अनुक्षणं ततः प्रस्थातुं सैन्याय आदेशं ददाति । एवं सैन्यम् अग्रे गच्छति । किन्तु तदपेक्षया राज्ञः मधुच्छन्दस्य वचने, तस्य पत्न्याः विषये च अधिका आसक्तिः आगता । अतः सः रम्यकायाः परीक्षार्थं काञ्चित् योजनां रचयति । तथैव सः शीघ्रगणस्य कञ्चित् वेगदूतं नगरं प्रति प्रेषयति । सः दूतः तीव्रवेगेन गमनसमर्थस्य अश्वस्य उपरि आरुह्य राजधानीं शीघ्रं प्राप्तवान् । राजगृहे महाराज्ञ्या सह गुरुपत्नी रम्यका अपि आसीत् । ते दृष्ट्वा दूतः उच्चैः रुदन्, गद्गदकण्ठेन एतानि वचनानि उक्तवान् ”अस्माकं महाराजः शर्यातिः शत्रूणाम् उपरि विजयं प्राप्य राजगुरुणा, सैन्येन सह आगच्छन् आसीत् । रात्रिकाले भयङ्करे अरण्ये भयानकः राक्षसः अवलम्बः महाराजं राजगुरुं च भक्षितवान् । अनुक्षणं सः राक्षसः पाताळलोकं प्रविष्टवान् । राजसेना एतेन दिग्भ्रान्ता अस्ति । विषयं सूचयितुम् अहं शीघ्रम् आगतवान् अस्मि । मया किं करणीयम् आज्ञापयन्तु” इति ।'राक्षसः महाराजेन सह राजगुरुम् अपि भक्षितवान्’ एतद् वचनं यदा कर्णे प्रविष्टं तावता रम्यका भूमौ पतितवती । क्षणाभ्यन्तरे तस्याः शरीरं कष्टेन प्राणहीनम् अभवत् । एतद् दृष्ट्वा महाराज्ञी स्तब्धा जाता । किं करणीयं, किं वक्तव्यम् इत्येव न स्फुरितं तस्याः । किन्तु किञ्चिदनन्तरं स्वयं समाधानं प्राप्य चिन्तितवती’ एतद् कथं स्म्भाव्यते ? एवं भवितुं शक्यते वा ?’ इति किमपि प्रष्टुं सा दूतस्य स्थानं पश्यति । तावता सः अपि ततः प्रस्थितवान् आसीत् । दूतद्वारा एतं समाचारं श्रुत्वा महाराजस्य विद्युत्स्पर्शः जातः इव अभवत् । शिरसि अशनिपातः जातः इव अभवत् । अतीव व्याकुलतया सः –“हन्त, अहं महापापी अभवम् किल ! अत्यन्तं नीचः अभवम् । कुतूहलवशात् स्रीब्रह्महत्यायाः दोषं प्रप्तवान् किल !” इति रोदिति । अनुक्षणं दूतम् आज्ञापयति "भवान् शीघ्रं राजधानीं गच्छतु । तत्र तस्याः परमपूज्यायाः सतीमणेः पवित्रं शरीरं जागरूकतया रक्षितुं व्यवस्था करणीया इति वदतु !” इति । दूतः प्रस्थितवान् । अनन्तरं राजगुरुम् आहूय "मम आगमने विलम्बः भवति । अतः भवान् प्रस्थानं करोतु” इत्युक्त्वा तं राजधानीं प्रति प्रेषयित्वा राजा गौतमीनद्याः तटं प्राप्तवान् । तत्र सः स्नानादिकर्माणि समाप्य पितृतर्पणं दत्त्वा, ब्राह्मणेभ्यः वस्त्र- गो –स्वर्णदानं च कृत्वा तेभ्यः भोजनं दत्त्वा दीनदरिद्रेभ्यः अपि भोजनं दत्तवान् । ततः प्रस्थाय गङ्गातटं प्रति गत्वा तत्रापि स्नान- दानादिकं समाप्य बृहत् चितां निर्मितवान् । तत्र अग्निं प्रज्वाल्य प्रार्थनां कर्तुम् आरब्धवान् "हे भगवन् ! एतावत्पर्यन्तं यदि अहं दानधर्मान्, होमहवनानि, प्रजापालनं च निष्कामभावनया कृतवान् अस्मि, तर्हि अग्निदेवः मम अवशिष्टं वयः मम पुरोहितस्य पत्न्यै रम्यकायै दत्त्वा तां जीवन्तीं करोतु !” इति । तथा प्रार्थयन् अग्निप्रवेशं कृतवान् । तस्य शरीरम् अग्नौ दग्धम् अभवत् । तस्मिन् एव समये राजगृहे रम्यकायाः शवे पुनः चैतन्यम् आगच्छति । जीवं प्राप्य सा उत्थाय उपविष्टवती । मधुच्छन्दः महाराजस्य शर्यातेः व्यवहारान् न जानाति स्म इत्यनेन सः उत्साहेन राजधानीं प्रति प्रस्थितवान् । मार्गे सः राजधानीतः गङ्गातटतः च आगतान् दूतान् दृष्टवान् । पत्नी मृत्योः अनन्तरं पुनर्जीवनं प्राप्तवती इति श्रुत्वा बहु आनन्दितः अभवत् । किन्तु महाराजः प्राणत्यागं कृत्वा रम्यकायै जीवदानं कृतवान् इति श्रुत्वा तस्य दुःखम् अभवत् । इदानीं सः स्वस्य कर्तव्यस्य चिन्तनं कृतवान् । 'इदानीम् अहं किं करोमि ? मदर्थं पत्नी प्राणत्यागं कृतवती । अतः तां प्रथमं पश्यामि उत मम जीवनार्थं चिताप्रवेशं कृतवान् महाराजः इव अहमपि चिताप्रवेशं करोमि ?’इति चिन्तयन् अन्ते महाराजस्य जीवनदानम् एव उचितम् इति निश्चयं कृत्वा सः मधुच्छन्दः भगवतः सूर्यस्य रथं स्थगयित्वा तस्य स्तुतिं कर्तुम् आरब्धवान् "मुक्तेः प्रदातः, अपारतेजसस्विन्, भगवन् आदित्यदेव ! भवते प्रणामाः । हे देव ! भवान् छन्दोमयः, तत्त्वार्थस्वरूपी, सर्वविधरूपरहितः अपि भवान् एव । किन्तु सर्वाणि रूपाणि अपि भवान् एव । भवान् त्रिगूणी, त्रिमूर्तिः सृष्टेः, स्थितेः लयस्य च कारणकर्ता भवान् एव । हे प्रभो ! भवते हृत्पूर्वकम् अनन्तानन्तप्रणामाः” इति । एतया स्तुत्या सन्तुष्टः सूर्यभगवान् तस्मै दर्शनं दत्तवान् । मधुच्छन्दः वरं प्रार्थितवान् । तस्य आशा पूर्णा जाता । महाराजः दिव्यमुकुटकुण्डलैः युक्तः उत्थितवान् । मधुच्छन्दः यत्र भगवतः स्तुतिं कृत्वा तस्य प्रसन्नतां कारितवान् तद् स्थानं 'भावनतीर्थक्षेत्रम्’ इति वदन्ति । अद्यापि प्रसिद्धम् अस्ति । तस्मिन् स्थाने स्नानं कृत्वा दानं कृत्वा नियमानुसारं भगवतः सूर्यस्य आराधनां करोति चेत् समस्तानि पापानि दूरं गच्छन्ति इति विश्वासः अस्ति । एवमेव रम्यकायाः स्तवनेन तस्याः पतिभक्त्या आनन्दितः भगवान् ये तस्याः प्रार्थनां कुर्वन्ति तेषाम् इच्छां पूर्णा भवतु इति अनुगृहीतवान्। ""
{ "source": "wikipedia" }
क्रि.श.सप्तमः शतकः । इदानीन्तनस्य गुजरातराज्यस्य 'पञ्चसार्’ इत्येकं स्थलम् । तदा तत् गुजरात्राज्यस्य राजधानी आसीत् । राजा जयशेखरः शास्ति स्म । राज्ये अनेकाः योजनाः प्रचलने आनीतवान् । प्रजाः सुखेण समृद्ध्या सन्तोषेण शान्तरीत्या आसन् । राजधान्यां धनस्य धान्यानां ,मणिमाणिक्यादीनां तथा स्वर्णनाणकानां बहु समृद्धिः असीत् ।तादृशस्य वैभवयुक्तस्य प्रासादस्य अन्तःपुरे अपूर्वम् एकं रत्नम् आसीत् । सा एव महाराजस्य जयशेखरस्य पत्नी, मुल्तानस्य राजकन्या रूपसुन्दरी । एतस्याः ख्यातिः सर्वत्र प्रसृता आसीत् । सा दिव्यसौन्दर्यवती आसीत् । तथापि तस्याः दुरभिमानः न आसीत् । सहिष्णुता, विवेकः च तस्याः सहजसिद्धगुणौ । विनयसम्पन्नतायाः प्रतिमा आसीत् सा । स्वस्य रूपगुणैः देश-विदेशेषु सा प्रसिद्धा जाता आसीत् । रूपसुन्दरी इति तस्याः अन्वर्थनाम इति वक्तुं शक्यते । गुजरात्राज्यस्य समीपे भुवड इति किञ्चन राज्यम् आसीत् । तत्रत्यः राजा गुजरात्राज्यस्य सम्पद्समृद्धिं,रूपसुन्दर्याः ख्यातिं च श्रुत्वा असूयति स्म । तस्य राज्यस्य गौरवं कथञ्चित् नाशनीयम् इति प्रयतते स्म । तथैव लघुव्याज्येन सुसज्जितसैनिकैः सह गुजरात्राज्यस्य उपरि अक्रमणं कृतवान् । भुवडराज्यस्य सैन्यं गुजरात्राज्यस्य सैन्यस्य अपेक्षया बहु बृहत् आसीत् ।अतः युद्धं कथं समाप्येत इति रूपसून्दर्याः मनसि संशयः आसीत् । तथापि पतिं जयशेखरं प्रेरितवती । सर्वविधरीत्या राज्यं सैन्यं च प्रोत्साहितवती । पराजयं प्राप्य पलायनस्य स्वभावः क्षत्रियाणां धर्मः न, प्रजानां रक्षणाय युद्धं कृत्वा प्राणान् यः समर्पयति सः एव यथार्थेन राजा । राजा जयशेखरः युद्धे पराजितः सन् मरणं प्राप्तवान् । तदा रूपसुन्दरी गर्भवती आसीत् । अतः पत्या सह अग्निप्रवेशः न शक्यः आसीत् । सहोदरेण सह सा अरण्यं प्रविष्टवती ।कतिपयदिनानन्तरं सहोदरं प्रतिप्रेषितवती । अरण्ये सुरक्षितस्थलं प्राप्तवती । तत्रत्यनिर्धनभिल्लस्य कुटीरे आश्रयं प्राप्तवती । भिल्लस्त्री फलादिकं दत्त्वा रूपसुन्दरीं पोषितवती । तत्रैव रूपसुन्दरी पुत्ररत्नं प्रसूतवती । तस्य बालकस्य 'वनराजः’ इति नामकरणं कृतम् ।वनराजः मातुः तथा भिल्लस्त्रियाः वीरकथाः शृण्वन् प्रवृद्धः अभवत् । एकस्मिन् दिने कश्चित् संन्यासी एतेषां समीपम् आगतवान् । सः रूपसुन्दरीं पुत्रेण सह स्वस्य आश्रमे स्थातुं सूचितवान् । आरम्भे सा संन्यासिनं न विश्वसितवती । तदनन्तरम् संन्यासी परोपकारबुद्धियुक्तः स्यात् इति मत्वा तेन सह प्रस्थितवती ।आश्रमे मातुः तथा पुत्रस्य जीवनं सुखमयरूपेण अनुवर्तते स्म । वनराजः युवकः जातः । सः सर्वविध शस्त्रास्त्रविद्याः पठितवान् । सर्व- विद्यापारङ्गतं पुत्रं रूपसुन्दरी 'पत्युः मरणं,तथा स्वेन अनुभूतानि कष्टानि विवृतवती । भुवडराज्यस्य उपरि प्रतीकारं साधयितुं प्रचोदितवती । वनराजः धैर्यशाली, साहसी,बुद्धिमान् च आसीत् । सः भिल्लजनानाम् एकं सैन्यं सज्जीकृतवान् । तेभ्यः सर्वविधयुद्धोपायान् पाठितवान् । अनन्तरं भुवडराज्यस्य उपरि आक्रमणं कृतवान् । गुजरातं स्वायत्तीकृतवान् च । राज्यस्य प्राप्तेः अनन्तरं रूपसुन्दरी भिल्लनायकं ,सन्यासीनं च राजधानीम् अहूय उत्तमरीत्या सम्मानितवती । राज्यस्य सुभिक्षार्थं पुत्रस्य कृते मार्गदर्शनं कृतवती । निजार्थे प्रजाभ्यः माता जाता । राज्ञ्याः रूपसुन्दर्याः ख्यातिः सर्वासु दिक्षु प्रसारिता अभवत् । स्वस्य पुत्रं वीरपुरुषरूपेण वर्धितवती । हस्तच्युतानि राज्यानि पुनः सम्पदितवती । न केवलं तावत् गुजरात्राज्यं सम्पत्समृद्धियुक्तं कृतवती । एतेन राज्ञ्याः रूपसुन्दर्याः साहसेतिहासौ प्रसिद्धौ अभवताम् । ""
{ "source": "wikipedia" }
नलचम्पूः /ˈəəːː/) इत्याख्यः ग्रन्थः दमयन्तीकथा इति नाम्नापि प्रख्यातः अस्ति । नलचम्पूग्रन्थस्य रचना त्रिविक्रमभट्टेन कृता आसीत् । अद्यावधौ उपलब्धेषु सर्वेषु चम्पूकाव्येषु नलचम्प्वाः अतिप्रसिद्धिः वर्तते । महाभारतस्य वनपर्वणि नलदमयन्त्योः कथायाः सुन्दरम् आख्यानं वर्तते । महाभारतस्य तस्य आख्यानस्य आधारेणैव परवर्तिनः कवयः स्वग्रन्थस्य रचनाञ्चक्रुः । यथा - हर्षः नैषधीयचरितं, लक्ष्मीधरः नलवर्णनकाव्यं, श्रीनिवासः दीक्षितः नैषधानन्दं च अरचयन् । कविवरः श्रीत्रिविक्रमः स्वस्य सभङ्गश्लेषात्मकशैल्यां महाभारतस्य वनपर्वणि उल्लितस्य नलदमयन्त्योः आख्यनम् एव चम्पूकाव्यत्वेन उपास्थापयत् । नलचम्पूः साहित्यिकदृष्ट्या सर्वोत्तमरचना तु अस्त्येव, तेन सह कथानकम् अपि अत्यन्तं लोकप्रियं वर्तते । चम्पू इत्ययं शब्दः स्त्रीप्रत्ययान्तः वर्तते । चुरादिगणस्य 'चपि' गत्यर्थकं धातोः 'उ' प्रत्यये सति चम्पयति चम्पतीति वा चम्पूः इत्यर्थकः 'चम्पू' शब्दः निष्पन्नः । परन्तु तेन अर्थेन चम्पू-शब्दस्य वास्तविकः अर्थः न ज्ञायते । गत्याः गमनं, ज्ञानं, प्राप्तिः, मोक्षः इत्येते अर्थाः अपि अङ्गीक्रियन्ते । अतः अत्र मोक्षसमानम् आनन्दं दातुं समर्था श्रव्यकाव्यस्य मिश्रशैली एव चम्पूः इति गृह्यते । हरिदासभट्टाचार्यस्य मतम् अस्ति यत्, "चमत्कृत्य पुनाति सहृदयान् विस्मिताकृत्य प्रसादयति इति चम्पूः" इति । अर्थात् गद्य-पद्ययोः युक्ता काव्यस्य चम्पू इत्याख्या विशिष्टाशैली, या पाठकानां हृदये चमत्कारम् उत्पाद्य विस्मियेन सह पवित्रताम् उत्पादयति । द्वादशशताब्दस्य जैनमतानुयायी हेमचन्द्राचार्याख्यः काव्यविद् स्वस्य काव्यानुशासनाख्ये ग्रन्थे उदलिखत् यत्, अङ्कः तथा उच्छवासः च चम्प्वाः अभिन्नाङ्गे स्तः इति । परन्तु कतिपयेषु चम्पूकाव्येषु अङ्कोच्छवासयोः अपेक्षया विभाजकत्वेन अध्यायस्य उपयोगः प्राप्यते । अतः एतावता चम्पूकाव्यस्य कापि स्थिरपरिभाषा न प्राप्यते । गद्यपद्यमयं श्रव्यं, सम्बन्धं बहुवर्णितम् ।सालङ्कृतैः रसैः सिक्तं चम्पूकाव्यमुदाहृतम् ।। गद्यपद्यमयं काव्यं चम्पूरित्यभिधीयते । अर्थात् गद्यपद्यमिश्रितं, श्रव्यं, वर्णनप्रधानम्, अलङ्कारबहुलं, सरसं, प्रबन्धकाव्यम् एव चम्पूकाव्यत्वेन परिगण्यते । पञ्चतन्त्रसदृशाः रचनाः गद्यपद्यमये सत्यपि चम्पूकाव्यत्वेन न परिगण्यते । यतो हि तादृश्यः रचनाः प्रबन्धकाव्येषु न, अपि तु मुक्तकाव्येषु अन्तर्भवन्ति । नलचम्प्वाम् अनेकैः आचार्यैः टीकाः लिखिताः । तेषु चण्डपाल-गुणविनायकमणि-दामोदरभट्ट-नागदेवसदृशानां कतिपयानां विदुषां टीकाः प्रसिद्धाः सन्ति । त्रयोदशेऽब्दे चण्डपालेन कृता "विषमपदप्रकाश"-टीका अति प्रसिद्धा वर्तते । वर्तमानकाले सुधा-संस्कृत-हिन्दी-टीका अपि प्रसिद्धा वर्तते । डॉ. छविनाथ त्रिपाठी-महोदयेन लिखितस्य 'चम्पूकाव्य का आलोचनात्मक एवम् ऐतिहासिक अध्ययन'-नामकस्य पुस्तकस्य अनुसारं 245 प्रकाशिताप्रकाशितानि चम्पूकाव्यानि उपलब्धानि सन्ति । तानि चम्पूकाव्यानि विभिन्नानां विषयाणां, सम्प्रदायानां, मतानां, विषयाणां च अवम्बनं कृत्वा रचितानि सन्ति । 1. रामायणाधारितानि चम्पूकाव्यानि 2. महाभाराताधारितानि चम्पूकाव्यानि 3. पुराणाधारितानि चम्पूकाव्यानि 4. जीवनवृत्ताधारितानि चम्पूकाव्यानि 5. यात्राप्रबन्धात्मकानि चम्पूकाव्यानि 6. महोत्सवाधारितानि चम्पूकाव्यानि 7. दार्शनिकचम्पूकाव्यानि 8. काल्पनिककथाधारितानि चम्पूकाव्यानि त्रिविक्रमभट्टः नलचम्पूकाव्यस्य, मदालसाचम्पूकाव्यस्य च रचयिता । त्रिविक्रमभट्टः सिंहादित्य-नाम्ना अपि प्रसिद्धः वर्तते । उपलब्धेषु चम्पूकाव्येषु नलचम्प्वाः उत दमयन्तीकथायाः साहित्यिकदृष्ट्या प्रप्रथमं, महत्त्वपूर्णं च स्थानम् अस्ति । त्रिविक्रभट्टः प्रौढकविः आसीत् । अतः तस्य रचनायाम् अपि पौढशैल्याः दर्शनं भवति । क्रियापदानां वैविध्यं, शब्दरूपाणां विशिष्टप्रयोगाः तस्य रचनासु दृष्टुं शक्यन्ते । नलचम्प्वाः कथानकं महाभारताधारितं वर्तते । यद्यपि महाभारतस्य एतत् कथानकं स्वीकृत्य अनेकैः पण्डितैः स्वरचनाः कृताः, तथापि त्रिविक्रमेण भिन्नविचारशैल्या उपस्थापितं नलचम्पूकाव्यं विशिष्टं मन्यते । नलचम्प्वाः यस्मिन् प्रसङ्गे वियोगः भवति, सः प्रसङ्गः अति दुःखदः इति मन्यते । परन्तु त्रिविक्रमभट्टस्य विशिष्टवर्णनशैल्या सः दुःखान्तः अपि सुखान्ते परिणतः । उच्छवासेऽस्मिन् त्रिविक्रमभट्टः भगवतः शिवस्य, आदिकवीनां वाग्विलासस्य च प्रशंसां करोति । सः जगतः उद्भवस्रोतः कामदेवं, युवतीनां नेत्रविभ्रमं च सर्वोत्कृष्टं परिगणयति । सरस्वतीनद्याः प्रवाहं नमस्कृत्य सः सर्वेभ्यः परामर्शं यच्छति यत्, ब्राह्मणस्य सभायै, दुष्टानां सभायै दूरात् नमस्कारः करणीयः इति । ततः कविः स्वस्य उत्कृष्टवाच्शक्तेः प्रयोगं कृत्वा रामयण-महाभारतयोः कथानां प्रशंसां कुर्वन् वेदव्यासं, वाल्मीकिं च प्रणमति । गुणाढ्यनामकस्य कवेः प्रशंसां कृत्वा त्रिविक्रमः भट्टः शाण्डिल्यवंशस्य, आर्यावर्तदेशस्य च वर्णनं करोति । आर्यावर्तदेशस्य निषधनामकस्य जनपदस्य निषधा-नगरस्य वर्णनं करोति । तस्य नगरस्य तुलनां त्रिलोकैः सह कृत्वा त्रिविक्रमः नगरस्वामिनः नलस्य वर्णनं उपक्रमते । योग्यदण्डयुक्तः जानकीनन्दनः यथा प्रजायै सन्तोषं यच्छति स्म, तथैव नलः अपि प्रजायै सन्तोषं यच्छति इति त्रिविक्रमः कथयति । प्रथमोल्लासस्य 33 श्लोकतः 43 श्लोकपर्यन्तं नलस्य वर्णनं कृतवान् त्रिविक्रमः । नलस्य मन्त्रिणः श्रुतशीलस्य वर्णनम् एवं नलस्य व्यावहारिकजीवनस्य वर्णनम् अकरोत् त्रिविक्रमः । ततः वर्षायाः वर्णनं कृत्वा सेनापतेः निवेदनेन राजा नलः आखेटाय वनं प्रविश्य यमदूतवत् वनपशुषु भयोत्पादनस्य वर्णनम् अकरोत् त्रिविक्रमः । राघवः यथा राक्षसेन्द्रं रावणम् अजयत, तथैव चिरकालं यावत् आखेटे पराक्रमं प्रदर्श्य सम्राट् नलः शूकरनायकम् अजयत । आखेटश्रमेण क्लान्तः राजा एकस्य सालवृक्षस्य अधः विश्रामं करोति । तस्मिन्नेव काले एकः दुर्बलः पथिकः भिक्षापात्रं हस्ते धृत्वा राजानम् उपस्थितः भवति । राज्ञः असामान्यं सौन्दर्यं दृष्ट्वा सः पथिकः चिन्तयति यत्, एषः कोऽपि महापुरुषः वर्तते इति । ततः "कामविजयी भवतां कल्याणं भूयात्" इति सः राजानं सम्बोद्ध्य अवदत् । पथिकस्य अभिवादं श्रुत्वा राजा साश्चर्यं शिरः उन्नीय पथिकस्य अभिनन्दनं कुर्वन् प्रश्नम् अकरोत्, "तीर्थयात्रिक ! ‍कुतः आगतः, क्व च गन्तव्यम् ?" इति । ततः सः अग्रे अवदत्, "उपविश । किञ्चित् विश्रम्य कामपि किंवदन्तीं श्रावय" इति । राज्ञः निवेदनेन पथिकः दक्षिणदिशायाः विख्यातदेशस्य विदर्भस्य, तस्य देशस्य एकस्याः युवत्याः च कथाम् आरभत । दिक्षणदिशायां स्त्रीपुरुषरत्नैः परिपूर्णं विदर्भाख्यम् एकं राज्यं वर्तते । तत्र शूलपाणिना शिवेन अलङ्कृतः "श्रीशैल"-पर्वतः वर्तते । तस्य पर्वतस्य तले गोदावरी नदी प्रवहति । तस्याः गोदावरीनद्याः तटे पुष्पैः सम्पन्नं सुरासुरपूजितस्य कार्तिकेयस्य मन्दिरं विद्यते । अहं तत्र दर्शनार्थं गतवान् आसम् । ततः यदा अहं प्रत्यागच्छन् आसम्, तदा विश्रान्त्यै अहम् एकस्य वटवृक्षस्य अधः आश्रयं स्व्यकरवम् इति पथिकः अवदत् । सः अग्रे अवदत्, अहं वटवृक्षे विश्रान्तिरतः आसम्, तदैव मया एकम् आश्चर्ययुक्तं दृश्यं दृष्टम् । यस्मिन् वटवृक्षे अहं स्थितः आसम्, तस्मिन् वृक्ष एव यात्रया त्रस्ता एका सुन्दरी राजकुमारी प्रौढसखिभिः सह विश्रान्त्यै अतिष्ठत् । चामराणां वायुना राजकुमार्याः अलकं नृत्यं करोति स्म । अर्धनेत्रे निमील्य गन्धर्वाणां कण्ठकन्दराभ्यः निर्गतं मधुरसङ्गीतं ध्यानेन सा शृण्वती आसीत् । सम्प्रति यथा भवान् मां दक्षिणदिशायाः कथां पृच्छति, तथैव सा अपि उत्तरदिशायाः पथिकं किमपि श्रावयितुम् अकथत् । यावत् सा तेन पथिकेन सह चर्चां कुर्वती आसीत्, तावत् अहमपि तत्र स्थित्वा तयोः चर्चां शृण्वन् आसम् । सः पथिकः उत्तरदिशायाः एकस्य सम्राजः प्रशस्तिम् अश्रावयत् । सः उत्तरदिशायाः पथिकः अकथयत्, ते नेत्रे धन्ये स्तः, ये तस्य कामविजयिनः नृपतेः मुखस्य दर्शनेन तृप्ते भवतः । तस्य मुखस्य रचनायाः कारणेन विधेः रचनायाः सङ्कलनं सफलम् अभवत् इति । सः उत्तरदिशायाः पथिकः कस्य वर्णनं कुर्वन् आसीत् इति अहं न जाने परन्तु तत् वर्णनं श्रुत्वा सा अनिन्द्यसुन्दरी पुलकिता अभवत् । आश्चर्यचकितः, निश्चेतः अहमपि तां सुन्दरीं नापृच्छम् यत्, सा का अस्ति, कुतश्च आगवती इति । तस्याः गमनानन्तरम् अपि ग्रहग्रस्तोऽहं दीर्घकालं यावत् मूर्छितावस्थायां तस्मिन् वटवृक्षे निश्चेतः स्थितः आसम् । यथा तस्याः सुन्दरराजकुमार्याः दर्शनेन मम दक्षिणस्य यात्रा सफला अभवत्, तथैव भवतां दर्शनेन अहं कृतकृत्यः अभवम् । कृपया मह्यं अग्रे गन्तुम् आज्ञां यच्छतु इति उक्त्वा पथिकः तूष्णीम् अतिष्ठत् । पथिकस्य वचनानि श्रुत्वा राजा चिन्तनमग्नः अभवत् – निश्चयेन सः प्रदेशः स्त्रीरत्नैः परिपूर्णः अस्ति । एषः पथिकोऽपि सत्यवादी अस्ति । यतो हि विधातुः व्यापार एव विचित्ररचनयाः वर्तते । किन्त्वाश्चर्यम् अस्ति यत्, तस्याः सुन्दर्याः रूपवैभवम् इतोऽपि अहं नापश्यम्, तथापि श्रवणेनैव "कान्ता" इति शब्देन परिपूर्णस्य मम मनसः मनोबलम् अनुन्नतं भवदस्ति । मया नयनरूप्यञ्जल्या तस्याः रूपसुधायाः पौनःपुन्येन पानम् अपि न कृतम् अस्ति । जनानां दुर्लभवस्तुनि यः अनुरागः भवति, सः विना ज्वरेण अस्वस्थतां, विना दुर्गत्या दुःस्थिरतां, विना विषपानेन मूर्छां, भयेन विना कम्पनम्, आत्मसमर्पणेन विना परवशतां, वृद्धावस्थां विना अज्ञानतां च जनयति । एवं सज्जनैः सह अपि दुर्जनवत् व्यवहारकर्त्रे कामदेवाय नमः । एतादृशैः विचारैः ग्रस्तः राजा स्वाभूषणानि अवतार्य तस्मै पथिकाय अयच्छत् । ततः राजा तस्मै पथिकाय गन्तव्यं प्रति यात्रायै अनुमतिम् अयच्छत् । सः स्वयम् अपि व्याधादिभिः स्वराजभवनं प्रति यात्राम् आरभत । परन्तु तस्मिन्नेव काले तस्याः मनसि तस्यै सुन्दर्यै कामाग्निः अज्वलत् । तेन पथिकेन तस्याः सुन्दर्याः विषये यत् वर्णनं कृतम् आसीत्, तद् वर्णनं पथिकः पौनःपुन्येन कुर्वन् अस्ति इति तेन आमार्गं अनुभूतम् । 1. अगाधान्तः परिस्पन्दं विबुधानन्दमन्दिराम् ।। 3 ।। 2. करोति कस्य नाह्लादं कथा कान्तेव भारती ।। 13 ।। 3. काचोऽप्युच्चैर्मणीयते ।। 8 ।। 4. कान्तेत्युन्नतचेतसोऽपि कुरुते नाम्नैव निम्नं मनः ।। 61 ।। 5. ते धन्या न्यपतन्येषां कन्दर्पसदृशे दृशः ।। 59 ।। 6. नैको रसः कवेः ।। 16 ।। 7. वेत्ति विश्वम्भरा भारं गिरीणां गरिमाश्रयम् ।। 18 ।। 8. महनीयाः महोनुभावाः भवन्ति ।। युवजनोन्मादिनी यौवनश्रीः ।। 57 ।। 9. सर्वं सहाः सूरयः ।। 15 ।। 10. सौख्यस्यायतनं भवन्ति रसिकाः कन्दर्पशास्त्रं स्त्रियः ।। 55 ।। वर्षर्तोः कालः समाप्तः । शरदर्तोः आगमनेन स्वागताय भ्रमराः, हंसाः, मयूराः च गायनम् आरभन्त । राजा यदा समीपवर्तिवने विचरणं कुर्वन् आसीत्, तदा सः किन्नरयुगलयोः शिष्टान् त्रीन् श्लोकान् अशृणोत् । मधुरतानपूरस्य तरङ्गैः रङ्गितान् तान् श्लोकान् श्रुत्वा सः मनोरमम् उद्यानं प्रति चलनम् आरभत । यदा राजा उद्यानं सम्प्रापत्, तदा अत्यन्तकौतुकेन भङ्गश्लेषोक्तिकुशलतया वनपालिका वनविनोदस्य स्थानानि राजानम् अदर्शयत् । सा अवदत्, देव ! देवराजेन्द्रम् अपि आनन्दितं कर्तुं समर्थम् एतत् उद्यानम् अति विशिष्टम् अस्ति । एतस्य कियन्तीः विशेषताः कथयामि ? विकसितेषु पुष्पेषु भ्रमन्तः कृष्णाः भ्रमराः, ध्वनिना सह नृत्यन्तः मयूराः उद्यानस्य सौन्दर्यं वर्धयन्तः सन्ति । एतस्मिन् क्रीडापर्वते मृगसमूहे स्थित्वा किन्नर्यः मधुरगीतानि गायन्ति । तानि गीतानि श्रुत्वा मनः प्रसन्नं भवति । विभिन्नैः उदाहरणैः, उक्तिवैविध्यैश्च वनपालिका उद्यानविषये राजानम् अबोधयत् । वनपालिकायाः उक्तिवैविध्येन प्रसन्नः राजा स्वशरीरस्य आभूषणानि तस्यै पुरस्कारत्वेन अयच्छत् । ततः सर्वर्तुनिवास-आख्ये वने भ्रमणम् आरभत । तस्मिन् एव समये तत्र श्वेतकलमसदृशाः राजहंसाः राजानं परितः इतस्ततः स्वच्छन्दं क्रीडाम् आरभन्त । इतस्ततः धावन्तम् एकं राजहंसं राजा सहसा स्वहस्ते अगृह्णात् । राज्ञः हस्ते स्थितः हंसः स्वस्तिवाचनेन सह राज्ञः स्तुतिम् आरभत । हंसस्य निर्भीकतां, स्वरमाधुर्यं च दृष्ट्वा राजा अचिन्तयत्, निश्चयेन एषः हंसः कस्यचित् देवस्य अवतारः वर्तते इति । अतः सः हंसस्य स्वागतं कृत्वा कुशलक्षेमम् अपृच्छत् । तस्मिन्नेव काले राज्ञः हस्ते स्थितं हंसं दृष्ट्वा तस्य पत्नी हंसी राजानम् उद्दिश्य मधुरस्वरेण अवदत्, हे देव ! मुक्ताहारस्य सदृशौ उज्वलपक्षौ यस्य स्तः, वृक्षेषु एकान्ते निवासकर्तारं, निरपराधं तं हंसं भवान् किमर्थं स्वहस्तपाशे अबध्नात् ? हंसपत्न्याः प्रश्नस्य उत्तरं यच्छन् राजा श्लिष्टोक्तीनाम् उपयोगम् अकरोत् । राजा विभिन्नोदाहरणैः हंसीम् अकथयत् यत्, हंसः किमर्थं बध्यते ? राज्ञः अतितर्केण त्रस्ता हंसी राजानं "हे पक्षिविलासिन्" इति सम्बोधयति । तेन हंस्याः क्रोधः सहसा प्रत्यक्षः अभवत् । हंस्याः क्रोधं दृष्ट्वा हंसः राजानम् अकथयत्, हे चतुरश्रेष्ठ ! हे धूर्तनिभचर्चाकुशल ! चतुरताचार्य ! मम पत्नीं क्रुद्धां मा करोतु । यदा हंसः राज्ञा सह चर्चां कुर्वन् आसीत्, तदैव आकाशवाणी अभवत्, "हे राजन् ! हे राजीवपत्राक्ष ! एनं हंसं शीघ्रं हि विमुच्यताम् । दमयन्त्याः हृदि भवन्तं प्रति आकर्षणं जनयितुम् एषः हंसः दूतत्वेन भवतां साहाय्यं करिष्यति" इति । आकाशवाणीं श्रुत्वा राजा एकस्य वृक्षस्य अधः अतिष्ठत् । ततः हंसम् अकथयत्, "हे मित्र ! सज्जनानां मित्रता तु सप्तचरणं यावत् सह चलनेनैव भवति । मैत्र्यै आवश्यकाः सत्पुरुषसदृशाः सर्वेऽपि गुणाः भवति विद्यमानाः सन्ति । अतः भवान् निःशङ्कं कथयतु यत्, का सा दमयन्ती ? " इति । दमयन्त्याः नाम श्रुत्वा राज्ञः मनसि उत्कण्ठायुक्तजिज्ञासानां समुद्रः आसीत् । राज्ञः मनःस्थितिं ज्ञात्वा हंसः सौन्दर्यलतायाः दमयन्त्याः वर्णनम् आरभत । दक्षिणदिशायां विदर्भमण्डलस्य अलङ्कारत्वेन प्रसिद्धं कुण्डिन-नामकं नगरं वर्तते । तस्य नगरस्य सीमायां गङ्गायाः उपहासं कुर्वती पुण्यसलिला पयोष्णी, वरदा-नदी प्रवहति । तस्य नगरस्य राजा भीमः वर्तते । तस्य पटराज्ञी प्रियङ्गुमञ्जरी अतिरूपवती अस्ति । चतुसॄषु दिक्षु तस्याः सौन्दर्यस्य ख्यातिः वर्तते । परन्तु तयोः एकम् अपि अपत्यं नासीत् । एकदा तौ दम्पती वरदा-नद्याः पवित्रतटे विहारं कुर्वन्तौ आस्ताम् । तस्मिन्नेव काले तौ दम्पती पृष्ठभागे स्वपुत्रं संस्थाप्य वहन्तीं वानरीम् अपश्यत् । तां वानरीं दृष्ट्वा तयोः दम्पत्योः मानसपटले स्वस्य सन्तानहीनत्वस्य संस्मरणम् उदभवत् । तौ दम्पती सन्तानप्राप्त्यै अम्बिकापतेः महेश्वरस्य आराधनायाः विचारम् अकुरुताम् । तस्मिन्नेव काले भगवान् सूर्यः पश्चिमदिग्रूपिणीं नायिकां चुम्बनं कर्तुं पश्चिमदिशां प्रति प्रस्थानं कुर्वन् आसीत् । तेन कामदेवस्य मित्रस्य चन्द्रमसः आह्लादकारिणः किरणाः चतुसॄषु दिक्षु व्याप्ताः अभूवन् । भगवतः शिवस्य चरणयुगलयोः ध्यानं कुर्वती राज्ञी प्रियङ्गुमञ्जरी पवित्रकुशशय्यां गाढनिद्रायाः अधीना अभवत् । 1. इह स्थितः सर्वजगज्जयया धनुः भ्रमं पुष्पशरः करोति ।। 5 ।। 2. कुलीनमनुकूलं च कलत्रं कुत्र लभ्यते ।। 22 ।। 3. केदारेषु विनिःस्पृहाः ।। 2 ।। 4. कुद्धोलूककदम्बकस्य पुरतः काकोऽपि हंसायते ।। 34 ।। 5. सान्द्राचन्द्रमसो न कस्य कुरुते चित्तभ्रमं चन्द्रिका ।। 36 ।। 6. संसारसुखसर्वस्वं प्राणिनां हि प्रियो जनः ।। 21 ।। 7. शुभ्रान् विभ्रमकारिणः शशिकरान् पश्यन्न को मुह्यति ।। 37 ।। उषःकाले राज्ञी प्रियङ्गुमञ्जरी स्वप्नम् अपश्यत् । स्वप्ने भगवान् शिवः भवान्या सह चन्द्रमण्डलात् अवतीर्य अवदत्, "प्रियङ्गुमञ्जरि ! एतां मञ्जरीं स्वीकुरु । मा भैषीः । मम आज्ञया प्रातःकाले दमनक-नामकः महामुनिः आगमिष्यति । स एव त्वयि अनुग्रहं करिष्यति" इति । अपि च महादेवः सुगन्धयुक्तां पारिजातमञ्जरीम् अपि तस्यै अयच्छत् । राज्ञी अपि स्वप्ने तां सहर्षम् अङ्ग्यकरोत् । तस्मिन्नेव काले मङ्गलवाद्यानां ध्वननम् आरब्धम् । मङ्गलवाद्यानां ध्वनिं शृण्वती राज्ञी जागरिता अभवत् । ततः सूर्यनमस्कारं कृत्वा नित्यकार्येषु व्यस्ता अभवत् । अपरत्र मङ्गलवाद्यानां ध्वनिं शृण्वन् राजा अपि नित्यकार्यं समाप्य राज्ञ्याः प्रकोष्टं प्रविष्टः । राज्ञी तु महादेवस्य वचनेन अतिप्रसन्ना आसीत् । राजा राज्ञीं प्रसन्नतायाः कारणम् अपृच्छत् । राज्ञ्याः महादेवस्य वचनसम्बद्धस्य स्वप्नस्य वृत्तान्तं श्रृत्वा राजा अपि समानस्वप्नस्य विषये अकथयत् । ततः तौ दम्पती राजपुरोहितं समानस्वप्नस्य फलम् अपृच्छताम् । राजपुरोहितेन समानस्वप्नस्य फलम् उक्तं, ततः राज्ञः बहुधा प्रशंसा कृता । तस्मिन्नेव काले एकस्य तेजस्विनः मुनेः अर्कमण्डलात् अवतरणम् अभवत् । राजा मुनये नमसकरोत् । मुनिः अवदत्, "चिरञ्जीविन् ! अहं शिवस्य आज्ञया अत्र उपस्थितः । भवान् शीघ्रं हि सागरजलतरङ्गमालायै अलङ्कृतां, सर्वप्रशंसनीयाम्, असामान्यां कन्यां प्राप्स्यति" इति । पुत्रार्थिनी प्रियङ्गुमञ्जरी कन्यायाः वरदानं श्रुत्वा अतीव दुःखिता अभवत् । ततः सा श्लेषात्मकैः वचनैः मुनिं कटुवचनानि अकथयत् । परन्तु कर्मानुसारम् एव फलप्राप्तिः भवति इति मुनिः अबोधयत् । मुनेः वचनं श्रुत्वा अपराधभावम् अनुभवन्ती राज्ञी मुनये स्वालङ्काराणि दातुम् उद्युक्ता अभवत् । परन्तु मम कृते एतत् सर्वं व्यर्थम् अस्ति इति उक्त्वा मुनिः अन्तर्हितः अभवत् । कालक्रमेण राज्ञी प्रियङ्गुमञ्जरी गर्भम् अधरत । गर्भस्थस्य शिशोः लावण्यं राज्ञ्याः मुखमण्डले अपि दृश्यमानम् अभवत् । ततः सा एकां कन्याम् अजनयत् । दमनकमुनेः वरदानेन पुत्रीरत्नस्य प्राप्तिः अभवत् इति विचिन्त्य राजा तस्याः नामकरणं "दमयन्ती" इति अकरोत् । शैशवोचिताः बालक्रीडाः कुर्वती सा बालिका जनकौ आश्चर्यमग्नौ अकरोत् । स्वल्पेकाले एव सा वीणावादने, शलाकालेखने, प्रबन्धालोचने, चिकित्साविज्ञाने च प्रवीणा अभवत् । यौवनकाले तस्याः सौन्दर्यं स्वर्णमयिशिलावत् उल्लसितम् अभवत् । दमयन्त्याः योवनस्य स्वल्पं वर्णनं श्रुत्वा राजा नलः प्रसन्नचित्तेन हंसम् अपृच्छत्, "हे पक्षिराज ‍! तस्याः यौवनस्य वृत्तान्तं पुनः कथ्यताम्" इति । राज्ञः वचनं श्रुत्वा हंसः प्रत्यवदत्, "हे राजन् ! यस्याः सर्वाणि अङ्गानि देवमयानि सन्ति, तस्याः वर्णनम् अहमेकाकी पक्षी कथं कर्तुं शक्नोमि ? तस्याः कटाक्षयुक्ता कमनीया दृष्टिः, कोमलौ हस्तचरणौ, अमृतसमानं कान्तियुक्तं हास्यं, अरुणवर्णीयौ ओष्ठौ, कान्तमन्तः दन्ताः, अतिकृष्णाः केशाः, व्युत्पन्ना वाणी, गौरवर्णा कान्तिः, विशालौ स्तनौ, विस्तृता जघनस्थली, सुगन्धितः निःश्वासः, सुगन्धयुक्तः श्वेदः, शोभासम्पन्नं शरीरं वर्तते । यः मनुष्यः तां प्राप्स्यति, सः पुण्यपुरुषः, भगवतः शिवस्य चरणकमलयोः आराधकः च प्रणामतुल्यः वर्तते" इति । दमयन्त्याः यौवनस्य उक्तं वर्णनं कृत्वा हंसः मौनी अभवत् । 1. केनेन्दुः शिशिरीकृतः ।। 14 ।। 2. चित्ते वाचि क्रियायां च साधूनामेकरूपता ।। 15 ।। 3. प्रायः प्राणिनामीशः शम्भुरेव शुभाशुभकर्मालोक्य तुलाधर इव तुलितं फलमुपकल्पयति ।। 4. श्लाघ्यः शिल्पपरिश्रमः ।। 26 ।। हंसात् दमयन्त्याः वर्णनं श्रुत्वा राजा नलः साश्चर्यं चिन्तामग्नः अभवत् । तेन अनुमानं कृतं यत्, पुरा सः पथिकः यस्याः कन्यायाः विषये कथयन् आसीत्, एषा दमयन्ती सा एवास्ति इति । मम श्रवणेन्द्रियं पौनःपुन्येन तस्याः वार्तारूपिसुधायाः पानं कर्तुं लालायितम् अस्ति । सम्प्रति कामदेवः अपि स्वधनुर्भिः स्वेच्छया स्वकार्यं करोति । परन्तु अहं विचलितः न भविष्यामि । यतः धैर्यम् एव तेजस्विपुरुषाणां धनं भवति । ततः स्मितवदनेन राजा अवदत्, "भवतु । यत् श्रवणीयम् आसीत्, तत् अहं अशृणवम् । अधुना नित्यक्रियायाः समयः अपि अभवत् । अतः वयं समायोचिते कार्ये संल्लग्नौ भवामः । भवान् मनोरमे क्रीडासरोवरे विहारं करोतु । हे वनपालिके ! यदा हंसराजः कमलक्रीडायाः निवृत्तः भवति, तदा तं मम समीपम् आनयतु" इति राजा आदिशत् । राज्ञः गमनान्तरं हंसः स्वसमुदायेन सह विदर्भदेशस्य अलङ्कारत्वेन प्रसिद्धं कुण्डिन-नगरम् अगच्छत् । ततः हंसः नगरस्य राजभवनस्य कन्यान्तःपुरस्य उद्यानयुक्ते सरोवरे विहारं प्रारभत । हंससमूहस्य आगमनस्य समाचारान् कौतुहलयुक्ताः कन्यान्तःपुरस्य कन्याः शीघ्रं हि दमयन्त्यै अयच्छन् । हंसं ग्रहीतुं दमयन्ती ताभ्यः आदेशम् अयच्छत् । सा स्वयम् अपि हंसं ग्रहीतुं सरोवरं प्रापत् । चञ्चलकङ्कणस्य मनोरमध्वनियुक्तमणिबन्धयुक्ताभ्यां हस्ताभ्यां दमयन्ती हंसम् अगृह्णत् । दमयन्त्या गृहीतः हंसः अलौकिकसौन्दर्यस्य स्वामिन्यै दमयन्त्यै दीर्घायुषः आशीर्वचनम् अयच्छत् । द्रष्टव्यस्वरूपिणं, विशालनयनस्वामिनं राजानं नलं पतित्वेन प्राप्नुयात् इत्यपि आशीर्वचनम् अयच्छत् । हंसस्य संस्कृतवाणीं श्रुत्वा साश्चर्यं दमयन्ती चिन्तनमग्ना अभवत् । कदाचित् एषः नलः स एव अस्ति, यस्य विषये गौरमहोत्सवं गमनकाले पथिकः वर्णनम् अकरोत् इत्यचिन्तयत् दमयन्ती । ततः दमयन्ती कोऽयं नलः इति प्रश्नम् अकरोत् । हंसः उदतरत्, निषध-देशस्य राजा वीरसेनः पुत्रकामनया अम्बिकापतेः उपासनाम् अकरोत् । कालान्तरे राज्ञ्याः गर्भात् सूर्यमण्डलसदृशस्य कान्तिमतः पुत्ररत्नस्य जन्म अभवत् । सूतकदिनेषु व्यतीतेषु सत्सु ब्राह्मणाः "नलः" इति तस्य नामकरणम् अकुर्वन् । क्रमशः चूडाकरणादिसंस्कारेषु सम्पन्नेषु सः अनायासम् एव समस्तविद्यायां पारङ्गतः अभवत् । राजपुत्रस्य समान एव शीलादिगुणैर्युक्तः सालङ्कायनस्य पुत्रः श्रुतशीलः तस्य मन्त्री, मित्रं चास्ति । एकदा राजा वीरसेनः मन्त्रिणा सालङ्कायनेन सह राज्यसभायाम् आसीत् । तस्मिन्नेव काले नलः सभां गत्वा पित्रे प्रणामम् अकरोत्, परन्तु सालङ्कायनाय प्रणामं नाकरोत् । राजपुत्रस्य अविनयं दृष्ट्वा सालङ्कायनः प्रेम्णा कठोरवचनानि अकथयत् । हे राजकुमार ! राजहंसो भूत्वापि अहङ्कारविमूढात्मा मा भवतु । सुविषममेधवर्त्याम्, अस्थिरविद्युतवत् विलासरूपितरुणावस्थायां सम्प्राप्य विनयं मा विस्मरतु । जडतां त्यक्त्वा स्वभावेन मधुरो भवतु । स्त्रीणां, श्रियः च विश्वासं मा करोतु । आयुष्मन् ! लोभः न करणीयः । वार्धक्ये प्राप्ते सति गुणेभ्यः द्वेषः न करणीयः । वत्स ! इत्थं स्वच्छन्दत्वं मनसि मा पालयतु । वीरसेनः अपि सालङ्कायनस्य समर्थनम् अकरोत् । राजा वीरसेनः शुभमूहूर्तस्य ब्राह्मणैः सह चर्चां कृत्वा अनुकूले समये नलस्य राज्याभिषेकम् अकरोत् । सालङ्कायनेन नलः कनकदण्डयुक्तं राजछत्रम् अधारयत् । सर्वैः आशीर्वचनानि प्रदत्तानि । किञ्चित् समये व्यतीते सति एकदा राजा युवराजं नलम् अकथयत्, आयुष्मन् ! पत्नीरहितः अहं वानप्रस्थाश्रमं प्रविष्टः । अहं वनं प्रति प्रस्थानं करोमि । राज्यं त्यक्त्वा यदा राजा अगच्छत्, तदा प्रजाः करुणक्रन्दनम् अकुर्वन् । युवराजः नलः अपि अतिविलापम् अकरोत् । नलस्य विषये वृत्तान्तं श्रुत्वा दमयन्ती अचिन्तयत्, अहो ! महानुभावः स्नेही, सुहृदयी च प्रतीयते । अतः सर्वथा प्रीतिपात्रः भवेदेव इति । ततः सा पुनः प्रश्नम् अकरोत्, हे राजहंस ! पश्चात् किमभवत् ? इति । राजहंसः प्रत्युदतरत्, हे सुन्दरोदरि ! सः पितृविरहं विस्मर्तुं स्वसेवकवृन्दैः सह भगवतः शिवस्य चरणकलयोः ध्यानं कुर्वन् एव स्वदिनानि यापयन् अस्ति । 1. अनार्यसङ्गका स्त्री श्रीश्च कं न प्रतारयति ।। 2. अविनीतोऽग्निरिव दहति ।। 3. अविभवः पुरुषः मेष इव कम्बलस्योपयोगं गच्छति ।। 4. तृप्यते केन वानन्दकन्दे कान्ताकथानके ।। 2 ।। 5. धैर्यं धामवतां धनम् ।। 3 ।। 6. मुखरतां न शंसन्ति साधवः ।। यदा राजहंसः निषधराजस्य वर्णनं कृत्वा मौनः अभवत्, तदा दमयन्त्याः हृदये कथाश्रवणेन स्वाभाविकानुरागः समुदभवत् । दमयन्त्याः मन्मथव्यथां दृष्ट्वा परिहासशीला-नामिका सखी कटाक्षं कुर्वती राजहंसम् अकथयत्, महानुभाव ! भवान् यां कथाम् अकथयत्, तया अस्माकं तृप्तिः एव न भवति । कृपया पुनः एतां कथां श्रावयतु इति । राजहंसः प्रत्युदतरत्, सुन्दरि ! सर्वासां स्त्रीणां हृदयप्रासादे प्रतिष्ठितस्य नलस्य अहं कियन्तीः प्रशंसाः करोमि ? संसारेऽस्मिन् द्वे एव रत्नौ समुत्पनौ स्तः । पुरुषरत्नेषु नलः, नारीरत्नेषु दमयन्ती च । अतः हे कुरङ्गशावकनयने ! त्वं तस्मै पृथ्वीपतये योग्या असि इति अहम् अवदम् । भवतु । अधुना अहं गच्छामि । तव कल्याणं भूयात् । त्वं कमपि योग्यं दूतं तत्र प्रेषयसि चेत्, उचितम् । गन्तुम् उद्यतं हंसं परिहासशीला अवदत्, हे महानुभाव ! यथा एतस्याः हृदि भवान् अनुरागालापेन प्रेमाङ्कुरणम् अकरोत्, तथैव भवता तस्य हृदि उत्सुकता जननीया । सख्याः वचनं श्रुत्वा दमयन्ती अवदत्, सखि ! अकारणमेव बन्धवे किमर्थं निवेदनं करणीयम् ? हे कल्याणबन्धो, मित्र ! पुनः आगच्छतु । स्वस्याः प्रियमुक्तावल्याः हारं निष्कास्य हंसस्य कण्ठे संस्थाप्य दयमन्ती अवदत्, एषा हारलता भवतः प्रियाय उपहारम् अस्ति । तथा एषा माला मम स्मृत्या सूत्रधारत्वेन कार्यं करिष्यति इति । हंसः हास्येन सह अवदत्, एतया मालया तस्य समक्षं तव वर्णनस्य यं भारं त्वं मह्यं दास्यसि, सः सहर्षम् अहम् अङ्गीकरोमि । हंसस्य गमने सति दमयन्ती नलस्य चिन्तने भोजनं, क्रीडां, शयनम् इत्यादि सर्वं विस्मृतवती । सः राजहंसः समूहेन सह निषध-नगरम् अगच्छत् । क्रीडातडागे हंसानां पुनरागमनस्य समाचारान् वनपालिका राजानम् अकथयत् । राज्ञः आदेशं प्राप्तवती वनपालिका हंसेन सह राजप्रासादं प्रविष्टा । ततः हंसः दमयन्त्या दत्तां मुक्तावलीं राज्ञे समर्पयति । दीर्घकालं यावत् हंसराजानौ वार्तालापम् अकुरुताम् । ततः हंसः स्वसमूहेन सह राजप्रासादात् प्रस्थानम् अकरोत् । परन्तु राज्ञः स्थितिः अति कष्टकरा अभवत् । रसाः तस्मै पीडां यच्छन्ति स्म, वृश्चिकेन दंशितः स्यात्, तथा राजा सर्वदा असह्यपीडाम् अनुभवति स्म । नृपः कुत्रापि किञ्चिदपि शान्तिं न प्राप्नोति स्म । अपरत्र यदाप्रभृति हंसः दमयन्तीं नलस्य विषये अकथयत्, तदाप्रभृति दमयन्ती अपि कामव्यथया पीडिता आसीत् । नृत्यादि दमयन्त्यै न रोचते स्म । कर्पूरजलसिञ्चितैः कमलदलैः निर्मिता शय्या अपि दमयन्त्यै निद्रासुखं दातुम् असमर्था आसीत् । उभौ अन्योन्यस्य गुणचिन्तने एव रतौ आस्ताम् । विदर्भराजः दमयन्त्याः तरुणावस्थां दृष्ट्वा तस्याः स्वयंवरस्य निर्णयं करोति । मन्त्रिभिः सह परामर्शं कृत्वा सः सर्वेभ्यः राजभ्यः सूचनां दातुं चतुसॄषु दिक्षु ब्राह्मणान् दूतत्वेन प्रेषयति । स्वयं दमयन्ती एकस्मै वृद्धब्राह्मणाय सूचनां यच्छति यत्, निषधाधिपतिं नलम् अपि स्वयंवरे उपस्थातुं प्रेरयतु इति । भीमसेनस्य निमन्त्रणं सम्प्राप्य राजा नलः स्वयंवरं गन्तुम् उद्युक्तः अभवत् । अनेके गिरिग्रामान्, सरितः, वनानि उल्लङ्घ्य राजा नलः विदर्भदेशं प्रापत् । विन्ध्याचलस्य रमणीयतां दृष्ट्वा नर्मदानद्याः मनोरमतटे सः विश्रान्तिं स्वीकरोति । यत्र सेनायाः विश्रान्तिस्थलम् आसीत्, ततः श्रुतशीलः किञ्चित् दूरे आकाशात् अवतरन्तं पुरुषम् अपश्यत् । सः नलं समाचारम् अश्रावयत् यत्, इन्द्रादयः लोकपालाः आगच्छन्तः सन्ति इति । ततः पूर्वदिशातः देवराजेन्द्रस्य आगमनम् अभवत् । विदर्भराजस्य पुत्र्याः दमयन्त्याः स्वयंवरप्रसङ्गे उपस्थातुं गच्छन्तः स्मः इति इन्द्रस्य आदेशेन कुबेरः नलम् अकथयत् । इन्द्रः नलम् अकथयत्, त्वं कार्योचिते कथने चतुरः असि । अतः त्वम् अस्माकं दूतत्वेन तत्र गच्छ । त्वम् अन्तःपुरस्य एकान्ते विदर्भराजस्य दुहितायाः समीपे गन्तुं शक्ष्यसि । यतो हि कोऽपि त्वं द्रष्टुं न शक्ष्यति इति उक्त्वा इन्द्रः नलं दूतो भवितुम् आदिशति । इन्द्रस्य कथनं श्रुत्वा नलस्तु धर्मसङ्कटम् अन्वभवत् । एकत्र व्याघ्रः अस्ति, अपरत्र तटी ; एकत्र दावानलः अस्ति, अपरत्र लुण्ठकाः, एकत्र सर्पः अस्ति, अपरत्र कूपः इति विचाराः तस्य मनसि पौनःपुन्येन समुदभवन् । अन्ततो गत्वा भयग्रस्तः नलः देवतानां दूतत्वेन गन्तुं सज्जः अभवत् । पश्चात् देवाः ततः प्रस्थानम् अकुर्वन् । देवानां गमनानन्तरम् इन्द्रनलयोः संवादम् उद्दिश्य श्रुतशीलः नलम् अकथयत्, अहं जनामि यत्, अधुना भवतां शरीरं, मनश्च चिन्तायाः दावानले ज्वलती स्तः । परन्तु भवान् निश्चिन्तः भवतु । दमयन्ती देवानां वरणं न करिष्यति । सा सर्वथा भवति एव आसक्ता अस्ति । भवान् स्वप्रयत्ने शिथिलः मा भवतु इति । एवं सान्त्वनां प्राप्य राजा मनश्शान्त्यै एकान्ते विहाराय निरगच्छत् । विहारं कुर्वन् राजा नलः सरोवरे स्नानं कुर्वतीः किरातकामिनीः अपश्यत् । सः तासां क्रीडाकौतुकम् आनन्देन पश्यन् आसीत् । परन्तु श्रुतशीलः नलस्य मनःस्थितिं ज्ञात्वा तस्य ध्यानम् अन्यत्र आकर्षयत् । ततः तस्मात् स्थानात् रेवातटे राजानं नीत्वा अगच्छत् । तत्र दीर्घकालं यावत् चिन्तनं कृत्वा सन्ध्याकालानन्तरं राजा स्वशिविरं प्रत्यगच्छत् । एवं सन्तापेन ग्रस्तः राजा सन्ध्यावन्दनादि नित्यकार्यं विस्मृतवान् । परन्तु किन्नरमिथुनगानं श्रुत्वा राजा आह्निकसन्ध्यावन्दाय तत्परः अभवत् । ततः सन्ध्यावन्दनानन्तरं शिवस्य चरणयुगलयोः मधुरवीणायाः पञ्चस्वरेण गीतं श्रुत्वा तत्रैव रात्रौ न्यवसत् । रजनिमवनिनाथः सान्ध्यकर्मावसाने, हरचरणसरोजद्वन्द्वसेवां विधाय । 1. अधरयति धीरपुरुषं क्षणेन मकरध्वजो देवः ।। 66 ।। 2. केन याच्यन्ते चन्द्रचन्दनसज्जनाः परोपकाराय ।। 5 ।। 3. को वान्योऽपि विलीयते न सरसः सीमन्तिनीसङ्गमे ।। 59 ।। 4. छलयति मदनपिशाचः पुरुषं हि मनागपि स्खलितम् ।। 67 ।। 5. तिरयति स्वातन्त्र्यं प्राणिनां परपरिग्रहः ।। 6. नह्येकतलेन तालिका वाद्यते ।। 7. बलीयान् परतो विधिः प्रमाणम् ।। 8. विधेरिव वामभुवामचिन्त्यानि चरितानि भवन्ति ।। 9. हृदयतृणकुटीरे दीप्यमाने स्मराग्नावुचितमनुचितं वा वेत्ति कः पण्डिताऽपि ।। 50 ।। 10. हृद्यं किमुद्वेगिनम् ।। 17 ।। प्रातःकाले वैतालिकः राजानं जागरयितुं स्तुतिपाठम् अकरोत् । ततः जागृतः राजा भुवनभास्कराय प्रणम्य नित्यकार्येषु व्यस्तः अभवत् । नित्यकार्येषु समाप्तेषु सत्सु नारायणस्य स्तुतिं कृत्वा स्वसैनिकैः सह प्रस्थानम् अकरोत् । नर्मदानदीम् उल्लङ्घ्य सः विन्ध्यटवी-नामकं स्थलं प्रापत् । राजा एतस्मिन् स्थले एव वृक्षच्छायायां विश्रामस्थं पथिकम् अपश्यत् । पथिकः यदा राजानम् पश्यत्, तदा मनोहरशब्दैः राज्ञे आशीर्वादान् अयच्छत् । सम्मुखं या नदी प्रवति, तस्याः परिचयं राजा पथिकम् अपृच्छत् । पुष्कराक्ष-आख्यः सः पथिकः यमुनानद्याः वर्णनं कुर्वन् अवदत्, एतस्याः नद्याः जलपानं कृत्वा जनाः अमृतस्य स्वादम् अपि विस्मरन्ति । पुष्कराक्षः अवदत्, विशालाक्षी दमयन्ती मां भवते समाचारं दातुं प्रैषयत् । येन मार्गेण भवान् तत्र गच्छति, तं मार्गं प्रति पश्यन्ती सा गवाक्षे स्थित्वा भवतां प्रतीक्षां करिष्यति । इतः किञ्चित् दूरे एव सर्ज-अर्जून-निचुलैः आच्छादितः चञ्चलचकोराणां, मयूराणां, हंसानां च कोलाहलयुक्तायाः पयोष्णीनद्याः तटे स्थितस्य किन्नरयुगलस्य समीपं भवान् प्राप्स्यति । तत् युगलं दमयन्त्याः आदेशेन एव तत्र स्थितम् अस्ति । एवम् उक्त्वा सः पथिकः राज्ञे दमयन्त्या लिखिताम् एकां भूर्जपत्रिकां यच्छति । भूर्जपत्रिकां दृष्ट्वा राज्ञः हृदि रोमाञ्चः समुदभवत् । समीपवर्ती अनुचरः पथिकस्य हस्तात् भूर्जपत्रिकां नीत्वा राज्ञः हस्ते संस्थापयति । राजा तां भूर्जपत्रिकाम् उद्घाट्य पठनम् आरभत । हे निषधराज ! नलो भूत्वापि भवान् मम कृते अनलः अस्ति । अबलानां चित्तं बलात् कर्षयति इति भवत्सदृशस्य महापुरुषस्य कृते अयोग्यम् अस्ति । भाग्यम् अपि दुर्बलान् एव सन्तापयति । न जाने कदा कुण्डिन-नगरस्य भूमिः भवतां चरणकमलयोः अलङ्कृता भवष्यति ? प्रणयपत्रस्य सुधाधारायां राज्ञः नलस्य मनः मोदते स्म । सः सस्मितम् अवदत्, पुष्कराक्ष ! एषा राजपुत्री सर्वथा प्रशंसीया अस्ति । ततः राजा उत्कण्ठितमनसा पुष्कराक्षं दमयन्त्याः सम्बद्धान् अनेकान् प्रश्नान् अपृच्छत् । पुष्कराक्षस्य उत्तराणि नलस्य मनसि अधिकाम् उत्कण्ठां जनयन्ति स्म । ततः राजा ससैन्यम् अग्रे प्रस्थितवान् । मार्गे एकस्य पर्वतस्य शिलासन्धेः मध्ये स्थित्वा एका किन्नरी स्वप्रियतमाय गीतं गायन्ती आसीत् । राजा ताम् अपश्यत् । पुष्कराक्षः अग्रे गत्वा तां किन्नरीम् अकथयत्, सुन्दरक ! द्रष्टुं न शक्नोति किं ? महाराजः नलः तव नेत्रयोः सम्मुखम् एवास्ति इति । तस्य युगलस्य नाम क्रमेण सुन्दरक, वागुरिका च आसीत् । ततः तत् युगलं राजानं प्राणमत् । सुन्दरकः नामाङ्कितम् अङ्गुलीयकं, सुन्दरं रक्तवस्त्रं च निष्कास्य राज्ञे अयच्छत् । राजा सस्नेहं तत् स्वीकृत्य अवदत्, सुन्दरक ! अहं देव्याः नाम्ना मुद्रितः, आच्छातिः च अस्मि । एषा मुद्रिका, एतत् वस्त्रयुगलं च पुनरुक्तमात्रम् अस्ति । दमयन्त्याः सन्देश एव मम आभूषणम् अस्ति । पश्चात् तेषु दमयन्त्याः विषये चिरकालं यावत् चर्चा अभवत् । तस्मिन् स्थले एव रात्रिनिवासं कृत्वा प्रातःकाले नित्यविधिं समाप्य राजा अग्रे प्रस्थानम् अकरोत् । विन्ध्याटव्याः अग्रे गच्छन् राजा मनोरमदृश्यानि दृष्ट्वा व्यग्रस्वरेण कुण्डिन-नगरं कियद्दूरे अस्ति इति पुष्कराक्षं अपृच्छत् । राज्ञः व्यग्रमनः शान्तं कुर्वन् सः उदतरत्, देव ! वयं प्राप्ताः । वरदातटे महाराष्ट्रदेशस्य भूमिः एषा । अत्रैव दक्षिणस्य सरस्वती विदर्भा नदी प्रभवति । कामदेवस्य उद्यानवत् उद्यानैः, परिपक्वकृषिक्षेत्रैः, कमलवनैः सुशोभितम् एतदेव कुण्डिन-नगरम् अस्ति । मत्तैः कलहंसैः युक्तयोः उभयोः नद्योः सङ्गमतटे राजा सैन्यबलेन सह विश्रामं स्व्यकरोत् । विशालसैन्यबलस्य चरणधूलिकाः कुण्डिन-नगरवासिभ्यः राज्ञः नलस्य आगमनस्य सूचनाम् अयच्छन् । शिविरेषु सैन्यबलस्य, परिजनानां व्यवस्थिते जाते सति कुण्डिन-नगरस्य समीपस्थः एकः दण्डपाशिकः उच्चस्वरेण निषधराजस्य आगमनस्य घोषणाम् अकरोत् । सः घोषयति स्म यत्, निषधदेशस्य सम्राट् आगतवान् अस्ति । सर्वेऽपि चन्दनजलेन राजमार्गं क्षालयन्तु । सर्वे विभूषिताभूषणैः मङ्गलगानेन सह महाराजस्य नलस्य दर्शनं कृत्वा कृतार्थाः भवन्तु इति । 1. उन्मादयति यूनो मनो युवतीनां यौवनश्रीः ।। 2. कुलवधूनां सेवको लोक एषः ।। 54 ।। 3. निपतति किल दुर्बलेषु दैवम् ।। 20 ।। 4. हृदयं ग्राम्या हरन्ति स्त्रियः ।। 70 ।। राजा नलः यदा नगरं प्रविष्टवान्, तदा नागरिकैः सौहार्दपूर्णं स्वागतं कृतम् । ततः नगरे निषधराजस्य प्रवेशस्य समाचारान् श्रुत्वा भीमसेनः दौवारिकाय आदेशम् अयच्छत् यत्, निषधराजम् अत्र आनयतु इति । येन मार्गेण नलः प्रासादं प्रति गच्छन् आसीत्, तेन मार्गेणैव विदर्भराजः नलस्य स्वागताय अग्रे अगच्छत् । विदर्भराजः मार्गे नलं दृष्ट्वा सहर्षम् आलिङ्गनम् अकरोत् । कुशलप्रश्नानन्तरं विदर्भराजः नलम् अकथयत्, अस्माकं पुण्यप्रतापैः एव भवताम् अत्र आगमनम् अभवत् । ततः आतिथ्यं कृत्वा विदर्भराजः स्वप्रासादं प्रत्यगच्छत् । ततः दमयन्त्या प्रेषिताः नार्यः नलाय पुरस्कारान् दत्त्वा स्वागतम् अकुर्वन् । पुष्कराक्षाय, किन्नरयुगलाय च नलः पुरस्कारं दत्त्वा दमयन्त्याः समीपं प्रैषयत् । नलः दमयन्त्यै उपहारं दातुं पर्वतक-नामकं सेवकम् अपि तैः सह प्रैषयत् । प्रतिहारिभ्यः अनुमतिं प्राप्य पर्वतकः अतिथिकक्षं प्रविष्टः । सः प्रासादस्य प्रशंसाम् अकरोत् । ततः दमयन्त्याः वर्णनं कुर्वन् सः अवदत्, महाराज ! तस्याः बालायाः निर्माणे विधात्रा स्वस्य समस्तकौशलस्य उपयोगः कृतः अस्ति । अहं भवतां दूतत्वेन उपस्थितः इति ज्ञात्वा सा मम सत्कारम् अकरोत् । ततः भवता दत्तः उपहारः मया तस्यै प्रदत्तः । वार्तालापकाले पुष्कराक्षेण दमयन्ती सूचिता यत्, देवि ! यद्यपि महाराजः नलः भवत्याम् अति स्निह्यति, तथापि सः इन्द्रदिदेवानां दूतत्वेन अत्र उपस्थितः अस्ति । भवती इन्द्रादिलोकपालेषु केनापि सह विवाहं करोतु इति वक्तुं सः अत्रागतः अस्ति इति । यदा पुष्कराक्षस्य कथनम् अहं समर्थितवान्, तदा राजकुमारी अतीव व्यग्रा अभवत् । चिन्तामग्ना सा कामपि चेष्टां कर्तुम् असमर्था अभवत् । स्वस्याः चञ्चलनेत्राभ्यां सा अति कष्टेन मह्यम् अत्र आगन्तुम् अनुमतिम् अयच्छत् । यदा पर्वतकः राज्ञा सह चर्चां कुर्वन् आसीत्, तदा अवसरपाठकः सन्ध्याकालस्य घोषणाम् अकरोत् । दमयन्त्याः स्थितिं ज्ञात्वा विह्वलमनः राजा पद्भ्यामेव सन्ध्यादिकर्मभ्यः नदीसङ्गमं प्रति अगच्छत् । सन्ध्यादिसमाप्य गहनचिन्तायां मग्नः राजा अचिन्तयत्, अलङ्घनीयवाणीयुक्तानाम् इन्द्रादिलोकपालानाम् आदेशस्य उल्लङ्घनम् अहं कर्तुं न शक्नोमि । एवं चिन्तयन् सः दमयन्त्याः प्रासादस्य समीपं प्राप्तः । ततः इन्द्रस्य वरदानेन नलः अदृश्यः सन् कन्यान्तःपुरं प्रविष्टः । दमयन्त्याः सखीनां गायनं शृण्वन् राजा ध्वनेः दिशायाम् अग्रे अगच्छत् । सः दमयन्त्याः प्रासादं प्राप्य पुनः दृश्यमानः अभवत् । कन्यान्तःपुरे नलस्य उपस्थित्या दमयन्ती, तस्याः सख्यः च निर्निमेषं राजानं पश्यत्यः स्वमपि विस्मृतवत्यः । नलं दृष्ट्वा दमयन्ती अचिन्तयत्, पार्वत्याः आराधनं कृचवती कापि रमणी धन्या एव स्वभुजायाः कण्ठहारं कृत्वा एतस्य युवकस्य आलिङ्गनं करिष्यति इति । हे ब्रह्मन् ! एतादृशं पुरुषं रचयित्वा भवतां परिश्रमः अपि सफलः अभवत् । हे पृथ्वीमातः ! भवती अपि धन्या अस्ति यत्, एतादृशः नरः भवत्याः पतिः अस्ति । दमयन्त्याः मुखं पश्यन् राजा नलः किन्नरीम् अवदत्, हे विहङ्गवागुरिके ! अभ्यागतस्य अतिथेः स्वागतवार्तया शिष्टाचारं न आचरति एतादृशम् आचरणं कथं तव स्वामिन्याः ? सा प्रत्युदतरत्, लज्जामुखया स्वामिन्या भवतां चरणयुगलयोः स्वनेत्रोत्पलानि समर्प्य कम्पनयुक्तेन हस्तकङ्कणध्वनिना भवतां स्वागतं कृतम् अस्ति । तथा च यस्य द्वारे स्तनयुगलरूपिणौ मङ्गलकलशौ स्तः, तादृशे स्वस्याः हृदयरूपिगृहे सा भवतां प्रवेशम् अकारयत् । एतया दत्तायां पर्यङ्किकायां भवान् आसीनः भवतु इति । ततः नलदमयन्त्यौ पर्यङ्किकायाम् अतिष्ठताम् । अन्येषां मुखात् अन्योन्यस्य विषये श्रुतवन्तौ भवन्तौ अधुना अन्योन्यस्य दर्शनस्य आनन्दानुभवं प्राप्नुताम् । उत्सुकतायाः कारणने स्तब्धौ एवं लज्जितौ तौ सङ्कोचेन अन्योन्यं प्रति द्रष्टे सति तयोः हृदये सर्वेऽपि रसाः प्रकटिताः अभूवन् । सखीनाम् आग्रहेण अर्घं दातुम् उद्युक्तां दमयन्तीं नलः सस्मितम् अर्घं स्वीकर्तुं निराकरोत् । ततः सः इन्द्रादिदेवानाम् आदेशस्य विषये सप्रसङ्गं दमयन्तीम् अकथयत् । दमयन्ती सस्मितं प्रियम्बिका-नामिकया सख्या सह चर्चायां व्यस्ता अभवत् । ततः नलः दमयन्तीम् अकथयत्, हे मदिराक्षि ! भवती मृत्युलोकस्य सीमितसुखस्य अधिकारिणी नास्ति । अर्थात् भवती नितरां स्वर्गसुखस्य अधिकारिणी इति अभिप्रायेण नलः दमयन्तीं पौनःपुन्येन अबोधयत् । ततः पर्यङ्किकायाः उत्तिष्ठन् राजा नलः गन्तुम् उद्युक्तः अभवत् । द्वित्राणि पदानि सह चलित्वा नलः दमयन्तीम् अकथयत्, अलम्, अधिकं कष्ठं मास्तु, सानन्दं तिष्ठतु इति । ततः स्वनिवासस्थानम् अगच्छत् । राजा स्वनिवासस्थानं गत्वा पुष्पसदृशायां कोमलशय्यायाम् उपरि स्थित्वा गहनचिन्तायां मग्नः अभवत् । तस्याः मृगनयन्याः नवमिलनावसरे हर्षेण रोमाञ्चितं, शीघ्रतया विकसितम्, उत्कष्ठया उत्थापितं, शृङ्गारेण आलस्ययुक्तं, भयेन चञ्चलनेत्रं, लज्जया शुभ्रकपोलयोः गलितेन स्वेदजलेन युक्तं मुखम् अहं पुनः कदाचित् द्रष्टुं शक्ष्यामि ? सा मृगनयनी दृष्ट्याः न अपसरति । एषा रात्रिः अपि पूर्णतां न गच्छति, न च निद्रा अपि आयाति । कामः अपि पीडितेषु एव प्रहारं करोति । बहुवारं विनाशकानि वस्तूनि अपि सम्मुखम् आगच्छन्ति । एवम् दमयन्त्याः विचारैः, धर्माधर्मयोः वितर्कैः सह एव दीर्घकालः अश्रुपूर्णनेत्राभ्यां नलः जडवत् अतिष्ठत् । ततः भगवतः शिवस्य चरणयुगलयोः चिन्तनं कृत्वा नृपतिः नेत्रम् उन्मिल्य रात्रिम् अयापयत् । 1. अनालोचनगोश्चायमनुरागोऽङ्गनाजनस्य ।। 2. कार्येण कारणविशेषगुणोऽनुमेयः ।। 22 ।। 3. दग्धोविधिर्विधत्ते न सर्वं गुणसुन्दरं जनं कमपि ।। 21 ।। 4. न खलु गुण-विशेषः प्रेमबन्धप्रयोगे ।। 47 ।। 5. न खलु पारिजातमञ्जरी जरठपवनप्रेङ्खोलनायासं सहते ।। 46 ।। 6. नानाभङ्गिभिरन्द्रजालसदृशं दैवं हि चित्रीयते ।। 6 ।। 7. वीणायां वाद्यमानायां वेदोद्गारो न रोचते ।। 46 ।। 8. शृङ्गाररङ्गशाला हरति न बाला मनः कस्य ।। 20 ।। 9. स्मरपस्मारोऽयं भ्रमयति दृशं घूर्णयति च ।। 17 ।। त्रिविक्रमः भट्टः चम्पूकाव्यम् महाभारतम् नलः दमयन्ती नलचम्पूः नलचम्पू हिन्द्याम् नलचम्प्वाः उल्लेखः सम्पूर्णं पुस्तकम्
{ "source": "wikipedia" }
चेयेन् अमेरिका संयुक्त संस्थानस्य वयोमिङ्राज्यस्य राजधानी अस्ति।
{ "source": "wikipedia" }
'कन्नडस्य कण्वः' इत्येव प्रसिद्धः बेल्लूरु मैलारय्य श्रीकण्ठय्यः विच्छिद्रस्य कर्णाटकस्य एकीकरणाय, तस्य अभिवृद्धये च महान्तं परिश्रमम् अकरोत् । अयं 1884 तमे वर्षे जनवरिमासस्य 3 दिनाङ्के तुमकूरुमण्डलस्य सम्पिगेग्रामे जन्म प्राप्तवान् । अस्य पिता मैलारय्यः, माता भागीरथम्मा च । अयं वृत्त्या अध्यापकः । मैसूरुविश्वविद्यालयः कवेः कार्यक्षेत्रम् । कविः नवोदयसाहित्यस्य प्रवर्तकः आसीत् । एतस्य आङ्ग्लगीतेषु सामान्यजनानां भावनाः तथा सुखदुखयोः विविधानि रूपाणि च स्पष्टं वयं द्रष्टुं शक्नुमः ।गदायुद्धनाटकं, अश्वथामन्, पारसीकरु, होङ्गनसुगलु, कन्नडिगरिगे ओल्लेय साहित्यगलु, एताः कवेः कृतयः । कर्णाटकस्य तथा कन्नडभाषायाः कृते कवेः सेवा अपारा । एषः गुल्बर्गनगरे 1928 तमे वर्षे प्रचलिते कन्नडसाहित्यसम्मेलने अध्यक्षस्थानम् अलङ्कृतवान् आसीत् । मैसूरुमाहाराजेन 1938 तमे वर्षे राजसेवासक्ता इति बिरुदं प्राप्तवान् । कविः बि. यम्. श्रीकण्ठय्यः स्वस्य 'काणिके' इत्येतस्मिन् गीते पाश्चात्यगीतानां सौन्दर्यं कन्नडकाव्यकलया सह तोलयन् तस्य वैशिष्ट्यं दर्शितवान् अस्ति । आङ्लगीतानां कन्नडरूपं पठामश्चेत् तस्य कथनस्य सत्यांशः अस्माभिः ज्ञायते । अस्माकं साहित्यभाण्डारं विमर्शात्मकदृष्ट्या परिशील्य तस्मिन् विद्यमानाः उत्तमांशाः रक्षणीयाः अनुत्तमांशाः परित्यक्तव्याः इत्येषः तस्य आशयः आसीत् । तुलनात्मकदृष्ट्या अन्यासां भाषाणाम् अध्ययनं कुर्वन्तु । अस्माकं भाषाणाम् अभिवृद्धिं साधयन्तु इति कविः कन्नडजनानां कृते सन्देशं दत्तवान् अस्ति ।
{ "source": "wikipedia" }
मध्यप्रदेशराज्यं भारतस्य् मध्य्खण्डेर विद्यमानं किञ्चन राज्यम् अस्तिध । अस्य विस्तीर्णता 3,08,252 च.कि.मी. परिमिता अस्ति । मध्यप्रदेशस्य राजधानी भोपाल इति नगरम् अस्ति । 2000 तमवर्षस्य 'नवम्बर'मासस्य 1 दिनाङ्के अस्मात् राज्यात् छत्तीसगढनामकः प्रदेशः पृथक् कृतः, नूतनराज्यत्वेन संस्थापितश्च । ततः पूर्वं मध्यप्रदेशराज्यं भारते बृहत्तममं राज्यम् आसीत् । इदानीं राजस्थानराज्यं बृहत्तमम् अस्ति । मध्यप्रदेशस्य केषाञ्चन क्षेत्राणाम् उल्लेखाः पुराणेषु अपि लभ्यन्ते । एकलक्षवर्षतः पूर्वं मध्यप्रदेशस्य रायसेनमण्डले 'भीम बेट्का' गुहायां मानवाः वसन्ति स्म इति अत्रत्यानां जनानां विश्वासः । अत्र विद्यमानानि गुहाचित्राणि 300 वर्षेभ्यः पूर्वं चित्रितानि । मध्यप्रदेश-राज्यं भारतस्य द्वितीयं बृहत्तमं राज्यं वर्तते । मध्यप्रदेशराज्यं द्वयोः भागयोः विभक्तम् अस्ति । क्षेत्रीयः भागः, शैलप्रस्थीयः भागः च । अस्य प्रदेशस्य उत्तरभागः क्षेत्रीयः अस्ति । किन्तु मध्यभागः, पश्चिमभागश्च शैलप्रस्थीयः भागः अस्ति । इदं क्षेत्रं मालवा-शैलप्रस्थः कथ्यते । प्राकृतिकसंरचनादृष्ट्या इदं राज्यं सप्तभागेषु विभक्तम् अस्ति । मध्यभारतस्य शैलप्रस्थः, बुन्देलखण्ड-उच्चप्रदेशः, मालवा-शैलप्रस्थः, विंध्यकगारक्षेत्रं, “नर्मदा घाटी”, सतपुडा-पर्वतशृङ्खला, बघेलखण्ड च । मध्यप्रदेशस्य पश्चिमोत्तरदिशि मध्यभारतस्य शैलप्रस्थः स्थितः अस्ति । तस्य विस्तारः 32,896 चतुरस्रकिलोमीटर्मितः अस्ति । इदं शैलप्रस्थीयं क्षेत्रम् उत्तरप्रदेश-राज्यं, राजस्थान-राज्यं यावत् विस्तृतम् अस्ति । प्रदेशस्य मध्योत्तरभागे बुन्देलखण्डस्य उच्चप्रदेशः स्थितः अस्ति । “नर्मदा घाटी” इत्यस्यस्य क्षेत्रस्य विस्तारः 86,000 चतुरस्रकिलोमीटर्मितः अस्ति । इदं क्षेत्रं महाराष्ट्र-राज्यं, गुजरात-राज्यं यावत् विस्तृतम् अस्ति । अस्य क्षेत्रस्य उत्तरे विन्ध्यपर्वतशृङ्खला, दक्षिणे सतपुडापर्वतशृङ्खला च विद्यते । सतपुडा-पर्वतशृङ्खला नर्मदागोदावरी-नद्योः विभाजनं करोति । सोन-नदी बघेलखण्ड-शैलप्रस्थीयक्षेत्रस्य प्रमुखा नदी वर्तते । अस्मिन् क्षेत्रे आदिवासिजनाः अधिकमात्रायां निवसन्ति । अस्य राज्यस्य जलवायुः उष्णकटिबन्धीयः अस्ति । मध्यप्रदेश-राज्यस्य उत्तरदिशि उत्तरप्रदेश-राज्यम्, उत्तरपूर्वदिशि छत्तीसगढ-राज्यं, दक्षिणदिशि महाराष्ट्र-राज्यं, पश्चिमदिशि राजस्थान-राज्यं गुजरात-राज्यं च अस्ति । अस्य राज्यस्य मध्यस्थात् कर्करेखा गच्छति । मध्यप्रदेश-राज्ये बह्व्यः नद्यः प्रवहन्ति । नर्मदानदी, चम्बलनदी, ताप्तीनदी, सोननदी, बेतवानदी, क्षिप्रानदी, कालीसिन्धनदी, तवानदी च इत्यादयः अस्य राज्यस्य प्रमुखाः नद्यः सन्ति । नर्मदा-नदी अस्य राज्यस्य जीवनरेखा अपि कथ्यते । अमरकण्टक-नगरम् अस्याः नद्याः उद्गमस्थलं वर्तते । इन्दौर-मण्डलस्य महू-नगरस्य समीपे जानापाव-पर्वतक्षेत्रं चम्बल-नद्याः उद्गमस्थलं वर्तते । सिहावा-नगरस्य समीपे महानद्याः, सतपुडा-पर्वतशृङ्खलायाः बैतुल-शैलप्रस्थे ताप्ती-नद्याः, मालवा-शैलप्रस्थे कालीसिन्ध-नद्याः, विन्ध्याचलपर्वते पार्वती-नद्याः, कैमूर-पर्वतशृङ्खलायां टोंस-नद्याः, उज्जैन-नगरे क्षिप्रा-नद्याः, पचमढी-नगरे तवा-नद्याः च उद्गमस्थलम् अस्ति । मध्यप्रदेशराज्यं वनदृष्ट्या समृद्धम् अस्ति । अस्य राज्यस्य भौगोलिकक्षेत्रस्य पञ्चत्रिंशत्प्रतिशतं भागः वनविस्तारः अस्ति । राज्ये एकलक्षचतुरस्रकिलोमीटर्मिते क्षेत्रे वनानि सन्ति । मध्यप्रदेशराज्ये अन्येषां राज्यानाम् अपेक्षया सर्वाधिकानि वनानि सन्ति । व्यवस्थादृष्ट्या प्रदेशे त्रिप्रकारकाणि वनानि सन्ति । आरक्षितवनं, संरक्षितवनं, अवर्गीकृतवनं च । मध्यप्रदेशराज्ये मुख्यतः चतुष्टप्रकारकाणि वनानि सन्ति । उष्णकटिबन्धीयवनं, शुष्कवनम्, उष्णकटिबन्धीयार्द्रवनम्, उपोष्णकटिबन्धीयपर्वतीयवनम्, उष्णकटिबन्धीयकण्टकीयवनं च । सर्वप्रथमं मध्यप्रदेश-राज्येन एव वनानां राष्ट्रियकरणं कृतम् । इदं राज्यं “टाईगर् स्टेट्” इति नाम्ना अपि ज्ञायते । यतः अस्मिन् प्रदेशे भारतस्य व्याघ्राणां 19 प्रतिशतं व्याघ्राः सन्ति । अस्मिन् राज्ये प्रायः पञ्च व्याघ्रपरियोजनाक्षेत्राणि सन्ति । सतपुडा-व्याघ्रपरियोजना, बान्धवगढ-व्याघ्रपरियोजना, पेंच-व्याघ्रपरियोजना, पन्ना-व्याघ्रपरियोजना, कान्हा-व्याघ्रपरियोजना च । मध्यप्रदेश-राज्ये चित्रकायः, मृगः, महिषः, कृष्णमृगः, भल्लुकः, व्याघ्रः, सिंहः इत्यादयः वन्यजीवाः सन्ति । राज्येऽस्मिन् अन्यराज्यानाम् अपेक्षया राष्ट्रियोद्यानानि, अभयारण्यानि च सर्वाधिकानि सन्ति । मध्यप्रदेशराज्यस्य इतिहासः अतीव पुरातनः अस्ति । पाषाणयुगस्य त्रयाणां कालानाम् अवशेषाः मध्यप्रदेशराज्ये प्राप्यन्ते । षष्ठशताब्द्यां षोडशमहाजनपदेषु जनपदद्वयम् आसीत् । चेदि, अवन्ती च । विक्रमादित्यः मध्यप्रदेशस्य शासकः राजा आसीत् । तेन विक्रमसंवतः आरम्भः कृतः । राज्ञा अशोकेन सर्वप्रथमम् उज्जैन-नगरे शासनं कृतम् । समयान्तरे इदं क्षेत्रं गुप्तसाम्राज्यस्य मुख्याङ्गम् अभवत् । समुद्रगुप्तः गुप्तशासकानां सफलशासकः आसीत् । भगवतः बुद्धस्य काले राजा चन्द्रप्रद्योतः अस्य प्रदेशस्य राजा आसीत् । सप्तमशताब्द्यां हर्षवर्धनेन राज्ञा अस्मिन् प्रदेशे शासनं कृतम् आसीत् । नवमशताब्द्याम् अस्मिन् प्रदेशे चन्देल-वंशस्य शासनम् आरब्धम् । तैः “खजुराहो” इत्येतन्नगरम् अस्य नगरस्य राजधानी कृता । “नन्नुक” इत्याख्यः चन्देल-राजवंशस्य संस्थापकः आसीत् । चन्देल-वंशजैः एव खजुराहो-नगरे भव्यमन्दिराणां निर्माणं कारितम् । अनन्तरं प्रतिहारवंशजैः, गहरवार-वंशजैः च शासनं कृतम् । एकादशशताब्द्याः आरम्भे मुस्लिमशासकाः मध्यभारतम् आगतवन्तः । अकबर-राज्ञः शासनकाले मुगल-वंशस्य शासनम् आरब्धम् । मुगल-शासकानां पतनान्तरं मराठा-शासकैः अस्मिन् प्रदेशे शासनं कृतम् । किन्तु आङ्ग्ल-शासकानां प्रभावः अधिकः आसीत् । तेन कारणेन मराठा-शासकाः पराजिताः । ग्वालियर-नगरे सिन्धिया-वंशस्य शासनम् आसीत् । “रानोजी” इत्याख्यः सिन्धिया-वंशस्य संस्थापकः आसीत् । “महादजी” इत्याख्यः सिन्धियावंशस्य प्रतापी राजा आसीत् । उच्यते यत् ई. स. 1810 पर्यन्तं सिन्धिया-वंशस्य राजधानी उज्जैन-नगरम् आसीत् । मध्यप्रदेशराज्ये 50 मण्डलानि सन्ति । प्रशासनसौकर्यार्थं राज्यं दशधा विभक्तम् । दशसु विभागेषु 50 मण्डलानि समाविष्टानि । यथा- मध्यप्रदेशराज्ये चत्वारि महानगराणि सन्ति । इन्दौर, भोपाल, जबलपुरं, ग्वालियर च । मध्यप्रदेश-राज्यस्य किञ्चन इन्दौर-मण्डलम् अस्ति, तस्य केन्द्रम् इन्दौर-नगरम् । इदं मालवा-शैलप्रस्थे स्थितम् अस्ति । मध्यप्रदेश-राज्यस्य हृदयं मन्यते इदं नगरम् । अस्मिन् नगरे द्वे नद्यौ प्रवहतः । एका खान-नदी, अपरा सरस्वती-नदी च । अस्मिन् नगरे बहूनि वीक्षणीयस्थलानि सन्ति । एतेषु स्थलेषु अधिकानि स्थलानि मानवनिर्मितानि सन्ति । इन्दौर-नगरं मध्यप्रदेश-राज्यस्य बृहत्तमं नगरम् अस्ति । अष्टादशशताब्द्यां भगवतः इन्द्रेश्वरस्य एकं मन्दिरम् आसीत् । अस्य मन्दिरस्य नाम्ना एव “इन्दौर” इति नाम अभवत् । “राव नन्दलाल चौधरी” इत्याख्येन अस्य नगरस्य अन्वेषणं कृतम् आसीत् । अस्मिन् नगरे बहुभिः शासकैः शासनं कृतम् । अतः अस्य नगरस्य इतिहासः समृद्धः अस्ति । तेष्वपि होलकर-राजवंशजाः प्रसिद्धाः सन्ति । इन्दौर-महानगरे प्राचीनानि भवनानि, स्मारकाणि, मन्दिराणि च सन्ति । अतः पर्यटकाः भ्रमणार्थम् इन्दौर-नगरं गच्छन्ति । अस्य नगरस्य पर्यटनस्थलानि जनेषु लोकप्रियानि सन्ति । राजवाडा, कांच-मन्दिरं, ग्लास-मन्दिरं, बीजासेन टेकरी च इत्यादीनि अस्य नगरस्य वीक्षणीयस्थलानि सन्ति । तत्र “लालबाग पैलेस्” इत्येतत् होलकर-शासकस्य निवासस्थलम् आसीत् । अतः मध्यप्रदेश-राज्ये तत्प्रसिद्धम् अस्ति । मेघदूत-उपवनम् अस्य नगरस्य सुन्दरम् उद्यानं वर्तते । गीताभवनम् अस्य नगरस्य प्रार्थनास्थलं वर्तते । तत्र समीपस्थेषु स्थलेषु प्रत्येकं धर्माणां जनाः गच्छन्ति । इन्दौर-महानगरे सङ्ग्रहालयः अपि अस्ति । तत्र बहुप्राचीनानि स्मारकाणि सन्ति । “राजवाडा” इत्येतत् स्थलम् इन्दौर-नगरस्य सर्वाधिकं चर्चितं स्थलम् अस्ति । अस्य नगरस्य शिल्पोद्योगाः, कलाः च मध्यप्रदेशराज्ये प्रसिद्धम् अस्ति । एते सर्वे उद्योगाः विश्वस्तरे प्रचलन्ति । इन्दौर-नगरे पर्यटनाय यातायातसौकर्यं विस्तृतं वर्तते । अतः बहुमात्रायां जनाः पर्यटनाय इन्दौर-महानगरं गच्छन्ति । शीतर्तौ जनाः तत्र भ्रमणार्थं गच्छन्ति । इन्दौर-महानगरं मध्यप्रदेश-राज्यस्य औद्योगिकं नगरम् अपि अस्ति । अतः इदं नगरं भारतस्य प्रमुखनगरेषु सम्बद्धम् अस्ति । “तृतीयक्रमाङ्कस्य राष्ट्रियराजमार्गेण”, नवषष्टीतमेन राष्ट्रियराजमार्गेण, षडशीतितमेन राष्ट्रियराजमार्गेण च सह इन्दौर-नगरं संलग्नम् अस्ति । इन्दौर-नगरे सर्वकारप्रचालितानि बसयानानि प्रचलन्ति । इतः परं भाटययानानि अपि प्राप्यन्ते । तत्र चत्वारि रेलस्थानकानि सन्ति । राजेन्द्रनगर-रेलस्थानकं, लोकमान्यनगर-रेलस्थानकं, सैफीनगररेलस्थानकं, लक्ष्मीबाई-नगर-रेलस्थानकं च । एतानि रेलस्थानकानि समीपस्थैः नगरैः ग्रामैः च सम्बद्धानि सन्ति । भारतस्य प्रमुखनगरेभ्यः इन्दौर-नगरात् नियमितरूपेण रेलयानानि प्राप्यन्ते । इन्दौर-नगरे “देवी अहिल्याबाई होलकर” इति नामकं विमानस्थानकम् अस्ति । इदं विमानस्थानकं भारतस्य प्रमुकनगरैः सह सम्बद्धम् अस्ति । देहली-महानगराय, मुम्बई-महानगराय, कोलकाता-महानगराय इत्यादिभ्यः नगरेभ्यः नियमितरूपेण वायुयानानि प्राप्यन्ते । मध्यप्रदेश-राज्यस्य चतुर्षु महानगरेषु अन्यतमम् अस्ति इदं भोपाल-महानगरम् । इदं मध्यप्रदेशराज्यस्य भोपालमण्डलस्य मुख्यालयः, मध्यप्रदेशराज्यस्य राजधानी च वर्तते । नगरमिदं तडागानां नगरत्वेन ज्ञायते । पुरा भोपाल-महानगरं राजवंशजानां राजधानी अपि आसीत् । भोपाल-नगरं भारतस्य स्वच्छनगरेषु अन्यतमम् अस्ति । भोपाल-नगरस्य समीपे बहूनि वीक्षणीयस्थलानि सन्ति । केवरा-जलबन्धः अस्य नगरस्य प्रसिद्धं पर्यटनस्थलम् अस्ति । “मनुबहन की टेकरी” इत्येतत् स्थलम् अपि भ्रमणाय उत्तमं स्थलं वर्तते । इदं स्थलं पर्वतीयक्षेत्रे स्थितम् अस्ति । इदं स्थलं जैनधर्मस्य अपि धार्मिकस्थलम् अस्ति । शाहपुरा-तडागः भोपाल-नगरस्य बाह्यक्षेत्रे स्थितः अस्ति । स्थानीयजनेषु अयं तडागः लोकप्रियः वर्तते । भोपाल-नगरात् 7 किलोमीटर्मिते दूरे स्थितं भगवतः शिवस्य गुहा-मन्दिरं प्रसिद्धम् अस्ति । भोपाल-नगरे बहूनि ऐतिहासिकानि भवनानि सन्ति । तेषु भवनेषु गौहर-भवनं, शौकत-भवनं, “पुराना किला”, “सदर मञ्जिल” च अन्यतमानि सन्ति । राज्ञा भोजेन ई. स. 1000 तः 1055 पर्यन्तं भोपाल-नगरं संस्थापितम् आसीत् । राजा भोजः परमारवंशस्य शासकः आसीत् । “दोस्त मुहम्मद खान” इत्याख्येन अष्टादशशताब्द्याः उत्तरार्धे अस्य नगरस्य आधुनिकविकासः कृतः । अनन्तरं बहुभिः शासकैः शासनं कृतम् आसीत् । “हसीदुल्लाह खान” इत्याख्यः अस्य नगरस्य अन्तिमः शासकः आसीत् । भोपाल-नगरस्य वास्तुकलासु, भोजने, सङ्गीते, कलासु, संस्कृतिषु, पाककलासु च वैदेशिकप्रभावाः दृश्यन्ते । ई. स. 1949 तमस्य वर्षस्य अप्रैल-मासे भारते अस्य नगरस्य विलयः जातः । ततः प्रभृति भोपाल-नगरं विकासशीलम् अस्ति । भारतभवनं, मोती मस्जिद्, बिरलामन्दिरं, जामा मस्जिद् च भोपालनगरस्य आकर्षणस्य केन्द्राणि सन्ति । भोपालनगरस्य जलवायुः उष्णकटिबन्धीयः अस्ति । अक्टूबर-मासतः दिसम्बर-मासपर्यन्तम् अस्य नगरस्य वातावरणं पर्यटनाय उत्तमं भवति । भोपाल-नगरं भूमार्गेण भारतस्य प्रमुखनगरैः सह सम्बद्धम् अस्ति । तत्र सर्वकारप्रचालितानि बसयानानि अपि प्रचलन्ति । भोपाल-नगरे एकं रेलस्थानकम् अस्ति । भोपाल-नगरात् देहली-महानगराय, कोलकाता-महानगराय, मुम्बई-महानगराय, इन्दौर-महानगराय, चेन्नै-महानगराय च नियमितरूपेण रेलयानानि प्राप्यन्ते । भोपाल-नगरे राजाभोज-विमानस्थानकं स्थितम् अस्ति । इदं विमानस्थानकं भोपालनगरात् 15 किलोमीटर्मिते दूरे स्थितम् अस्ति । अस्मात् विमानस्थानकात् प्रतिदिनं राष्ट्रियाणि, अन्ताराष्ट्रियाणि च वायुयानानि प्राप्यन्ते । मुम्बई-महानगराय, देहली-महानगराय, इन्दौर-महानगराय, ग्वालिय-महानगराय च नियमितरूपेण वायुयानानि प्राप्यन्ते । अनेन प्रकारेण भोपाल-नगरं भूमार्गेण, रेलमार्गेण, वायुमार्गेण च भारतस्य प्रमुखनगरैः सह सम्बद्धम् अस्ति । जबलपुर-नगरं मध्यप्रदेशराज्यस्य जबलपुर-मण्डलस्य मुख्यालयः वर्तते । अत्र भेडाघाट-स्थले श्वेतशैलानां शिलाः सन्ति । अतः सम्पूर्णे विश्वस्मिन् प्रसिद्धम् अस्ति । अनेन कारणेन इदं नगरं “श्वेतशैलस्य नगरम्” इति कथ्यते । “भेडाघाट” इत्येतत् स्थलं जबलपुरनगरस्य पर्यटनस्थलं वर्तते । साम्प्रतं जबलपुर-नगरं महानगरम् अपि अस्ति । यतः औद्योगिकदृष्ट्या, शैक्षणिकदृष्ट्या च विकासशीलम् अस्ति । इदं नगरम् ऐतिहासिकम् अपि अस्ति । पुरा अस्मिन् नगरे गोण्ड-वंशजैः, कलीचुरी-वंशजैः च शासनं कृतम् आसीत् । अनन्तरं मराठा-वंशजैः, मुगल-वंशजैः च अपि शासनं कृतम् आसीत् । अनन्तरम् इदं नगरं ब्रिटिश्-सर्वकाराधीनम् आसीत् । अस्मिन् नगरे बहूनि तीर्थस्थलानि, पर्यटनस्थलानि च सन्ति । “चौंसठ योगिनी मन्दिर”, “पिसनहारी की मढिया”, “त्रिपुर सुंदरी मन्दिर” एतानि तीर्थस्थलानि प्रसिद्धानि सन्ति । तत्र “डुमना नेचर रिसर्व्” इत्येतत् अभयारण्यम् अपि वर्तते । जबलपुर-नगरस्य बरघी-जलबन्धः सम्पूर्णे भारते विख्यातः अस्ति । जनाः पर्यटनाय तत्र गच्छन्ति । तिलवारा-घट्टः, हनुमान-तडागः, सङ्ग्रामसागर-तडागः, मदनमहल-दुर्गः, “रानी दुर्गावती मेमोरियल म्यूजियम्” इत्यादीनि अस्य नगरस्य वीक्षणीयस्थलानि सन्ति । साम्प्रतम् अपि प्राचीनकालावशेषाः दुर्गेषु, मन्दिरेषु च प्राप्यन्ते । तेन कारणेन प्रतिवर्षं पर्यटकानां सङ्ख्या वर्धते । जबलपुर-नगरं मध्यप्रदेश-राज्यस्य “संस्कारधानी” इति अपि कथ्यते । कलाक्षेत्रे संस्कृतिक्षेत्रे च जबलपुर-नगरस्य ख्यातिः वर्तते । “राममनोहर सिन्हा” इत्याख्यस्य जन्म अपि जबलपुर-नगरे अभवत् । तेन भारतीयसंविधानस्य मूलप्रस्तावनायाः परिकल्पना कृता आसीत् । क्रीडाक्षेत्रे अपि जबलपुर-नगरं ख्यातम् अस्ति । यतः ब्रिटिश्-शासनकाले स्नूकर-क्रीडायाः आविष्कारः अस्मिन् नगरे एव अभवत् । शीतर्तौ जबलपुर-नगरस्य वातावरणं मनोहरं भवति । अतः तस्मिन् काले जनाः भ्रमणार्थं तत्र गच्छन्ति । जबलपुर-नगरं मध्यप्रदेश-राज्यस्य, महाराष्ट्र-राज्यस्य च विभिन्ननगरैः सह सम्बद्धम् अस्ति । जबलपुर-नगरे वैयक्तिकवाहनानि, सर्वकारप्रचालितानि बसयानानि च प्रचलन्ति । जबलपुर-नगरं भूमार्गेण भारतस्य प्रमुखनगरैः सह संलग्नम् अस्ति । जबलपुर-नगरे एकं रेलस्थानकम् अस्ति । देहली-महानगराय, मुम्बई-महानगराय, कोलकाता-महानगराय, अहमदाबाद-महानगराय, चेन्नै-महानगराय, भोपाल-महानगराय च जबलपुर-नगरात् नियमितरूपेण रेलयानानि प्राप्यन्ते । जबलपुर-नगरे “डुमना” इत्याख्यम् एकं लघुविमानस्थानकम् अस्ति । तद्विमानस्थानकं जबलपुर-नगरात् 20 किलोमीटर्मिते दूरे स्थितम् अस्ति । तस्माद् विमानस्थानकात् मुम्बई-महानगराय, इन्दौर-महानगराय, देहली-महानगराय, भोपाल-महानगराय च वायुयानानि प्राप्यन्ते । अनेन प्रकारेण जबलपुर-नगरं भूमार्गेण, रेलमार्गेण, वायुमार्गेण च भारतस्य विभिन्ननगरैः सह सम्बद्धम् अस्ति । तेन पर्यटकाः सरलतया जबलपुर-नगरं प्राप्तुं शक्नुवन्ति । ग्वालियर-नगरम् आग्रा-नगरस्य दक्षिणदिशि 122 किलोमीटर्मिते दूरे स्थितमस्ति । इदं नगरं मध्यप्रदेशस्य पर्यटनराजधानी वर्तते । नगरमिदं मध्यप्रदेशराज्यस्य चतुर्थं बृहत्तमं नगरम् अस्ति । इदं नगरम् औद्योगिकं नगरं, प्रगतिशीलं च वर्तते । नगरमिदम् ऐतिहासिकं वर्तते । तत्र प्राचीनमन्दिराणि, प्राचीनभवनानि, स्मारकाः च सन्ति । तत्र एकः दुर्गः अस्ति । तस्मै दुर्गाय ग्वालियर-नगरं भारते प्रसिद्धम् अस्ति । सः दुर्गः उत्तरभारतीयराजवंशानां प्रशासनिककेन्द्रम् आसीत् । आधुनिकभारतस्य इतिहासे अपि ग्वालियर-नगरस्य स्थानं महत्त्वपूर्णम् अस्ति । अष्टमशताब्द्यां सूरजसेन इत्याख्येन राज्ञा ग्वालियर-नगरस्य स्थापना कृता । “ग्वालिपा” इत्याख्यस्य साधोः नाम्ना अस्य नगरस्य नाम “ग्वालियर” इति कृतम् । तेन साधुना राज्ञः कुष्ठरोगस्य उपचारः कृतः । षष्ठीशताब्द्यां हूणवंशस्य शासनम् आसीत् । अनन्तरम् कन्नौज-साम्राज्यस्य परिहारवंशजस्य आधीन्ये अभवत् । ई. स. 923 तमवर्षपर्यन्तं परिहार-राजभिः शासनं कृतम् आसीत् । ई. स. 1196 तमे वर्षे देहली-साम्राज्यस्य “कुतुबुद्दीन ऐबक” इत्याख्येन राज्ञा इदं साम्राज्यं जितम् । ततः परं “शमसुद्दीन अल्तमश” इत्याख्येन राज्ञा ई. स. 1232 तमवर्षपर्यन्तं शासनं कृतम् आसीत् । अस्मिन् नगरे मुगल-शासकैः अपि शासनं कृतम् । ई. स. 1553 तमे वर्षे विक्रमादित्य-राज्ञा ग्वालियर-नगरं जितम् । अष्टादशशताब्द्यां, नवदशशताब्द्यां च “सिन्धिया” इत्याख्येन मराठा-शासकेन ब्रिटिश-जनैः सह ग्वालियर-नगरे शासनं कृतम् । ई. स. 1857 तमे वर्षे मराठावंशस्य राज्ञ्या लक्ष्मीबाई इत्याख्यया ब्रिटिशशासकैः सह युद्धं कृतम् । तदा तस्याः मृत्युः अभवत् । ग्वालियर-दुर्गः, “फुल बाग”, सूरजकुण्डः, “हाथी पूल”, “मान मन्दिर महल”, “जय विलास महल” इत्यादीनि ग्वालियर-नगरस्य प्रमुखाणि वीक्षणीयस्थलानि सन्ति । भारतस्य प्रसिद्धः गायकः तानसेनः अपि अस्मिन् नगरे एव जनिं लेभे । ग्वालियर-नगरे प्रतिवर्षं “तानसेनसङ्गीतसमारोहः” आचर्यते । नगरमिदं सिक्ख-धर्मस्य, जैन-धर्मस्य च प्रसिद्धं तीर्थस्थलम् अस्ति । ग्वालियर-नगरं राष्ट्रियराजमार्गेण भारतस्य प्रमुखनगरैः च सह सम्बद्धम् अस्ति । देहली, आग्रा, इन्दौर, जयपुर, भोपाल च इत्यादिभ्यः नगरेभ्यः ग्वालियर-नगरात् बसयानानि प्राप्यन्ते । ग्वालियर-नगरे एकं रेलस्थानकम् अस्ति । तद् ग्वालियर-नगरस्य मध्ये स्थितम् अस्ति । इदं रेलस्थानकं देहली-चेन्नै-रेलमार्गस्य मुख्यं रेलस्थानकम् अस्ति । देहली, चेन्नै, कोलकाता, भोपाल, उज्जैन, इन्दौर, मुम्बई च इत्यादिभिः नगरैः सह सम्बद्धम् अस्ति । ततः तेभ्यः नगरेभ्यः प्रतिदिनं रेलयानानि प्राप्यन्ते । ग्वालियर-नगरे एकं विमानस्थानकम् अपि विद्यते । ग्वालियर-नगरात् विमानस्थानकं 8 किलोमीटर्मिते दूरे स्थितम् अस्ति । ततः देहली, वाराणसी, जयपुर, आग्रा, इन्दौर, मुम्बई इत्यादिभ्यः नगरेभ्यः वायुयानानि प्राप्यन्ते । ग्वालियर-नगरस्य निकटतमम् अन्ताराष्ट्रियविमानस्थानकं देहली-नगरे अस्ति । ग्वालियर-नगरात् देहली-नगरस्य विमानस्थानकं 320 किलोमीटर्मिते दूरे स्थितमस्ति । अनेन जनाः ग्वालियर-नगरं सरलतया प्राप्तुं शक्नुवन्ति । मध्यप्रदेश-राज्ये एकसदनात्मकं विधानमण्डलम् अस्ति । राज्यस्य विधानसभायाः सदस्यानां सङ्ख्या 230 अस्ति । राज्ये लोकसभायाः 29 स्थानानि, राज्यसभायाः 11 स्थानानि च सन्ति । “पं. रविशङ्कर शुक्ल” इत्याख्यः मध्यप्रदेश-राज्यस्य प्रथमः मुख्यमन्त्री आसीत् । “पं. कुञ्जीलाल दुबे” इत्याख्यः मध्यप्रदेशराज्यस्य विधानसभायाः प्रथमः अध्यक्षः आसीत् । “डॉ. बी. पट्टाभि सीतारामैया” इत्याख्यः मध्यप्रदेशराज्यस्य प्रथमः राज्यपालः अभवत् । ई. स. 1944 तमस्य वर्षस्य जनवरी-मासस्य 25 तमे दिनाङ्के मध्यप्रदेशे “पञ्चायतराज-अधिनियमः” प्रस्थापितः । भारतीय जनता पार्टी, भारतीय राष्ट्रीय कॉङ्ग्रेस्, गोण्डवाना गणतन्त्र पार्टी, बहुजन समाज पार्टी, राष्ट्रीय समानता पार्टी च इत्यादयः मध्यप्रदेश-राज्यस्य प्रमुखाः राजनैतिकसमूहाः सन्ति । अस्य राज्यस्य मुख्यन्यायालयः जबलपुर-नगरे स्थितः अस्ति । 2011 वर्षस्य जनगणनानुसारं मध्यप्रदेश-राज्यस्य साक्षरतामानं 70.28 प्रतिशतम् अस्ति । तेषु पुरुषाणां साक्षरतामानं 80.53 प्रतिशतं, स्त्रीणां साक्षरतामानं 60.02 प्रतिशतम् अस्ति । ई. स. 1946 तमे वर्षे सागर-नगरे “डॉ. हरिसिंह गौर विश्वविद्यालयस्य” स्थापना अभवत् । अयं मध्यप्रदेशराज्यस्य सर्वप्रथमः विश्वविद्यालयः आसीत् । अस्य राज्यस्य जबलपुर-मण्डलस्य साक्षरतामानं सर्वाधिकम् अस्ति । जबलपुर-मण्डलस्य साक्षरतामानं 82.5 प्रतिशतम् अस्ति । अलीरजपुर-मण्डलस्य साक्षरतामानं न्यूनतमम् अस्ति । अस्य साक्षरतामानं 37.2 प्रतिशतम् अस्ति । सागर-नगरस्य “डॉ. हरिसिंह विश्वविद्यालयः”, उज्जैन-नगरस्य “विक्रम विश्वविद्यालयः”, जबलपुर-नगरस्य “रानी दुर्गावती विश्वविद्यालयः”, इन्दौर-नगरस्य “देवी अहिल्या विश्वविद्यालयः”, ग्वालियर-नगरस्य “जीवाजी विश्वविद्यालयः”, रीवा-नगरस्य “अवधेश प्रतापसिंह विश्वविद्यालयः”. जबलपुर-नगरस्य “जवाहरलाल नेहरू कृषि विश्वविद्यालयः”, चित्रकूट-नगरस्य “महात्मा गान्धी चित्रकूट ग्रामोदय विश्वविद्यालयः”, भोपाल-नगरस्य “माखनलाल चतुर्वेदी राष्ट्रीय पत्रकारिता विश्वविद्यालयः”, भोपाल-नगरस्य “मध्यप्रदेश भोज मुक्त विश्वविद्यालयः” च इत्येतानि मध्यप्रदेशराज्यस्य प्रमुखाणि शैक्षणिकसंस्थानानि सन्ति । हिन्दीभाषा मध्यप्रदेशस्य प्रमुखा भाषा । अस्याः भाषायाः नैकानि जनपदरूपाणि अत्र प्रचलितानि सन्ति । तद्यथा- मालवाप्रान्तस्य मालवी, निमाडप्रान्तस्य निमाडी, बुन्देलखण्डप्रान्तस्य बुन्देली, बागेलखण्डप्रान्तस्य बागेली, अवधी च । एतानि सर्वाण्यपि हिन्दीभाषायाः रूपान्तराणि सन्ति । भिलोडी, गोण्डी, कोर्कु, कालटो इत्येताः मध्यप्रदेशस्य आदिवासिनां भाषाः । शतमानद्वयादपि अधिककालं यावत् अस्मिन् राज्ये मराठाः राज्यभारं कृतवन्तः । अतः केषुचित् प्रदेशेषु अद्यापि मराठीभाषायामेव जनाः व्यवहारं कुर्वन्ति । भोपाल इत्येतन्महानगरे 'अफ्घानिस्थान'-पाकिस्थानदेशाभ्यां प्रवर्ज्यागताः जनाः ’सर्याकी’-’पाश्तो’भाषयोः व्यवहारं कुर्वन्ति । सुप्रसिद्धः ज्योतिर्विदः वराहमिहिरः उज्जयिन्यां वासमकरोत् । धाराराज्यस्य भोजराजस्य आस्थाने कविभ्यः आदरभावः, आश्रयश्च आसीत् । राजा भोजः स्वयमपि श्रेष्ठः कविः आसीत् । तेन रचिताः कृतयः अद्यापि विराजन्ते । स्वेन धारानगरे स्थापितसंस्कृतपाठाशाला अद्याप्यस्ति । पाठशालायाः भित्तिषु संस्कृतभाषायाम् उत्कीर्णिताः श्लोकाः शोभन्ते । मध्यप्रदेशे न केवलम् एते, अन्येऽपि पण्डिताः - धनपालः, भर्तृहरिः, आशाधारः, मनतुङ्गः, ब्रह्मगुप्तः, भास्कराचार्यः इत्यादयः विराजितवन्तः । चन्द्रगुप्तस्य काले धन्वन्तरी, क्षपणकः, अमरसिंहः, सङ्कुः, वेतालभट्टः, घटकर्परः, कालिदासः, वराहमिहिरः तथा वररुचिः नवरत्नरूपाः दिग्गजाः विरजन्ते स्म । आधुनिकाः प्रसिद्धाः कवयः माखनलाल चतुर्वेदी, शरद जोशी, गजानन माधव मुक्तिबोध, विनोदकुमार शुक्ला इत्यादयः अत्रस्थाः एव सन्ति । मध्यप्रदेशः आदिवासिनां राज्यम् । पाश्चात्यादिदेशीयसंस्कृतेः प्रभावरहिताः अत्रस्थाः जनाः । परम्परागतस्वदेशीसंस्कृतिं अत्रस्थाः जनाः अद्यापि रक्षयन्तः सन्ति । अस्य प्रदेशस्य उत्सवादिषु, गीतनृत्येषु च पुरातनकालस्य साम्प्रदायिकस्वरूपं द्रष्टुं लभ्यते । 'कर्मा' इति तु मध्यप्रदेशस्य वायव्यभागे विद्यमानस्य ’गोण्ड’जनसमूहस्य एवम् ’ओरांव’समूहस्य च साम्प्रदायिकनृत्यमस्ति । इदं नृत्यम् अत्यन्तं प्राचीनम् इति परिगणितमस्ति । इदं नृत्यम् अधिकतया शरत्कालस्यारम्भे, वृष्टिकालस्यान्ते वा द्रष्टुं लभ्यते । मध्यप्रदेशराज्यं साहित्यिकदृष्ट्या समृद्धम् अस्ति । अस्मिन् राज्ये बहवः प्राचीनाः साहित्यकाराः, कवयः च अभवन् । तेषु शरभङ्गः, अगस्त्यः, महाकविः कालिदासः, नागार्जुनः, भवभूतिः, मण्डनमिश्रः गङ्गाधरः, ईशानः इत्यादयः अस्य राज्यस्य प्राचीनसाहित्यकाराः सन्ति । इतः परं “माखनलाल चतुर्वेदी", “सुभद्रा कुमारी चौहान”, “सेठ गोविन्ददास”, “द्वारिकाप्रसाद मिश्र” इत्यादयः आधुनिकसाहित्यकाराः सन्ति । अस्य प्रदेशस्य राजभाषा हिन्दी अस्ति । किन्तु अस्मिन् प्रदेशे अनुसूचितजातयः, अनुसूचितजनजातयः च निवसन्ति । अतः तासां भाषाः अपि विभिन्नाः भवन्ति । मध्यप्रदेशराज्यस्य ग्वालियर-नगरे राजवंशः निवसति स्म । तस्मिन् समये मानसिंहः ग्वालियर-नगरस्य राजा आसीत् । तेन भारतस्य प्रथमः सङ्गीतविद्यालयः प्रस्थापितः । तानसेनः अपि अस्मिन् विद्यालये सङ्गीतशिक्षणम् अधीतवान् । तानसेनस्य जन्म अपि मध्यप्रदेशे एव अभवत् । “उस्ताद् अलाउद्दीन खाँ” इत्याख्यः प्रसिद्धः सितार-वादकः आसीत् । सः “पं. रविशङ्करस्य” गुरुः आसीत् । “अली अकबर खाँ”, “उस्ताद हाकिम खाँ” च सरोद-वादकः आसीत् । एतौ अपि मध्यप्रदेश-राज्येन सह सम्बद्धौ आस्ताम् । मध्यप्रदेशराज्ये पञ्च सांस्कृतिकक्षेत्राणि सन्ति । निमाड, मालवा, बुन्देलखण्ड, बघेलखण्ड, ग्वालियर च । प्रत्येकं क्षेत्रस्य संस्कृतिः भिन्ना वर्तते । तेषां क्षेत्राणां साहित्यम्, इतिहासः, कला, भाषा, वेशभूषा च भिन्ना अस्ति । मध्यप्रदेशस्स्य संस्कृतिः बहुधा वर्तते । मध्यप्रदेशे पञ्चसंस्कृतीनां समावेशः अस्ति । अपरं च जनजातीनाम् आदिमसंस्कृतेः अपि विस्तारः मध्यप्रदेशराज्ये अस्ति । अनेन प्रकारेण निमाड, मालवा, बुन्देलखण्ड, बघेलखण्ड, ग्वालियर इत्येतानि क्षेत्राणि सांस्कृतिकक्षेत्राणि सन्ति । धार-मण्डलं, झाबुआ-मण्डलं, मण्डला-मण्डलं, बालाघाटा-मण्डलं, छिन्दवाडा-मण्डलं, होशङ्गाबाद-मण्डलं, खण्डवा-मण्डलं, बुरहानपुर-मण्डलं, बैतूल-मण्डलं, रीवा-मण्डलं, सीधी-मण्डलं, शहडोल-मण्डलं च इत्यादीनि मण्डलानि जनजातीयक्षेत्राणि सन्ति । इन्दौर-नगरे, खजुराहो-नगरे, उज्जैन-नगरे, पचमढी-नगरे च नगरे मेला-उत्सवः आचर्यते । पचमढी-नगरे शिवरात्रिपर्वणि जनाः महोत्सवम् आचरन्ति । झाबुआ-नगरे “भगोरिया” इत्ययम् उत्सवः प्रमुखः वर्तते । “अखिल-भारतीय-कालिदास-महोत्सवः”, “तानसेन-महोत्सवः”, “अलाउद्दीन खाँ-उत्सवः”, “कुमारगन्धर्व-उत्सवः”, “खजुराहो-नृत्य-उत्सवः” च इत्यादयः मध्यप्रदेशराज्य प्रमुखाः सांस्कृतिकोत्सवाः सन्ति । दीपावलिपर्व, रक्षाबन्धनं, विजयादशमी चेत्यादयः उत्सवाः अपि आचर्यन्ते । निमाड-क्षेत्रं मध्यप्रदेशस्य पश्चिमभागे स्थितम् अस्ति । अस्य क्षेत्रस्य एकस्मिन् पक्षे विन्ध्याचलपर्वतशृङ्खला, अपरे पक्षे सतपुडापर्वतशृङ्खला च वर्तते । अस्य क्षेत्रस्य मध्यभागे नर्मदा प्रवहति । पौराणिककाले निमाड-क्षेत्रम् “अनूप-जनपदः” कथ्यते स्म । समयान्तरे इदं “निमाड-क्षेत्रम्” इति नाम्ना ख्यातम् । अनन्तरम् इदं “पूर्व निमाड”, “पश्चिम निमाड” इत्येतयोः द्वयोः भागयोः विभागौ कृतौ । मालवा-क्षेत्रं कालिदासस्य जन्मभूमिः अस्ति । अस्य क्षेत्रस्य भूमिः उर्वरा वर्तते । विन्ध्याचलशैलप्रस्थे स्थितम् इदं मालवाक्षेत्रम् । इदं क्षेत्रं मध्यप्रदेशराज्यस्य पश्चिमभागे स्थितम् अस्ति । मालवा-क्षेत्रस्य अधिकांशभागस्य कृषिः चम्बल-नदीजलेन क्रियते । अस्य क्षेत्रस्य पश्चिमभागः माही-नद्या सेसिच्यते । प्राचीनकाले इदं मालव इति नाम्ना ज्ञायते स्म । समुद्रतलात् अस्य क्षेत्रस्य औन्नत्यं 496 मी. अस्ति । चतुर्थशताब्द्याम् अस्मिन् क्षेत्रे मालव-जातेः जनाः निवसन्ति स्म । अतः तेन कारणेन अस्य नाम मालवा इत्यभवत् । बुन्देलखण्डक्षेत्रं मध्यभारतस्य प्राचीनक्षेत्रं वर्तते । “बुन्देली” इत्येषा अस्य क्षेत्रस्य प्रमुखा भाषा वर्तते । यद्यपि अस्य क्षेत्रस्य भौगोलिकी, सांस्कृतिकी च स्थितिः विविधा वर्तते । तथापि अस्य क्षेत्रस्य जनेषु ऐक्यं भवति । अस्मिन् क्षेत्रे बहुभिः शासकैः शासनं कृतम् । बुन्देलखण्ड-क्षेत्रस्य पश्चिमदिशि यमुनानदी, दक्षिणदिशि विन्ध्यपर्वतशृङ्खला, उत्तर-पश्चिमदिशि चम्बलनदी, दक्षिणपूर्वदिशि अजमगढश्रेणयः सन्ति । अस्मिन् क्षेत्रे उत्तरप्रदेशस्य जालौन-मण्डलं, झाँसी-मण्डलं, हमीरपुर-मण्डलं, बांदा-मण्डलम् इत्यादीनि चत्वारि मण्डलानि स्थितानि अस्ति । एवं च मध्यप्रदेशराज्यस्य सागर-मण्डलं, दतिया-मण्डलं, टीकमगढ-मण्डलं, छतरपुर-मण्डलं, पन्ना-मण्डलम् इत्यादीनि पञ्च मण्डलानि स्थितानि सन्ति । “अल्हा-ऊदल”, “ईसुरी”, “कविः पद्माकरः”, “झाँसी की रानी लक्ष्मीबाई”, “हरिसिंह गौर” इत्यादयः अस्य क्षेत्रस्य प्रमुखाः प्रसिद्धाश्च व्यक्तयः सन्ति । बघेलखण्ड-क्षेत्रं मध्यप्रदेशस्य उत्तरपूर्वदिशि स्थितम् अस्ति । अनूपपुर-मण्डलं, रीवा-मण्डलं, सतना-मण्डलं, शहडोल-मण्डलं, सीधी-मण्डलं, उमरिया-मण्डलम्, उत्तरप्रदेशराज्यस्य सोनभद्र-मण्डलं च अस्मिन् क्षेत्रे गण्यते । बघेलखण्ड-क्षेत्रं पौराणिककालीनं वर्तते । रामायणकाले इदं क्षेत्रं कोसल-प्रान्ते स्थितम् आसीत् । वर्तमानकालस्य सोहागपुर-नगरं पुरा विराटनगरम् इति नाम्ना ज्ञायते स्म । तत् विराट्नगरं महाभारतकाले बघेलखण्डे स्थितम् आसीत् । अस्य क्षेत्रस्य जनाः शैवाः, शाक्ताः, वैष्णवाः च सन्ति । इदं क्षेत्रं मध्यप्रदेशस्य मध्यभागः वर्तते । इदं चम्बलक्षेत्रम् अपि कथ्यते । अस्मिन् क्षेत्रे भारतस्य इतिहासस्य बहव्यः घटनाः घटिताः । ग्वालियर-नगरम् अस्य क्षेत्रस्य सांस्कृतिकम् आर्थिकं च केन्द्रम् आसीत् । विशालेऽस्मिन् राज्ये भिन्नभिन्नप्रान्तेषु खाद्यानि भिद्यन्ते । गोधूमस्य तथा मांसस्य खाद्यानाम् उत्तरपश्चिमभागयोः अधिकतया उपयोगः दृश्यते । पूर्वदक्षिणभागयोः तण्डुलस्य, मत्स्यस्य च खाद्यानाम् उपयोगं कुर्वन्ति । ग्वालियर्-इन्दौर इत्येतयोः नगरयोः क्षीरस्य तथा क्षीरनिर्मितखाद्यानां उपयोगम् अधिकतया कुर्वन्ति । मालवाप्रान्ते सस्याहारस्य प्राशस्त्यमस्ति । गुजरातराज्यस्य तथा राजस्थानराज्यस्य च खाद्यानां शैली अत्र दृश्यते । ’भुट्टे का कीस्’, गोधूमस्य 'हुड्' तथा दध्ना निर्मितं ’चक्की की शाक’ इत्येतानि खाद्यानि अस्य प्रदेशस्य मुख्यानि खाद्यानि इति परिगणितानि सन्ति । मध्यप्रदेशराज्यं कृष्याधारितम् अस्ति । अस्मिन् राज्ये कृषिकार्यं प्रधानं वर्तते । अस्य राज्यस्य 75 प्रतिशतं जनाः कृषिकार्ये आधारिताः सन्ति । अस्य राज्यस्य प्रायः 50 प्रतिशतं स्थलं कृषियोग्यम् अस्ति । चणकः, गोधूमः, तण्डुलाः, तैलबीजं, सोयाबीन्, कार्पासः च अस्य राज्यस्य प्रमुखाणि सस्यानि सन्ति । सम्पूर्णभारतस्य 82 प्रतिशतं सोयामाष -सस्यम् अस्मिन् राज्ये उत्पाद्यते । अतः इदं “सोयामाष-प्रान्तः” इति नाम्ना अपि ज्ञायते । मध्यप्रदेशराज्यस्य इन्दौर-महानगरे “राष्ट्रिय-सोयाबीन-अनुसंधानकेन्द्रम्” अपि विद्यते । अस्मिन् राज्ये कृष्णमृत्तिका अधिकमात्रायां प्राप्यते । अतः कार्पासस्य, गोधूमस्य च कृषिः पर्याप्तमात्रायां क्रियते । शाजापुर-नगरं लवेटिका-सस्यस्य प्रमुखकेन्द्रं विद्यते । सेन्धवा-उपमण्डले, बडवानी-उपमण्डले लङ्गुरायाः उत्पादनं क्रियते । निमाड-क्षेत्रे चणकस्य सर्वाधिकमात्रायाम् उत्पादनं भवति । मन्दसौर-मण्डलं पुलोमह्याः उत्पादनाय भारते प्रसिद्धम् अस्ति । यद्यपि मध्यप्रदेशराज्यं भारतस्य द्वितीयं बृहत्तमं राज्यं वर्तते । प्राकृतिकसंसाधनैः, स्वस्थवातावरणेन, उर्वराकृष्या च इदं राज्यं समृद्धम् अस्ति । अतः मध्यप्रदेश-राज्यं विकासशीलं वर्तते । औद्योगिकक्षेत्रे, कृषिक्षेत्रे च मध्यप्रदेश-राज्ये व्यापारानुसारं निवेशः क्रियते । मध्यप्रदेशराज्यं कृष्युत्पादनानां, वनोत्पादनानां, खानिजानां च उत्पादने अग्रगण्यं वर्तते । कार्पासवस्त्राणां, कौशेयवस्त्राणां, चर्मणः, कर्गजानां च उद्योगाः अस्मिन् राज्ये प्रचलन्तः सन्ति । ई. स. 1965 तमे वर्षे भोपाल-नगरे “मध्यप्रदेश औद्योगिक विकास निगम” इत्यस्याः संस्थायाः स्थापना जाता । खण्डवा-मण्डलस्य नेपानगरे “नेशनल न्यूज् प्रिण्ट् एण्ड् पेपर् मिल्” इत्ययं यन्त्रागारः स्थितः अस्ति । राज्ये राष्ट्रियमुद्राणां यन्त्रागाराः अपि सन्ति । होशङ्गाबाद-नगरे राष्ट्रियमुद्राणां कर्गजाः निर्मीयन्ते । अनन्तरं देवास-नगरस्य यन्त्रागारे राष्ट्रियप्रचलितमुद्राणां मुद्रणं क्रियते । ग्वालियर-नगरे अग्निशलाकायाः यन्त्रागारः विद्यते । ई. स. 1960 तमे वर्षे भोपाल-नगरे “भारत भारी विद्युत् उपकरण लिमिटेड्” इत्याख्यः यन्त्रागारः ब्रिटेन्-देशस्य सर्वकारस्य साहाय्येन संस्थापितः । मध्यप्रदेश-राज्ये पर्यटनस्य बहूनि स्थलानि सन्ति । पर्यटनदृष्ट्या मध्यप्रदेशराज्यं समृद्धम् अस्ति । अस्मिन् राज्ये प्राकृतिकस्थलानि, वन्याभयारण्यानि ऐतिहासिकस्थलानि च सन्ति । मध्यप्रदेश-राज्यं भारतस्य हृदयं मन्यते । अस्य राज्यस्य इतिहासः, भौगोलिकस्थितिः, प्राकृतिकं सौन्दर्यं, सांस्कृतिकभवनानि च राष्ट्रियसम्पत्तिः अस्ति । भारतस्य विभिन्ननगरेभ्यः, विभिन्नदेशेभ्यः च जनाः मध्यप्रदेशराज्यस्य भ्रमणं कर्तुं समागच्छन्ति । खजुराहो इत्येतत् रमणीयं स्थलं मध्यप्रदेश-राज्यस्य छतरपुर-मण्डले स्थितम् अस्ति । इदं बुन्देलखण्ड-क्षेत्रे विराजते । विन्ध्यपर्वतशृङ्खलायाः समीपे स्थितम् अस्ति इदं स्थलम् । प्राचीनकाले खजुराहो इत्यस्य स्थलस्य “खजूरपुरा”, “खजूर वाहिका” इत्यादीनि नामानि आसन् । अत्र बहूनि हिन्दुमन्दिराणि, जैनमन्दिराणि च सन्ति । अस्मिन् स्थले खजुराहो-मन्दिरं विद्यते । तन्मन्दिरं सम्पूर्णे विश्वस्मिन् प्रसिद्धम् अस्ति । अस्य मन्दिरस्य स्तम्भेषु, भित्तिषु च मूर्तयः सन्ति । ताः मूर्तयः बलुआ-पाषाणेषु उत्कीर्णाः सन्ति । अतः मन्दिरमिदं विख्यातम् अस्ति । खजुराहो-स्थलस्य इतिहासः सहस्राधिकवर्षेभ्यः पुरातनः अस्ति । इदं चन्देल-साम्राज्यस्य राजधानी आसीत् । चन्द्रवर्मन् इत्याख्यः शासकः अस्य स्थलस्य स्थापकः आसीत् । चन्द्रवर्मणा मध्यकाले बुन्देलखण्ड-क्षेत्रे शासनं कृतम् आसीत् । दशमशताब्दीतः द्वादशशताब्दीपर्यन्तं चन्देल-राजभिः मध्यभारते शासनं कृतम् । ई.स. 950 तः 1050 पर्यन्तं खजुराहो-मन्दिराणां निर्माणं चन्देल-राजभिः कारितम् आसीत् । तैः आहत्य पञ्चाशीतिः मन्दिराणि निर्मापितानि आसन् । साम्प्रतं तेषु मन्दिरेषु द्वाविंशतिः मन्दिराणि एव सन्ति । मन्दिरेऽस्मिन् शृङ्गारदृश्यानि उत्कीर्णानि सन्ति । ई. स. 1986 तमे वर्षे “विश्वसंस्थानस्य शैक्षणिकवैज्ञानिकसांस्कृतिकसंस्थानेन ” इदं मन्दिरं वैश्विकसम्पत्तित्वेन उद्घोषितम् । तानि उत्कीर्णानि दृष्टुं जनाः तत्र गच्छन्ति । चतुष्षष्ठीयोगिनीमन्दिरं, जावेरीमन्दिरं, देवीजगदम्बामन्दिरं, विश्वनाथमन्दिरं, केन्द्रीयमहादेवमन्दिरं, लक्ष्मणमन्दिरं च इत्येतानि मन्दिराणि खजुराहो-स्थलस्य प्रसिद्धानि मन्दिराणि सन्ति । खजुराहो-स्थले नृत्यमहोत्सवः अपि आयोज्यते । इमं महोत्सवं प्रतिवर्षं फरवरी-मासस्य 25 दिनाङ्कतः मार्च-मासस्य 2 दिनाङ्कपर्यन्तं जनाः आचरन्ति । विश्वस्य विभिन्नदेशेभ्यः जनाः उत्सवे समागच्छन्ति । अस्य स्थलस्य वातावरणं यद्यपि मनोहरं भवति, किन्तु अक्टूबर-मासतः मार्च-मासपर्यन्तं जनाः तत्र भ्रमणार्थं गच्छन्ति । ग्रीष्मर्तौ उष्णतायाः आधिक्येन तत्कालः न वरः । खजुराहो-स्थलं मध्यप्रदेश-राज्यस्य प्रमुखनगरैः सह भूमार्गेण सम्बद्धम् अस्ति । महोबा, जबलपुर, भोपाल, झांसी, ग्वालियर च इत्यादिभ्यः नगरेभ्यः नियमितरूपेण बसयानानि प्राप्यन्ते । जनाः वैयक्तिकवाहनैः अपि तत्र गच्छन्ति । तत्र एकं रेलस्थानकम् अस्ति । तत् मध्यप्रदेश-राज्यस्य समीपस्थैः नगरैः सह सम्बद्धम् अस्ति । इदं रेलस्थानकं लघु अस्ति । महोबा-नगरे अस्य समीपस्थं रेलस्थानकम् अस्ति । खजुराहो-स्थलात् महोबा-नगरं 63 किलोमीटर्मिते दूरे स्थितम् अस्ति । खजुराहो-नगरे एकं विमानस्थानकम् अपि अस्ति । खजुराहो-नगरात् विमानस्थानकं 5 किलोमीटर्मिते दूरे स्थितम् अस्ति । भारतस्य मुम्बई, देहली, कोलकाता इत्यादिभिः प्रमुखनगरैः सह इदं विमानस्थानकं सम्बद्धम् अस्ति । विमानस्थानकात् भाटकयानानि, बसयानानि च प्राप्यन्ते । जनाः सरलतया खजुराहो-नगरं गन्तुं शक्नुवन्ति । उज्जैन-नगरं मध्यप्रदेशराज्यस्य उज्जैन-मण्डलस्य मुख्यालयः अस्ति । इदम् ऐतिहासिकं नगरं विद्यते । पुरा इदं नगरम् “उज्जयिनी” इति नाम्ना ज्ञायते स्म । नगरमिदं क्षिप्रा-नद्याः तटे स्थितम् अस्ति । उज्जैन-नगरे बहूनि धार्मिकस्थलानि सन्ति । उज्जैन-नगरे अशोक-राज्ञा, विक्रमादित्य-राज्ञा च इत्यादिभिः राजभिः शासनं कृतम् आसीत् । वेदेषु, पुराणेषु च अपि उज्जैन-नगर्याः वर्णनं प्राप्यते । महाभारतकाले इदं नगरम् अवन्तिराज्यस्य राजधानी आसीत् । वराहमिहिरः, ब्रह्मगुप्तः च इत्यादयः प्रसिद्धाः पुरुषाः अनेन नगरेण सह सम्बद्धाः सन्ति । द्वादशज्योतिर्लिङ्गेषु महाकालेश्वरज्योतिर्लिङ्गम् अपि उज्जैन-नगरे स्थितम् अस्ति । चिन्तामणिगणेश-मन्दिरं, बडे गणेशमन्दिरं, हरसिद्धिमन्दिरं, विक्रमकीर्तिमन्दिरं, गोपालमन्दिरं, नवग्रहमन्दिरं च इत्यादीनि मन्दिराणि उज्जैन-नगरस्य प्रमुखाणि धार्मिकस्थलानि सन्ति । भर्तृहरिगुहाः, सान्दीपनी-आश्रमः, कालभैरवमन्दिरं, गढकालिकामन्दिरं, मङ्गलनाथमन्दिरं, मत्स्येन्द्रनाथमन्दिरं च अस्य नगरस्य पर्यटनस्थलानि सन्ति । तेषु “कालियादेह महल” इत्येतत् स्थलं वास्तुकलायै प्रसिद्धम् अस्ति । अतः जनाः तत्र गच्छन्ति । पुरा जयसिंह-राज्ञा वेद्यशाला निर्मापिता आसीत् । तेन भारतस्य बहुषु स्थानेषु अपि नैकाः वेद्य शालाः निर्मापिताः । ज्योतिषविद्यायै अपि उज्जैन-नगरं प्रसिद्धम् अस्ति । तत्र “कालिदास अकादमी” इत्याख्या संस्था स्थिता अस्ति । ई. स. 1978 तमे वर्षे मध्यप्रदेशसर्वकारेण इयं संस्था संस्थापिता । तत्र कालिदासस्य कृतिषु अध्ययनकार्यं, संशोधनकार्यं च प्रचलति । शीतर्तौ जनाः तत्र भ्रमणार्थं गच्छन्ति । यतः ग्रीष्मर्तौ उष्णतायाः आधिक्येन वातावरनम् अनुकूलं न भवति । किन्तु अक्टूबर-मासतः मार्च-मार्च् पर्यन्तं वातावरणं शीतलं भवति । तेन जनाः आनन्देन तत्र भ्रमन्ति । उज्जैन-नगरं राष्ट्रियराजमार्गेण भारतस्य प्रमुखनगरैः सह सम्बद्धम् अस्ति । भोपाल, इन्दौर, अहमदाबाद, ग्वालियर इत्यादिभ्यः नगरेभ्यः नियमितरूपेण बसयानानि प्राप्यन्ते । उज्जैन-नगरे एकं रेलस्थानकम् अस्ति । इन्दौर, मुम्बई, पुणे, कोलकाता, भोपाल च इत्यादिभिः प्रमुखनगरैः रेलयानानि प्राप्यन्ते । उज्जैन-नगरे विमानस्थानकं नास्ति । उज्जैन-नगरात् 55 किलोमीटर्मिते दूरे इन्दौर-नगरं स्थितम् अस्ति । तस्मिन् नगरे “देवी अहिल्याबाई होल्कर विमानस्थानकम्” विद्यते । भारतस्य प्रमुखनगरेभ्यः वायुयानानि प्राप्यन्ते । पेंच-नगरं मध्यप्रदेश-राज्यस्य सिवनी-मण्डले स्थितम् अस्ति । नगरेऽस्मिन् “पेंच-राष्ट्रियोद्यानम्”, “पेंच टाईगर रिजर्व्” च अस्ति । अतः एव इदं नगरं प्रसिद्धम् अस्ति । उद्याने विविधप्रकारकाः वनस्पतयः, जीवजन्तवः च सन्ति । औषधीयपादपाः अपि बहुप्रकारकाः भवन्ति । वानरः, गन्धमार्जारः, भल्लूकः, व्याघ्रः, श्वा, शूकरः, चित्रकायः, मृगः च इत्यादयः उद्यानस्य मुख्याः पशवः सन्ति । पचधार-ग्रामः, नवेगांव-राष्ट्रियोद्यानं, कान्हा-राष्ट्रियोद्यानं, नागपुर-नागझिरा-अभयारण्यं च इत्यादयः पेंच-नगरस्य समीपस्थानि वीक्षणीयस्थलानि सन्ति । “पेंच तुरिया गेट” इत्यस्मात् स्थलात् पचधार-ग्रामः 18 किलोमीटर्मिते दूरे स्थितः अस्ति । पेंच-नगरस्य समीपे विभिन्नजनजातीनां जनाः निवसन्ति । तेषां जनानां परम्परा, संस्कृतिः च अपि भिन्ना भवन्ति । पेंच-नगरात् कान्हा-राष्ट्रियोद्यानम् 198 किलोमीटर्मिते दूरे स्थितम् अस्ति । प्रतिवर्षम् अक्टूबर-मासस्य 16 दिनाङ्कतः जून-मासस्य 23 तमदिनाङ्कपर्यन्तं पेंच-राष्ट्रियोद्यानस्य भ्रमणं कर्तुं शक्यते । यतः जुलाई-मासतः सितम्बर-मासपर्यन्तं वर्षर्तौ इदम् उद्यानं पिहितं भवति । फरवरी-मासतः अप्रैल-मासपर्यन्तं भ्रमणाय उत्तमकालं भवति । सिवनी-नगरस्य बसस्थानकं पेंच-नगरस्य समीपस्थं बसस्थानकम् अस्ति । ततः सिवनी-नगरं 30 किलोमीटर्मितम् अस्ति । सिवनी-नगरात् महाराष्ट्रस्य, मध्यप्रदेशस्य च प्रमुखनगरेभ्यः बसयानानि प्राप्यन्ते । पेंच-नगरस्य समीपस्थं रेलस्थानकं सिवनी-नगरे अस्ति । तत् 30 किलोमीटर्मिते दूरे स्थितम् अस्ति । ततः भारतस्य प्रमुखनगरेभ्यः रेलयानानि प्राप्यन्ते । पेंच-नगरात् नागपुर-नगरस्य सोनेगांव-विमानस्थानकम् अस्ति । तत् 132 किलोमीटर्मिते दूरे स्थितम् अस्ति । ततः पुणे, मुम्बई, देहली इत्यादिभ्यः नगरेभ्यः वायुयानानि प्राप्यन्ते । साँची-ग्रामः मध्यप्रदेश-राज्यस्य रायसेनमण्डले स्थितः अस्ति । पुरा अयं ग्रामः “विदिशागिरि” इति नाम्ना ज्ञायते स्म । अयं ग्रामः भोपाल-नगरस्य पूर्वोत्तरदिशि 46 किलोमीटर्मिते दूरे स्थितः अस्ति । बेसनगरात्, विदिशा-नगरात् च 10 किलोमीटर्मिते दूरे स्थितमस्ति । ग्रामः अयं मध्यप्रदेशराज्यस्य मध्यभागे विराजते । ग्रामेऽस्मिन् बहवः बौद्धस्मारकाणि सन्ति । तानि स्मारकाणि ई. स. पूर्व तृतीयशताब्दीतः द्वादशशताब्दीपर्यन्तकालस्य सन्ति । अस्मिन् ग्रामे बौद्धधर्मस्य एकः स्तूपः अपि स्थितः अस्ति । सः स्तूपः “साँचीस्तूपः” इति नाम्ना विश्वस्मिन् प्रसिद्धः अस्ति । बौद्धविहारः, साँचीसङ्ग्रहालयः, द ग्रेट् बाउल् ऑफ् गुप्ता, अशोकस्तम्भः च इत्यादीनि साँची-ग्रामस्य समीपस्थानि वीक्षणीयस्थलानि सन्ति । “साँची-ग्रामे बहूनि बौद्धस्मारकाणि सन्ति” इति सत्यम् अस्ति । साँची-ग्रामस्य इतिहासः भगवता बुद्धेन सह सम्बद्धः अस्ति । किन्तु आश्चर्यमस्ति यत् – “भगवान् बुद्धः साँची-ग्रामं कदापि न आगतवान्” इति । पुरा साँची-ग्रामः व्यापारिणां केन्द्रम् आसीत् । तैः व्यापारिभिः बौद्धप्रथायाः प्रचारः अपि कृतः । साँचीस्तूपस्य विषये एका कथा प्राप्यते यत् - “अशोकस्य शासनकाले “देवी” इत्याख्या कन्या आसीत् । सा बौद्धभक्ता आसीत् । अशोकः तस्यां स्निहति स्म । देव्या एव बौद्धस्तूपानां निर्माणाय अशोकः प्रेरितः । साँचीस्तूपस्य प्रवेशद्वाराणां वास्तुकला अद्भुता अस्ति । इदं स्थलं भारतस्य विशिष्टबौद्धस्थलेषु अन्यतमम् अस्ति । नवम्बर-मासतः फरवरी-मासपर्यन्तं साँची-ग्रामे धार्मिकोत्सवाः आचर्यन्ते । अतः जनाः तस्मिन् काले भ्रमणार्थं तत्र गच्छन्ति । साँची-ग्रामात् मध्यप्रदेशस्य विभिन्ननगरेभ्यः बसयानानि प्राप्यन्ते । जनाः वैयक्तिकवाहनैः, भाटकवाहनैः च तत्र गच्छन्ति । इन्दौर, भोपाल, विदिशा च इत्यादीनि नगराणि साँची-ग्रामेण सह सम्बद्धानि सन्ति । भोपाल-नगरे साँची-ग्रामस्य समीपस्थं रेलस्थानकम् अस्ति । भोपाल-नगरं साँची-ग्रामात् 50 किलोमीटर्मिते दूरे स्थितम् अस्ति । भोपाल-रेलस्थानकात् भारतस्य प्रमुखनगरेभ्यः रेलयानानि प्राप्यन्ते । ततः साँची-ग्रामाय बसयानानि, भाटकयानानि च प्राप्यन्ते । भोपाल-नगरे राजाभोज-विमानस्थानकम् विद्यते । साँची-ग्रामात् तद्विमानस्थानकं 46 किलोमीटर्मिते दूरे स्थितम् अस्ति । देहली, मुम्बई, जबलपुर, इन्दौर, ग्वालियर इत्यादिभिः नगरैः सह राजाभोज-विमानस्थानकं सम्बद्धम् अस्ति । ततः तेभ्यः नगरेभ्यः नियमितरूपेण वायुयानानि प्राप्यन्ते । राजाभोज-विमानस्थानकात् साँची-ग्रामाय बसयानानि, भाटकयानानि च प्राप्यन्ते । जनाः सरलतया साँची-ग्रामं गन्तुं शक्नुवन्ति । इटारसी-नगरं मध्यप्रदेश-राज्यस्य होशङ्गाबाद-मण्डले स्थितम् अस्ति । मध्यप्रदेशस्य प्रसिद्धं रेलस्थानकं, व्यापारिकं केन्द्रं च अस्ति इदं नगरम् । अस्य नगरस्य रेलस्थानकं प्राचीनतमं रेलस्थानकम् अस्ति । कृषिक्षेत्रे, औद्योगिकक्षेत्रे च अस्य नगरस्य विशिष्टं स्थानं वर्तते । इटारसी-नगरं हस्तकलायै, शिल्पकलायै, प्राचीनकलायै च भारते प्रसिद्धम् अस्ति । भोपाल-नगरात् 90 किलोमीटर्मिते दूरे स्थितम् अस्ति इदं नगरम् । हिन्दी-भाषायाः “ईंट”, “रस्सी” इत्येताभ्यां शब्दाभ्यां “इटारसी” नामोत्पत्तिः जाता । यतः अस्मिन् नगरे ईष्टिकायाः, रज्जोः व्यापारः प्रमुखः अस्ति । इटारसी-नगरे खानिजस्य प्रचूरमात्रा लभ्यते । अतः तत्र भारतीयसेनायै शस्त्रास्त्राणि निर्मीयन्ते । अस्मिन् नगरे बहवः यन्त्रागाराः सन्ति । अतः एव व्यावसायिकेन्द्रत्वेन सम्पूर्णे भारते विख्यातम् इदं नगरम् । इटारसी-नगरस्य समीपे पर्यटनस्थलानि अपि बहूनि सन्ति । बोरी-अभयारण्यं, तवा-जलबन्धः, बूढीमाता-मन्दिरं, बडा हनुमन् मन्दिरं, स्वप्नेवरहनुमन्-मन्दिरं, विन्ध्येश्वरीमाता-मन्दिरं, द्वारकाधीशमन्दिरं, मलोथर च इत्यादीनि इटारसी-नगरस्य वीक्षणीयस्थलानि सन्ति । शीतर्तुः अस्य नगरस्य भ्रमणाय उत्तमः कालः अस्ति । इटारसी-नगरं मध्यप्रदेशराज्यस्य व्यावसायिकं नगरम् अस्ति । अतः तत्र आवागमस्य श्रेष्ठव्यवस्था अस्ति । राष्ट्रियराजमार्गेण सह इदं नगरं सम्बद्धम् अस्ति । मध्यप्रदेशराज्यस्य इन्दौर, भोपाल, उज्जैन, ग्वालियर इत्यादिभिः प्रमुखनगरैः सम्बद्धम् अस्ति । इटारसी-नगरात् तेभ्यः नगरेभ्यः नियमितरूपेण बसयानानि प्राप्यन्ते । इटारसी-नगरे मध्यप्रदेशराज्यस्य प्राचीनतमं, बृहत्तमं च रेलस्थानकम् अस्ति । तद्विमानस्थानकं भारतस्य विभिन्ननगरैः सह सम्बद्धम् अस्ति । ततः भारतस्य प्रमुखनगरेभ्यः रेलयानानि प्राप्यन्ते ।‘भोपाल-नगरस्य राजाभोज-विमानस्थानकम् इटारसी-नगरस्य समीपस्थं विमानस्थानकम् अस्ति । इटारसी-नगरात् तद्विमानस्थानकं 90 किलोमीटर्मिते विद्यते । राजाभोज-विमानस्थानकात् इटारसी-नगराय भाटकयाननि, बसयानानि च प्राप्यन्ते । माण्डवगढ-नगरं मध्यप्रदेशराज्यस्य धार-मण्डले स्थितम् अस्ति । माण्डू, शादियाबाद च इत्येते अस्य अपरे नामानि स्तः । पर्यटनदृष्ट्या माण्डवगढ-नगरं रमणीयं स्थलं, ऐतिहासिकं स्थलं च वर्तते । इदं नगरं मालवा-क्षेत्रे अस्ति । अतः मध्यप्रदेशसर्वकारः प्रतिवर्षं मालवा-समारोहस्य आयोजनं करोति । अतः तस्मिन् उत्सवे बहवः जनाः समागच्छन्ति । पुरा माण्डवगढ एकं लघुराज्यम् आसीत् । अफगान-देशस्य “दिलावर खान” इत्याख्येन राज्ञा अस्मिन् राज्ये शासनं कृतम् । “दिलावर खान” इत्याख्यस्य पुत्रः “होसाङ्ग शाह” आसीत् । तेन अपि ग्वालियर-राज्ये शासनम् कृतम् । सः एकः श्रेष्ठः राजा आसीत् । तेन ग्वालियर-राज्यस्य विकासः कृतः । अनन्तरम् अस्मिन् राज्ये मुगल-शासकैः अपि शासनं कृतम् । ई. स. 1732 तमे वर्षे मराठा-शासकैः अस्मिन् राज्ये विजयः प्राप्तः । वर्षर्तौ माण्डवगढ-नगरस्य वातावरणं सौम्यं, मनोहरं च भवति । अतः तस्मिन् काले ग्वालियर-नगरस्य भ्रमणं वरम् । माण्डवगढ-नगरम् ऐतिहासिकदृष्ट्या अतीव महत्त्वपूर्णम् अस्ति । अस्मिन् नगरे वास्तुकलायाः अपि प्रतिकृतयः प्राप्यन्ते । “होसाङ्ग शाह” इत्याख्येन “होसाङ्ग मकबरा” श्वेतशैलैः निर्मापितम् आसीत् । “होसाङ्ग मकबरा” भारतस्य सर्वप्रथमं श्वेतशैलनिर्मिता रचना अस्ति । अस्याधारेण एव “शाहजहां” इत्याख्यः राजा “ताजमहल” निर्मापितुं प्रेरितः जातः । माण्डवगढ-नगरं राष्ट्रियराजमार्गेण, राजकीयराजमार्गेण च सम्बद्धम् अस्ति । माण्डवगढ-नगरात् भारतस्य विभिन्ननगरेभ्यः बसयानानि प्राप्यन्ते । माण्डु-नगरे रेलस्थानकं नास्ति । रतलाम-नगरस्य रेलस्थानकं माण्डवगढ-नगरस्य समीपस्थं रेलस्थानकम् अस्ति । माण्डवगढ-नगरात् रतलाम-नगरं 105 किलोमीटर्मिते दूरे स्थितम अस्ति । रतलाम-रेलस्थानकं देहली-मुम्बई-रेलमार्गस्य मुख्यरेलस्थानकम् अस्ति । भारतस्य प्रमुखनगरेभ्यः ततः रेलयानानि प्राप्यन्ते । रतलाम-नगरात् बसयानैः माण्डवगढ-नगरं प्राप्यते । माण्डवगढ-नगरस्य समीपस्थं विमानस्थानकम् इन्दौर-नगरे अस्ति । इन्दौर-नगरं 100 किलोमीटर्मिते दूरे स्थितमस्ति । देहली, मुम्बई, ग्वालियर, भोपाल इत्यादिभ्यः भारतस्य प्रमुखनगरेभ्यः इन्दौर-विमानस्थानकात् नियमितरूपेण वायुयानानि प्राप्यन्ते । पन्ना-नगरं भारतस्य पन्नामण्डलस्य केन्द्रमस्ति । हीरकमणये सम्पूर्णभारते प्रसिद्धम् अस्ति इदं नगरम् । पन्ना-नगरस्य हीरकमणयः विश्वस्मिन् विक्रीयन्ते । पन्ना-नगरस्य हीरकमणीनां गुणवत्ता उत्तमा भवति । हिन्दुधर्मस्य अस्मिन् नगरे महत्त्वम् अधिकं विद्यते । पन्नाराष्ट्रियोद्यानं पन्ना-नगरस्य प्रमुखं वीक्षणीयस्थलम् अस्ति । पाण्डवगुहाः, पाण्डवजलप्रपाताः, उद्यानानि च अस्य नगरस्य प्राकृतिकस्थलानि सन्ति । पन्ना-नगरं राष्ट्रियराजमार्गेण सह सम्बद्धम् अस्ति । देहली, आग्रा, झाँसी, लखनऊ, फरीदाबाद, वाराणसी, नागपुर, जबलपुर, इलाहाबाद, ढोलपुर, इन्दौर, भोपाल च इत्यादिभिः प्रमुखनगरैः सह सम्बद्धम् अस्ति । पन्ना-नगरे रेलस्थानकं नास्ति । पन्ना-नगरस्य समीपे खजुराहो, सतना च इत्येते द्वे रेलस्थानके स्तः । पन्ना-नगरात् खजुराहो-नगरं 45 किलोमीटर्मिते, सतना-नगरं 75 किलोमीटर्मिते च दूरे स्थितमस्ति । ते रेलस्थानके भारतदेशस्य प्रमुखनगरैः च सम्बद्धे स्तः । ताभ्यां रेलस्थानकाभ्यां पन्ना-नगराय बसयानानि, भाटकयानानि च प्राप्यन्ते । पन्ना-नगरे विमानस्थानकम् अस्ति किन्तु साम्प्रतं तस्य उपयोगः न क्रियते । किन्तु खजुराहो-नगरे पन्ना-नगरस्य समीपस्थं विमानस्थानकम् अस्ति । जनाः सरलतया पन्ना-नगरं प्राप्नुवन्ति । पचमढी-नगरं मध्यप्रदेश-राज्यस्य एकाकि एव पर्वतीयक्षेत्रम् अस्ति । पचमढी-स्थलं “सतपुडा की रानी”, “क्वीन् ऑफ् सतपुडा” वा इति नाम्ना ज्ञायते । सतपुडापर्वतशृङ्खलायाः भागः अस्ति इदं क्षेत्रम् । इदं स्थलं 1110 मीटर्मिते औन्नत्ये स्थितम् अस्ति । पचमढी-नगरं गौण्ड्-जनजातेः आदिवासिवंशस्य राजधानी आसीत् । “भावुत सिंह” इत्याख्यः गौण्ड-आदिवासिनां राजा आसीत् । ई. स. 1857 तमे वर्षे ब्रिटिश-सेनायाः जेम्स् फोरसिथ् इत्याख्येन नायकेन पचमढी-पर्वतीयक्षेत्रम् अन्विष्टम् । अस्य क्षेत्रस्य विकासाय तस्य योगदानम् अपि अस्ति । ई. स. 2009 तमे वर्षे “विश्वसंस्थानस्य शैक्षणिकवैज्ञानिकसांस्कृतिकसंस्थानेन ” इदं क्षेत्रं जीवमण्डलारक्षितक्षेत्रम् उद्घोषितम् आसीत् । पचमढी-क्षेत्रे बहूनि पर्यटनस्थलानि सन्ति । तत्र स्थितं “धूपगढ” इत्येतत् स्थलं विन्ध्य-सतपुडापर्वतशृङ्खलायाः, मध्यभारतस्य च उच्चतमः बिन्दुः अस्ति । पचमढी-स्थले प्राचीनगुहाः, स्मारकाणि, जलप्रपाताः, वनानि च सन्ति । एतानि स्थलानि पचमढी-नगरस्य आकर्षणस्य केन्द्राणि सन्ति । हांडी खोह, जटाशङ्करगुहा, पाण्डवगुहाः, अप्सराविहारः, बी फॉल्, डचेस् फॉल् च इत्यादयः पचमढी-नगरस्य वीक्षणीयस्थलानि सन्ति । यद्यपि पचमढी-नगरस्य वातावरणं सर्वदा सुखमयम्, आनन्दमयं च भवति, तथापि अक्टूबर-मासतः जून-मासपर्यन्तं पचमढी-नगरस्य वातावरणं सर्वोत्तमं भवति । पचमढी-नगरं मध्यप्रदेश-राज्यस्य विभिन्ननगरैः भूमार्गेण संलग्नम् अस्ति । महाराष्ट्र-राज्यस्य सर्वकारसञ्चालितानि बसयानानि अपि पचमढी-नगराय प्राप्यन्ते । भोपाल-नगराय, पिपरिया-नगराय, नागपुर-नगराय च अपि पचमढी-नगरात् बसयानानि प्राप्यन्ते । पिपरिया-नगरस्य रेलस्थानकं पचमढी-नगरस्य निकटतमं रेलस्थानकम् अस्ति । इदं पचमढी-नगरात् 47 किलोमीटर्मिते दूरे स्थितम् अस्ति । भोपाल-नगरे अपि रेलस्थानकम् अस्ति । तत् पचमढी-नगरात् 200 किलोमीटर्मिते दूरे स्थितम् अस्ति । भोपाल-नगरे स्थितं “राजा भोज-विमानस्थानकं” पचमढी-नगरस्य समीपस्थं विमानस्थानकम् अस्ति । इदं विमानस्थानकं पचमढी-नगरात् 195 किलोमीटर्मिते दूरे स्थितमस्ति । तस्माद् विमानस्थानकात् दिल्ली-महानगराय, मुम्बई-महानगराय, ग्वालियर-नगराय, इन्दौर-महानगराय च वायुयानानि प्राप्यन्ते । “राजा भोज-विमानस्थानकात् पचमढी-नगराय बसयानानि, भाटकयानानि च प्राप्यन्ते । बान्धवगढ इत्येतत् स्थलं मध्यप्रदेश-राज्यस्य रीवा-मण्डले स्थितम् अस्ति । इदं नगरं राष्ट्रियोद्यानाय भारते प्रसिद्धम् अस्ति । इदं नगरं श्वेतव्याघ्राणां निवासस्थानं मन्यते । रीवा-प्रान्तस्य राजा आखेटाय बान्धवगढ-स्थलस्य उपयोगं करोति स्म । तत्र पर्वतक्षेत्रे एकः दुर्गः अपि स्थितः अस्ति । प्रागेव इदं स्थलं राष्ट्रियोद्यानत्वेन मन्यते । पुरा इदम् अभयारण्यम् आखेटाय प्रसिद्धम् आसीत् । किन्तु साम्प्रतं सर्वकारेण अवैधाखेटाय प्रतिबन्धः कृतः । तेन व्याघ्राणां सङ्ख्या वर्धते । ई. स. 1968 तमे बान्धवगढ-नगरं राष्ट्रियोद्यानत्वेन विख्यातम् अभवत् । भारते सर्वाधिकाः व्याघ्राः अस्मिन् अभयारण्ये वसन्ति । इतः परं चित्रकायाणां, मृगानां च विभिन्नप्रजातयः प्राप्यन्ते । तत्र बहवः वन्यजीवाः अपि प्राप्यन्ते । अस्मिन् उद्याने विहगानां पञ्चाशताधिकद्विशतं प्रजातयः प्राप्यन्ते । तत्र विभिन्नप्रकाराकाः वृक्षाः, वनौषधयः चापि सन्ति । बान्धवगढ-दुर्गः, विन्ध्यपर्वतशृङ्खला च अस्य स्थलस्य प्रसिद्धे पर्यटनस्थले स्तः । मध्यप्रदेश-राज्ये नव राष्ट्रियोद्यानानि, पञ्चविंशति अभयारण्यानि च सन्ति । अतः एव इदं राज्यं सम्पूर्णे भारते विख्यातम् अस्ति । तेषु अभयारण्येषु बान्धवगढ-राष्ट्रियाभयारण्यं सर्वाधिकं प्रसिद्धम् अस्ति । अनेन कारणेन मध्यप्रदेशराज्यं “टाईगर् स्टेट्” इति कथ्यते । बान्धवगढ-नगरस्य प्राचीनाः गुहाः, घारपुरी-जलबन्धः, शेषशय्या, घोराडेमांव-जलप्रपातः, बघेल-सङ्ग्रहालयः च इत्यादीनि अस्य नगरस्य आकर्षणस्य स्थलानि सन्ति । बान्धवगढ-नगरं भूमार्गेण मध्यप्रदेशराज्यस्य विभिन्ननगरैः सह सम्बद्धम् अस्ति । मध्यप्रदेश-राज्यस्य सर्वकारेण प्रचालितानि बसयानानि नियमितरूपेण प्राप्यन्ते । कटनी-नगरस्य रेलस्थानकं बान्धवगढ-नगरस्य समीपस्थं रेलस्थानकम् अस्ति । कटनी-रेलस्थानकात् वडोदरा-नगराय, मुम्बई-नगराय, बेङ्गळूरु-महानगराय, चेन्नै-महानगराय च इत्यादिभ्यः भारतस्य प्रमुकनगरेभ्यः रेलयानानि प्राप्यन्ते । कटनी-रेलस्थानकात् बान्धवगढ-नगराय बसयानानि, भाटकयानानि च सरलतया प्राप्यन्ते । जबलपुर-नगरस्य विमानस्थानकं बान्धवगढ-नगरस्य समीपस्थं विमानस्थानकम् अस्ति । मुम्बई-महानगराय, देहली-महानगराय, इन्दौर-महानगराय च वायुयानानि प्राप्यन्ते । रीवा-नगरं मध्यप्रदेश-राज्यस्य रीवा-मण्डलस्य मुख्यालयः अस्ति । अस्मिन् नगरे सङ्ग्रहालयाः, दुर्गाः, जलप्रपाताः, ऐतिहासिकस्थलानि च सन्ति । एतानि सर्वाणि स्थलानि प्राकृतिकानि, मानवनिर्मितानि च सन्ति । तत्र श्वेतव्याघ्राः अपि प्राप्यन्ते । इदं स्थलं चतुर्षु भागेषु विभक्तम् अस्ति यत् – “बिञ्झ-पर्वतः, अधस्तात् उत्तरीस्थलं, कायमोर-पर्वतः, रीवा-शैलप्रस्थः च । नर्मदा-नद्याः अपरं नाम रीवा अपि अस्ति । अतः अस्य नगरस्य नाम रीवा इति अभवत् । ई. पूर्व तृतीयशताब्द्यां मौर्यशासकानां शासनम् आसीत् । बाघैल-सङ्ग्रहालयः, रीवा-दुर्गः, “पीली कोठी”, गोविन्दगढ-दुर्गः, गोविन्दगढ-भवनं, वैङ्कट-भवनम्, “रानी तालाब”, “एपीएस् विश्वविद्यालय स्टेडियम्”, “भाईरोम बाबा - इत्याख्यस्य प्रतिमा”, रानीपुर कारचुलियन्, केओंती-जलप्रपातः, पुरवा-जलप्रपातः, चाचाय-जलप्रपातः च रीवा-नगरस्य पर्यटनस्थलानि सन्ति । वर्षतुः रीवा-नगरस्य भ्रमणार्थम् उत्तमः ऋतुः वर्तते । जुलाई-मासतः सितम्बर-मासपर्यन्तं जनाः तत्र पर्यटनाय गच्छन्ति । तस्मिन् काले रीवा-नगरस्य सौन्दर्यम् अतीव आह्लादकं दृश्यते । रीवा-नगरे मध्यप्रदेश-राज्यस्य सर्वकारेण प्रचालितानि बसयानानि प्राप्यन्ते । इदं नगरं भूमार्गेण मध्यप्रदेशराज्यस्य प्रमुखनगरैः सह सम्बद्धम् अस्ति । रीवा-नगरे एकं रेलस्थानकम् अस्ति । इदं रेलस्थानकं रीवा-नगरात् 5.8 किलोमीटर्मिते दूरे स्थितम् अस्ति । भारतस्य, मध्यप्रदेशस्य च प्रमुकनगरेभ्यः रीवा-नगरात् नियमितरूपेण रेलयानानि प्राप्यन्ते । रीवा-नगरं भोपाल-नगरेण, देहली-महानगरेण, जयपुर-नगरेण इत्यादिभिः नगरैः सह सम्बद्धम् अस्ति । खजुराहो-नगरे रीवा-नगरस्य समीपस्थं विमानस्थानकमस्ति । खजुराहो-नगरात् रीवा-नगराय नियमितरूपेण बसयानानि, भाटकयानानि च प्राप्यन्ते । महेश्वर-पत्तनं मध्यप्रदेश-राज्यस्य खरगौन-मण्डले स्थितम् अस्ति । अस्मिन् पत्तने हस्तनिर्मितानि वस्त्राणि प्राप्यन्ते । तत्र हस्तनिर्मिताः शाटिकाः अपि प्राप्यन्ते । अत एव इदं भारते प्रसिद्धम् अस्ति । सांस्कृतिकदृष्ट्या इदं पत्तनं समृद्धम् अस्ति । दुर्गाः, भवनानि, मन्दिराणि च अस्य नगरस्य आकर्षणकेन्द्राणि सन्ति । अस्य नगरस्य भवनानां वास्तुकला अपि अद्भुता अस्ति । अस्मिन् नगरे भगवतः शिवस्य बहूनि मन्दिराणि सन्ति । अस्य नगरस्य जनाः सर्वाणि पर्वाणि उत्साहपूर्वकम् आचरन्ति । शीतर्तौ महेश्वर-पत्तनं गन्तुम् उत्तमं भवति । अतः एव जनाः अक्टूबर-मासतः फरवरी-मासपर्यन्तं महेश्वर-पत्तनं गच्छन्ति । महेश्वर-पत्तने मध्यप्रदेशराज्यस्य सर्वकारेण प्रचालितानि बसयानानि प्राप्यन्ते । मध्यप्रदेशराज्यस्य विभिन्ननगरैः सह इदं पत्तनं सम्बद्धम् अस्ति । इन्दौर-महानगरस्य रेलस्थानकं महेश्वर-पत्तनस्य निकटतमं रेलस्थानकम् अस्ति । तत् महेश्वर-पत्तनात् 66 किलोमीटर्मिते दूरे स्थितम् अस्ति । इन्दौर-नगरं भारतस्य प्रमुखनगरैः सह सम्बद्धम् अस्ति । इन्दौर-नगरात् महेश्वर-पत्तनाय नियमितरूपेण बसयानानि, भाटकयानानि च प्राप्यन्ते । इन्दौर-नगरस्य विमानस्थानकम् अपि महेश्वर-पत्तनस्य समीपस्थं विमानस्थानकम् अस्ति । भारतस्य प्रमुखनगरेभ्यः वायुयानानि प्राप्यन्ते । अनेन प्रकारेण महेश्वर-पत्तनस्य परिवहनं सरलम् अस्ति । अतः जनाः सरलतया महेश्वर-पत्तनं प्राप्तुं शक्नुवन्ति । मध्यप्रदेशराज्यस्य विदिशामण्डलस्य मुख्यालयः अस्ति इदं नगरम् । अस्य नगरस्य प्राचीनं नाम “भिलसा” इति आसीत् । नगरमिदम् ऐतिहासिकम् अस्ति । नगरे प्राचीनावशेषाः, स्मारकाणि च प्राप्यन्ते । बेसनगरस्य अवशेषाः, उदयगिरि-नगरस्य गुहाः च गुप्तसाम्राज्यस्य प्रमाणभूताः सन्ति । 2600 वर्षेभ्यः पूर्वम् इदं नगरं प्रमुखव्यापारकेन्द्रम् आसीत् । 1000 वर्षेभ्यः पूर्वम् अशोक-राजा विदिशा-साम्राज्यस्य राज्यपालः आसीत् । इदं स्थलं भोपाल-नगरस्य समीपे एव स्थितम् अस्ति । अस्मिन् नगरे बहूनि पर्यटनस्थलानि सन्ति । तत्र प्राचीनमूर्तयः, शिलालेखाः, भग्नावशेषाः च प्राप्यन्ते । गिरधारी-मन्दिरं, उदयेश्वर-मन्दिरं, दशावतार-मन्दिरं, मालादेवी-मन्दिरं, बाजरामठ-मन्दिरं, गाडरमल-मन्दिरं, “सोला खम्बी-मन्दिरं” च इत्येतानि विदिशा-नगरस्य वीक्षणीयस्थलानि सन्ति । बीजामण्डलम् अस्य नगरस्य प्रमुखं तीर्थस्थलम् आसीत् । किन्तु साम्प्रतं तस्य मन्दिरस्य भग्नावशेषाः एव प्राप्यन्ते । सिरोञ्ज-जैनसमुदायस्य प्रसिद्धं तीर्थस्थलं मन्यते इदं नगरम् । तत्र हेलियोडोरस-स्तम्भः वर्तते । सः स्तम्भः “खम्बा बाबा” इति नाम्ना ज्ञायते । उदयगिरि-गुहाः, शालभञ्जिका, ग्यारसपुरस्य मूर्तयः च इत्येतानि आकर्षणस्य केन्द्राणि सन्ति । “लोहङ्गी पीर”, “हिण्डोला तोरण” च इमे अपि अस्य नगरस्य ऐतिहासिके स्थले स्तः । शीतर्तौ जनाः विदिशा-नगरं गच्छन्ति । तस्मिन् समये वातावरणं मनोहरं भवति । विदिशा-नगरं भूमार्गेण भारतस्य विभिन्ननगरैः सह सम्बद्धम् अस्ति । मध्यप्रदेशराज्यस्य सर्वकारेण प्रचालितानि बसयानानि अपि प्रचलन्ति । भोपाल-नगरात्, उदयपुर-नगरात् च विदिशा-नगराय नियमितरूपेण बसयानानि प्राप्यन्ते । विदिशा-नगरे एकं रेलस्थानकम् अस्ति । इदं रेलस्थानकं देहली-चेन्नैरेलमार्गस्य प्रमुखं रेलस्थानकम् अस्ति । इदं रेलस्थानकं भारतस्य प्रमुखनगरैः सह सम्बद्धमस्ति । इन्दौर-नगराय, देहली-महानगराय, मुम्बई-महानगराय इत्यादिभ्यः नगरेभ्यः नियमितरूपेण रेलयानानि प्राप्यन्ते । भोपाल-नगरे स्थितं “राजा भोज-विमानस्थानकं” विदिशा-नगरस्य समीपस्थं विमानस्थानकमस्ति । तद् विमानस्थानकं विदिशा-नगरात् 56 किलोमीटर्मिते दूरे स्थितम् अस्ति । भोपाल-नगरात् अन्ताराष्ट्रियवायुयानानि अपि प्राप्यन्ते । अनेन प्रकारेण सरलतया विदिशा-नगरं प्राप्तुं शक्यते । खण्डवा-नगरं मध्यप्रदेशराज्यस्य खण्डवा-मण्डलस्य मुख्यालयः अस्ति । इदम् एकम् ऐतिहासिकं नगरं वर्तते । अस्मिन् प्राचीने नगरे बहूनि मन्दिराणि, तीर्थस्थलानि, कुण्डाः च सन्ति । अत एव इदं नगरं “मन्दिराणां, कुण्डानां च नगरम्” इति कथ्यते । खण्डवा-नगरे जैनधर्मस्य मन्दिराणि अपि सन्ति । द्वादशशताब्द्यां खण्डवा-नगरे जैनधर्मानुयायिनां सङ्ख्या अधिका आसीत् । अतः इदं नगरं जैनधर्मस्य केन्द्रं मन्यते स्म । ब्रिटिश-शासनकाले खण्डवा-नगरं निमाड-क्षेत्रस्य प्रमुखं वाणिज्यकेन्द्रं मन्यते स्म । खण्डवा-नगरं चलच्चित्रजगतः “किशोरकुमार” इत्याख्यस्य पार्श्वगायकस्य जन्मस्थलम् अपि अस्ति । किशोरकुमारस्य “गौरीकुञ्ज” नामकं स्मारकम् अपि विद्यते । खण्डवा-नगरे बहूनि वीक्षणीयस्थलानि सन्ति । “भवानीमाता-मन्दिरं” खण्डवा-नगरस्य महत्त्वपूर्णं तीर्थस्थलं वर्तते । प्रतिवर्षं सहस्राधिकजनाः दर्शनार्थं तत्र गच्छन्ति । खण्डवा-नगरस्य समीपे ओङ्कारेश्वर-मन्दिरं स्थितम् अस्ति । तत्र “सिद्धवरकूट-मन्दिरं”, “ममलेश्वर-मन्दिरं” च स्थितम् अस्ति । तयोः सिद्धवरकूटं जैनधर्मस्य, ममलेश्वरं च हिन्दुधर्मस्य तीर्थस्थलं वर्तते । असीरगढ-दुर्गः अपि खण्डवा-नगरस्य आकर्षणस्य केन्द्रं विद्यते । अयं दुर्गः “डेक्कन्” इत्यस्य नेत्रत्वेन मन्यते । विश्वस्य विभिन्ननगरेभ्यः पर्यटकाः इमं दुर्गं दृष्टुं गच्छन्ति । खण्डवा-नगरे नैकाः जलबन्धाः सन्ति । तेषु जलबन्धेषु इन्दिरासागर-जलबन्धः, नग्चुन-जलबन्धः च पर्यटनाय महत्त्वपूर्णः अस्ति । अक्टूबर-मासतः मार्च-मासपर्यन्तम् अस्य नगरस्य वातावरणं मनोहरं भवति । अतः जनाः तस्मिन् काले भ्रमणार्थं तत्र गच्छन्ति । खण्डवा-नगरे मध्यप्रदेशराज्यस्य सर्वकारेण प्रचालितानि बसयानानि प्रचलन्ति । मध्यप्रदेश-राज्यस्य विभिन्ननगरेभ्यः खण्डवा-नगराय बसयानानि प्राप्यन्ते । खण्डवा-नगरं भूमार्गेण मध्यप्रदेशस्य प्रमुखनगरैः सह सम्बद्धम् अस्ति । खण्डवा-नगरे एकं रेलस्थानकम् अस्ति । इदं भोपाल-रेलस्थानकेन, इन्दौर-रेलस्थानकेन च सह सम्बद्धम् अस्ति । ताभ्यां नगराभ्यां प्रतिदिनं खण्डवा-नगराय रेलयानानि प्राप्यन्ते । देहली-महानगराय, मुम्बई-महानगराय, कोलकात-महानगराय, कोचीन-नगराय, बेङ्गळूरु-महानगराय, हैदराबाद-महानगराय, जम्मू-नगराय, पटना-नगराय इत्यादिभ्यः भारतस्य प्रमुखनगरेभ्यः अपि रेलयानानि प्राप्यन्ते । इन्दौर-नगरस्य “देवी अहिल्याबाई होलकर” इत्येतत् विमानस्थानकं खण्डवा-नगरस्य समीपस्थं विमानस्थानकम् अस्ति । खण्डवा-नगरात् इन्दौर-नगरं 110 किलोमीटर्मिते दूरे स्थितम् अस्ति । अनेन प्रकारेण खण्डवा-नगरं भारतस्य प्रमुखनगरैः सह भूमार्गेण, रेलमार्गेण, वायुमार्गेण च सम्बद्धम् अस्ति । मध्यप्रदेशस्य उज्जयिन्याम् आदिकविः कालिदासः वासं करोति स्म इति प्रतीतिरस्ति । पुराणकाले अस्य नगरस्य अवन्तिकानगरमिति व्यवहारः आसीत् । अस्य नगरस्य अवन्ती, अवन्तिकापुरी, अवन्तिका, कुशस्थली, भगवती, कुमुद्वती, हिरण्यवती, विशाला इत्यादीनि नामान्तराण्यपि सन्ति । अत्रैव कृष्णबलरामयोः गुरोः सान्दीपनिमहर्षेः आश्रमः अस्ति । क्षिप्रानद्याः तटे महाकालस्य ईशस्य मन्दिरमस्ति । भारते विद्यमानेषु द्वादशज्योतिर्लिङ्गेषु अयं स्वयम्भूः ईशः इत्यतः अत्यन्तशक्तिमान् इति भक्तानां विश्वासः । दक्षिणाभिमुखः अयं ईशः इति महद्वैशिष्ट्यम् अस्य शिवलिङ्गस्य । एवम् अस्य वाहनस्य वृषभस्य मुखमपि दक्षिणदिशि वर्तते इति महद्वैशिष्ट्यम् । अतः अस्य शिवलिङ्गस्य ’दक्षिणामूर्तिः’ इत्यपि प्रसिद्धिरस्ति । अत्र प्रतिदीपावल्यां दीपोत्सवः महता वैभवेन आचर्यते । गरुडपुराणोक्तसप्तपवित्रतमक्षेत्रेषु अन्यतमं क्षेत्रम् इदम् । 'एप्रिल्'-मासादारभ्य 'जून्'-मासाभ्यान्तरं 45 'डिग्री' औष्ण्यं भवति । 'अक्टोबर्'-मासादारभ्य 'जनवरी'-मासाभ्यान्तरम् उत्तमं वातावरणं भवति । द्वादशवर्षेषु एकवारम् अत्र महाकुम्भोत्सवः भवति । अस्मिन् शुभावसरे लक्षाधिकाः जनाः देशविदेशेभ्यः अत्र समागच्छन्ति । नर्मदानद्यां स्नात्वा पुनीताः भवन्ति । उत्सवसमये नागासाधवः एवम् अघोरिजनाः अत्र उपस्थिताः भवन्ति । नद्याः तटे नेत्रं प्रसारयामश्चेत् देवालयसमूहः दृश्यते । उज्जयिन्यां समयनिर्धारणसाधनानि सन्ति इत्यतः भारतस्य ’ग्रीन् विच्’ इति अस्य नगरस्य प्रसिद्धिरस्ति । ’जन्तर् मन्तर्’ मध्ये स्पष्टं समयं मापयितुं शक्यते । ईदृशाः ’जन्तर् मन्तर्’-प्रदेशाः भारते देहली-जयपुर्-वाराणसीनगरेषु राराजन्ते । जयपुरराज्यस्य राजा ईदृशवीक्षणालयान् निर्मापितवान् । खगोलशास्त्रस्य ज्ञानसम्पादनाय एवम् अन्तरिक्षस्य, सूर्यस्य, चन्द्रस्य, नक्षत्राणां च चलनादिविषयेषु ज्ञानसम्पादनाय वीक्षणालयाः सर्वदा उपयुक्ताः भवन्ति । मध्यप्रदेशराज्यस्य मार्गाणां दैर्घ्यं 73,311 किलोमीटर्मितम् अस्ति । तेषु राष्ट्रियराजमार्गाणां दैर्घ्यं 4280 किलोमीटर्मिते, प्रान्तीयराजमार्गाणां दैर्घ्यं 8729 किलोमीटर्मिते च अस्ति । अस्मिन् राज्ये भूमार्गाणां निर्माणकार्यं निरन्तरं प्रचलत् अस्ति । प्रायः 60,000 किलोमीटर्मिते मार्गाणां निर्माणं, नवीनीकरणं च भविष्यति । राज्ये सर्वकारप्रचालितानि बसयानानि अपि प्रचलन्ति । राज्यस्य पर्यटनस्थलानि गन्तुं तानि बसयानानि उपयुज्यन्ते । इदं राज्यं भूमार्गेण भारतस्य विभिन्नराज्यानां महानगरैः, नगरैः च सह सरलतया सम्बद्धम् अस्ति । मध्यप्रदेशराज्ये ई. स. 2005 तमं वर्षं “मार्गाणां वर्षम्” इति नाम्ना आचरितम् । मध्यप्रदेशराज्यस्य भोपाल-नगरे, बीना-नगरे, ग्वालियर-नगरे, इन्दौर-नगरे, इटारसी-नगरे, जबलपुर-नगरे, कटनी-नगरे, रतलाम-नगरे, उज्जैन-नगरे च प्रमुखाणि रेलस्थानकानि सन्ति । भोपाल-नगरे, रतलाम-नगरे, जबलपुर-नगरे च रेलविभागस्य क्षेत्रीयमुख्यालयाः स्थिताः सन्ति । एतेभ्यः रेलस्थानकेभ्यः भारतस्य मुख्यनगरेभ्यः नियमितत्वेन रेलयानानि प्राप्यन्ते । अनेन प्रकारेण इदं राज्यं भारतस्य सर्वैः राज्यैः सह धूमशकटमार्गेण सम्बद्धम् अस्ति । मध्यप्रदेशराज्यस्य भोपाल-नगरे, ग्वालियर-नगरे, इन्दौर-नगरे, जबलपुर-नगरे, रीवा-नगरे, खजुराहो-नगरे च विमानस्थानकानि सन्ति । एतानि विमानस्थानकानि भारतस्य, विदेशस्य प्रमुखविमानस्थानकैः सह सम्बद्धाः सन्ति । एतेभ्यः विमानस्थानकेभ्यः भारतस्य विभिन्ननगरेभ्यः नियमितरूपेण वायुयानानि प्राप्यन्ते ।
{ "source": "wikipedia" }
374 तमः वर्षः ग्रेगोरी-कालगणनायाम् एकः साधारण-वर्षः आसीत्। • 2 • 3 • 4 • 5 • 6 • 7 • 8 • 9 • 10 • 11 • 12 • 13 • 14 • 15 • 16 • 17 • 18 • 19 • 20 • 21 • 22 • 23 • 24 • 25 • 26 • 27 • 28 • 29 • 30 • 31 • 32 • 33 • 34 • 35 • 36 • 37 • 38 • 39 • 40 • 41 • 42 • 43 • 44 • 45 • 46 • 47 • 48 • 49 • 50 • 51 • 52 • 53 • 54 • 55 • 56 • 57 • 58 • 59 • 60 • 61 • 62 • 63 • 64 • 65 • 66 • 67 • 68 • 69 • 70 • 71 • 72 • 73 • 74 • 75 • 76 • 77 • 78 • 79 • 80 • 81 • 82 • 83 • 84 • 85 • 86 • 87 • 88 • 89 • 90 • 91 • 92 • 93 • 94 • 95 • 96 • 97 • 98 • 99 • 100 • 101 • 102 • 103 • 104 • 105 • 106 • 107 • 108 • 109 • 110 • 111 • 112 • 113 • 114 • 115 • 116 • 117 • 118 • 119 • 120 • 121 • 122 • 123 • 124 • 125 • 126 • 127 • 128 • 129 • 130 • 131 • 132 • 133 • 134 • 135 • 137 • 138 • 139 • 140 • 141 • 142 • 143 • 144 • 145 • 146 • 147 • 148 • 149 • 150 • 151 • 152 • 153 • 154 • 155 • 156 • 157 • 158 • 159 • 160 • 161 • 162 • 163 • 164 • 165 • 166 • 167 • 168 • 169 • 170 • 171 • 172 • 173 • 174 • 175 • 176 • 177 • 178 • 179 • 180 • 181 • 182 • 183 • 184 • 185 • 186 • 187 • 188 • 189 • 190 • 191 • 192 • 193 • 194 • 195 • 196 • 197 • 198 • 199 • 200 • 201 • 202 • 203 • 204 • 205 • 206 • 207 • 208 • 209 • 210 • 211 • 212 • 213 • 214 • 215 • 216 • 217 • 218 • 219 • 220 • 221 • 222 • 223 • 224 • 225 • 226 • 227 • 228 • 229 • 230 • 231 • 232 • 233 • 234 • 235 • 236 • 237 • 238 • 239 • 240 • 241 • 242 • 243 • 244 • 245 • 246 • 247 • 248 • 249 • 250 • 251 • 252 • 253 • 254 • 255 • 256 • 257 • 258 • 259 • 260 • 261 • 262 • 263 • 264 • 265 • 266 • 267 • 268 • 269 • 270 • 271 • 272 • 273 • 274 • 275 • 276 • 277 • 278 • 279 • 280 • 281 • 282 • 283 • 284 • 285 • 286 • 287 • 288 • 289 • 290 • 291 • 292 • 293 • 294 • 295 • 296 • 297 • 298 • 299 • 300 • 301 • 302 • 303 • 304 • 305 • 306 • 307 • 308 • 309 • 310 • 311 • 312 • 313 • 314 • 315 • 316 • 317 • 318 • 319 • 320 • 321 • 322 • 323 • 324 • 325 • 326 • 327 • 328 • 329 • 330 • 331 • 332 • 333 • 334 • 335 • 336 • 337 • 338 • 339 • 340 • 341 • 342 • 343 • 344 • 345 • 346 • 347 • 348 • 349 • 350 • 351 • 352 • 353 • 354 • 355 • 356 • 357 • 358 • 359 • 360 • 361 • 362 • 363 • 364 • 365 • 366 • 367 • 368 • 369 • 370 • 371 • 372 • 373 • 374 • 375 • 376 • 377 • 378 • 379 • 380 • 381 • 382 • 383 • 384 • 385 • 386 • 387 • 388 • 389 • 390 • 391 • 392 • 393 • 394 • 395 • 396 • 397 • 398 • 399 • 400 • 401 • 402 • 403 • 404 • 405 • 406 • 407 • 408 • 409 • 410 • 411 • 412 • 413 • 414 • 415 • 416 • 417 • 418 • 419 • 420 • 421 • 422 • 423 • 424 • 425 • 426 • 427 • 428 • 429 • 430 • 431 • 432 • 433 • 434 • 435 • 436 • 437 • 438 • 439 • 440 • 441 • 442 • 443 • 444 • 445 • 446 • 447 • 448 • 449 • 450 • 451 • 452 • 453 • 454 • 455 • 456 • 457 • 458 • 459 • 460 • 461 • 462 • 463 • 464 • 465 • 466 • 467 • 468 • 469 • 470 • 471 • 472 • 473 • 474 • 475 • 476 • 477 • 478 • 479 • 480 • 481 • 482 • 483 • 484 • 485 • 486 • 487 • 488 • 489 • 490 • 491 • 492 • 493 • 494 • 495 • 496 • 497 • 498 • 499 • 500 • 501 • 502 • 503 • 504 • 505 • 506 • 507 • 508 • 509 • 510 • 511 • 512 • 513 • 514 • 515 • 516 • 517 • 518 • 519 • 520 • 521 • 522 • 523 • 524 • 525 • 526 • 527 • 528 • 529 • 530 • 531 • 532 • 533 • 534 • 535 • 536 • 537 • 538 • 539 • 540 • 541 • 542 • 543 • 544 • 545 • 546 • 547 • 548 • 549 • 550 • 551 • 552 • 553 • 554 • 555 • 556 • 557 • 558 • 559 • 560 • 561 • 562 • 563 • 564 • 565 • 566 • 567 • 568 • 569 • 570 • 571 • 572 • 573 • 574 • 575 • 576 • 577 • 578 • 579 • 580 • 581 • 582 • 583 • 584 • 585 • 586 • 587 • 588 • 589 • 590 • 591 • 592 • 593 • 594 • 595 • 596 • 597 • 598 • 599 • 600 • 601 • 602 • 603 • 604 • 605 • 606 • 607 • 608 • 609 • 610 • 611 • 612 • 613 • 614 • 615 • 616 • 617 • 618 • 619 • 620 • 621 • 622 • 623 • 624 • 625 • 626 • 627 • 628 • 629 • 630 • 631 • 632 • 633 • 634 • 635 • 636 • 637 • 638 • 639 • 640 • 641 • 642 • 643 • 644 • 645 • 646 • 647 • 648 • 649 • 650 • 651 • 652 • 653 • 654 • 655 • 656 • 657 • 658 • 659 • 660 • 661 • 662 • 663 • 664 • 665 • 666 • 667 • 668 • 669 • 670 • 671 • 672 • 673 • 674 • 675 • 676 • 677 • 678 • 679 • 680 • 681 • 682 • 683 • 684 • 685 • 686 • 687 • 688 • 689 • 690 • 691 • 692 • 693 • 694 • 695 • 696 • 697 • 698 • 699 • 700 • 701 • 702 • 703 • 704 • 705 • 706 • 707 • 708 • 709 • 710 • 711 • 712 • 713 • 714 • 715 • 716 • 717 • 718 • 719 • 720 • 721 • 722 • 723 • 724 • 725 • 726 • 727 • 728 • 729 • 730 • 731 • 732 • 733 • 734 • 735 • 736 • 737 • 738 • 739 • 740 • 741 • 742 • 743 • 744 • 745 • 746 • 747 • 748 • 749 • 750 • 751 • 752 • 753 • 754 • 755 • 756 • 757 • 758 • 759 • 760 • 761 • 762 • 763 • 764 • 765 • 766 • 767 • 768 • 769 • 770 • 771 • 772 • 773 • 774 • 775 • 776 • 777 • 778 • 779 • 780 • 781 • 782 • 783 • 784 • 785 • 786 • 787 • 788 • 789 • 790 • 791 • 792 • 793 • 794 • 795 • 796 • 797 • 798 • 799 • 800 • 801 • 802 • 803 • 804 • 805 • 806 • 807 • 808 • 809 • 810 • 811 • 812 • 813 • 814 • 815 • 816 • 817 • 818 • 819 • 820 • 821 • 822 • 823 • 824 • 825 • 826 • 827 • 828 • 829 • 830 • 831 • 832 • 833 • 834 • 835 • 836 • 837 • 838 • 839 • 840 • 841 • 842 • 843 • 844 • 845 • 846 • 847 • 848 • 849 • 850 • 851 • 852 • 853 • 854 • 855 • 856 • 857 • 858 • 859 • 860 • 861 • 862 • 863 • 864 • 865 • 866 • 867 • 868 • 869 • 870 • 871 • 872 • 873 • 874 • 875 • 876 • 877 • 878 • 879 • 880 • 881 • 882 • 883 • 884 • 885 • 886 • 887 • 888 • 889 • 890 • 891 • 892 • 893 • 894 • 895 • 896 • 897 • 898 • 899 • 900 • 901 • 902 • 903 • 904 • 905 • 906 • 907 • 908 • 909 • 910 • 911 • 912 • 913 • 914 • 915 • 916 • 917 • 918 • 919 • 920 • 921 • 922 • 923 • 924 • 925 • 926 • 927 • 928 • 929 • 930 • 931 • 932 • 933 • 934 • 935 • 936 • 937 • 938 • 939 • 940 • 941 • 942 • 943 • 944 • 945 • 946 • 947 • 948 • 949 • 950 • 951 • 952 • 953 • 954 • 955 • 956 • 957 • 958 • 959 • 960 • 961 • 962 • 963 • 964 • 965 • 966 • 967 • 968 • 969 • 970 • 971 • 972 • 973 • 974 • 975 • 976 • 977 • 978 • 979 • 980 • 981 • 982 • 983 • 984 • 985 • 986 • 987 • 988 • 989 • 990 • 991 • 992 • 993 • 994 • 995 • 996 • 997 • 998 • 999 • 1000 • 1001 • 1002 • 1003 • 1004 • 1005 • 1006 • 1007 • 1008 • 1009 • 1010 • 1011 • 1012 • 1013 • 1014 • 1015 • 1016 • 1017 • 1018 • 1019 • 1020 • 1021 • 1022 • 1023 • 1024 • 1025 • 1026 • 1027 • 1028 • 1029 • 1030 • 1031 • 1032 • 1033 • 1034 • 1035 • 1036 • 1037 • 1038 • 1039 • 1040 • 1041 • 1042 • 1043 • 1044 • 1045 • 1046 • 1047 • 1048 • 1049 • 1050 • 1051 • 1052 • 1053 • 1054 • 1055 • 1056 • 1057 • 1058 • 1059 • 1060 • 1061 • 1062 • 1063 • 1064 • 1065 • 1066 • 1067 • 1068 • 1069 • 1070 • 1071 • 1072 • 1073 • 1074 • 1075 • 1076 • 1077 • 1078 • 1079 • 1080 • 1081 • 1082 • 1083 • 1084 • 1085 • 1086 • 1087 • 1088 • 1089 • 1090 • 1091 • 1092 • 1093 • 1094 • 1095 • 1096 • 1097 • 1098 • 1099 • 1100 • 1101 • 1102 • 1103 • 1104 • 1105 • 1106 • 1107 • 1108 • 1109 • 1110 • 1111 • 1112 • 1113 • 1114 • 1115 • 1116 • 1117 • 1118 • 1119 • 1120 • 1121 • 1122 • 1123 • 1124 • 1125 • 1126 • 1127 • 1128 • 1129 • 1130 • 1131 • 1132 • 1133 • 1134 • 1135 • 1136 • 1137 • 1138 • 1139 • 1140 • 1141 • 1142 • 1143 • 1144 • 1145 • 1146 • 1147 • 1148 • 1149 • 1150 • 1151 • 1152 • 1153 • 1154 • 1155 • 1156 • 1157 • 1158 • 1159 • 1160 • 1161 • 1162 • 1163 • 1164 • 1165 • 1166 • 1167 • 1168 • 1169 • 1170 • 1171 • 1172 • 1173 • 1174 • 1175 • 1176 • 1177 • 1178 • 1179 • 1180 • 1181 • 1182 • 1183 • 1184 • 1185 • 1186 • 1187 • 1188 • 1189 • 1190 • 1191 • 1192 • 1193 • 1194 • 1195 • 1196 • 1197 • 1198 • 1199 • 1200 • 1201 • 1202 • 1203 • 1204 • 1205 • 1206 • 1207 • 1208 • 1209 • 1210 • 1211 • 1212 • 1213 • 1214 • 1215 • 1216 • 1217 • 1218 • 1219 • 1220 • 1221 • 1222 • 1223 • 1224 • 1225 • 1226 • 1227 • 1228 • 1229 • 1230 • 1231 • 1232 • 1233 • 1234 • 1235 • 1236 • 1237 • 1238 • 1239 • 1240 • 1241 • 1242 • 1243 • 1244 • 1245 • 1246 • 1247 • 1248 • 1249 • 1250 • 1251 • 1252 • 1253 • 1254 • 1255 • 1256 • 1257 • 1258 • 1259 • 1260 • 1261 • 1262 • 1263 • 1264 • 1265 • 1266 • 1267 • 1268 • 1269 • 1270 • 1271 • 1272 • 1273 • 1274 • 1275 • 1276 • 1277 • 1278 • 1279 • 1280 • 1281 • 1282 • 1283 • 1284 • 1285 • 1286 • 1287 • 1288 • 1289 • 1290 • 1291 • 1292 • 1293 • 1294 • 1295 • 1296 • 1297 • 1298 • 1299 • 1300 • 1301 • 1302 • 1303 • 1304 • 1305 • 1306 • 1307 • 1308 • 1309 • 1310 • 1311 • 1312 • 1313 • 1314 • 1315 • 1316 • 1317 • 1318 • 1319 • 1320 • 1321 • 1322 • 1323 • 1324 • 1325 • 1326 • 1327 • 1328 • 1329 • 1330 • 1331 • 1332 • 1333 • 1334 • 1335 • 1336 • 1337 • 1338 • 1339 • 1340 • 1341 • 1342 • 1343 • 1344 • 1345 • 1346 • 1347 • 1348 • 1349 • 1350 • 1351 • 1352 • 1353 • 1354 • 1355 • 1356 • 1357 • 1358 • 1359 • 1360 • 1361 • 1362 • 1363 • 1364 • 1365 • 1366 • 1367 • 1368 • 1369 • 1370 • 1371 • 1372 • 1373 • 1374 • 1375 • 1376 • 1377 • 1378 • 1379 • 1380 • 1381 • 1382 • 1383 • 1384 • 1385 • 1386 • 1387 • 1388 • 1389 • 1390 • 1391 • 1392 • 1393 • 1394 • 1395 • 1396 • 1397 • 1398 • 1399 • 1400 • 1401 • 1402 • 1403 • 1404 • 1405 • 1406 • 1407 • 1408 • 1409 • 1410 • 1411 • 1412 • 1413 • 1414 • 1415 • 1416 • 1417 • 1418 • 1419 • 1420 • 1421 • 1422 • 1423 • 1424 • 1425 • 1426 • 1427 • 1428 • 1429 • 1430 • 1431 • 1432 • 1433 • 1434 • 1435 • 1436 • 1437 • 1438 • 1439 • 1440 • 1441 • 1442 • 1443 • 1444 • 1445 • 1446 • 1447 • 1448 • 1449 • 1450 • 1451 • 1452 • 1453 • 1454 • 1455 • 1456 • 1457 • 1458 • 1459 • 1460 • 1461 • 1462 • 1463 • 1464 • 1465 • 1466 • 1467 • 1468 • 1469 • 1470 • 1471 • 1472 • 1473 • 1474 • 1475 • 1476 • 1477 • 1478 • 1479 • 1480 • 1481 • 1482 • 1483 • 1484 • 1485 • 1486 • 1487 • 1488 • 1489 • 1490 • 1491 • 1492 • 1493 • 1494 • 1495 • 1496 • 1497 • 1498 • 1499 • 1500 • 1501 • 1502 • 1503 • 1504 • 1505 • 1506 • 1507 • 1509 • 1510 • 1511 • 1512 • 1513 • 1514 • 1515 • 1516 • 1517 • 1518 • 1519 • 1520 • 1521 • 1522 • 1523 • 1524 • 1525 • 1526 • 1527 • 1528 • 1529 • 1530 • 1531 • 1532 • 1533 • 1534 • 1535 • 1536 • 1537 • 1538 • 1539 • 1540 • 1541 • 1542 • 1543 • 1544 • 1545 • 1546 • 1547 • 1548 • 1549 • 1550 • 1551 • 1552 • 1553 • 1554 • 1555 • 1556 • 1557 • 1558 • 1559 • 1560 • 1561 • 1562 • 1563 • 1564 • 1565 • 1566 • 1567 • 1568 • 1569 • 1570 • 1571 • 1572 • 1573 • 1574 • 1575 • 1576 • 1577 • 1578 • 1579 • 1580 • 1581 • 1582 • 1583 • 1584 • 1585 • 1586 • 1587 • 1588 • 1589 • 1590 • 1591 • 1592 • 1593 • 1594 • 1595 • 1596 • 1597 • 1598 • 1599 • 1600 • 1601 • 1602 • 1603 • 1604 • 1605 • 1606 • 1607 • 1608 • 1609 • 1610 • 1611 • 1612 • 1613 • 1614 • 1615 • 1616 • 1617 • 1618 • 1619 • 1620 • 1621 • 1622 • 1623 • 1624 • 1625 • 1626 • 1627 • 1628 • 1629 • 1630 • 1631 • 1632 • 1633 • 1634 • 1635 • 1636 • 1637 • 1638 • 1639 • 1640 • 1641 • 1642 • 1643 • 1644 • 1645 • 1646 • 1647 • 1648 • 1649 • 1650 • 1651 • 1652 • 1653 • 1654 • 1655 • 1656 • 1657 • 1658 • 1659 • 1660 • 1661 • 1662 • 1663 • 1664 • 1665 • 1666 • 1667 • 1668 • 1669 • 1670 • 1671 • 1672 • 1673 • 1674 • 1675 • 1676 • 1677 • 1678 • 1679 • 1680 • 1681 • 1682 • 1683 • 1684 • 1685 • 1686 • 1687 • 1688 • 1689 • 1690 • 1691 • 1692 • 1693 • 1694 • 1695 • 1696 • 1697 • 1698 • 1699 • 1700 • 1701 • 1702 • 1703 • 1704 • 1705 • 1706 • 1707 • 1708 • 1709 • 1710 • 1711 • 1712 • 1713 • 1714 • 1715 • 1716 • 1717 • 1718 • 1719 • 1720 • 1721 • 1722 • 1723 • 1724 • 1725 • 1726 • 1727 • 1728 • 1729 • 1730 • 1731 • 1732 • 1733 • 1734 • 1735 • 1736 • 1737 • 1738 • 1739 • 1740 • 1741 • 1742 • 1743 • 1744 • 1745 • 1746 • 1747 • 1748 • 1749 • 1750 • 1751 • 1752 • 1753 • 1754 • 1755 • 1756 • 1757 • 1758 • 1759 • 1760 • 1761 • 1762 • 1763 • 1764 • 1765 • 1766 • 1767 • 1768 • 1769 • 1770 • 1771 • 1772 • 1773 • 1774 • 1775 • 1776 • 1777 • 1778 • 1779 • 1780 • 1781 • 1782 • 1783 • 1784 • 1785 • 1786 • 1787 • 1788 • 1789 • 1790 • 1791 • 1792 • 1793 • 1794 • 1795 • 1796 • 1797 • 1798 • 1799 • 1800 • 1801 • 1802 • 1803 • 1804 • 1805 • 1806 • 1807 • 1808 • 1809 • 1810 • 1811 • 1812 • 1813 • 1814 • 1815 • 1816 • 1817 • 1818 • 1819 • 1820 • 1821 • 1822 • 1823 • 1824 • 1825 • 1826 • 1827 • 1828 • 1829 • 1830 • 1831 • 1832 • 1833 • 1834 • 1835 • 1836 • 1837 • 1838 • 1839 • 1840 • 1841 • 1842 • 2010 • 2011 • 2012
{ "source": "wikipedia" }
श्रीगङ्गानगरं राजस्थानराज्ये स्थितस्य श्रीगङ्गानगरमण्डलस्य केन्द्रम् अस्ति ।
{ "source": "wikipedia" }
कविकुलकोकिले नाटकेऽस्मिन् दश दृश्यानि विलसन्ति । 1960 ईसवीये उज्जयिन्यां कालिदाससमारोहे नाटकस्यास्याभिनयेन स्वर्णकलशस्य पुरस्कार उपलब्धः । उज्जयिन्याः समीपे पौण्ड्राभिधाने ग्रामे कालिदास उपद्रवैः प्रसिद्धोऽस्ति । तस्य पिता प्रातः काले उषोवन्दनां कृत्वा करतलवादनपुरःसरं कालिदासं नृत्यन्तं व्यवलोकयत् । पित्रा पृष्टः सोऽब्रवीत् ग्रामसीमायाः कोणे विद्यमाने लघुसरसि शतदलकमलं विकसितं, तस्मान्नृत्यामि । पितुर्मतेनात्र प्रसन्नताया न किमपि विशिष्टं कारणमासीत् । तदानीमेव कालिदासस्याध्यापकास्तं क्रोशन्तस्तस्य पितुः पार्श्वे समागत्य तस्योद्दण्डतां न्यवेदयन् । अथ च तैः कथितं भवतः पुत्रः संस्थातो निष्कासितः यतो हि स संस्थाया दुष्टतमो मूर्खतमोऽयोग्यतमश्च छात्रोऽस्ति । अथ कालिदासोऽब्रवीत् एतेषामध्यापनेन मम कर्णौ दुग्धप्रायौ भवतः । नाहं ताडनशीलेभ्योऽध्यापकेभ्यः पठिष्यामि । पित्रा कथितम् - अतः पश्चात्ते मुखं न दिदृक्षामि । ततस्तस्य स्नेहमयी जननी तं स्वसविधे नीतवती। द्वितीयदृश्ये कालिदासः कालीं परिहसति । पाठशालां कारागारमिति कथयति । अतः पश्चाद् अध्यापकस्य हस्तगतो न भविष्यामीति प्रतिजानीते । अथ तस्य जनन्यागत्य पृष्ठं — सूर्यातपे कस्मात् स्थीयते ? कालिदासोऽवादीत् - विद्यालयं गमिष्यामि । अहं प्रकृतिजनन्याः वनविद्यालये पठिष्यामि । तत्र प्राकृतिकाः विषयाः रसमया रमणीया रोमाञ्चकाश्च सन्ति । अतः पश्चाद् द्वौ महाशयौ समागत्य कालिदासकृतं पुष्पफलचौर्यं तस्य जनकाय निवेदितवन्तौ । पिता तौ क्षमामयाचत । कालिदासेनोक्तम् - एतेन किम् ? नाहं पश्चात्तपामि । ताभ्यां चौरकालिदास इत्यभिहितम् । ततस्तेन कथितम् – युवामेव चौरौ, यौ प्रकृतिमातुः सम्पत्तिं स्वकीयां मन्येथे । तत्र तु सर्वेषां समानाधिकारः। एकस्मिन् दिवसे कालिदासमात्रा कथितम् - गृहे भोज्यं न विद्यते । कालिदासो वनं गतवान् । तत्र स काष्ठविक्रेतारमपश्यद्, यः प्रतिदिनं विपिने काष्ठं संगृह्य नगरे विक्रीणाति स्म । कालिदासस्तादृशीमेव जीविकामात्मने निश्चितवान् । ततस्तस्यैव काष्ठविक्रेतुः कुठारं गृहीत्वा काष्ठं संगृह्य शयितः । तत्र द्वौ जनौ वनविहारार्थमागतौ । भोजनपाचनाय तौ काष्ठसञ्चयार्थं तत्रैव समायातौ । ततः तौ कालिदासं विगतनिद्रं विधाय तं धिक्चक्रतुर्यत्पण्डितसूनुस्त्वं काष्ठहरोऽसि संवृत्तः । ततस्ताभ्यां परिहासे सोऽभिहितः - दरिद्रतादूरीकरणाय गौडाधिपतेः कन्यां विद्यावतीं स्वयंवरे प्राप्नुहोति। चतुर्थदृश्ये विद्यावतीस्वयंवरे पराजिताः पण्डिताः परो लज्जामनुभवन्ति । तस्ते मूर्खश्रेष्ठस्यान्वेषणं प्रारभन्ते । पञ्चमदृश्ये कृत्तप्रायां वृक्षशाखामधिरुह्य तस्याः कर्तने संलग्नं कालिदासं विलोक्य ते प्रसन्नाः भवन्ति। षष्ठे दृश्येऽङ्गुलिनिर्देशपुरःसरे शास्त्रार्थे विजयी कालिदासो राजकन्यायाः विद्यावत्याः पाणि गृह्णाति | सप्तमदृश्ये रात्रौ स वासकगृहे विद्यावतीं पश्यति । विद्यावत्या निवेदितं-रमणीयेऽस्मिन् निशीथे संकथा भवेत् । कालिदासो मनसि सञ्चुकोच । मनसा पुनः पुनः सरस्वत्याः स्तुतिं कृतवान् – “देवि सरस्वति ! देवि भारति ! आविर्भव मम रसनायाम् । मुहूर्तमात्रमपि आविर्भव, आविर्भव । रक्ष मां, रक्ष मामिति ।' राजदुहित्रा पुनः पुनः प्रेरितोऽपि स मौनं कलितवान् । अथ तदानीमेवोष्ट्रध्वनिः श्रुतः । कस्यायं ध्वनिरिति विद्यावत्या पृष्टः स “उट्र” इत्युवाच । तच्छुत्वा सा भृशं मनसि सन्तापमन्वभवत् । ततो विद्यावती तं मूर्खतममाकलव्य धूर्तादि वदन्ती स्वभाग्यमुपालभत । किं न करोति विधिर्यदि रुष्टः किं न करोति स एव हि तुष्टः। उट्रे लुम्पति रं वा षं वा तस्मै दत्ता विपुलनितम्बा।।7.52।। अनन्तरं तया नेहागन्तव्यं कदापि । न दर्शनीयं त्वया मुखमित्याद्युवाच। अष्टमे दृश्ये कालिदासः सरस्वत्याः स्तुतेरनन्तरं तस्याः दर्शनं प्राप्तवान् । सरस्वत्या कथितम् त्वमस्मिन् कुण्डे त्रिवारं निमज्यावलोकय किं दृश्यते । कालिदासो यान्युत्पलानि तत्रोपलब्धवान् तैरेव स देवीमानर्च। ‘वं कविकुलकोकिलो भूया...' इत्याशीर्वाग्देवतया तस्मै प्रदत्ता। नवमे दृश्ये कालिदासो महाकविर्भवति। ततः स विद्यावत्याः राजप्रासादमगच्छत् । विद्यावत्यपि स्वकार्यं शुशोच । कालिदासस्तस्याः द्वारं हस्तेन उद्घाटयत् । विद्यावती कालिदासस्य स्वरमभिज्ञाय - अस्ति कश्चिद् वाग्विशेषः इति श्रुत्वा प्रसन्नतायाः परं पारं गता। तदा सात्मानं कृतार्थामन्वभवत्। दशमदृश्ये महाकविः सम्राजो विक्रमादित्यस्य सभायां स्वकीयं काव्यकौशलं प्रदर्शयति । तत्र विदुषां सम्मत्या स सम्राजा ‘कविसार्वभौमः' इत्युपाधिं प्राप्तवान् । ततः परं महाकविः विक्रमादित्यस्य नवरत्नेषु सम्मानितः । सभायां कालिदास इदं सिद्धं कृतवान् यत् काव्यमेव श्रेष्ठं शास्त्रम् । काव्यमेव जीवनस्य श्रेष्ठं सत्यम् । अन्येषां शास्त्राणां महत्त्वमनन्तरं राजते इति। कविकुलकोकिले भावुकतापूर्णानामेकोक्तीनामाधिक्यं राजते। तृतीयदृश्यस्य कालिदासस्यैकोक्तौ प्रकृत्या सह भव्यं सामञ्जस्यं विलसति। गालिदानस्य आधुनिकी रीतिरप्यस्मिन् वर्तते । कालिदासस्याध्यापकः कृमिकीट-कृकलास-शठशृगाल-बर्वर-मर्कट-गर्दभाद्यपशब्दान् प्रयुङ्क्ते। प्रस्तुत-नाटकस्य प्रशंसा प्रेक्षकाणां मुखैर्वर्तते - , . - . . . . . .
{ "source": "wikipedia" }
एतत् कषायचूर्णं भारते अपि सर्वत्र उपयुज्यते । कषायचूर्णम् अपि सस्यजन्यः आहारपदार्थः । कषायचूर्णं नाम बहूनां गन्धद्रव्याणां योजनेन निर्मितं चूर्णं, कस्यापि एकस्य एव वस्तुनः चूर्णं न । अनेन कषायचूर्णेन एव कषायं निर्मीयते । कषायचूर्णे कुस्तुम्बरी, मरीचं, जीरिका इत्यादिकं योजितं भवति । अपेक्षानुगुणम् एला, खसतिलः चापि योज्यते कदाचित् । तानि सर्वाणि अपि गन्धद्रव्याणि पृथक् पृथक् भर्जयित्वा चूर्णीक्रियते चेत् कषायचूर्णं सिद्धम् इति अर्थः । ‎
{ "source": "wikipedia" }
श्रीनीलं सञ्जीव रेड्डि /ˈːə əʒːə ɛɪ/) भारतस्य षष्ठः राष्ट्रपतिः । कृषिप्रधानभारतस्य अनेकाः कृषकपुत्राः देशस्य नाम गौरवान्वितम् अकुर्वन् । तेषु श्रीसञ्जीवः अन्यतमः । कृषकपुत्रः सः यदा भारतस्य सर्वोत्कृष्टे राष्ट्रपतिपदे आरूढः, तदा देशे अनन्योत्साहः आसीत् । सर्वे जनाः परस्परं चर्चां कुर्वन्तः श्रीसञ्जीवस्य नाम गर्वेण वदन्ति स्म । सर्वेषां मनसि आसीत् यत्, "एकः सामान्यः कृषकपुत्रः यदि राष्ट्रपतिः भवति, तर्हि सः कृषकाणां, दीनानां च समस्याः निवारयितुं प्रयत्नं करिष्यत्येव" इति । लोकभावनानुसारं कार्याण्यपि अकरोत् श्रीसञ्जीवः । अतः राष्ट्रपतित्वेन तस्य योगदानम् अविस्मरणीयम् एव । 1913 तमस्य वर्षस्य ‘मई’-मासस्य नवदशे दिनाङ्के आन्ध्रप्रदेशराज्यस्य अनन्तपुरमण्डलस्य इल्लूरु-ग्रामेश्रीसञ्जीवस्य जन्म अभवत् । तस्य पितुः नाम श्रीनीलं चिन्नप्प रेड्डि आसीत् । सः कृषिकार्यं करोति स्म । सः धनसम्पन्नः आसीत् । अतः सः बालसञ्जीवम् उच्चशिक्षणार्थं प्रतिष्ठितविद्यालयं प्रैषयत् । बालसञ्जीवस्य प्रारम्भिकशिक्षा अड्यार-ग्रामस्य 'थियोसॉफिकल्'-विद्यालये अभवत् । ततः अनन्तपुरे स्थिते आर्ट्स्-महाविद्यालये सः अध्ययनं प्रारभत । महात्मना विदेशिवस्तूनां बहिष्कारस्य आन्दोलनम् आभारते विस्तारितम् आसीत् । भारतस्य विद्यालय-महाविद्यालय-विश्वविद्यालयानां छात्राः अपि तस्मै आन्दोलनाय योगदानम् अयच्छन् । 1929 तमे वर्षे विदेशिवस्तुबहिष्कारस्य आन्दोलनस्य प्रचारार्थं महात्मा अनन्तपुरस्य एकां सभाम् अगच्छत् । तस्यां सभायां श्रीसञ्जीवः अपि आसीत् । सभायां महात्मनः भाषणेन प्रभावितः श्रीसञ्जीवः देशसेवायाः कार्यं प्रारभत । 1931 तमे वर्षे श्रीसञ्जयः स्वाध्ययनं त्यक्त्वा देशसेवायै पूर्णसमयम् अयच्छत् । 1936 तमे वर्षे आन्ध्रपदेशराज्यस्य प्रान्तकोङ्ग्रेससमित्याः महामन्त्रित्वेन सः चितः । सः दशवर्षाणि तत्पदं व्यभूषयत् । सः सत्याग्रहान्दोलनस्य यदा दायित्वं स्व्यकरोत्, तदा आङ्ग्लसर्वकारस्य पूर्णबलेन विरोधम् अकरोत् । तेन भीताः आङ्ग्लाधिकारिणः तं कारागारं प्रैषयन् । कारागारयातनायाः निर्भीकः श्रीसञ्जीवः आङ्ग्लसर्वकारस्य विरोधं नास्थगयत् । 1940 तः 1945 पर्यन्तम् अनेकवारं आङ्ग्लाधिकारिणः तं बन्दिनम् अकुर्वन् । एतावन्ते काले श्रीसञ्जीवस्य राजनैतिकज्ञानं परिपक्वं जातमासीत् । तेन दत्तानां राजनैतिकसूचनानां महत्त्वम् अधिकम् आसीत् । अतः 1947 तमे वर्षे सः भारतीयसंविधानसमित्याः सदस्यः अभवत् । 1949 तमे वर्षे सः तदानीन्तनस्य मद्रासराज्यस्य मन्त्री अभवत् । आवास-वन-मद्यनिषेध-मन्त्रालयस्य दायित्वं आसीत् तस्य । महात्मनः अनुयायी सः मद्रासराज्ये मद्यपाननिषेधविधेयकं सिद्धम् अकारयत् । तस्य विधेयकस्य विषये सर्वेषां भिन्नानि मतानि आसन् । "अनेन विधेयकेन अनेकजनानाम् आजीविकायाः नाशः भविष्यति, बहवः वृत्तिहीनाः भविष्यन्ति" इत्यादयः बहवः तर्काः आसन् । स्वस्य प्रतिष्ठायाः विषये न विचिन्त्य सः मद्यपाननिषेधविधेयकस्य समर्थनम् अकरोत् । 1956 तमे वर्षे सः आन्ध्रप्रदेशराज्यस्य मुख्यमन्त्रित्वेन चितः । वर्षचतुष्टयं सः आन्ध्रप्रदेशराज्यस्य विकासकार्यम् अकरोत् । ततः 1959 तमे वर्षे सः कॉङ्ग्रेस्-पक्षस्य अध्यक्षत्वेन चितः । आन्ध्रप्रदेशराज्यं त्यक्त्वा सः देहली-महानगरम् अगच्छत् । ततः आन्ध्रप्रदेशराज्यस्य नेतृत्वं शिथिलम् अभूत् । मन्त्रिषु विवादाः समुद्भूताः । आन्ध्रप्रदेशराज्यस्य राजनीतिक्षेत्रे कोऽपि योग्यः नेता नासीत् यः मन्त्रिषु उद्भूतस्य कलहस्य शमनं कर्तुं समर्थः स्यात् । अतः कॉङ्ग्रेस्-पक्षस्य अध्यक्षपदं त्यक्त्वा सः पुनः आन्ध्रप्रदेशराज्यस्य राजनीत्यां सक्रियः अभवत् । 1962 तमे वर्षे मुख्यमन्त्रिनिर्वाचने बहुमतेन आन्ध्रप्रदेशराज्यस्य जनैः सः चितः । वर्षद्वये एव राज्यं विकासमार्गे अग्रेसरम् अभूत् । परन्तु 1964 तमे वर्षे या घटना घटिता तेन शान्त्याः वातावरणं नष्टम् अभूत् । 1964 तमे वर्षे आन्ध्रप्रदेशराज्यस्य मन्त्रिभिः राज्यसर्वकारस्य आर्थिकनीत्यन्तर्गतस्य राज्यस्य परिवहननिगमस्य राष्ट्रीकरणं कृतम् । तस्य राष्ट्रीकरणस्य विरोधं कुर्वन् परिवहननिगमः भारतीयसर्वोच्चन्यायालयाय न्याययाचिकाम् अयच्छत् । भारतीयसर्वोच्चन्यायालयः निगमस्य पक्षं पुष्टं कुर्वन् राज्यसर्वकारस्य निर्णयं निराकरोत् । "तस्मिन् राष्ट्रीकरणे मम दायित्वं मुख्यमासीत् । अतः अहं मुख्यमन्त्रिपदं त्यजामि" इति उक्त्वा श्रीसञ्जीवः आन्ध्रप्रदेशराज्यात् देहली-महानगरम् अगच्छत् । 1964 तमे वर्षे भारतस्य प्रप्रथमस्य प्रधानमन्त्रिणः नेहरू इत्यस्य मृत्युः अभवत् । अतः लाल बहादूर शास्त्री भारतस्य द्वितीयः प्रधानमन्त्री अभवत् । लाल बहादूर शास्त्री श्रीसञ्जीवस्य कुशलतां जानाति स्म । अतः सः श्रीसञ्जीवाय स्वमन्त्रिमण्डले सारलोहमन्त्रालयस्य, खाद्यमन्त्रालयस्य च दायित्वम् अयच्छत् । पुरापि श्रीसञ्जीवः बहुवारं राष्ट्रियस्तरे कार्यं कृत्वा स्वकुशलतायाः परिचयं दत्तवान् आसीत् । अतः सः प्रधानमन्त्रिणा दत्तस्य दायित्वस्यापि कुशलतया वहनं कुर्वन् आसीत् । परन्तु 1966 तमे वर्षे हृदयाघातेन श्रीलाल बहादूर शास्त्री दिवङ्गतः । ततः इन्दिरा गान्धी भारतस्य तृतीयः प्रधानमन्त्री अभवत् । सा अपि श्रीसञ्जीवाय उड्डयन-परिवहनमन्त्रालययोः दायित्वम् अयच्छत् । 1967 तमस्य वर्षस्य निर्वाचनानन्तरं श्रीसञ्जीवः आन्ध्रप्रदेशराज्यस्य हिन्दूपुरात् लोकसभायाः सदस्यत्वेन चितः । 1967 तमस्य वर्षस्य 'मार्च'-मासस्य सप्तदशे दिनाङ्के लोकसभाध्यक्षस्य निर्वाचने सः अध्यक्षत्वेन चितः । श्रीसञ्जीवः लोकसभायाः अध्यक्षत्वेन निष्पक्षतया दायित्वम् अवहत् । तस्य कार्येण पक्ष-विपक्षौ सन्तुष्टौ आस्ताम् । तस्मिन् वर्षे डॉ. जाकिर हुसैन इत्यस्य अकस्मात् देहान्तेन राष्ट्रपतिपदं रिक्तमभूत् । अतः राष्ट्रपतिनिर्वाचने कोङ्ग्रेसपक्षेण राष्ट्रपतिप्रत्याशित्वेन श्रीसञ्जीवस्य नाम प्रस्तावितम् । तेन श्रीसञ्जीवः लोकसभाध्यक्षपदम् अत्यजत् । कारणं राष्ट्रपतिप्रत्याशी कस्मिंश्चिदपि सर्वकाराधीने पदे नियुक्तः भवितुं नाहर्ति । यद्यपि राष्ट्रपतिनिर्वाचनाय सः लोकसभाध्यक्षपदम् अत्यजत्, तथापि सः राष्ट्रपतित्वेन न चितः । तस्य पृष्ठे पक्षप्रधानराजनीतिः आसीत् । श्रीसञ्जीवस्य नामाङ्कनेन न केवलं कॉङ्ग्रेस्-पक्षस्य नेतारः, अपि तु विपक्षस्य नेतारः अपि प्रसन्नाः आसन् । कारणं लोकसभायां श्रीसञ्जीवस्य निष्पक्षनिर्णयैः सर्वे परिचिताः आसन् । एतत् दृष्ट्वा स्वभविष्यात् भीता इन्दिरा गान्धी श्रीसञ्जीवस्य पुरः निर्दलीयप्रत्याशिने श्रीवराहगिरि वेङ्कट गिरि इत्येतस्मै राष्ट्रपतिनिर्वाचने समर्थं अयच्छत् । राष्ट्रपतिनिर्वाचने सा भाषणम् अकरोत्, “स्वान्तरात्मना राष्ट्रपतेः चयनं कुर्वन्तु” इति । फलस्वरूपं श्रीसञ्जीवः राष्ट्रपतिनिर्वाचने पराजितः । इन्दिरा गान्धी इत्यनयाः "स्वान्तरात्मना राष्ट्रपतेः चयनं कुर्वन्तु" इत्यस्य भाषणस्य अर्थः आसीत्, "श्रीवराहगिरि वेङ्कट गिरि इत्येतस्मै एव मतं यच्छन्तु" इति । 1971 तमे वर्षे राष्ट्रपतिनिर्वाचने रेड्डि पराजितः । कॉङ्ग्रेस्-पक्षस्यापि भागद्वयम् अभूत् । पक्षस्य अन्तर्कलहेन खिन्नः श्रीसञ्जीवः राजनीतिक्षेत्रे निष्क्रियः अभवत् । तेन अनन्तपुरस्थं स्वगृहं गतं, कृषिकार्यं चारब्धम् । पञ्चवर्षं यावत् सः कृषिक्षेत्रे निष्ठया कार्यं कुर्वन् राजनीत्याः दूरं शान्त्या, सन्तोषेण च न्यवसत् । 1975 तमे वर्षे सत्तालोलुपा इन्दिरा गान्धी तत्कालीनेन राष्ट्रपतिना फखरुद्दीन अली अहमद इत्यनेन आपत्कालस्य घोषणाम् अकारयत् । आभारते आपत्कालघोषणानन्तरं भारतस्य राजनैतिकस्थितिः विस्फोटकी आसीत् । कोऽपि देशभक्तः स्वतन्त्रसेनानी वा भारतं तादृश्यां स्थित्यां द्रष्टुं स्वतन्त्रतान्दोलनं नाकरोत् । भारतस्य सा स्थितिः स्वतन्त्रभारतसङ्ग्रामस्य अपमानमेव आसीत् । देशभक्तस्य लोकनायकस्य जयप्रकाशस्य नेतृत्वे अनेकैः नेतृभिः इन्दिरा गान्धी इत्यनयाः विरोधः कृतः । श्रीसञ्जीवः अपि देशस्य विकटपरिस्थित्या खिन्नः आसीत् । अतः सः जयप्रकाशेन सह इन्दिरा गान्धी इत्यस्याः विरोधम् अकरोत् । 1975 तमस्य वर्षस्य ‘मई’-मासे यदा जयप्रकाशः हैदराबाद-महानगरे विशालसभाम् असम्बोधयत्, तदा श्रीसञ्जीवः अपि मञ्चे स्थितः आसीत् । "अस्माभिः सुदृढविपक्षविषये चिन्तनीयम्" इति तस्मिन्नेव काले सर्वैः अनुभूतम् आसीत् । वर्षद्वयं यावत् सुदृढस्य विपक्षस्य विमर्शार्थं जयप्रकाश-सञ्जीवौ जनसामान्यानाम् आह्वानम् अकुरुताम् । लोकनायकस्य जयप्रकाशस्य प्रयासैः जनतापक्षः सुदृढविपक्षत्वेन कार्यं प्रारभत । 1977 तमे वर्षे आपत्कालः समाप्तः अभूत् । ततः संसद्भङ्गः अपि अभवत् । 1977 तमे वर्षे यदा निर्वाचनम् अभूत्, तदा जनतापक्षः बहुमतेन सत्तां प्रापत् । मोरारजी देसाई प्रधानमन्त्रिपदस्य गौरवरक्षणस्य शपथम् अकरोत् । तस्मिन् निर्वाचने श्रीसञ्जीवः अपि आन्ध्रप्रदेशराज्यस्य नन्द्याल-संसदक्षेत्रात् संसदसदस्यत्वेन चितः । लोकसभायां पुनः सः लोकसभाध्यक्षत्वेन चितः । देशस्य स्थितिः सामान्या अस्ति इति भावः सर्वेषां मनसि उद्भवेत्, तस्मात् पूर्वमेव तत्कालीनस्य राष्ट्रपतेः श्रीफखरुद्दीन अली अहमद इत्यस्य हृदयाघातेन मृत्युः अभवत् । अतः प्रधानमन्त्रिणः सम्मुखं राष्ट्रपतेः रिक्तस्थानं पूरणीयम् इति प्राथमिकं कार्यम् आसीत् । पक्ष-विपक्षयोः सर्वेषां मतमासीत् यत् श्रीसञ्जीवः एव राष्ट्रपतित्वेन देशसेवां कुर्यात् इति । इन्दिरा गान्धी यदा प्रधानमन्त्री आसीत्, तदा सर्वेषाम् इच्छा आसीत् यत्, “श्रीसञ्जीवः देशस्य राष्ट्रपतिः भवेत्” इति । परन्तु राजनैतिकदूषणत्वात् राष्ट्रपतिनिर्वाचने सः पराजितः आसीत् । अतः राष्ट्रपतिपदस्य अन्यपदानां वा महत्त्वाकाङ्क्षा श्रीसञ्जीवस्य नासीत् । सर्वेषाम् आग्रहेण सः राष्ट्रपतित्वेन देशसेवां कर्तुम् उद्यतः । परन्तु सः प्रतिबन्धम् अस्थापयत्, “सर्वे पक्षाः सर्वसम्मत्या मां राष्ट्रपतित्वेन चयन्ति चेदेव अहं राष्ट्रपितप्रत्याशित्वेन मम नामाङ्कनं करोमि” इति । सर्वैः तस्य कथनस्य स्वीकारः कृतः । ततः सः लोकसभाध्यक्षपदात् त्यागपत्रम् अयच्छत्, राष्ट्रपतिप्रत्याशित्वेन नामाङ्कनञ्च अकरोत् । 1977 तमस्य वर्षस्य 'जुलाई'-मासस्य एकविंशतितमे दिनाङ्के श्रीनीलं सञ्जीव रेड्डि भारतगणराज्यस्य षष्ठः राष्ट्रपतित्वेन चितः । पञ्चविंशतितमे दिनाङ्के सः भारतीयसंविधानानुसारं देशसेवायाः, राष्ट्रपतिपदस्य गौरवरक्षणस्य च शपथम् अकरोत् । अष्टवर्षं पुरा अर्थात् 1969 तमे वर्षे श्रीसञ्जीवः यत् पदं प्राप्तुम् योग्यः आसीत्, तत् पदं राजनैतिकदूषणत्वात् सः न प्रापत् । परन्तु अष्टवर्षपश्चात् तस्मिन् पदे सहसा सः आरूढः अभवत् । राष्ट्रपतित्वेन यदा श्रीसञ्जीवः शपथम् अकरोत्, तदैव सः अघोषयत्, “अहं राष्ट्रपतित्वेन कार्यं कुर्वन् त्रिसहस्ररूप्यकाणि वेतनं स्वीकरिष्ये । अहं विशालराष्ट्रपतिभवनापेक्षया एकं लघुगृहम् इच्छामि, येन राष्ट्रपतिपदस्य गौरवं संरक्षयन् मम वेतननानुसारं मम व्ययः भवेत्” इति । रक्षादिकारणात् श्रीसञ्जीस्य सामान्यगृहनिवासस्य इच्छा तु पूर्णा नाभवत् । परन्तु सः संन्यासिवदेव राष्ट्रपतित्वेन दायित्वम् अवहत् । राजनैतिकदृष्ट्या राष्ट्रपतित्वेन श्रीसञ्जीवस्य कार्यकालः अशान्त एवासीत् । मोरारजी देसाई यदा प्रधानमन्त्री आसीत्, तदा श्रीसञ्जीवः राष्ट्रपतिनिर्वाचनस्य अनन्तरं राष्ट्रपतिपदारूढः अभवत् । परन्तु पुत्रवात्सल्येन मोरारजी देसाई इत्यनेन बहव्यः क्षतयः आचरिताः । लोकनायकेन ये नेतारः जनतापक्षे आहूताः आसन्, ते नेतारः मोरारजी देसाई इत्यस्मात्, तस्य पुत्रात् च असन्तुष्टाः अभवन् । तेषां नेतॄणाम् असन्तुष्टतायाः लाभं प्राप्तुं कोङ्ग्रेस-पक्षः लोकसभायाम् अविश्वासप्रस्तावं प्रास्थापयत् । अविश्वासप्रस्तावे सिद्धे जाते सति मोरारजी देसाई प्रधामन्त्रिपदस्य त्यागपत्रम् अयच्छत् । 1979 तमस्य वर्षस्य 'जुलाई'-मासस्य षोडशे दिनाङ्के मोरारजी देसाई स्वमन्त्रिमण्डलस्य त्यागपत्रं राष्ट्रपतये श्रीसञ्जीवाय अयच्छत् । ततः दशदिनानि यावत् भारतीयराजनीतिक्षेत्रस्य परिस्थितः कठिना आसीत् । 'जुलाई'-मासस्य पञ्चविंशतितमे दिनाङ्के चरण सिंह कोङ्ग्रेस-पक्षस्य साहाय्येन लोकसभायां बहुमतं सिद्धयितुम् ऐच्छत् । अतः सः 1979 तमस्य वर्षस्य 'जुलाई'-मासस्य अष्टाविंशतितमे दिनाङ्के प्रधामन्त्रित्वेन शपथम् अकरोत् । परन्तु कोङ्ग्रेस-पक्षः विश्वासप्रस्तावकाले तस्य असमर्थनम् अकरोत् । अतः पञ्चदशदिनपश्चात् लोकलभायां विश्वासप्रस्तावाय बहुमतं सिद्धं नाभूत् । चरण सिंह अपि मन्त्रिमण्डलरचनायै असमर्थः अभवत् । तदा लोकसभाभङ्गानन्तरं लोकसभानिर्वाचनादेशस्य एकः एव मार्गः राष्ट्रपतेः पुरतः आसीत् । 1980 तमस्य वर्षस्य 'जनवरी'-मासे निर्वाचनम् अभूत् । तस्मिन् निर्वाचने कोङ्ग्रेस-पक्षः बहुमतेन विजयी अभवत् । ततः इन्दिरा गान्धी पुनः प्रधानमन्त्री अभवत् । भारतगणराज्यस्य षष्ठः राष्ट्रपतिः श्रीसञ्जीवः एकमात्रः राष्ट्रपतिः आसीत् यः निर्वाचनं विना सर्वमतेन राष्ट्रपतित्वेन चितः । सः त्रिभिः प्रधानमन्त्रिभिः सह कार्यम् अकरोत् । आपत्कालानन्तरं या स्थितिः आसीत्, तस्यां स्थित्यां यदि श्रीसञ्जीवः नाभविष्यत्, तर्हि तस्याः परिस्थित्याः देशस्य महती हानिः अभविष्यत् । स्वस्य कर्मनिष्ठा-कुशलता-निर्णयशक्तिभिः श्रीसञ्जीवः भारतस्य राजनैतिकस्थितिं समीकर्तुं सफलः अभवत् । 1982 तमस्य वर्षस्य 'जुलाई'-मासस्य पञ्चविंशतितमे दिनाङ्के श्रीसञ्जीवस्य राष्ट्रपतित्वेन कार्यकालस्य समाप्त्यनन्तरं सः बेङ्गळूरु-महानगरम् अगच्छत् । 1996 तमस्य वर्षस्य 'जून'-मासस्य प्रथमे दिनाङ्के त्र्यशीतितमे वयसि श्रीसङ्जीवस्य देहान्तः अभूत् । राष्ट्रपतिः सर्वोच्चन्यायालयः राष्ट्रपतिभवनम् इन्दिरा गान्धी ://../. ://../--/-/--. ://..//. ://..///494641/-- ://..//__. ://../-/--.
{ "source": "wikipedia" }
एकतामूर्तिः अर्थात् स्टैच्यू ऑफ यूनिटी /ˈɛəɑːːɪɪ/) गुजरातराज्ये निर्मितः कश्चन प्रकल्पः । भारतस्य लौहपुरुषस्य मूर्तिः एव एकतामूर्तिः अस्ति । यतो हि लौहपुरुषः एकतायाः प्रतीकः आसीत् । अस्य मूर्तिनिर्माणस्य विचारधारायाः पृष्ठभूमौ लौहपुरुषस्य भारतैकतायाः विचाराः सन्ति । विनोबा भावे-महाभागस्य मते भारतीयेतिहासे लौहपुरुषस्य अमरत्वस्य बहूनि कारणानि सन्ति । परन्तु तेषु द्वे मुख्ये कारणे स्तः । एकं तु बारडोली-सत्याग्रहः, अपरं स्वतन्त्रतोत्तरं भारतीयराज्यानां भारते विलिनीकरणम् । राष्ट्रियान्दोलनस्य सुचारुसञ्चालनेन, साफल्येन च वल्लभभाई पटेल नवीनां सरदार इतीमाम् उपाधिं प्राप्तवान् । सरदार वल्लभभाई पटेल इति अद्यापि तस्य नाम सगर्वं गृह्यते। 'सरदार' इत्यस्य गुजराती-हिन्दी-शब्दस्यार्थाः नेता, नायकः, सञ्चालकः इत्यादयः । एकतामूर्तिप्रकल्पे लौहपुरुषस्य 182 मी. उन्नतमूर्तेः निर्मिता अस्ति। सरदार वल्लभभाई पटेल-जलबन्धस्य पुरतः अस्याः एकतामूर्तेः निर्माणं जातम्। तस्मात् जलबन्धात् 3.2 कि.मी. दूरे निर्मिता भारतस्य एकताप्रतीकस्य लोहपुरुषस्य एकतामूर्तिः । भारतस्य गुजरातराज्यस्य भरुच-नगरसमीपे नर्मदानद्याः साधुद्वीप-नामके द्वीपे विश्वस्य अत्युन्नतायाः एकतामूर्तिः विद्यते । एकतामूर्तिप्रकल्पे अन्यलघुप्रकल्पानामपि समावेशो भवति । यथा – साधुसेतुः, सरदार-स्मारकः, अभ्यागतभवनानि, स्मारकोद्यानम्, अतिथिभवनं, सम्मेलनभवनं, मनोरञ्जनवाटिका, संशोधनकेन्द्रम्, अभ्यासकेन्द्रम् इत्यादिकम्। एकतामूर्तिप्रकल्पाय सरदार वल्लभभाई पटेल राष्ट्रियैकतासंस्थायाः – सवपरास गुजरातसर्वकारेण स्थापना कृता अस्ति । 2010 तमस्य वर्षस्य 'अक्तूबर'-मासस्य सप्तमे दिनाङ्के एकतामूर्तिनिर्माणस्य घोषणा जाता आसीत् । निर्माणं च 2018 अक्तूबर मध्ये समाप्तम्। आधारसहितमूर्तेः औन्नत्यम् आहत्य 240 मी. विद्यते। उपप्रकल्पैः सह एकतामूर्तिप्रकल्पस्य विस्तारः आहत्य 19,500 च.कि.मी. अस्ति । तत्र 182 मी. उन्नता एकतामूर्तिः, 58 मी. उन्नतः मूर्त्याधारः च अस्ति। एतत् सम्पूर्णं निर्माणं सारलोहेन क्लृप्तं विद्यते । जलरक्षकेण वज्रचूर्णेन एकतामूर्तेः, एकतामूर्त्याधारस्य च निर्माणम् अभवत् । सम्पूर्णस्य निर्माणस्य आवेष्टनं कांस्यधातुना अभवत्। एकतामूर्तेः सहनिर्मातारौ सम्पूर्णप्रकल्पस्य पर्यवेक्षकत्वेन दायित्वं वहिष्यतः । तौ , स्तः । एकतामूर्तेः सम्पूर्णः प्रकल्पः 56 मासानन्तरं समाप्तिं प्रापयिष्यति । उपप्रकल्पैः सह सम्पूर्णस्य एकतामूर्तिप्रकल्पस्य समाप्त्यर्थं 1255 सप्ताहाः अर्थात् चतुर्विंशतिः वर्षाणि भविष्यन्ति । परन्तु उपप्रकल्पैः विना एकतामूर्तिनिर्माणस्य कालः पञ्चवर्षं यावत् अनुमानितः सर्वकारेण । सम्पूर्णप्रकल्पस्य मानितराशिः 2063 कोटिरूप्यकाणि सन्ति । लोहपुरुषविचारान् अनुसृत्य जनसाहाय्येनैव एकतामूर्तिप्रकल्पाय धनसङ्ग्रहः भविष्यति । प्रकल्पाय गुजरातराज्यस्य सर्वकारेण 2012-13 वर्षे 100 कोटिरूप्यकं मानधनं प्रदत्तमस्ति । 2013 तमस्य वर्षस्य 'अक्तूबर'-मासस्य एकत्रिंशत्तमे दिनाङ्के, लौहपुरुषस्य 138 तमे जन्मजयन्त्यवसरे गुजरातराज्यस्य मुख्यमन्त्री नरेन्द्र मोदी एकतामूर्तिप्रकल्पस्य शिलान्यासमकरोत् । शिलान्यासानन्तरं लाल कृष्ण आडवाणी, नरेन्द्र मोदी च अघोषयत् यत्, एकतामूर्तेः निर्माणं न केवलं विश्वस्य अत्युन्नतमूर्तेः निर्माणम् अपि तु लौहपुरुषस्य सर्वेषां विचाराणां समग्रस्य विश्वस्य पुरतः उपस्थापनम् । तौ अघोषयतां यत्, 2014 तमस्य वर्षस्य 'जनवरी'-मासस्य षड्विंषतितमे दिनाङ्के अर्थात् गणतन्त्रदिवसे प्रकल्पस्य निर्माणकार्यस्य प्रारम्भं भविष्यति । लौहपुरुषः कृषकपुत्रः आसीत् । तेन आजीवनं कृषकाणां हितचिन्तनं कृतम् । बारडोली-बोरसद-खेडा-सत्याग्रहाः तत्र प्रत्यक्षोदाहरणानि सन्ति । तस्य सम्पूर्णं जीवनं भारताय, कृषकेभ्यः च समर्पितमसीत् । अतः ये कृषकाः तस्मै श्रद्धाञ्जलिं दातुम् इच्छन्ति, ते लौहनिर्मितं कृषिसाधनं मूर्तिनिर्माणार्थं दानं कर्तुं शक्नुवन्ति । कृषकाणां सारल्यं भवेदिति – सवपरास इत्यनया भारतस्य सर्वेषु राज्येषु केन्द्राणि स्थापितानि सन्ति । तेषु केन्द्रेषु लोहेन निर्मितानि कृषिसाधनानि स्वीक्रियन्ते । सवपरास इत्यनया लोहस्वीकरणस्य कार्यं ‘स्टेच्यू ओफ यूनिटि मूवमेन्ट’ इति प्रसिद्धमस्ति । सवपरास इतीयं संस्था आहत्य 5000 मेट्रिक टन लोहं सङ्ग्रहिष्यति । सवपरास इत्यनया संस्थया जनसामान्येभ्यः सुराज्यस्य विचाराः अपि स्वीक्रियन्ते । कोऽपि लोह-दाता, अन्यजनो वा सुराज्यस्य सञ्चालं कथं भवेत् इतीमं विचारं सर्वकारसम्मुखं प्रस्थापयितुम् इच्छति चेत् सः “सुराज-याचिकायां ” स्वविचारान् लिखित्वा केन्द्रस्थाय कार्यकर्त्रे दातुं शक्नोति । एवं 20 कोटिजनाः सुराजयाचिकाः दास्यन्ति इति अनुमानमस्ति । तासां सुराजयाचिकानां सङ्कलनं विश्वस्य बृहत्तमा हस्ताक्षरिता याचिका भविष्यति । ‘स्टेच्यू ओफ यूनिटि मूवमेन्ट’ अन्तर्गतायाः ‘रन फॉर यूनिटी’ इत्यस्याः धावनप्रतियोगितायाः आयोजनं 2013 तमस्य वर्षस्य 'दिसम्बर'-मासस्य 15 दिनाङ्के भारतस्य विभिन्नेषु नगरेषु कृतमासीत् । तस्यां प्रतियोगितायां सहस्रशः जनाः भागम् अवहन् । 1 यदा ‘साधुद्वीपः’ एकतामूर्ति-प्रकल्पस्य निर्माणस्थलत्वेन निर्धारितः, तदा बहवः स्थानिकाः विरोधमकुर्वन् । तेषां कथनमासीत् यत्, "अत्र वरता बाबा नामकः कश्चन साधुः वसति स्म । तस्य वासः अत्र आसीदतः अस्य स्थलस्य नाम 'वरता बाबा टेकरी' इति जनाः वदन्ति । जनानां तेन द्वीपेन सह धार्मिकभावना सल्लग्ना अस्ति । अतः अत्र निर्माणकार्यं भवितुं नार्हति" । 2 केन्द्रसर्वकाराय पत्रं प्रषयित्वा पर्यावरणविभागेन आक्षेपः कृतः, “पर्यावरणविभागेन सह परामर्शं विनैव अस्य प्रकल्पस्य अनुमतिः गुजरातराज्यस्य सर्वकारेण दत्ता अस्ति” इति । 3 केवडीया-कोथी-वघोटिया-लिम्बडि-नवगाम-गोरा-ग्रामाणां जनाः एकतामूर्तिनिर्माणस्य विरोधम् अकुर्वन् । सर्वकाराय या भूमिः दत्ता आसीत्, तस्याः पुनःप्राप्तिं ते इच्छन्ति स्म । गुजरातराज्यस्य सर्वकारेण तेषाम् आवेदनम् अङ्गीकृतम् । गुजरातराज्यस्य, भारतस्य च विभिन्नेभ्यः नगरेभ्यः एकतामूर्तिस्थलं प्राप्तुं विमान-रेल-बस्-यानानि सन्ति । एकतामूर्तेः समीपतमं विमानस्थानकं सुरत-महानगरे अस्ति । ततः रेलयानेन वा बस् यानेन एकतामूर्तिस्थलं प्राप्तुं शक्यते । गुजरातराज्यस्य अहमदाबाद-राजकोट-महानगराभ्यां विमानयानानि सुरत-महानगराय सन्ति । भारतस्य मुम्बई-देहली-बेङ्गळुरु-पणजी-आदिनगरेभ्यः विमानयानानि सुरत-महानगराय सन्ति । एकतामूर्तेः समीपतमं रेलस्थानकं भरुच-नगरे अस्ति । ततः बस्-यानेन एकतामूर्तिस्थलं प्राप्तुं शक्यते । गुजरातराज्यस्य अहमदाबाद-राजकोट-सुरत-वडोदरा-भुज-जामनगरादिभ्यः रेलयानानि भरुच-नगराय सन्ति । भारतस्य मुम्बई-देहली-बेङ्गळूरु-अजमेर-जयपुरादिभ्यः रेलयानानि भरुच-नगराय सन्ति । एकतामूर्तेः समीपतमं बस्-स्थानकं भरुच-नगरे अस्ति । ततः एकतामूर्तिस्थलं प्राप्तुं शक्यते । गुजरातराज्यस्य अहमदाबाद-राजकोट-सुरत-वडोदरा-भुज-जामनगरादिभ्यः बस्-यानानि भरुच-नगराय सन्ति । भारतस्य मुम्बई-देहली-बेङ्गळूरु-अजमेर-जयपुरादिभ्यः बस्-यानानि भरुच-नगराय सन्ति ।
{ "source": "wikipedia" }
जयप्रकाश नारायण /ˈʒəəəɑːʃə ɑːɑːəə/) भारतस्य लोकनायकः । अस्य विषये बहूनां जनानां भ्रमः अस्ति यत्, "एषः कश्चन स्वतन्त्रसेनानी एव आसीत्, यः स्वातन्त्र्यप्राप्त्यनन्तरं स्वग्रामं गतः । ततः 1974 तमे वर्षे देशस्य विकटपरिस्थितिं दृष्ट्वा सर्वकारस्य विरोधम् अकरोत्" इति । परन्तु भारतस्य स्वतन्त्रतायां 'गान्धी'-वत् जयप्रकाशस्य योगदानम् आसीत् । तस्य गहनचिन्तनस्य, कर्मठतायाः च परिणामः आसीत् यत्, महात्मा स्वतन्त्रभारतस्य एकाकी योद्धा इति तं सम्बोधयति स्म । महात्मा स्वकीयेषु बहुषु निर्णयेषु जयप्रकाशस्य परामर्शं, विमर्शं च स्वीचक्रुः इति तु प्रायः सर्वे जानन्ति एव । बिहारराज्यस्य छपरामण्डलस्थे गङ्गा-सरयूनद्योः सङ्गमस्थले 'सिताब दियार'-नामकः कश्चन ग्रामः । सः ग्रामः सप्तविंशतिः द्वीपानां समूहः । तेषु सप्तविंशतिद्वीपेषु 'लाला का टोला' इति स्थानम् अन्तर्भवति । तस्मिन् स्थाने लाला हरसू दयाल इत्यस्य कस्यचित् मण्डलाधिकारिणः निवासः । तस्य पत्न्याः नाम फूल रानी इति । तस्य एकः पुत्रः, द्वे पुत्र्यौ च । तस्य पत्नी तृतीयवारं गर्भं धरते । परन्तु तस्मिन् वर्षे अर्थात् 1902 तमे वर्षे ग्रामे 'प्लेग्' इत्यस्य रोगस्य प्रकोपः उद्भूतः । अतः लाला हरसू दयाल सपरिवारं बिहारराज्यस्य बलियामण्डलस्य बाबू खानी इतीदं स्थलम् अगच्छत् । 1902 तमस्य वर्षस्य 'अगस्त'-मासस्य एकादशे दिनाङ्के तस्य पत्नी एकं बालकम् अजनयत् । सः बालकः एव अस्माकं लोकनायकः जयप्रकाश नारायण । जयप्रकाशस्य द्वौ भ्रातरौ, द्वे भगिन्यौ च आसन् । तेषां नामानि क्रमेण हरिप्रकाशः, चन्द्रभानुः, चन्द्रकला, राजेश्वरः । त्रयोदशे वयसि हरिप्रकाशस्य 'हैजा'-रोगेण मृत्युः अभवत् । 'प्लेग्'-रोगग्रस्ता चन्द्रभानुः अपि दिवङ्गता । हरिप्रकाशचन्द्रभानू मृते सति जयप्रकाशः, चन्द्राकला च यदा बालौ आस्ताम्, तदा राजेश्वरस्य जन्म अभवत् । जयप्रकाशः यद्यपि चतुर्वर्षीयः अभवत्, तथापि तस्य दन्ताः न स्फुटिताः । अतः तस्य नाम 'बउल' इति प्रसिद्धमभवत् । 'बउल' इत्यस्य शब्दस्य अर्थः भवति अदन्ती । ग्रामे 'बउलजी', 'बउल भैया' इति प्रसिद्धः आसीत् सः । तस्य विद्यारम्भसंस्कारः षड्वर्षे वयसि अभवत् । तस्य पितरौ तं ग्रामस्य प्राथमिकशालायां पठितुम् प्रैषयेताम् । प्राथमिकशिक्षानन्तरं माध्यमिकशिक्षां प्राप्तुम् सः पटना-महानगरम् अगच्छत् । पटना-महानगरस्य 'कोलेजीएट्'-विद्यालये सः प्रवेशं प्रापत् । जयप्रकाशस्य विद्यालयप्रवेशस्य षण्मासानन्तरं तस्य शिक्षकस्य स्थानान्तरणम् अभूत् । नवीनशिक्षकः ब्रिटिश-जनः आसीत् । सः ज्ञात्वैव "रक्षाबन्धनस्य पर्वदिने परीक्षा भविष्यति" इति अघोषयत् । भयभीताः विद्यार्थिनः तस्य विरोधं न अकुर्वन् । परन्तु जयप्रकाशः, तस्य पञ्चमित्राणि च रक्षाबन्धनपर्वदिने परीक्षायाम् अनुपस्थिताः आसन् । अतः द्वितीये दिने शिक्षकः अपृच्छत्, “ह्यः यूयं किमर्थं नागताः ?" इति । जयप्रकाशः उदतरत्, “रक्षाबन्धनत्वात् वयं न आगताः” इति । आरम्भे तु शिक्षकः अक्रुध्यत् । परन्तु जयप्रकाशस्य स्पष्टोत्तरैः, बहुतर्कवितर्कानन्तरं च शिक्षकः अवदत्, “युष्माकं परीक्षा पश्चात् नेष्यामि, तत्र न कापि बाधा” इति । तस्मिन् विद्यालये जयप्रकाशस्य चरित्रविकासः अभूत् । तस्य विद्यालयस्य आचार्यः अमजद अली खान आसीत् । सः बालानां ज्ञानेन सह तेषां मानसिक-शारीरिकविकासविषये अपि चिन्तनं करोति स्म । तत एव जयप्रकाशस्य मनसि देशभक्त्याः, राष्ट्रवादिविचाराणां च चिन्तनं प्रारब्धम् । यदा जयप्रकाशः पटना-महानगरस्य विद्यालये पठन् आसीत्, तदा तस्य भगिन्याः चन्द्रकलायाः विवाहः ब्रज बिहारी सहाय-नामकेन युवकेन सह अभूत् । अतः जयप्रकाशः भगिन्या सह तस्याः गृहे न्यवसत् । जयप्रकाशस्य आवुत्तः पटना-महानगरस्य उच्चन्यायालये वाक्कीलः आसीत् । 'कोलेजीएट्'-विद्यालये जयप्रकाशस्य माध्यमिकशिक्षणं पूर्णमभवत् । अतः सः पटना-महानगरस्थे महाविद्यालये पौढाध्ययनं प्रारभत । 1917 तमे वर्षे बकरी ईद् इत्यस्य अवसरे शाहाबाद-स्थलस्य ग्रामेषु हिन्दु-यवनयोः साम्प्रदायिकहिंसा अभूत् । बहवः हिन्दवः यवनाः च मृताः । अतः सर्वत्र तस्य कलहस्यैव चर्चा चलन्ती आसीत् । जयप्रकाशः स्वमित्रैः सह चर्चां कुर्वन् आसीत् । तत्र हिन्दु-यवनयोः साम्प्रदायिकहिंसायाः चर्चा आरब्धा एकेन । कश्चित् मित्रं स्वविचारान् प्राकटयत्, “अस्माकं देशस्य यवनाः स्वराजप्राप्तेः मार्गे अवरोधकाः एव सन्ति” इति । तस्य समर्थनं बहवः विद्यार्थिनः अकुर्वन् । उग्रस्वरेण जयप्रकाशः तस्य विरोधमकरोत् । सः अवदत्, “एतादृशं चिन्तनम् उचितं नास्ति” इति । स्वस्य जीवने प्रथमवारं जयप्रकाशः एतदृश्यां चर्चायां भागम् अवहत् । ततः सः स्वविचारान् पौनःपुन्येन सर्वेषां समक्षम् उपस्थापयति स्म । 1919 तमे वर्षे 'मैट्रिक'-परीक्षायां जयप्रकाशः प्रथमश्रेण्या उत्तीर्णः । ततः सः पटना-महाविद्यालये 'इण्टर्' इत्यस्य अध्ययनं प्रारभत । यदा सः 'इण्टर्' पठन् आसीत्, तदा तेन तोता राम सनाढ्य इत्यनेन लिखितं महात्मनः जीवनसम्बद्धम् किञ्चित् पुस्तकं पठितम् । तस्मात् पुस्तकात् सः बहुज्ञानम् अर्जयत् । महात्मनः सत्याग्रहः, अहिंसा, राष्ट्रभावना इत्यादीनां विचाराणां आचरणं सः स्वजीवने प्रारभत । ततः 1922 तमे वर्षे जयप्रकाशः अमेरिका-देशम् उच्चशिक्षां प्राप्तुम् अगच्छत्ल । सः सप्तवर्षं यावत् तत्र अपठत् । 1929 तमस्य वर्षस्य 'अगस्त'-मासस्य त्रयोदेशे दिनाङ्के सः 'एम्.ए' इति पदवीं प्रापत्, डॉक्टरेट् पठितुम् ऐच्छत् च । परन्तु तस्य माता अस्वस्था आसीत् । अतः सः भारतं प्रत्यागच्छ्त् । भारतीयक्रान्तिकाले बहवः क्रान्तिकारिणः तनु-मनो-धनैः राष्ट्रस्वतन्त्रतायै योगदानम् अयच्छन् । तेषु बहूनां धारणा आसीत् यत्, “विवाहः तु बन्धनमेव । तेन स्वातन्त्र्यसङ्ग्रामः शिथिलः भविष्यति” इति । परन्तु जयप्रकाशस्य विचाराः तु सकारात्मकाः आसन् । तस्य दृष्टौ स्त्रीः जीवनस्य पथि साधिका एव भवति न तु बाधिका । अतः सः बिहारराज्यस्य श्रीनगर-ग्रामस्य प्रतिष्ठितवाक्कीलस्य व्रज किशोर इत्यस्य पुत्र्या सह विवाहम् अकरोत् । जयप्रकाशस्य पत्न्याः नाम आसीत् प्रभावती । 1920 तमे वर्षे विवाहस्य पवित्रबन्धने यदा तौ बद्धौ, तदा जयप्रकाशः अष्टादशवर्षीयः, प्रभावती चतुर्दशवर्षीया च आसीत् । तदा विवाहे वरदक्षिणायाः प्रथा प्रचलिता आसीत् । परन्तु महात्मनः विचाराणाम् अनुगामी जयप्रकाशः वरदक्षिणां न स्व्यकरोत् । विवाहानन्तरं जयप्रकाशः यदा उच्चशिक्षां प्राप्तुम् अमरिका-देशम् अगच्छत्, तदा प्रभावती देशसेवायै गुजरातराज्यस्य साबरमती-आश्रमम् अगच्छत् । महात्मनः सान्निध्यं सम्प्राप्य सा तत्र महात्मनः पुत्रीत्वेन पत्युः विरहवर्षाणि अयापयत् । महात्मा 1906 तमे वर्षे ब्रह्मचर्यस्य प्रतिज्ञाम् अकरोत् । ततः तेन प्रभाविताः बहवः जनाः तस्य अनुगमनम् अकुर्वन् । तेषु अनुगामिषु प्रभावती अन्यतमा । साऽपि ब्रह्मचर्यपालनस्य निश्चयम् अकरोत् । सा स्वनिश्चयस्य विषये महात्मानम् अवदत् । परन्तु महात्मा तस्यै परामर्शम् अयच्छत्, “तव पतिः तु अमेरिका-देशे अस्ति । तेन सह चिन्तयित्वा ब्रह्मचर्यस्य सङ्कल्पः क्रियते चेदेव उचितम्” इति । ततः प्रभावती जयप्रकाशं पत्रं लिखित्वा स्वसङ्कल्पविषये असूचयत् । जयप्रकाशः उदतरत्, “एतादृशं विषयं पत्राचारेण चर्चयेव इति योग्यं नानुभवाम्यहम् । अतः स्वदेशं यदा प्राप्स्यामि, तदैव चर्चयिष्यावः” इति । ततः अमेरिका-देशात् पुनरागत्य जयप्रकाशः तया सह ब्रह्मचर्यसम्बद्धां चर्चाम् अकरोत् । जयप्रकाशः प्रभावत्याः ब्रह्मचर्यस्य निर्णयेन दुःखितः आसीत् । तयोः परस्परं बहुवारं चर्चाः अभूवन् । परन्तु ताः चर्चाः निष्फलाः एव आसन् । अतः जयप्रकाशः प्रभावतीं नीत्वा साबरमती-आश्रमम् अगच्छत् । महात्मना सह जयप्रकाशस्य प्रथममेलनम् आसीत् तत् । अतः तस्य हृदि हर्षः, क्रोधः च इत्यनयोः मिश्रभावः आसीत् । दीर्घकालं यावत् तेषां त्रयाणां ब्रह्मचर्यसम्बद्धा चर्चा अभवत् । परन्तु जयप्रकाशस्य मनोद्वेगः शान्तः नाभूत् । अतः गृहं प्रत्यागत्य जयप्रकाशः महात्मना सह पत्राचारं प्रारभत । सः वारंवारं महात्मानं न्यवेदयत् यत्, "प्रभावतीं बोधयतु, सा ब्रह्मचर्यस्य सङ्क्लपं त्यजेत्" इति । एकस्मिन् पत्रे महात्मा जयप्रकाशम् अबोधयत् यत्, "त्वं द्वितीयविवाहं कुरु । कारणं तव पत्नी ब्रह्मचर्यस्य सङ्कल्पं त्यक्तुं नेच्छति" इति । तत् पत्रं जयप्रकाशस्य हृदयं द्रव्यकरोत् । सः अन्वभवत् यत्, “मम पत्नी ब्रह्मचर्यव्रतं पालयितुम् एतावती उत्सुका अस्ति चेत्, मया तस्याः निर्णयस्य सम्माननं कर्तव्यमेव” इति । ततः सोऽपि ब्रह्मचर्यस्य पालनं प्रारभत । 1930 तमे वर्षे नेहरू इत्यस्यानुरोधेन जयप्रकाशः इलाहाबाद-महानगरम् अगच्छत् । इलाहाबाद-महानगरे सः स्वराजभवन-नामके गृहे न्यवसत् । तत् भवनं नेहरू इत्यस्य आनन्दभवनस्य समीपे आसीत् । अतः नेहरू-जयप्रकाशयोः सम्बन्धः घनिष्टः अभूत् । तदानीन्तन आङ्ग्लसर्वकारस्य 'वायसरॉय्' कोङ्ग्रेस-पक्षं सर्वकारविरोधी पक्षत्वेन अघोषयत् । अनया घोषणया भारते स्वतन्त्रतान्दोलनस्य वेगः अवर्धत । न केवलं जयप्रकाशः एव, अपि तु तस्य पत्नी प्रभावती अपि स्वातन्त्र्यान्दोलनाय स्वयोगदानम् अयच्छत् । इलाहाबाद-कोङ्ग्रेस-महिलाविभागस्य नेतृत्वं कमला नेहरू, प्रभावती च कुर्न्वन्त्यौ आस्ताम् । एकस्मिन् आङ्ग्लविरोधिसम्मेलने ते निगृहीते अभवताम् । प्रभावत्याः वर्षद्वयस्य कारावासः जातः । प्रभावती यदा कारागारे बन्दिनी आसीत्, तदा इङ्ग्लैण्ड-देशात् भारतस्य वास्तविकस्थितिं द्रष्टुं शिष्टमण्डलम् आगतमासीत् । जयप्रकाशः भारतस्य विविधक्षेत्राणां वास्तविकस्थितिं तस्य मण्डलस्य समक्षम् उपस्थापयत् । तेन आङ्ग्लसर्वकारस्य मानहानिः अभूत् । अतः कृद्धाः आङ्ग्लाधिकारिणः येन केनापि प्रकारेण कोलकाता-महानगरे जयप्रकाशं कारागारं प्रेषितवन्तः । कोलकाता-उच्चन्यायालयस्य न्यायाधीशः तं कोलकाता-महानगरस्य कारागारात् नासिक-नगरस्य कारागारं प्रैषयत् । 1933 तमे वर्षे जयप्रकाशः कारागारात् मुक्तः अभूत् । 1934 तमे वर्षे बिहारराज्ये विनाशकारी भूकम्पः जातः । अतः जयप्रकाशः सर्वं कार्यं त्यक्त्वा भूकम्पग्रस्तानां सेवाकार्ये संलग्नः अभूत् । 1939 तमे वर्षे द्वितीयविश्वयुद्धस्य आरम्भः अभूत् । अतः स्वतन्त्रतासम्बद्धां चर्चां कर्तुं पटना-महानगरे 'कोङ्ग्रेस सोशलिस्ट् पार्टि' इत्यस्य सभा आरब्धा । तस्यां सभायां जयप्रकाशः मुख्यवक्ता आसीत् । सः अवदत्, “एतत् युद्धं साम्राज्यवादि अस्ति । अतः अस्माभिः तस्य विरोधः कर्तव्य एव । किञ्चत् कालानन्तरं सभाकरणाय, सम्मेलनकरणाय प्रतिबन्धस्य आदेशाः भविष्यन्ति । अतः अस्माभिः सद्यः एव देशस्वतन्त्रतायै निर्णयः कर्तव्यः । युद्धवातावरणे यदि एतादृशाः आदेशाः भवन्ति, तर्हि अस्माभिः तस्य पालनं न कर्तव्यम् । वीथीषु, गृहस्य अलिन्देषु स्थित्वा वयं स्वतन्त्रतायै सभाः करिष्यामः” इति । भारते आपतितायाः युद्धसमस्यायाः देशस्य समक्षं त्रयः विकल्पाः आसन् । युद्धे भारतदेशः ब्रिटन्-देशस्य साहाय्यं कुर्यात् इति प्रथमः विकल्पः महात्मना उपस्थापितः । युद्धस्य विरोधं कृत्वा यथा आङ्ग्लाः देशत्यागं कुर्युः, तथा चिन्तनीयम् इति द्वितीयः विकल्पः जयप्रकाशेन उपस्थापितः । ब्रिटन्-सर्वकारः भारतसम्बद्धायाः युद्धनीतेः घोषणां कुर्यात् इति तृतीयविकल्पस्तु कोङ्ग्रेस-पक्षस्य गान्धी-जयप्रकाशयोः विकल्पयोः सम्मिश्रणमासीत् । तदा या स्थितिः आसीत्, तस्याः वर्णनं जयप्रकाशः अकरोत् । सः अलिखत्, “एतस्मिन् काले देशे विचित्रवातावरणस्य दर्शनं कुर्वन्नस्मि अहम् । राजनीतिः दूषिता भवन्ती अस्ति । कुत्रचित् वादविवादाः, कुत्रचित् परस्परम् अभियोगाश्च भवन्तः सन्ति । कश्चित् जनः अन्यस्य जनस्य विरोधं कुर्वन् अस्ति इति अहं पश्यन् अस्मि । कोङ्ग्रेस-पक्षस्य स्थापनायाः चतुःपञ्चाशत् वर्षाणि अभवन् । एतेषु वर्षेषु महता परिश्रमेण सङ्घटितस्य पक्षस्य विभाजनं मा भूयात् इति मे इच्छा । सद्यः देशाय महात्मनः आवश्यकता अधिका अस्ति । परन्तु महात्मा 'वायसरॉय्' इत्यस्य कथने विश्वसिति । अतः महात्मना 'वायसरॉय्'-सदृशेभ्यः आङ्ग्लाधिकारिभ्यः सावधानेन भाव्यम् । यदि महात्मा 'चेम्बर् लेन्'-प्रस्तावम् अङ्गीकरोति, तर्हि भारतीयानां स्वतन्त्रतान्दोलनं, प्रजातान्त्रिकशान्तिः, न्यायप्रणालीत्यादयः नश्यन्ति । एतस्मिन् युद्धे ब्रिटिश्-जनानां कशेरुभङ्गः भविष्यति । अतः अस्माभिः तेषां सहायकरणे, 'चेम्बर् लेन्'-प्रस्तावस्य अङ्गीकारे च कोऽपि लाभः नास्ति” इति । जयप्रकाशस्य एतादृशात् विद्रोहिभाषणात् आङ्ग्लसर्वकारः क्रुद्धः सन् तं पुनः कारागारं प्रैषयत् । 1940 तमस्य वर्षस्य 'मार्च'-मासस्य षोडशे दिनाङ्के ‘हरिजन’-मासिके महात्मा जयप्रकाशस्य कारावासविषये स्वप्रतिक्रियाम् अलिखत्, “जयप्रकाशं कारागारे प्रेषयित्वा सर्वकारेण स्वस्मै महती विपदा जनिता अस्ति । जयप्रकाशः कोऽपि लघुकार्यकर्ता नास्ति । सः तु समाजवादस्य प्रवक्ता अस्ति । तस्य जीवने विश्रामाय समयः अपि नास्ति । सः एकाकी योद्धा अस्ति । तस्य कारावासेन सर्वकारस्यैव हानिः अस्ति” इति । महात्मनः कथनानन्तरं नेहरू अपि स्वभाषणे जयप्रकाशस्य कारावासस्य निन्दाम् अकरोत् । एवं सर्वे नेतारः, देशवासिनः च जयप्रकाशस्य कारावसस्य विरोधम् अकुर्वन् । न्यायालये अभियोगस्य काले जयप्रकाशः न्यायाधीशस्य समक्षम् अवदत्, “युद्धं सफलं कर्तुं यानि अस्त्राणि, शस्त्राणि, अन्यानि वस्तूनि च आवश्यकानि आसन्, तेषां सङ्ग्रहणे सर्वकारस्य यः प्रयासः आसीत्, तस्मिन् प्रयासे अहं विघ्नम् अजनयम् इति सर्वकारेण मयि आरोपणं कृतम् अस्ति । परन्तु सर्वकारेण मयि आरोपत्वेन यत् लाञ्छनं कृतमस्ति, तत् तु भारतमातरं प्रति मम कर्तव्यमासीत् । अतः तं कर्तव्यात्मकम् आरोपम् अहं सहर्षम् अङ्गीकरोमि । अस्य आरोपस्य यः कोऽपि दण्डः अस्ति, सः मया स्वीक्रियते" इति । अग्रे सः अवदत्, "भारतस्य स्वतन्त्रतायाः लक्ष्ये अवरोधम् उत्पादयितुं सर्वकारेण आङ्ग्लन्यायव्यवस्था रचिता अस्ति । अतः अस्मभ्यं तस्याः न्यायव्यवस्थायाः विरोधः स्वाभाविकः अस्ति । मम देशः विश्वयुद्धे भागं न गृहिष्यति । यतो हि शोषण-आधिपत्य-अत्याचार-प्रभुत्वादि-स्वार्थपूर्णेभ्यः उद्देशेभ्यः जर्मनि-ब्रिटन्-देशौ युद्ध्यमानौ स्तः । भारते स्थिताः एकाकिनः आङ्ग्लाः तु यद्धे धूलिकामग्नाः भविष्यन्ति इति ते जानन्ति । अतः ते भारतीयजनानां साहाय्येन एतत् युद्धं कर्तुम् इच्छन्ति, येन ते चिरकालं यावत् भारतस्योपरि आधिपत्यं कर्तुं शक्नुयुः । कोऽपि भारतीयः स्वार्थपूर्णे, साम्राज्यवादसमर्थके एतस्मिन् युद्धे भागम् ओढुं न इच्छति । सः स्वस्य देशस्य सम्पदां देशस्वतन्त्रतायै व्ययं कर्तुम् इच्छति, न तु अन्येन सह युद्धं कृत्वा स्वस्य पराधीनतायाः लोहपाशं दृढं कर्तुम् । भारतीयजनानां युद्धस्य विरोधं दृष्ट्वा अपि तस्मिन् विरोधविषये आङ्ग्लैः न किमपि अवधानं कृतम् । भारतीयानाम् इच्छाविरुद्धं भारतस्य जन-धन-साधनानाम् उपयोगं ते कुर्वन्तः सन्ति । जर्मन्-जनाः यथा पोलेण्ड्-देशस्योपरि आक्रमणम् अकुर्वन्, तथैव भारतस्योपरि आङ्ग्लानाम् आक्रमणमेतत् । वयं भारतीयाः अस्याक्रमणस्य प्रतीकारं निश्चयेन करिष्यामः । अहम् एतावता यत् अवदं, देशजनानाम् उपरि तस्य कीदृशः प्रभावः भविष्यति इति तु अहं न जाने । परन्तु मम वचनेन युद्धस्य सञ्चालनकार्ये बाधा उद्भूता अस्ति इति श्रुत्वा अहं बहु आनन्दम् अनुभवामि । अतः न्यायाधीशः यां कामपि शिक्षां दद्यात् तस्यै अहं प्रस्तुतः” इति । तस्य वचनस्यानन्तरं न्यायधीशस्तु शून्यत्वमेव अनुभवन् आसीत् । किंवक्तव्यमूढं तम् उद्दिश्य जयप्रकाशः पुनः तीव्रवचनप्रहारं प्रारभत । सः जानाति स्म "मम एतत् कथनं देशजनाः ध्यानेन शृण्वन्तः सन्ति । कारागारे स्थित्वापि अहं देशजनेभ्यः सन्देशं दातुम् इच्छामि चेत्, एतत् उत्कृष्टं स्थलमस्ति" इति । अतः सः किञ्चित् विरम्य सारांशत्वेन कानिचन गूढानि वाक्यानि अवदत् । “भारतस्य रक्षाकार्ये अहं विघ्नम् उत्पादितवान् इति दोषारोपणं मयि सर्वकारेण कृतमस्ति, तस्य उपहासार्थम् अहं किं वदानि ? परन्तु आङ्ग्लाः स्मरेयुः यत्, बन्दी स्वस्य बन्धनकारणानां रक्षणाय बद्धः न भवति । परन्तु सः स्वस्य बन्धनकारणं नाशयितुं बद्धः भवत्येव इति तु निश्चितम् । साम्राज्यवादस्य, 'नाजी'-वादस्य च अहं विरोधी अस्मि । अहं तु केवलं मम देशस्य स्वतन्त्रताम् एव इच्छामि” इति । जयप्रकाशस्य एतत् ऐतिहासिकं भाषणं महात्मा स्वस्य ‘हरिजन बन्धु’-नामकस्य मासिकस्य प्रथमे पृष्ठे अलिखत् । लेखस्य शीर्षकम् आसीत् “धीरयोद्धुः भाषणं ” इति । 1940 तमस्य वर्षस्य अन्ते भारतीयानाम् आग्रहेण जयप्रकाशः कारागारात् विमुक्तः । ततः जयप्रकाशः महात्मानं, सुभाष चन्द्र बोस इत्येनं च अमिलत् । मेलनानन्तरं जयप्रकाशः कांश्चन आङ्ग्लविरोधिनीं गुप्तसंस्थाम् अस्थापयत् । तस्याः संस्थायाः कार्यकर्तारः ग्रामं ग्रामम् अटन्तः आङ्ग्लविरोधिजनमताय कार्यं कुर्वन्तः आसन् । ततः 'करो या मरो'-आन्दोलने, 'भारत छोडो' आन्दोलने च सक्रियरूपेण जयप्रकाशः भागम् अवहत् । 1957 तमे वर्षे जयप्रकाशः समाजवादिपक्षात् आत्मानं भिन्नमकरोत् । सः केवलं समाजवादविषये बालान् पाठयति स्म । ततः जयप्रकाशः समाजवादस्य विचारकत्वेन प्रसिद्धः अभवत् । तेन वैदेशिकाः अपि आकर्षिताः अभवन् । अतः ते जयप्रकाशं स्वदेशम् आह्वयन् । अनेकेषु देशेषु अटनं कृत्वा सरलः जयप्रकाशः समजवादस्य सङ्कल्पनाम् अबोधयत् । सः षण्मासं यावत् इङ्ग्लैण्ड्-फ्रान्स्-जर्मनि-स्विट्जर्लैण्ड्-पोलेण्ड्-जेकोस्लोवाकिया-इज्राइल्-मिस्र-लेबनान्-पाकिस्थानादीनां देशानां प्रवासमकरोत् । 1959 तमे वर्षे जयप्रकाशः 'भारतीय राजव्यवस्था का पुनर्निमाण' इति निबन्धम् अलिखत् । तस्मिन् लेखे सः अलिखत्, “पक्षयोः मध्ये या राजनीतिः भवति, सा पक्षप्रधाना राजनीतिः मिथ्याभाषिणः नेतॄन् जनयति । पक्षप्रधानराजनीत्याः कुपुत्राः ते मिथ्याभाषिणः नेतारः कपटप्रेरितराजनीत्यै कार्यं कुर्वन्ति । पक्षप्रधानराजनीत्यां सर्वदा राष्ट्रभावनायाः अपेक्षया पक्षः एव प्रधानः भवति । अतः स्वस्य पक्षस्य हितं यत्र रक्षितं भवति, तत्र कलहस्थितिं निवारयन्ति ते । अन्यथा स्वपक्षस्य हितं रक्षितुं कलहस्थितिमपि जनयन्ति ते नेतारः । राज्यस्य, देशस्य वा सञ्चालने जनानां साक्षात् योगदानं न भवदस्ति । अतः लघवः पक्षाः जनानां प्रतिनिधित्वेन शासनं कृत्वा लोकतन्त्राधारितस्य शासनस्य आडम्बरं कुर्वन्ति । परन्तु तस्मिन् शासने नेतारः केवलं स्वस्य, स्वपक्षस्य च स्वार्थस्य सिद्धिं कुर्वन्ति । देशस्य हितं न चिन्तयन्ति” इति । तेन एतादृशानि अनेकानि भाषणानि कृतानि । ततः 1961 तमे वर्षे चीनयुद्धकाले, 1965 तमे वर्षे पाकिस्थानयुद्धकाले च जयप्रकाशः सुष्ठुरीत्या भारतीयसर्वकारस्य मार्गदर्शनमकरोत् । 1971 तमस्य वर्षस्य 'नवम्बर'-मासस्य षोडशे दिनाङ्के जयप्रकाशस्य हृदयाघातः अभूत् । सः मासत्रयं रुग्णालये यापयत् । ततः सः 1972 तमस्य वर्षस्य 'फरवरी'-मासस्य अष्टाविंशतितमे दिनाङ्के रुग्णालयात् गृहम् प्राप्नोत् । तदनन्तरं तेन गृहे कानिचन दिनानि एव व्यतीनानि आसन् । एकस्मिन् दिने स्वस्य पत्न्याः स्वास्थ्यं सम्यग्नास्ति इति तेन सूचना प्राप्ता । वैद्यः तस्याः शल्यक्रियाम् अकरोत् । शल्यक्रियानन्तरं ज्ञानमभवत् यत्, प्रभावती तु कर्करोगेण ग्रस्ता अस्ति । जयप्रकाशस्य भ्रातृपुत्रस्य नाम अनिलः आसीत् । सः प्रभावत्याः प्रियः आसीत् । अतः प्रभावती तस्य विवाहे तु भवेदेव इति गृहे सर्वेषाम् इच्छासीत् । अतः 1973 तमस्य वर्षस्य 'अप्रैल'-मासस्य सप्तदशे दिनाङ्के अनिलस्य विवाहः निश्चितः कृतः । परन्तु प्रभावत्याः स्वास्थ्यम् अधिकं शिथिलम् अभवत् । अतः 1973 तमस्य वर्षस्य 'अप्रैल'-मासस्य पञ्चदशे दिनाङ्के अनिलस्य विवाहः निश्चितः । परन्तु प्रभावती चतुर्दशस्य दिनाङ्कस्य रात्रौ एव दिवङ्गता । प्रभावत्याः इच्छायाः पूर्त्यै पञ्चदशे दिनाङ्के एव अनिलस्य विवाहः अभवत् । प्रभावत्याः मृत्योः अनन्तरं जयप्रकाशस्य जीवने निराशा उद्भूता । सः राजनीति-पाठन-भाषणादीनि सर्वाणि कार्याणि त्यक्त्वा स्वस्य गृहे एव निवसति स्म । मितभाषी सन् सः सात्विकजीवनं यापयन् आसीत् । परन्तु इतोऽपि भारतमातुः सेवा जयप्रकाशस्य भाग्ये आसीत् । आजीवनं सः आङ्ग्लानाम् अत्याचारेभ्यः देशस्य रक्षणम् अकरोदेव । ततः अपि अधिकं तस्य योगदानम् इदमस्ति यत्, अराजकतायाः कारणेन देशस्य स्थितिः यदा विस्फोटकी अभूत्, तदा जयप्रकाशः तस्याः स्थितेः विषये नावदिष्यत् चेत् देशस्य महती हानिः अभविष्यत् । भारतीयराजनीतिक्षेत्रस्य कलङ्करूपः 1975 तमस्य वर्षस्य आपत्कालः । जयप्रकाशस्य पक्षाधारितस्य राजनीतेः बहिष्कारस्य समर्थकी एषा घटना । 1974 तमस्य वर्षस्य 'अगस्त'-मासस्य चतुर्विंशतितमे दिनाङ्के फखरुद्दीन अली अहमद राष्ट्रपतिपदगौरवरक्षणस्य शपथम् अकरोत् । तस्य यदा राष्ट्रपतित्वेन दायित्वम् आसीत्, तदा प्रधानमन्त्री इन्दिरा गान्धी आसीत् । परन्तु तस्याः राजनैतिकस्थितिः समीचीना नासीत् । यतो हि पुत्रप्रेम्णा ग्रस्ता सा देशस्य हितं विस्मृतवती आसीत् । तस्याः पुत्रः सञ्जय गान्धी, तन्मित्राणि च सर्वकारत्वेन कार्यं कुर्वन्तः आसन् । तेषां निर्णयाः देशहिताय न अपि तु देशस्य अहिताय एव आसन् । भारतीयजनसङ्ख्यां नियन्त्रितुं ते 'नसबन्धी' इत्यस्य अभियानस्य घोषणाम् अकुर्वन् । तस्मिन् अभियाने सञ्जय गान्धी इत्यस्य कृपादृष्टिं प्राप्तुं केचन मुख्यमन्त्रिणः तु अष्टादशवर्षीयाणां यूनाम् आरभ्य षष्ठिवर्षीयाणां वृद्धानां 'नसबन्धी' अकारयन् । एतत् तु उदाहरणमासीत्, इतोऽपि असांविधानिक-अराजनैतिक-अमानवीयनिर्णयाः सर्वकारेण जनेषु आरोपिताः आसन् । उत्कोचं विना सर्वाकारिविभागेषु कार्यं न भवति स्म । नेतारः भ्रष्टाचारं कृत्वापि दण्डं न प्राप्नुवन्ति स्म । सर्वत्र अराजकतायाः वातावरणमासीत् । जयप्रकाशस्य पत्न्याः मृत्युः अभवत् । तेन सः निराशः गृहे स्थितः आसीत् । परन्तु बिहारराज्यस्य छात्राणां स्थितिः दयनीया आसीत् । 1974 तमस्य वर्षस्य 'मार्च'-मासस्य अष्टादशे दिनाङ्के पटना-विश्वविद्यालयस्य छात्राः सर्वकारविरोधिप्रदर्शनम् अकुर्वन् । प्रदर्शनं कुर्वन्तः ते बिहारविधानसभायाः पुरः प्राप्ताः । तेषां विद्यार्थिनां दमनं कुर्वन्तः बिहारराज्यस्य आरक्षकाः छात्रेषु दण्डानां प्रहारम् अकुर्वन् । तेन तत् प्रदर्शनं हिंसकप्रदर्शने परिवर्तितम् । तस्यां हिंसायां दश विद्यार्थिनः मृताः । ततः छात्राः जयप्रकाशं मार्गदर्शनार्थम् अप्रार्थयन् । परन्तु जयप्रकाशस्य स्वास्थ्यं समीचीनं नासीत् । अतः सः मार्गदर्शनस्य प्रस्तावं निराकरोत् । स्वल्पेषु दिनेषु किङ्कर्तव्यमूढाः केचन छात्राः जयप्रकाशं पुनः मार्गदर्शनाय आह्वयन् । जयप्रकाशः छात्राणां कष्टं ज्ञात्वा तेषां मार्गदर्शनाय सिद्धः अभवत् । देशस्य समस्यायाः विषये सः भाषणम् अयच्छत् । सः अवदत्, “सर्वकारेण एतत् स्मरणीयं यत् तस्य निर्णयैः जनसामान्यानां दुःखं वर्धते । तेन दुःखेन सन्तप्ताः एव ते हिंसायाः विचारं कुर्वन्ति । अहं किमर्थम् एतेषां साहाय्यं करोमि इत्यस्य प्रश्नस्य एकमेव उत्तरमस्ति । भ्रष्टाचारं, कुशासनं च दृष्ट्वा अहं तूष्णीं स्थातुं न शक्नोमि । एषा स्थितिः भारते कुत्रचिदपि भवेत् । तस्याः स्थितेः कारणं तु सर्वकारः एवास्ति । देशस्य एतादृशीं स्थितिं दृष्टुम् अहं स्वतन्त्रतान्दोलनेषु भागं नावहम्” इति । 1974 तमस्य वर्षस्य 'अप्रैल'-मासस्य एकोनविंशतितमे दिनाङ्के बिहारराज्यस्य पटना-महानगरस्थे 'गान्धी मैदान' इत्यस्मिन् स्थले जयप्रकाशः विशालसभायाः आयोजनम् अकरोत् । तस्यामेव सभायां जनाः लोकनायक इति नाम्ना तं सम्बोधयन् । ततः 1974 तमस्य वर्षस्य 'जून'-मासस्य पञ्चमे दिनाङ्के सप्त कि.मी. लम्बमानस्य प्रदर्शनस्य मार्गदर्शनं कुर्वन् जयप्रकाशः बिहारराजभवनं प्रति पदयात्रां प्रारभत । तां पदयात्रां ‘सम्पूर्णक्रान्तियात्रा’ इति जानीमः वयम् । 1975 तमस्य वर्षस्य 'मार्च'-मासस्य षष्ठे दिनाङ्के 'सिंहासन खाली करो कि जनता आती है' इति सूत्रं जयप्रकाशः छात्रेभ्यः अयच्छत् । 1975 तमस्य वर्षस्य 'जून'-मासस्य द्वादशे दिनाङ्के इलाहाबाद-उच्चन्यायालयेन इन्दिरा गान्धी इत्यस्याः विरुद्धम् अभियोगस्य निर्णयः कृतः । इन्दिरा गान्धी निर्वाचनसम्बद्धभ्रष्टाचारस्य दोषी इति इलाहाबाद-उच्चन्यायालयेन उद्घोषितम् । भारतीयसर्वोच्चन्यायालयाय याचिकां दातुं इन्दिरा गान्धी इत्यनयाः पार्श्वे विंशतिः दिनानां कालः आसीत् । परन्तु सर्वोच्चन्यायालयः अपि एतादृशं, इतोऽपि कठिनं वा न्यायं करिष्यति इति भयः तस्याः मनसि आसीत् । तस्याः राजनैतिकक्रूरतायाः परिणामः आसीत् यत्, 1975 तमस्य वर्षस्य 'जून'-मासस्य षड्विंशतितमे दिनाङ्के एव भारते आन्तरिकापत्कालस्य घोषणा अभूत् । देशभक्तानां सर्वकारविरोधिप्रदर्शनेन भीतः सञ्जय गान्धी इत्यस्य षड्पञ्चाशदधिकत्रिशततमस्य अनुच्छेदस्य दुरुपयोगं कृत्वा आपत्कालम् अघोषयत् । परन्तु प्रधानमन्त्री इन्दिरा गान्धी आसीत् । अतः तया आपत्कालः उद्घोषितः इति तस्याः कुख्यातिः अस्ति । 1975 तमस्य वर्षस्य आपत्काले जयप्रकाशः, मोरारजी देसाई इत्यादीनाम् अनेकानां देशभक्तानां कारावासः अभूत् । लक्षाधिकाः जनाः मृताः । कोटिशः रूप्यकाणां नाशः अभवत् । वीथीषु, मार्गेषु सर्वकारविरोधिनां हत्याः अभवन् । सर्वकारस्य बलप्रयोगेनापि देशभक्तानां हृदि भयः नोत्पन्नः । सर्वे जयप्रकाशस्य विमुक्तिम् इच्छन्ति स्म । जनविरोधेन शीघ्रं हि सर्वेषां देशभक्तानां विमुक्तिः अभवत् । ततः जयप्रकाशेन देशस्य विविधपक्षैः सह चर्चा कृता, जनतापक्षस्य रचना च कृता । परन्तु जनतापक्षस्य अन्तःकलहेन दुःखितः जयप्रकाशः पुनः राजनीतिक्षेत्रात् निवृत्तिं स्व्यकरोत् । 1979 तमस्य वर्षस्य 'अक्तूबर'-मासस्य सप्तमदिनाङ्कस्य प्रातः जयप्रकाशः श्वसने क्लेशम् आनुभवत् । अतः प्राणवायोः यन्त्रेण श्वसनं कर्तव्यमिति वैद्यः तम् असूचयत् । परन्तु अष्टमे दिनाङ्के प्रातः जयप्रकाशः देहत्यागम् अकरोत् । लोकनायकस्य जयप्रकाशस्य मृत्योः समाचारं श्रुत्वा आभारतं शोकमग्नम् अभवत् । प्रधानमन्त्री चौधरी चरण सिंह सप्तदिनात्मकस्य राष्ट्रियशोकस्य घोषणाम् अकरोत् । सम्पादनकार्यम्: आपत्कालः इन्दिरा गान्धी महात्मा गान्धी लक्ष्मी बाई · तात्या टोपे · बेगम हज़रत महल · बहादुरशाह ज़फ़र · मङ्गल पाण्डेयः · नाना साहेब
{ "source": "wikipedia" }
अयं भगवद्गीतायाः त्रयोदशोध्यायस्य क्षेत्रक्षेत्रज्ञविभागयोगस्य सप्तमः श्लोकः । अमानित्वम् अदम्भित्वम् अहिंसा क्षान्तिः आर्जवम् आचार्योपासनं शौचं स्थैर्यम् आत्मविनिग्रहः ॥ 7 ॥ अग्रिमश्लोकः द्रष्टव्यः । अग्रिमश्लोकः द्रष्टव्यः । अग्रिमश्लोकः द्रष्टव्यः । ज्ञानस्य लक्षणम् श्लोकपञ्चकेन मिलित्वा उच्यते । परस्परश्लोकानाम् अन्वयः वर्तते ।
{ "source": "wikipedia" }
वायुव्यभारते पर्षियातः आगतस्य अकीमेनिड्-साम्राज्यस्य शासनम् आसीत् । एतत् साम्राज्यं भारते 186 वर्षाणि यावत् शासनम् अकरोत् । ते पर्षियन्भाषायाः अरामिक्-लिपेः उपयोगं कुर्वन्ति स्म । एतदवसरे एव आक्रमणं कृतवतः अलेक्साण्डरस्य दिग्विजययात्रा भारतस्य सिन्धुनद्याः प्रदेशपर्यन्तं प्रसृता आसीत् । अस्य साम्राज्यस्य पञ्जाबप्रदेशः, सिन्धुनद्याः प्रदेशः च अलेक्साण्डरस्य वशं गतौ ।
{ "source": "wikipedia" }
मार्टिन् लूथर् किङ्ग् अमेरिकादेशस्य महान् नायकः आसीत् । अमेरिकादेशे वर्णभेदसमस्या आसीत् । अस्य भेदस्य विरुद्धम् आन्दोलनं कृतवान् । आफ्रिकातः निग्रोजनाः अमेरिकां प्रति आनीताः आसन् । आफ्रिकन् अमेरिकाप्रजाः इति एतान् सम्भोदयन्ति स्म । अमेरिकादेशस्य द्वितीयवर्गस्य जनाः एते इति उद्घोषणम् अभवत् । वर्णभेदम् असहमानः विरोधी आन्दोलनं कृतवान् । मार्टिन् लूथर् किङ्ग् अमेरिकादेशस्य अट्लाण्टनगरे धार्मिककुटुम्बे 1929 जनेवरि 15 दिनाङ्के अजायत । अस्य पिता किङ्ग् सीनियर्, माता 'आल्बर्ट विलियम्स् । पूर्वं अस्य नाम 'मैकेल् किङ्ग्' आसीत् । अस्य षष्टेवयसि मार्टिन् लूथर् किङ्ग् इति नामकरणम् अकरोत् । अस्मिन् समये याङ्ग् स्ट्रीट् एलिमेण्टरि शालायाम् अध्ययनं कुर्वन् आसीत् । अस्य द्वादशे वयसि मातामहि जेन्नि विलियम्स् मृतवति । अस्याः मरणम्, अस्य उपरि मानसिक परिणामः सञ्जातः । अत्महत्या यत्नमपि बहुवारं कृतवान् अनेनैव कारणेन । कालान्तरे मानसिकप्रबलः सञ्जातः । मार्टिन् श्वेतकृष्णवर्णीयजनयोः भेदं ज्ञातवान् । मार्टिन् लूथर् किङ्ग् प्राथमिकाध्ययनं याङ्ग् स्ट्रीट् एलिमेण्टरि शालायाम् कृतवान् । शालासु अपि वर्णभेदेन व्यवस्था पृथक् पृथक् कृतमासीत् । अयं कृष्णवर्णियेभ्यः कल्पितशालायाम् अध्ययनं करोति स्म । समनन्तरम् अट्लाण्ट युनिवर्सिटि ल्याबरेटरि शालायां पठितवान् । तथैव बुकर् टि वाषिङ्गटन् शालायामपि पठितवान् । अत्र अधिकाङ्कान् प्राप्तवान् । अतः मार्टिन् लूथर् किङ्ग् मोर् हौस् कलाशालायां प्रवेशं प्राप्तवान् । तदा पञ्चदशवर्षीयः आसीत् । 1948 तमे वर्षे पदवीधरः सञ्जातः । पेन्सिल्वेनिय विश्वविद्यालये यदा अध्ययननिरतः आसीत् तदा माहात्मा गन्धिवर्यस्य विषये अध्ययनं कृत्वा, अस्य अनुयातः सञ्जातः । 1951 तमे वर्षे विद्यार्थिसङ्घस्य अध्यक्षः सञ्जातः । बिद्धिमान् विध्यार्थिः इति पेरल् प्लाफ्कनर् पुरस्कारं प्राप्तवान् । स्वाभीष्टे विश्वविद्यालये अध्ययनं कर्तुं शक्यत इति "जे लेविस् क्रोजर् फेलोषिप्” प्राप्तवान् । बास्टन् विश्वविद्यालयात् तत्वशास्त्रे डाक्टरेट् उपाधिं प्राप्तवान् । "ए कम्पारिसन् आफ् दि कन्सक्षन्स आफ् गाड इन् दि थिङ्किङ्ग् आफ् पाल् तिरिश् आण्ड हेन्रिनेल्सन् वीमन्” इत्यस्मिन् विषये प्रबन्धमेकं समर्प्य, पि.एच्.डि पदवीं प्राप्तवान् । मार्टिन् लूथर् किङ्ग् गृहस्य सम्प्रदये बद्धः आसीत् । गृहसम्प्रदायानुसारेण अलबामस्य डेक्सटर् अवेन्यू बाप्टिस् क्रैस्तदेवलयस्य धर्मगुरुः सञ्जातः । येसु बोधितेषु सिद्धान्तेषु बद्धदरः आसीत् । मार्टिन् लूथर् किङ्ग् जून्मासस्य 1953 तमे वर्षे कारेट्टा नाम्नीं कन्यां परिणीतवान् । दम्पत्योः चत्वारि सन्तानानि आसन् । "स्ट्रैड् टुवर्ड फ्रीडम्” नामकपुस्तकं रचितवान् । सुप्रसिद्धं जनप्रियञ्च जातमिदम् । अगष्टमासस्य 28 तमे दिनाङ्के 1963 तमे वर्षे वाषिङ्ग्टन् नगरे "आए ह्याव् ए ड्रीम्” इति भाषणं कृतवान् आसीत् । इदं भाषणं विश्वविख्यातं जातम् । तस्यां सभायां 2 लक्ष्याधिकाः जनाः आसन् इति । अमेरिकादेशे वर्णभेदसमस्या आसीत् । अस्य भेदस्य विरुद्धम् आन्दोलनं कृतवान् । आफ्रिकातः निग्रोजनाः अमेरिकां प्रति आनीताः आसन् । आफ्रिकन् अमेरिकाप्रजाः इति एतान् सम्भोदयन्ति स्म । अमेरिकादेशस्य द्वितीयवर्गस्य जनाः एते इति उद्घोषणम् अभवत् । वर्णभेदम् असहमानः विरोधी आन्दोलनं कृतवान् । 1954 तमे वर्षे किङ्गवर्णजानानां राष्ट्रीय सङ्घस्य कार्यकारिसमितेः सदस्यः आसीत् । कालान्तरे माण्टेगोमरि इम्प्रूमेण्ट् असोसियेषन् नामकस्य सङ्घस्य अध्यक्षः आसीत् । अनेन आन्दोलनं कर्तुं सुव्यवस्थितः मार्गः कल्पितः । अस्य भाषणश्रवणेन प्रभाविताः भवन्ति स्म जनाः । तत्र तत्र आदेशे वर्णभेदस्य विरोधः आरब्धः । अनेन कारणेन जनवरिमासस्य 26तमे दिनाङ्के 1956 तमे वर्षे आरक्षकैः बद्धः आसीत् । बस्सयानादिषु वर्णभेदः आसीत् । कृष्णवर्णीयाः बहुकलहादिकं कृत्वा न्यायालये अभियोगं स्थापितवन्तः । न्यायालये जयमपि प्राप्तवन्तः । तेन जनाः इतोऽपि सबलाः सञ्जाताः । किङ्गवर्यस्य जनाः वर्णभेदान्दोलने बहु सहय्यमाचरितवन्तः । 1957 तमे संवत्सरे किङ्ग सदर्नक्रिश्चियन् लीडर् षिप् कान्षरेन्स सङ्घस्य अध्यक्षः जातः । वर्णभेदस्य विरोधं 37000 जनैः सह किङ्ग् वाषिङ्ग्टन् नगरे लिङ्कन् स्मारकस्य पुरतः प्रदर्शनं कृतवान् । अनेन जनाः प्रभाविताः आसन् । 1960 तमे वर्षे अमेरिका देशे चर्चास्पदः विषयः आसीत् । कालान्तरे वर्णभेदस्य विरुद्धं कृतान्दोलने विजयमपि प्राप्तवान् । 1964 तमे वर्षे अतीवास्वस्थः जातः। कालान्तरे जेम्स् आर्लरे नामकः भूशुण्डी सहायेन मारितवान् । अमेरिकादेशे सपक्षीयाः जनाः बहु विरोधं कृतवन्तः । आराष्ट्रे कोलाहलः आसीत् । 40 अधिकाः जनाः मृतवन्तः अस्मिन् कोलाहले । 20000 अधिकान् जनान् बन्धितवन्तः आरक्षकाः । एप्रिल्मासस्य 9 मे दिनाङ्के एबेनिजर्प्रदेशे मार्टिन् लूथर् किङ्ग् –वर्यस्य शवयात्रा कृता । लक्षाधिकाः जनाः अस्मिन् शवयात्रायां भागं गृहीतवन्तः आसन् । प्रतिवर्षं जनेवरि मासस्य तृतीयसोमवासरे "किङ्ग् डे” इति आचरणं कुर्वन्ति, विरामश्च भवति। [
{ "source": "wikipedia" }
पाणिनीयव्याकरणे एकस्मिन् स्थाने भारद्वाजस्य मत्तमुध्दृतम् । पतञ्जलिनापि तस्यैव सूत्रस्य व्याख्यानावसरे भारद्वाजस्य मतं समीक्षितम् । कृकर्णपर्णाद् भारद्वाजे 4/2/145 सूत्रे यो भारद्वाजशब्दो विद्यते स देशवचनं एव च गोत्रशब्द इति काशिकायामुक्तम् ।महाभाष्ये बहुषु स्थानेषु भारद्वाजीयवार्त्तिकानामुल्लेखः प्रप्यते । कात्यायनवार्त्तिकैः साकमस्य वार्त्तिकानां साम्यमस्ति । विस्पष्टं विस्तृतञ्चापि वर्त्तते । तद् यथा –कात्यायनवार्त्तिकम् घुसंज्ञायां प्रकृतिग्रहणं शिदर्थम् ।भारद्वाजीयवार्त्तिकम्-घुसंज्ञायां प्रकृतिग्रहणं शिद्विकृतार्थम् ।पाणिनिसूत्रे स्मृतो यो भारद्वाजः वार्त्तिकानाञ्च रचयिता यो भारद्वाजः स एक एव भिन्नो वेत्यस्मिन् विषये किमपि वक्तुं न शक्यते । भारद्वाजीयवार्त्तिकानां रचयिता को भारद्वाज इत्यज्ञातमस्ति ।
{ "source": "wikipedia" }
ऐज़ौल भारतस्‍य मिजोरमप्रान्‍तस्‍य राजधानी अस्‍ति.
{ "source": "wikipedia" }
317 तमः वर्षः ग्रेगोरी-कालगणनायाम् एकः साधारण-वर्षः आसीत्। • 2 • 3 • 4 • 5 • 6 • 7 • 8 • 9 • 10 • 11 • 12 • 13 • 14 • 15 • 16 • 17 • 18 • 19 • 20 • 21 • 22 • 23 • 24 • 25 • 26 • 27 • 28 • 29 • 30 • 31 • 32 • 33 • 34 • 35 • 36 • 37 • 38 • 39 • 40 • 41 • 42 • 43 • 44 • 45 • 46 • 47 • 48 • 49 • 50 • 51 • 52 • 53 • 54 • 55 • 56 • 57 • 58 • 59 • 60 • 61 • 62 • 63 • 64 • 65 • 66 • 67 • 68 • 69 • 70 • 71 • 72 • 73 • 74 • 75 • 76 • 77 • 78 • 79 • 80 • 81 • 82 • 83 • 84 • 85 • 86 • 87 • 88 • 89 • 90 • 91 • 92 • 93 • 94 • 95 • 96 • 97 • 98 • 99 • 100 • 101 • 102 • 103 • 104 • 105 • 106 • 107 • 108 • 109 • 110 • 111 • 112 • 113 • 114 • 115 • 116 • 117 • 118 • 119 • 120 • 121 • 122 • 123 • 124 • 125 • 126 • 127 • 128 • 129 • 130 • 131 • 132 • 133 • 134 • 135 • 137 • 138 • 139 • 140 • 141 • 142 • 143 • 144 • 145 • 146 • 147 • 148 • 149 • 150 • 151 • 152 • 153 • 154 • 155 • 156 • 157 • 158 • 159 • 160 • 161 • 162 • 163 • 164 • 165 • 166 • 167 • 168 • 169 • 170 • 171 • 172 • 173 • 174 • 175 • 176 • 177 • 178 • 179 • 180 • 181 • 182 • 183 • 184 • 185 • 186 • 187 • 188 • 189 • 190 • 191 • 192 • 193 • 194 • 195 • 196 • 197 • 198 • 199 • 200 • 201 • 202 • 203 • 204 • 205 • 206 • 207 • 208 • 209 • 210 • 211 • 212 • 213 • 214 • 215 • 216 • 217 • 218 • 219 • 220 • 221 • 222 • 223 • 224 • 225 • 226 • 227 • 228 • 229 • 230 • 231 • 232 • 233 • 234 • 235 • 236 • 237 • 238 • 239 • 240 • 241 • 242 • 243 • 244 • 245 • 246 • 247 • 248 • 249 • 250 • 251 • 252 • 253 • 254 • 255 • 256 • 257 • 258 • 259 • 260 • 261 • 262 • 263 • 264 • 265 • 266 • 267 • 268 • 269 • 270 • 271 • 272 • 273 • 274 • 275 • 276 • 277 • 278 • 279 • 280 • 281 • 282 • 283 • 284 • 285 • 286 • 287 • 288 • 289 • 290 • 291 • 292 • 293 • 294 • 295 • 296 • 297 • 298 • 299 • 300 • 301 • 302 • 303 • 304 • 305 • 306 • 307 • 308 • 309 • 310 • 311 • 312 • 313 • 314 • 315 • 316 • 317 • 318 • 319 • 320 • 321 • 322 • 323 • 324 • 325 • 326 • 327 • 328 • 329 • 330 • 331 • 332 • 333 • 334 • 335 • 336 • 337 • 338 • 339 • 340 • 341 • 342 • 343 • 344 • 345 • 346 • 347 • 348 • 349 • 350 • 351 • 352 • 353 • 354 • 355 • 356 • 357 • 358 • 359 • 360 • 361 • 362 • 363 • 364 • 365 • 366 • 367 • 368 • 369 • 370 • 371 • 372 • 373 • 374 • 375 • 376 • 377 • 378 • 379 • 380 • 381 • 382 • 383 • 384 • 385 • 386 • 387 • 388 • 389 • 390 • 391 • 392 • 393 • 394 • 395 • 396 • 397 • 398 • 399 • 400 • 401 • 402 • 403 • 404 • 405 • 406 • 407 • 408 • 409 • 410 • 411 • 412 • 413 • 414 • 415 • 416 • 417 • 418 • 419 • 420 • 421 • 422 • 423 • 424 • 425 • 426 • 427 • 428 • 429 • 430 • 431 • 432 • 433 • 434 • 435 • 436 • 437 • 438 • 439 • 440 • 441 • 442 • 443 • 444 • 445 • 446 • 447 • 448 • 449 • 450 • 451 • 452 • 453 • 454 • 455 • 456 • 457 • 458 • 459 • 460 • 461 • 462 • 463 • 464 • 465 • 466 • 467 • 468 • 469 • 470 • 471 • 472 • 473 • 474 • 475 • 476 • 477 • 478 • 479 • 480 • 481 • 482 • 483 • 484 • 485 • 486 • 487 • 488 • 489 • 490 • 491 • 492 • 493 • 494 • 495 • 496 • 497 • 498 • 499 • 500 • 501 • 502 • 503 • 504 • 505 • 506 • 507 • 508 • 509 • 510 • 511 • 512 • 513 • 514 • 515 • 516 • 517 • 518 • 519 • 520 • 521 • 522 • 523 • 524 • 525 • 526 • 527 • 528 • 529 • 530 • 531 • 532 • 533 • 534 • 535 • 536 • 537 • 538 • 539 • 540 • 541 • 542 • 543 • 544 • 545 • 546 • 547 • 548 • 549 • 550 • 551 • 552 • 553 • 554 • 555 • 556 • 557 • 558 • 559 • 560 • 561 • 562 • 563 • 564 • 565 • 566 • 567 • 568 • 569 • 570 • 571 • 572 • 573 • 574 • 575 • 576 • 577 • 578 • 579 • 580 • 581 • 582 • 583 • 584 • 585 • 586 • 587 • 588 • 589 • 590 • 591 • 592 • 593 • 594 • 595 • 596 • 597 • 598 • 599 • 600 • 601 • 602 • 603 • 604 • 605 • 606 • 607 • 608 • 609 • 610 • 611 • 612 • 613 • 614 • 615 • 616 • 617 • 618 • 619 • 620 • 621 • 622 • 623 • 624 • 625 • 626 • 627 • 628 • 629 • 630 • 631 • 632 • 633 • 634 • 635 • 636 • 637 • 638 • 639 • 640 • 641 • 642 • 643 • 644 • 645 • 646 • 647 • 648 • 649 • 650 • 651 • 652 • 653 • 654 • 655 • 656 • 657 • 658 • 659 • 660 • 661 • 662 • 663 • 664 • 665 • 666 • 667 • 668 • 669 • 670 • 671 • 672 • 673 • 674 • 675 • 676 • 677 • 678 • 679 • 680 • 681 • 682 • 683 • 684 • 685 • 686 • 687 • 688 • 689 • 690 • 691 • 692 • 693 • 694 • 695 • 696 • 697 • 698 • 699 • 700 • 701 • 702 • 703 • 704 • 705 • 706 • 707 • 708 • 709 • 710 • 711 • 712 • 713 • 714 • 715 • 716 • 717 • 718 • 719 • 720 • 721 • 722 • 723 • 724 • 725 • 726 • 727 • 728 • 729 • 730 • 731 • 732 • 733 • 734 • 735 • 736 • 737 • 738 • 739 • 740 • 741 • 742 • 743 • 744 • 745 • 746 • 747 • 748 • 749 • 750 • 751 • 752 • 753 • 754 • 755 • 756 • 757 • 758 • 759 • 760 • 761 • 762 • 763 • 764 • 765 • 766 • 767 • 768 • 769 • 770 • 771 • 772 • 773 • 774 • 775 • 776 • 777 • 778 • 779 • 780 • 781 • 782 • 783 • 784 • 785 • 786 • 787 • 788 • 789 • 790 • 791 • 792 • 793 • 794 • 795 • 796 • 797 • 798 • 799 • 800 • 801 • 802 • 803 • 804 • 805 • 806 • 807 • 808 • 809 • 810 • 811 • 812 • 813 • 814 • 815 • 816 • 817 • 818 • 819 • 820 • 821 • 822 • 823 • 824 • 825 • 826 • 827 • 828 • 829 • 830 • 831 • 832 • 833 • 834 • 835 • 836 • 837 • 838 • 839 • 840 • 841 • 842 • 843 • 844 • 845 • 846 • 847 • 848 • 849 • 850 • 851 • 852 • 853 • 854 • 855 • 856 • 857 • 858 • 859 • 860 • 861 • 862 • 863 • 864 • 865 • 866 • 867 • 868 • 869 • 870 • 871 • 872 • 873 • 874 • 875 • 876 • 877 • 878 • 879 • 880 • 881 • 882 • 883 • 884 • 885 • 886 • 887 • 888 • 889 • 890 • 891 • 892 • 893 • 894 • 895 • 896 • 897 • 898 • 899 • 900 • 901 • 902 • 903 • 904 • 905 • 906 • 907 • 908 • 909 • 910 • 911 • 912 • 913 • 914 • 915 • 916 • 917 • 918 • 919 • 920 • 921 • 922 • 923 • 924 • 925 • 926 • 927 • 928 • 929 • 930 • 931 • 932 • 933 • 934 • 935 • 936 • 937 • 938 • 939 • 940 • 941 • 942 • 943 • 944 • 945 • 946 • 947 • 948 • 949 • 950 • 951 • 952 • 953 • 954 • 955 • 956 • 957 • 958 • 959 • 960 • 961 • 962 • 963 • 964 • 965 • 966 • 967 • 968 • 969 • 970 • 971 • 972 • 973 • 974 • 975 • 976 • 977 • 978 • 979 • 980 • 981 • 982 • 983 • 984 • 985 • 986 • 987 • 988 • 989 • 990 • 991 • 992 • 993 • 994 • 995 • 996 • 997 • 998 • 999 • 1000 • 1001 • 1002 • 1003 • 1004 • 1005 • 1006 • 1007 • 1008 • 1009 • 1010 • 1011 • 1012 • 1013 • 1014 • 1015 • 1016 • 1017 • 1018 • 1019 • 1020 • 1021 • 1022 • 1023 • 1024 • 1025 • 1026 • 1027 • 1028 • 1029 • 1030 • 1031 • 1032 • 1033 • 1034 • 1035 • 1036 • 1037 • 1038 • 1039 • 1040 • 1041 • 1042 • 1043 • 1044 • 1045 • 1046 • 1047 • 1048 • 1049 • 1050 • 1051 • 1052 • 1053 • 1054 • 1055 • 1056 • 1057 • 1058 • 1059 • 1060 • 1061 • 1062 • 1063 • 1064 • 1065 • 1066 • 1067 • 1068 • 1069 • 1070 • 1071 • 1072 • 1073 • 1074 • 1075 • 1076 • 1077 • 1078 • 1079 • 1080 • 1081 • 1082 • 1083 • 1084 • 1085 • 1086 • 1087 • 1088 • 1089 • 1090 • 1091 • 1092 • 1093 • 1094 • 1095 • 1096 • 1097 • 1098 • 1099 • 1100 • 1101 • 1102 • 1103 • 1104 • 1105 • 1106 • 1107 • 1108 • 1109 • 1110 • 1111 • 1112 • 1113 • 1114 • 1115 • 1116 • 1117 • 1118 • 1119 • 1120 • 1121 • 1122 • 1123 • 1124 • 1125 • 1126 • 1127 • 1128 • 1129 • 1130 • 1131 • 1132 • 1133 • 1134 • 1135 • 1136 • 1137 • 1138 • 1139 • 1140 • 1141 • 1142 • 1143 • 1144 • 1145 • 1146 • 1147 • 1148 • 1149 • 1150 • 1151 • 1152 • 1153 • 1154 • 1155 • 1156 • 1157 • 1158 • 1159 • 1160 • 1161 • 1162 • 1163 • 1164 • 1165 • 1166 • 1167 • 1168 • 1169 • 1170 • 1171 • 1172 • 1173 • 1174 • 1175 • 1176 • 1177 • 1178 • 1179 • 1180 • 1181 • 1182 • 1183 • 1184 • 1185 • 1186 • 1187 • 1188 • 1189 • 1190 • 1191 • 1192 • 1193 • 1194 • 1195 • 1196 • 1197 • 1198 • 1199 • 1200 • 1201 • 1202 • 1203 • 1204 • 1205 • 1206 • 1207 • 1208 • 1209 • 1210 • 1211 • 1212 • 1213 • 1214 • 1215 • 1216 • 1217 • 1218 • 1219 • 1220 • 1221 • 1222 • 1223 • 1224 • 1225 • 1226 • 1227 • 1228 • 1229 • 1230 • 1231 • 1232 • 1233 • 1234 • 1235 • 1236 • 1237 • 1238 • 1239 • 1240 • 1241 • 1242 • 1243 • 1244 • 1245 • 1246 • 1247 • 1248 • 1249 • 1250 • 1251 • 1252 • 1253 • 1254 • 1255 • 1256 • 1257 • 1258 • 1259 • 1260 • 1261 • 1262 • 1263 • 1264 • 1265 • 1266 • 1267 • 1268 • 1269 • 1270 • 1271 • 1272 • 1273 • 1274 • 1275 • 1276 • 1277 • 1278 • 1279 • 1280 • 1281 • 1282 • 1283 • 1284 • 1285 • 1286 • 1287 • 1288 • 1289 • 1290 • 1291 • 1292 • 1293 • 1294 • 1295 • 1296 • 1297 • 1298 • 1299 • 1300 • 1301 • 1302 • 1303 • 1304 • 1305 • 1306 • 1307 • 1308 • 1309 • 1310 • 1311 • 1312 • 1313 • 1314 • 1315 • 1316 • 1317 • 1318 • 1319 • 1320 • 1321 • 1322 • 1323 • 1324 • 1325 • 1326 • 1327 • 1328 • 1329 • 1330 • 1331 • 1332 • 1333 • 1334 • 1335 • 1336 • 1337 • 1338 • 1339 • 1340 • 1341 • 1342 • 1343 • 1344 • 1345 • 1346 • 1347 • 1348 • 1349 • 1350 • 1351 • 1352 • 1353 • 1354 • 1355 • 1356 • 1357 • 1358 • 1359 • 1360 • 1361 • 1362 • 1363 • 1364 • 1365 • 1366 • 1367 • 1368 • 1369 • 1370 • 1371 • 1372 • 1373 • 1374 • 1375 • 1376 • 1377 • 1378 • 1379 • 1380 • 1381 • 1382 • 1383 • 1384 • 1385 • 1386 • 1387 • 1388 • 1389 • 1390 • 1391 • 1392 • 1393 • 1394 • 1395 • 1396 • 1397 • 1398 • 1399 • 1400 • 1401 • 1402 • 1403 • 1404 • 1405 • 1406 • 1407 • 1408 • 1409 • 1410 • 1411 • 1412 • 1413 • 1414 • 1415 • 1416 • 1417 • 1418 • 1419 • 1420 • 1421 • 1422 • 1423 • 1424 • 1425 • 1426 • 1427 • 1428 • 1429 • 1430 • 1431 • 1432 • 1433 • 1434 • 1435 • 1436 • 1437 • 1438 • 1439 • 1440 • 1441 • 1442 • 1443 • 1444 • 1445 • 1446 • 1447 • 1448 • 1449 • 1450 • 1451 • 1452 • 1453 • 1454 • 1455 • 1456 • 1457 • 1458 • 1459 • 1460 • 1461 • 1462 • 1463 • 1464 • 1465 • 1466 • 1467 • 1468 • 1469 • 1470 • 1471 • 1472 • 1473 • 1474 • 1475 • 1476 • 1477 • 1478 • 1479 • 1480 • 1481 • 1482 • 1483 • 1484 • 1485 • 1486 • 1487 • 1488 • 1489 • 1490 • 1491 • 1492 • 1493 • 1494 • 1495 • 1496 • 1497 • 1498 • 1499 • 1500 • 1501 • 1502 • 1503 • 1504 • 1505 • 1506 • 1507 • 1509 • 1510 • 1511 • 1512 • 1513 • 1514 • 1515 • 1516 • 1517 • 1518 • 1519 • 1520 • 1521 • 1522 • 1523 • 1524 • 1525 • 1526 • 1527 • 1528 • 1529 • 1530 • 1531 • 1532 • 1533 • 1534 • 1535 • 1536 • 1537 • 1538 • 1539 • 1540 • 1541 • 1542 • 1543 • 1544 • 1545 • 1546 • 1547 • 1548 • 1549 • 1550 • 1551 • 1552 • 1553 • 1554 • 1555 • 1556 • 1557 • 1558 • 1559 • 1560 • 1561 • 1562 • 1563 • 1564 • 1565 • 1566 • 1567 • 1568 • 1569 • 1570 • 1571 • 1572 • 1573 • 1574 • 1575 • 1576 • 1577 • 1578 • 1579 • 1580 • 1581 • 1582 • 1583 • 1584 • 1585 • 1586 • 1587 • 1588 • 1589 • 1590 • 1591 • 1592 • 1593 • 1594 • 1595 • 1596 • 1597 • 1598 • 1599 • 1600 • 1601 • 1602 • 1603 • 1604 • 1605 • 1606 • 1607 • 1608 • 1609 • 1610 • 1611 • 1612 • 1613 • 1614 • 1615 • 1616 • 1617 • 1618 • 1619 • 1620 • 1621 • 1622 • 1623 • 1624 • 1625 • 1626 • 1627 • 1628 • 1629 • 1630 • 1631 • 1632 • 1633 • 1634 • 1635 • 1636 • 1637 • 1638 • 1639 • 1640 • 1641 • 1642 • 1643 • 1644 • 1645 • 1646 • 1647 • 1648 • 1649 • 1650 • 1651 • 1652 • 1653 • 1654 • 1655 • 1656 • 1657 • 1658 • 1659 • 1660 • 1661 • 1662 • 1663 • 1664 • 1665 • 1666 • 1667 • 1668 • 1669 • 1670 • 1671 • 1672 • 1673 • 1674 • 1675 • 1676 • 1677 • 1678 • 1679 • 1680 • 1681 • 1682 • 1683 • 1684 • 1685 • 1686 • 1687 • 1688 • 1689 • 1690 • 1691 • 1692 • 1693 • 1694 • 1695 • 1696 • 1697 • 1698 • 1699 • 1700 • 1701 • 1702 • 1703 • 1704 • 1705 • 1706 • 1707 • 1708 • 1709 • 1710 • 1711 • 1712 • 1713 • 1714 • 1715 • 1716 • 1717 • 1718 • 1719 • 1720 • 1721 • 1722 • 1723 • 1724 • 1725 • 1726 • 1727 • 1728 • 1729 • 1730 • 1731 • 1732 • 1733 • 1734 • 1735 • 1736 • 1737 • 1738 • 1739 • 1740 • 1741 • 1742 • 1743 • 1744 • 1745 • 1746 • 1747 • 1748 • 1749 • 1750 • 1751 • 1752 • 1753 • 1754 • 1755 • 1756 • 1757 • 1758 • 1759 • 1760 • 1761 • 1762 • 1763 • 1764 • 1765 • 1766 • 1767 • 1768 • 1769 • 1770 • 1771 • 1772 • 1773 • 1774 • 1775 • 1776 • 1777 • 1778 • 1779 • 1780 • 1781 • 1782 • 1783 • 1784 • 1785 • 1786 • 1787 • 1788 • 1789 • 1790 • 1791 • 1792 • 1793 • 1794 • 1795 • 1796 • 1797 • 1798 • 1799 • 1800 • 1801 • 1802 • 1803 • 1804 • 1805 • 1806 • 1807 • 1808 • 1809 • 1810 • 1811 • 1812 • 1813 • 1814 • 1815 • 1816 • 1817 • 1818 • 1819 • 1820 • 1821 • 1822 • 1823 • 1824 • 1825 • 1826 • 1827 • 1828 • 1829 • 1830 • 1831 • 1832 • 1833 • 1834 • 1835 • 1836 • 1837 • 1838 • 1839 • 1840 • 1841 • 1842 • 2010 • 2011 • 2012
{ "source": "wikipedia" }
अव्ययपदानाम् उदाहरणानि अधस्तात् । रणे मरणं वरं न तु पलायनम्।
{ "source": "wikipedia" }
चङ्लङ् जनपदम् अरुणाचलप्रदेशराज्ये स्थितं किञ्चन जनपदम् । अस्य मण्डलस्य केन्द्रं चङ्लङ् नगरम् । स्क्रिप्ट त्रुटि: " " ऐसा कोई मॉड्यूल नहीं है। चङ्लङ् मण्डलस्य विस्तारः 4662 चतुरस्रकिलोमीटर्मितः अस्ति । अस्मिन् मण्डले दिहिन्ग् नदी प्रवहति । 2001 जनगणनानुगुणं चङ्लङ् मण्डलस्य जनसङ्ख्या 147951 अस्ति । अस्मिन् मण्डले प्रतिचतुरस्रकिलोमीटर्मिते 32 जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् 32 जनाः । 2001-2011 दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः 17.96% आसीत् । अत्र पुं-स्त्री अनुपातः 1000-914 अस्ति । अत्र साक्षरता 61.9 % अस्ति । अस्मिन् मण्डले पञ्च उपमण्डलानि सन्ति । तानि- 1.बोर्डुम्सा 2.मियौ 3.नाम्पोञ्ग् 4.उत्तर चङ्लङ् जनपदम् 5.दक्षिण चङ्लङ् जनपदम् अस्मिन्नेव मण्डले बहूनि प्रसिद्धानि वीक्षणीयस्थलानि सन्ति । तानि - अञ्जाव् मण्डलम्, अधर दिबाङ् व्यालि मण्डलम्, अधर सुबन्सिरि मण्डलम्, ऊर्ध्व दिबाङ् व्यालि मण्डलम्, ऊर्ध्व सियाङ् मण्डलम्, ऊर्ध्व सुबन्सिरि मण्डलम्, कुरुङ् कुमेय् मण्डलम्, चङ्लङ् मण्डलम्, तवाङ्ग् मण्डलम्, तिरप् मण्डलम्, पश्चिम कामेङ् मण्डलम्, पश्चिम सियाङ् मण्डलम्, पापम् परे मण्डलम्, पूर्व कमेङ् मण्डलम्, पूर्व सियाङ् मण्डलम्, लोहित् मण्डलम्
{ "source": "wikipedia" }
मेघदूतं खण्डकाव्यमस्ति, यस्य रचयिता महाकविः कालिदासः। काव्यमिदं पूर्वमेघदूतम्, उत्तरमेघदूतम् इति खण्डद्वये विभक्तमस्ति । काव्येस्मिन् 1काचित् विरह-गुरुणा पीडितस्यैकस्य यक्षस्य कथाऽस्ति ।अस्य रचयितुः कालिदासस्य परिचयादिकं प्रकरणान्तरे उक्तम् । कालिदासेन मेघदूते विरहिणो लोकस्य मनः स्थितेर्वर्णना कृता, पूर्वमेघे आदितोऽवसानपर्यन्तं बाह्यप्रकृतिश्चित्रिता, एवमेव उत्तरमेघे अन्तः प्रकृतिः ।सन्देशप्रेषणस्य प्रवृत्तिस्तदाधारेण काव्यप्रणयने प्रवृत्तिश्चेयं पुराणेषु रामायणे महाभारते चापि प्राप्यते । नलचरिते हंसेन संवादप्रेषणे उपकृतम्, युधिष्ठिरेण कृष्णद्वारा संवादः प्रेषितः,रामेण हनूमता संवादः प्रापितः । तदत्र कालिदासेन रामायणमनुसृत्य मेघदूतं प्रणीतमिति कथनं नासत्यम् । कालिदासः स्वयमपि तथ्यमिदं गोपयितुं नैच्छत् ।यद्यसौ तत्थमिदं गोपयितुमैषिष्यत्, तदा स्वकाव्ये- ‘इत्याख्याते पवनतनयं मैथिलीवोन्मुखी सा’ इति पद्यं कथमपि नायोजयिष्यत् । रामायणाधारेण कृतमपीदं खण्डकाव्यं स्वीयां मौलिकतां न जहाति । मौलिकता हि कथायाः प्रकारस्य वाऽनुकरणमात्रेण् नापहीयते, सा हि पद्यानां निर्माणे कथया उपस्थापने नवीनां पध्दतिमपेक्षते । माघेनापि पुराणेतिहासप्रथितं वृत्तमादायैव शिशुपालवधं प्रणीतमथापि तस्य मौलिकत्वमक्षतमेव, तथैव मेघदूतस्यापि मौलिकता शैल्या नवीनतायां मनोभावानां चित्रणे नूतनतायां च निहिता ।कालिदासेन मेघो दूततां गमितस्तद्विषये भामहेनापत्तिः कृता – अत्र प्रसङ्गे उत्तरमपि स्वयमेव तेन दत्तम् – कालिदासेनापि – ‘कामार्त्ता हि प्रकृतिकृपणाश्चेतनाचेतनेषु’ इति कथयित्वा सकलाप्येतद्विषयाऽऽपत्तिः परिहृता । मेघदूतं निर्माय कालिदासेन मन्ये एको मार्ग इव प्रवर्त्तितः । प्रसिध्दकविर्भवभूतिरपि मालतीमाधवे नाम स्वरुपकं मेघं दूतं कृत्वा – इति संवादं प्रेषितवान् ।घटखर्परनामा कविरपि घटखर्परकाव्यनाम्नैव प्रथिते खण्डकाव्ये मेघमेव दूतं कृत्वा स्वप्रियासमीपे संवादं प्रेषितवान् – एवमन्येऽपि कवयो मेघदूतानुकरणेन खण्डकाव्यानि दूतकाव्यनाम्ना प्रथयितुं प्रावर्त्तन्ते । एवं संस्कृतसाहित्ये सन्देशकाव्यस्यैका श्रेणी एव समजायत । सन्देशकाव्येषु धोयीकविप्रणीतं ‘पवनदूतम्’ मेघदूतस्यानन्तरकनिष्ठम् । अयं धोयीकविरेव गीतगोविन्दकृता जयदेवेन कविक्ष्मापतिशब्देन स्मर्थते । वेदान्तदेशिक-वामनभट्ट्- बाण- रुपगोस्वामिप्रभृतयः कतिपये परे कवयः हंसदूतनामकानि काव्यानि रचितवन्तः । चातकदूत – कोकिलदूतादयोऽपि ग्रन्थाः प्रथन्ते । भागवताधारकं भ्रमरदूताखं काव्यं तु स्वगुणगौरवख्यातमेव । परवर्त्तिनो जैनकवयो मेघदूतस्य चरणानि समस्थारुपेणावलम्ब्य दूतकाव्यानि कृतवन्तः । तदयं सम्प्रदायः कालिदासप्रवर्तित एवेति कालिदासस्य परमं गौरवस्थानम् । प्रायः श्लोकशतकमितोऽयं ग्रन्थः किमपि अलौकिकं मादकं तत्त्वं रक्षति येन लोको ‘माघे मेघे गतं वयः’ इति साभिमानं वक्तुमुत्सहते । मेघदूते विरहशालिनो युवजनस्य मनः स्थितेस्तादृशं व्यक्तं चित्रं प्रस्तुतं तदधीयानो जनः स्वचित्रमिव प्रदर्श्यमानः कामपि आत्मविस्मृतमिव प्रतिपद्यते । इदमेव हि मेघदूतस्य वैशिष्ठ्यं यतत्र वर्णनप्रवृत्तानि पद्यान्यपि मनोगतान् विरहिजनभावानभिव्यज्जयन्ति – पद्येऽत्र सिन्दोर्दशा दूरं गच्छति, विरहिण्या दशैव पुर उपेत्य विरहिणे हृदये कामपि पीडामवतारयति, याऽध्येतृरसिकानां हृदये विप्रलम्भशृङ्गारं प्रवाहयति । कालिदासेन मेघदूते सौन्दर्यसृष्टेः पराकाष्ठा प्रकाशिता –तन्वी श्यामा शिखरिदशना पक्वबिम्बाधरोष्ठी । इति सर्वाणि विशेषतान्युपन्यस्याप्यपरितुष्यता ‘या तत्र स्याद्युवतिविषये सृष्टिराद्येव धातुः’ इत्युक्त्वा प्रकर्षः प्रकटीकृतः नैतावदेव, भौगोलिकं ज्ञानं वैज्ञानिकं च ज्ञानमत्र ग्रन्थे स्थितिमित्यप्याधुनिका अभिप्रयन्ति । कालिदासेन रामायणं दृष्ट्वैव मेघदूतमुद्भावितमिति प्रागवोचाम् । वाल्मीकिना कथितोऽप्यर्थोऽनेन कथं चमत्कारिशैल्यां प्रकाशित इति निदर्श्यते –रामायणे वाल्मीकिना सीतां सन्तोषयितुं धैर्यं धारयितुञ्च – इत्युक्तम् । अयमेवार्थः कालिदासेन कथा पध्दत्योच्यते ? तद् दृश्यताम्- सफलकाव्ये हि कङ्कालाङ्ग्यपि युवतिरुपतां यातीति कथनमेतादृगुक्तिदर्शनमूलकमेवेति । यक्षः कुबेरस्य सेवकः आसीत् । सः स्वकार्येषु प्रमत्तः अभवत् । कुबेरस्य शापेन सः एकवर्षपर्यन्तं रामगिरिपर्वते न्यवसत् । तत्र अबला विप्रयुक्त: स कामी यत्र यत्र पश्यति तत्र तत्र कामोद्दीपकवस्तूनि सम्पश्यानः अस्वस्थ: सन् अस्तं गमितमहिमा भूत्वा कृश; भूत्वा कनकवलयभ्रश्प्रकोष्ठ् भूत्वा रामगिरे: विजनगुहासु वासम् चक्रे। एवम् विरहकातर: स: सानुम् आश्लिष्य्माणम् मदेन् वप्रकीडाम् कुर्वाणम् गजसदृशम् च प्रेक्ष्य्माणम् मेघम् पश्यति।न् यद्यपि मेघ: धूमज्योतिसलिलमरुत्भि निर्मित; अचेतन: स कामातुर: न्यायान्यायचिन्तने असमर्थ्; सन् स्वप्रेयसीं प्रति मेघद्वारा संदेशं प्रेषयति । गम्यमाने सति मेघेन क: क: मार्गा: स्वीकरणीया:, के नगरा: ग्रामा: च मार्गे सन्ति के के दृश्या: द्रष्टव्या: कथम् तेषाम् अवगति: इत्यादय: पूर्वमेघस्य विषया: । रामगिरे: आरभ्य उत्तराभिमुखे गते अमरकूटपर्वतम्नर्मदा नदीविदिशा नगरीवेत्रवती नदीमाल्वस्य राजधानी, कुरुक्षेत्रम् इत्यादय: द्रष्टव्या:काशि हिन्दूविश्वविद्यालयस्य नेपाळि विभागीयेन श्रीमत् शेषराज शर्मणा 'चन्द्र्कला' व्याख्यया प्रसिद्धीकृतमस्ति । एकदा यक्षाणां स्वामी कुबेरः कस्मैश्चित् यक्षाय कार्यदायित्वम् अयच्छत्, परन्तु सः यक्षः तस्मिन् कार्ये प्रमादम् अकरोत्। अतः कुबेरः तम् अशप्यत्। एकवर्षं यावत् सः स्वप्रियायाः वियुक्तो भवेत् इति शापः आसीत्। शापकारणात् तस्य यक्षत्वं व्यगंतं, सश्च मानवरूपेण मृत्युलोकं प्राप्तः। रामगिरि-नामकस्य पर्वतस्य आश्रमेषु तस्य निवासस्थानम् आसीत्। तस्य आश्रमस्य जले सीतया स्नानं कृतम् आसीत्, अतः तत् पवित्रं जातम् आसीत्। आश्रमस्थाः वृक्षाः अपि छायान्तः आसन्। महाकविकालिदासेन शापितयक्षस्य यस्याः कथायाः आधारेण मेघदूतस्य रचना कृता अस्ति, तस्याः कथायाः उल्लेखः पद्मपुराणे, 'चारित्रवर्धिनी'-नामिकायां मेघदूत-टीकायां च प्राप्यते। पद्मपुराणे योगिन्यैकादश्याः माहत्म्यावसरे कृष्णः एतस्याः कथायाः उल्लेखं करोति। प्रियाविरहेण व्यथितः यक्षः अष्टौ मासान् यावत् रामगिरौ यापितवान्। विरहदौर्बल्येन तस्य शरीरं कृषम् अभवत्। हस्ते यत् कङ्कणम् आसीत्, तदपि कृषात् हस्तात् पतितम्। कामुकः यक्षः पर्वतशीर्षे स्थित्वा समयं यापयति स्म। एवम् आषाढमासः समारब्धः। अतः आषाढस्य प्रथमे दिवसे तेन आकाशे उत्खातकेलिं कुर्वन् हस्तिरूपी प्रक्षणीयः पर्वतालिङ्गनसदृशः मेघः दृष्टः। सः कुबेरस्य भृत्यः स्वाश्रूणि अवरुध्य अभिलाषायाः जनकस्य मेघस्य सम्मुखं पश्यन् कथमपि आत्मानं वशीकृत्य दीर्घकालं यावत् किमपि चिन्तनं करोति। मेघस्य दर्शनेन सुखसमन्विताः अर्थात् ये प्रियायाः समीपे सन्ति, तेषामपि चित्तम् उत्कण्ठितं भवति, तर्हि प्रियायाः सङ्गमाय लालायितस्य विरहयुक्तस्य पुरुषस्य विषये तु किं विक्तव्यम्? एवम् उत्कण्ठितः सः यक्षः मेघं दृष्ट्वा श्रावणमासस्य प्रत्यासन्नताम् अजानत्। श्रावणीयवर्षाकाले मम पत्न्याः उत्कण्ठा चरमे स्यात् इति विचिन्त्यमानः पत्नीप्राणरक्षणेच्छोः तस्य मनसि स्वकुशलक्षेमस्य सन्देशं प्रेषयितुं विचारः समुद्भूतः। तेन विचारेण एव सः प्रसन्नः अभवत्। ततः सः कुटजपुष्पैः, प्रेमाधिक्यवचनैः च सह तस्य मेघस्य स्वागतम् आचरत। धूमतेजोजलवायुभिः निर्मितः जडः मेघः कुत्र? कार्यसम्पादनशक्तेन्द्रियैः जीवैः प्रापयितव्याः सन्देशाविषयाः कुत्र? अर्थात् उभयोः मध्ये कुत्रापि सम्बन्ध एव नास्ति। जडः मेघः सन्देशवहने सर्वथा असमर्थः इति उत्कण्ठावशात् अविचारयन् यक्षः तं सन्देशनयनार्थं याचितवान्। यतः कामपीडिताः पुरुषाः चेतनाचेतनयोः भेदं कर्तुम् अपि असर्थाः भवन्ति। मेघे सन्देशवहनयोग्यतां प्रकटीकृत्य यक्षः तं वदयति यत्, लोकप्रसिद्धयोः पुष्कर-आवर्तकयोः कुले समुत्पन्नं, स्वेच्छया शरीरधारिणं, इन्द्रस्य प्रधानपुरुषं त्वाम् अहं जाने। गुणयुक्तेभ्यः याच्ञा निष्फला अपि वरा, परन्तु अधमेभ्यः पूर्णा याच्ञा अपि अधमा। अतः दैवयोगेन प्रियजनवियुक्तः अहं तुभ्यं याचनां करोमि इति। हे जलद! त्वं सूर्य-कामयोः तापात् पीडितानाम् आश्रयः असि। अतः कुबेरस्य कोपात् प्रियावियोजितस्य मम सन्देशं प्रियायाः समीपं नय। बाह्योद्याने विद्यमानस्य शिवस्य मूर्ध्नि स्थितया चन्द्रिकया प्रक्षालितैः भवनैः युक्ता यक्षपुरी अलका त्वया गन्तव्या। पथिकानां प्रियाः विश्वासेन सधैर्यं केशाग्रभागम् उपरि कृत्वा उत्कण्ठापूर्वकम् आकाशे आरूढन्तं त्वां विलोकयिष्यन्ति। तव आकाशव्याप्तौ सत्यां मत्सदृशं परवशजनं विहाय कः अन्यः विरहव्यथितां पत्नीम् उपेक्षेत? अवरोधरहितगतियुक्त! दिनगणनायां रतां पतिव्रतां स्वस्य भ्रातृजायां त्वं जीवतम् अवश्यं द्रक्ष्यसि। यतः प्रियागमनस्य आशायाः बन्धनं सन्दरीणां पुष्पतुल्य-वियोगे तत्कालं नश्यमानं प्रेमि हृदयं प्रायशः नाशात् निवारयति। मन्दं मन्दं तवानुकूलः वायुः त्वां नुदति। अपि च ते वामपार्श्वस्थितः निकटवर्ती गर्वान्वितः चातकः श्रोत्रप्रियं गायति। सम्भोगकालज्ञानाः बद्धपङ्क्तयः बलाकाः लोचनाकर्षकं त्वां नभसि आश्रयिष्यन्ते। यत् उद्गतकन्दगलिकां धरां फलवतीं कर्तुं शक्नोति, तत् श्रोत्रमधुरं तव गर्जनं श्रुत्वा मानसरोवरं गन्तुम् उत्सुकाः राजहंसाः गगने कैलासं यावत् तव सहचराः भविष्यन्ति। जनानां पूज्यै रामचरणन्यासैः मेखलायां चिह्नितं स्निग्धमित्रम् एनम् उच्चं गिरिं समालिङ्ग्य गच्छ। प्रतिवर्षायां तव संयोगं प्राप्य दीर्घकालवियोगसमुद्भूतम् उष्णं नेत्रजलम् उत उष्माणं त्यजतः पर्वतस्य प्रेमाभिव्यक्तिः वर्तते। इतः परं यक्षः सौन्दर्यपूर्वकं गमनमार्गं कथयति। 'किं वायुः पर्वतशिखरं नीत्वा गच्छति' इति साश्चर्यम् उपरि दृश्यमानानां सिद्धपुरुषप्रियाणां दृश्यः त्वं मार्गे दिग्गजानां हस्ताक्रमाणस्य परित्यागं कुर्वन् इदं वेतयुक्तस्थलं त्यक्त्वा उत्तराभिमुखी सन् गच्छ। मणिकान्तीनां मिश्रणसदृशं धनुष्खण्डं वल्मीकाग्रभागात् निर्गच्छति, येन उज्ज्वलकान्तियुक्तस्य पिच्छेन गोपवेशधारिणः कृष्णस्य समानं तव श्यामशरीरम् अत्यधिकशोभां प्राप्यस्यति। सस्यं त्वयि अधीनम् अस्ति। अतः प्राकृतिप्रमाद्रैः, भ्रूविकार-अपरिचितैः, जनपदवधूलोचनैः सादरं वीक्ष्यमाणः त्वं 'माल'-प्रदेशं तत्कालमेव हलोत्कर्षणसुरभिः यथा स्यात्, तथा वर्षाः कृत्वा किञ्चित् पश्चिमदिशं प्रति गत्वा पुनः उत्तरमार्गेणैव गच्छ। आम्रकूटः पर्वतः धारासम्पातवर्षाभिः वनोत्पातस्य शान्तकर्तारं, मार्गक्लान्तिविमुक्तं च त्वां निश्चयेन स्वशिरसि धारणं करिष्यति। क्षुद्रजनः अपि आश्रयाय सम्प्राप्तस्य मित्रस्य आगमने सति पूर्वकृतोपकारस्य विचारं कृत्वा विमुखः न भवति, तर्हि उन्नतः सः आम्रकूटः कथं विमुखः भवेत्? परिपक्वफलैः शोभितस्य, वन्याम्रवृक्षैः आच्छादितमार्गयुक्तस्य च पर्वतस्य शिखरे आरूढे सति पीतपृथ्व्याः स्तनसमाने मध्ये कृष्णवर्णीयः विस्तृतभागे देवदम्पतीभ्यां दर्शनीयाम् अवस्थायां त्वं प्राप्स्यसि। किरातादिनां वनवासिनां ललनाद्वारा उभभोगकृते कुञ्जे आम्रकूटपर्वते किञ्चित् विश्रम्य, वर्षाः कृत्वा च त्वम् अधिकं वेगेन अग्रे गन्तुं प्रभविष्यसि। ततः अग्रिमे मार्गे त्वं विन्ध्याचलस्य तलक्षेत्रे विशीर्णां नर्मदानदीं गजशरीरे रेखावत् चित्रितां द्रक्ष्यसि। कृतवृष्टिः त्वं वन्यगजानां मदैः कटुः उत सुगन्धितं, जम्बूकस्य वृक्षाणां कुञ्डैः अवरुद्धवेगयुक्तं नर्मदाजलं नीत्वा अग्रे गच्छेः। जलरूपे सारे सति वायुः त्वां कम्पयितुं न शक्ष्यति। यतः सर्वेऽपि सारगुणहिनाः पदार्थाः अगुरवः भवन्ति, समग्रत्वञ्च गुरुत्वात् अकम्पनयोग्यं भवति।
{ "source": "wikipedia" }
अयं कार्ल् लाण्ड्स्टैनर् रक्तसमूहानां शोधकः । अयं कार्ल् लाण्ड्स्टैनर् 1868 तमे वर्षे जून्-मासस्य 14 दिनाङ्के आस्ट्रियादेशस्य वियन्नानगरे जन्म प्राप्नोत् । कार्ल् लाण्ड्स्टैनरस्य बाल्ये एव पिता दिवं गतः आसीत् । तस्य माता एव तं पालितवती । सः 1891 तमे वर्षे वैद्यपदवीं प्राप्नोत् । एमिल्फिशर् सदृशानां प्रतिभावतां समूहे कार्यं कृतवान् आसीत् एषः कार्ल् लाण्ड्स्टैनर् । यूरोप्-देशस्य प्रसिद्धेषु बहुषु प्रयोगालयेषु कार्ल् लाण्ड्स्टैनर् कार्यं कुर्वन् अनुभवं सम्पादितवान् । तदनन्तरं वियन्नानगरस्य आरोग्य-संशोधन–संस्थायां कार्यम् आरब्धवान् । तदा समाजे रक्तेषु भेदाः भवन्ति इति, ते च भेदाः आनुवंशिकरूपेण आगच्छन्ति इति सामान्यं ज्ञानम् आसीत् । किन्तु तद्विषये वैज्ञनिकं विवरणं न जानन्ति स्म । तदा क्रियमाणं रक्तपूरणम् अपि अवैज्ञानिकम् आसीत् । रक्तपूरणस्य अनन्तरम् अपि बहुविधाः समस्याः जायन्ते स्म । अयं कार्ल् लाण्ड्स्टैनर् 1900 तमे वर्षे बहूनां जनानां रक्तं पृथक् पृथक् सङ्गृह्य संशोधनम् आरब्धवान् । प्रथमं रक्ते विद्यमानं द्रवयुक्तं भागं, घनवस्तुयुक्तं भागं च पृथक् अकरोत् । अनन्तरम् एकस्मिन् रक्ते अपरं रक्तं योजयित्वा सूक्ष्मदर्शकेण अपश्यत् । तदवसरे कदाचित् रक्तद्वयं यदा योजयति तदा रक्तकणाः रक्तरसे प्रसृताः सन्तः चलन्ति स्म । कदाचित् च रक्तद्वयम् अपि सम्मिल्य पिण्डवत् भवति स्म । एवं द्वयोः रक्तयोः सम्मेलनं सः कार्ल् लाण्ड्स्टैनर् "अग्लुटिनेषन्” इति अवदत् । केषाञ्चन जनानां रक्तस्य रक्तकणानाम् उपरि किञ्चन रोधजनकवस्तु भवति । तथैव केषाञ्चन जनानां रक्तस्य रक्तरसे किञ्चन रोधवस्तु भवति । तयोः रोधजनकवस्तु–रोधवस्त्वोः मध्ये सम्यक् समञ्जनं भवति चेत् रक्तकणाः रक्तरसे प्रसृताः सन्तः चलन्ति । अन्यथा परस्परं पिण्डवत् सम्मेलनं भवति । अस्य प्रयोगस्य आधारेण अयं कार्ल् लाण्ड्स्टैनर् रक्ते त्रिविधं समूहं संशोधितवान् । अग्रे डिकास्टेल्लो तथा स्फूर्टि इत्याख्यौ चतुर्थं समूहम् अपि संशोधितवन्तौ । ते च चत्वारः रक्तसमूहाः 'ए', 'बि’, 'एबि’, तथा च 'ओ' । अस्य कार्ल् लाण्ड्स्टैनरस्य संशोधनेन रक्तपूरणं सुलभम् अभवत् । तेन मरणोन्मुखाः अपि जीवितवन्तः । 'एम्’, 'एन्’, तथा 'एम् एन्’ नामकानां रक्तस्य समूहानां संशोधनगणे अपि एषः कार्ल् लाण्ड्स्टैनर् आसीत् । एषः कार्ल् लाण्ड्स्टैनर् 1943 तमे वर्षे जून्-मासस्य 26 तमे दिनाङ्के प्रयोगालये कार्यकरणावसरे एव हृदयाघातेन मरणं प्राप्नोत् ।
{ "source": "wikipedia" }
भारतीयप्रौद्योगिकसंस्थानानि एतानि स्वायत्तानि प्रोद्योगिकानि संस्थानानि सन्ति । एतानि राष्ट्रे मुख्यसंस्थाननि इति परिगणितानि सन्ति ।एतानि देशस्य आर्थिकसामाजिकाभिवृद्ध्यै साहाय्यमाचरेयुः। 1961 तमवर्षस्य अधिनियमानुसारं सप्तस्थानेषु एतानि स्थापितानि । तानि स्थानानि खरगपुरम् ,नवदेहली, गुवहाटी, रूर्की मुम्बयी, चेन्नै कानपुरम् च । एतानि अतिरिच्य 2010 अधिशासनेन नूतनतया नवप्रौद्यौगिकसंस्थानानि स्थापितानि तानि भुवनेश्वरे, गान्धिनगरं, हैदाराबादनगरे, इन्दोरनगरे रूपनगर, पटना मण्डी च । नवमं तु बनारस् हिन्दुविश्वविद्यालयः। एतानि प्रवेशार्थं सामान्यपरीक्षां चालयन्ति । . , , ,
{ "source": "wikipedia" }
सन्ख्यानां विक्रियानां क्षेत्रगणितस्य परिमाणस्य च तर्कबद्ध चिन्तनम् एव गणितम् । अयम् अति महत्वस्य विषय:। एषा विज्ञानस्य भाषा इति मन्यते| पूर्णाङ्कानाम् पाटीगणितस्य विश्लेषणाय प्रारभति । अनन्तरम् अविभाज्यसङ्खानाम् गुणानाम् विचारणं भवति । आधुनिकगणकयन्त्रम् अपि अतिशेते भारतीया वेदगणितपद्धतिः । शून्यं, दशांशपद्धतिः, सङ्खयाः, मूल्यम् इत्यादयः बहवः अंशाः भारतीयानां कारणतः एव गणितक्षेत्रं प्रविष्टवन्तः । "पैथगोरियन्" सिद्धान्तः इति यत् इदानीं पाठ्यते स च सिद्धान्तः पैथगोरस्य जननात् त्रिशतवर्षपूर्वम् एव भारते शुल्बसूत्रे निरूपितः आसीत् । भास्कराचार्येण लीलावत्यां इति उच्यते ।पिङ्गलाचार्यः छन्दश्शास्त्रे मेरुप्रस्तारम् अधिकृत्य यत् प्रतिपादयति तदेव पास्कल्नामकेन अन्विष्टम् इति वयं पाठ्यपुस्तकेषु पठामः । अहो, विचित्रा खलु अस्माकं विद्यादानरीतिः । अध्य समग्रे प्रपञ्चे उपयुज्यमानाः अङ्का शून्यं दशमानपद्धतिश्च भारते वर्षे अन्वैष्यन्त। रोमन् पद्धत्या संख्यानां लेखने महत् कष्टं सकलैरनुभूयते स्म। अतः तत् त्यक्त्वा सर्वे देशाः भारतान्विष्टां पद्धतिमेव स्वीचक्रुः। इयं पद्धतिः अरबाणां द्वारा यूरोपं प्राप। अतः इमां 'अरबीया पद्धतिः', 'अरबीयाः अङ्काः' इति केचन भ्रान्त्या व्यवहरन्ति।गणितशास्त्रग्रन्थकारेषु आर्यभटः, वराहमिहिरः, भास्करः, महावीरः,श्रीधरः, द्वितीयः भास्करः इत्यादयः गणनार्हाः। अङ्कगणितं, पातटीगणितमिति च इत्याख्यं शास्त्रं संस्कृते व्यवह्रियते। पाटीगणितग्रन्थेषु आचार्यभास्करस्य लीलावती मूर्धन्या। तत्र दशगुणनया शतसहस्रादिसंख्यानां गणना कथं प्रवर्तत इति इत्थं सूचितम्- भास्कराचार्यः न केवलं गणितशास्त्रवित्, अपितु श्रेष्ठः कविरपि। अतः सः क्लिष्टाः गणितसमस्या अपि सरलया शैल्या प्रकृतिरम्यां दृश्यावलीं उपवर्णयन् प्रस्तौति।एकं उदाहरणम् अत्र दीयते- बीजगणिते तु अनेकाव्यक्तपदात्मकानां समीकरणानां विश्लेषणं, कुट्टकवर्गप्रभृति चक्रवालानि च भारतीयानां वैशिष्ट्यम्। खगॊलशास्त्रे बीजगणितस्य उपयॊगः, बैजिकसिद्धान्तानां रेखागणितीयं प्रदर्शनं चापि भारनतीयानां प्रागल्भ्यं सूचयति।अव्यक्तपदस्य सूचनार्थं या. का. नी. पी. लॊ. इत्यादीनि अक्षराणि उपयुज्यन्ते। क्षेत्रमितौ वेदकालादेव शुल्बसूत्रग्रन्थाः भारते प्रचलिताः यज्ञवेदीनां निर्मणार्थं विभिन्नानामाकृतीनां क्षेत्रफलश्यकमासीत्। अतः अस्मिन् शास्त्रे अतीव प्रौढ्विचाराः सन्ति। पैतागॊरसॊपज्ञं इति ऎरॊप्याः यं सिद्धान्तं मन्यन्ते सः कात्यायानेन चैवं निरूपितः-'दीर्घचतुरस्त्रस्याक्ष्ण्या रज्जुः पार्श्वमानीन्ति तिर्यङ्भानी च यत् पृतग्भूते कुरुतः तदुभयं करॊति'। इति।ऎतदेव अनन्तरभवैः पण्डितैः सुलभरूपेण दत्तम्-'जात्यत्रिभुजैः भुजकॊटयॊर्वर्गयॊगः कर्णवर्गसमः' इति।इदानीमपि सिद्धान्तः ऎषः पैतागॊरसस्य नाम्ना परिगण्यते। अस्य 'शुल्बसिद्धान्तः' इति 'जात्यत्रिभुजसिद्धान्तः' इति वा युक्तं अभिदानम्, प्रागेव भारतीयैः अन्विष्टत्वात्।स्थिरान्कस्य इत्यस्य मौल्यं आर्यभटनैवं प्रतिपादितम्- आधुनिकगणितप्रतिपाद्यमानादपि मौल्यात् निष्कृष्टतरं मौल्यं दत्त्वापि आर्यभटः तदपि 'आसन्नम्' इति ब्रवीति। सूक्ष्मतमदृष्टिः खलुः सः। त्रिकॊणमितौ उपयुज्यमानं सैन्, कॊसैन्, लागरितम् इत्यादीनि क्रमशः 'शिञ्जिनि' 'कॊटिशिञ्जिनि' 'लघुरिक्तादीनाम्' भ्रष्टरूपाणि स्पष्टम्। वाचस्पतिः स्वीये न्यायशास्त्रग्रन्थे विश्लेषकरेखागणितस्य आचार्य भास्करॊ गॊलाध्याये चलकलनस्य च मूलविचारात् प्रस्तूय युरॊपीयपण्दिताभ्यां डेकार्टे-न्यूटनाभ्यां प्रागेव ऎतदभिज्ञौ आस्ताम्।
{ "source": "wikipedia" }
भारतस्य बिहारराज्ये स्थितं किञ्चन मण्डलम् अस्ति माधेपुरमण्डलम् । अस्य मण्डलस्य केन्द्रम् अस्ति माधेपुरम् नगरम्।
{ "source": "wikipedia" }
इदं दर्शनशास्त्रस्य विषयम् अस्ति।
{ "source": "wikipedia" }
शतद्रुः उत्तरभारतस्य काचित् दीर्घा नदी। सा पञ्जाबप्रदेशस्य पञ्चनदीषु अतिदीर्घा। सा कैलाशस्य समीपे स्थितात् राक्षस्तलसरोवरात् उद्भवति। सा विपाशां चन्द्रभागां च मिलित्वा मिथान्कोटे सिन्धुं संयाति। तस्याः जलं क्षेत्राणि सिञ्चति। अस्याः वेगात् विद्युत्शक्तिः अपि लभ्यते।
{ "source": "wikipedia" }
ओरिस्सा राज्ये स्थितः एकः मण्डलः | अस्य मण्डलस्य केन्द्रः सुबर्नपुर नगरः |
{ "source": "wikipedia" }
हरीतकी प्रायेण दक्षिण-एशिया प्रदेशे दृश्यते। वैज्ञानिकभाषया इति नाम्नः इदं सस्यं, 'काम्ब्रेटेनी' सस्यकुटुम्बे अन्तर्भवति. हरीतकी औषधरूपेण अस्माकं देशे आबहोः कालाद् प्रसिद्धा। आयुर्वेदे औषधराजः इति इदं फलं प्रसिद्धम्। यौवनपरिरक्षणाय, अनेकेषां व्याधीनां निवारणाय च अस्य उपयोगः क्रियते। एतस्य वृक्षः उन्नतः भवति। वृक्षस्य उपरिभागः छत्रसदृशः दृश्यते। 15 तः 20 मीटर् यावत् अस्य औन्नत्यं भवति। पर्णेषु कान्तिमत् रोमाणि भवन्ति। एतस्य पुष्पं धूसरवर्णीयम् अथवा पीतवर्णीयं, दुर्गन्धयुक्तं च भवति। अपक्वं फलं हरितवर्णीयम्, शुष्कं च पीतवर्णीयं भवति। फले लघुगर्ताः भवन्ति। फले दीर्घं दृढं च बीजं भवति।. विभीतकी आमलकी हरीतकी इति त्रितयं त्रिफला इत्युच्य़ते। हरीतक्याः विषये राजवल्लभनिघण्टुग्रन्थे एवमुक्तं वर्तते— यस्य माता गृहे नास्ति तस्य माता हरीतकी।कदाचित्कुप्यते माता नोदरस्था हरीतकी॥ हरीतक्यां चेब्युलाजिक्, अयासीड्, चेब्युलाजिक् अयासीड्, चेबुलेनिक् अयासीड् कारिलेजिन् इत्यादयः रासायनिकपदार्थाः भवन्ति इति रसायनिक तज्ञाः अभिप्रयन्ति। भारते अनेकाः वाणिज्यसंस्थाः हरीतक्याः उत्पन्नानि विक्रीणन्ति। तेषु प्रसिद्धानि इमानि सन्ति।
{ "source": "wikipedia" }
कर्परम् मन्दिरस्य कपालम् ।
{ "source": "wikipedia" }
अयं भगवद्गीतायाः सप्तदशोध्यायस्य श्रद्धात्रयविभागयोगस्य षोडशः श्लोकः । मनःप्रसादः सौम्यत्वं मौनम् आत्मविनिग्रहः भावसंशुद्धिः इत्येतत् तपः मानसम् उच्यते ॥ मनःप्रसादः सौम्यत्वं मौनम् आत्मविनिग्रहः भावसंशुद्धिः इति एतत् मानसं तपः उच्यते । चित्तशान्तिः सौमनस्यं वाक्संयमः मनोनिरोधः भावसंशुद्धिः च इति इदम् अन्तःकरणसम्बन्धि तपः कथ्यते ।
{ "source": "wikipedia" }
नेपालदेशस्य भूगोलः बहुषु रूपगुणेषु युक्तः वर्तते। नेपालदेश एशिया महाद्वीपस्य मध्यक्षेत्रे अवस्थितस्य हिमालयपर्वतस्य दक्षिणभागे अवस्थितो वर्तते।तस्मिन् देशान्तरगते उच्चहिमशैलनिम्नपर्वतगंगामैदानक्षेत्राणी सन्ति ।
{ "source": "wikipedia" }
करे-ओक्कलजनाङ्गः कर्णाटकस्य आदिवासिजनाङ्गेषु अन्यतमः। एतान् करेओक्कल अथवा करिओक्कलु इति अपि आह्वयन्ति । एतेषु जलपूरितकलशस्य पूजापद्धतिः अस्ति । जलपूर्णकलशं ‘करग’ इति वदन्ति । तदर्तं करग ओक्कल>करोक्कल>कारोक्कल इति भूत्वा कालक्रमेण करेओक्कल इति जातं स्यात् । तन्नाम जलसम्बन्धिनः इत्यर्थे करोक्कलु इति रूपितम् अस्ति । उत्तरकन्नडमण्डलस्य घट्टस्य उपरि उपमण्डलेषु एतेषां वासः । मृत्तिकायाः भित्तिः, पूगपर्णस्य वा तृणस्य वा छदिः, एवं एतेषां कुटीरं भवति । कुटीरस्य पुरतः वितर्द्यां जलपात्रे विद्यमानं जलं यथा समाप्तं न भवेत् तथा जागरूकता भवेत् इति नियमः अस्ति एतेषाम् । जलपात्रस्य मुखस्य पिधानमपि न कुर्वन्ति, उद्घाट्य एव स्थापयन्ति । यतः एतेषां विश्वासः अस्ति यद् ’ज्येष्ठाः जलपानार्थं यदा गृहमागच्छन्ति, तदा पात्रं पिहितमस्ति चेत् जलपानेन विना ते प्रतिगच्छेयुः’ इति । करे-ओक्कलाः कन्नडभाषामेव वदन्ति । किन्तु वेगेन उच्चैः च वदन्ति।
{ "source": "wikipedia" }
चण्डीगढ़ केन्द्रात् नियन्त्रितप्रदेशेषु अन्यतमम् अस्ति ॥ एतद् नगरं पञ्जाबहरियाणाराज्ययोः राजधानी अस्ति । अस्मिन् प्रदेशे मोहाली इत्यत्र विद्यमानं क्रिकेट् क्रीडाङ्गणं बहु प्रसिद्धम् अस्ति।चण्डीगडनगरं सुन्दरनगरं, सुयोजितनगरम् इत्यादिनामभिः प्रसिद्धमस्ति । नगरनिर्माणस्य उत्तमेतिहासः अस्ति । भारतपाकिस्तानयोः विभाजनसमये लाहोरनगरं पाकिस्तानदेशे योजितम् अभवत् । तदा उत्तमनगरं निर्माय पञ्जाबप्रान्ते राजधानीनिर्माणाय चिन्तनम् आरब्धम् । एवं नगरनिर्माणं भारतसर्वकारेण चिन्तितम् अभवत् ।प्रथमः प्रधानमन्त्री श्री जवाहरलालनेहरुः क्रिस्ताब्दे 1953 तमे वर्षे नगरस्य निर्माणम् आरब्धवान् । क्रिस्ताब्दे 1966 तमे वर्षे हरियाणा राज्यस्य उदयः अभवत् । अस्यापि राजधानी आवश्यकी आसीत् । एवम् उभययोः राज्ययोः एकस्मिन् नगरे राजधानीकार्याणि’ प्रचलन्ति । उभयोः एकः एव उच्चन्यायालयः स्थापितः अभवत् ।प्रथमः प्रधानमन्त्री श्री जवाहरलालनेहरुः क्रिस्ताब्दे 1953 तमे वर्षे नगरस्य निर्माणम् आरब्धवान् । क्रिस्ताब्दे 1966 तमे वर्षे हरियाणा राज्यस्य उदयः अभवत् । अस्यापि राजधानी आवश्यकी आसीत् । एवम् उभययोः राज्ययोः एकस्मिन् नगरे राजधानीकार्याणि’ प्रचलन्ति ।नगरनिर्माता अभियन्ता वास्तुशिल्पी कार्बुसियर् नगरयोजनां कृतवान् । तदा तदा उत्तमाः सूचनाः दत्तवान् । एतेन अद्यापि नगरयोजना निर्मातारः, नगराभ्यासिजनाः नूतनवास्तुशिल्पकालां ज्ञातुम् इच्छुकाः अत्र आगत्य अध्ययनं कुर्वन्ति । मरुभूमौ पुष्पं कथं विकासितम् इति ज्ञातुं कुतूहलेन वास्तुतन्त्रज्ञाः अत्र आगच्छन्ति । चण्डीगडनगरं ग्रिड् स्टैल् सेक्टर् रीत्या निर्मितम् अस्ति । अत्रत्याः हरितपट्टिकाः अत्याधुनिकाः नवनवीनाः च । अस्य नगरस्य विस्तारः 114 चतुरस्र कि.मीटरमितः अस्ति । मुख्यतया त्रीणि उपनगराणि, 27 ग्रामाः च अस्मिन् नगरे अन्तर्भवन्ति । वायव्ये शिवालिक् पर्वतावली अस्ति । नगराय पेयजलयोजनाय सुखान् सरोवरस्य निर्माणं कृतम् अस्ति । भारते निर्मितेषु कृतकजलाशयेषु एषः जलाशयः अपि अन्यतमः अस्ति । चण्डीगडनगररचनायां फलपुष्पविभागस्य महत्वपूर्णं योगदानम् अस्ति ।फलपुष्पानां विषये आसक्तिमतां चण्डीगडनगरं नन्दनवनमिव अस्ति । आलङ्कारिकसस्यानाम् आलङ्कारिकपुष्पाणां च वस्तुसङ्ग्रहालयः इति एतत् नगरं वदन्ति । सप्तविभागेषु व्याप्तम् एतत् उद्यानम् उत्तरभारते अन्यत्र कुत्रापि द्रष्टुं न शक्यते ।उद्यानेषु डा झकिर हुसैन रोजगार्डन्, शान्तिकुञ्ज इत्यादीनि निर्मितानि सन्ति । प्राणिनां विविधाः आकृतयः, तन्त्रिभिः निर्मिताः प्राणिरचनाः टोपिनीनामके वाटिकाप्रदेशे सन्ति । म्याङ्गोगार्डन् उत्तमं प्रेक्षणीयस्थलमस्ति । पार्श्वे राक् गार्डन् म्यूसियं नामकः कलासङ्ग्रहालयः अस्ति । सोमवासरे प्रवेशः नास्ति ।जवाहरलालनेहरुः चण्डीगडनगरं प्राचीनवैभवदर्शकं भविष्यकालीनं विश्वासपात्रं नवीनमनगरम् इति वर्णितवान् अस्ति । इदानीम् एतत् प्रमुखनगरमिति विश्वे घोषितम् अस्ति । निष्प्रयोजकवस्तुभिः निर्मितं विस्मयजगत् इति कथ्यते । नगरप्रदेशे यानि निष्प्रयोजकानि वस्तूनि लभ्यन्ते तानि सङ्गृह्य अस्मिन् उद्याने उत्तमकलाकृतयः निर्मिताः सन्ति । नेकचन्दनामकः एतत् विस्मयकारि कार्यं कृतवान् ‘ ’ ’ इति एतत् उद्यानं प्रसिद्धम् अस्ति ।न केवलं भारते अपि तु विश्वेऽपि एतादृशम् उद्यानम् अन्यत् नास्ति ।भाग्नानि कङ्कणानि, मृदानिर्मितपात्राणां भागाः, नलिकानां भागाः, विद्युत् तन्त्र्यः, विविधशिलाखण्डाः अत्र सुन्दाकलाकृतिरुपं प्राप्तवन्तः सन्ति । नेकचन्दः एकः एव एतां अद्भुतवाटिकां निर्मितवान् अस्ति । क्रिस्ताब्दे 1950 तमे वर्षे नेकचन्दमहोदयः सामान्यः मार्गकार्यनिरीक्षकः आसीत् । बहु अध्ययनमपि न कृतवान् आसीत् । सर्वैः त्यक्तानि त्याज्यवस्तूनि अवेक्ष्य एतानि उपयुज्य किमपि कर्तुं शक्यते वा इति नेकचन्दमहोदयः चिन्तितवान् । अष्टादशवर्षाणि यावत् कार्यं कृत्वा राक् गार्डन् निर्माण कृतवान् । क्रिस्ताब्दे 1976 तमे वर्षे एतत् कार्यं समाप्तम् अभवत् ।महानगरे त्याज्यानि वस्तूनि बहूनि भवन्ति । एतेषां बहिः नयनमपि समस्या अस्ति । भवननिर्माणभागाः, अयसा निर्मितानि आसनानि गृहोपयोगिवस्तूनि शिलाखण्डाः कूप्यः इत्यादयः एकस्योपरि अन्यं योजयित्वा अपूर्ववस्तूनि निर्मितवान् अस्ति । तेन इदम् उद्यानं विश्वविख्यातमस्ति ।अस्मिन् उद्याने कृतकपर्वताः, गुहाः, गुहायाः उपरि गृहगोधिकाः, एवं शतशः दर्शनीयानि चित्राणि, वस्तूनि, स्थानानि, च निर्मितानि सन्ति । अस्य विस्तारः दश हेक्टरपरिमितः अस्ति । देहलीतः विमानसम्पर्कः अस्ति । देहली-चण्डीगड अन्तरं 254 कि.मी अस्ति ।देशस्य विविधभागेभ्यः उत्तमवाहनसम्पर्कः अस्ति । प्रति-अर्धाघण्टम् एकं वाहनं देहलीतः अस्ति । शिम्ला,मनाली, धर्मशाला नगरेभ्यः अपि वाहनसम्पर्कः अस्ति । वसत्याः कृते अनेकाः धर्मशालाः उपाहारवसतिगृहाणि सन्ति । यात्रिनिवासः, चरणरामधर्मशाला इत्यादयः प्रमुखाः । प्रवेशद्वारम् स्थापनादिनस्य स्मारकम् राक् गार्डन् शिलोद्याने नृत्यन्त्यः बालिकाः अलङ्कृता भित्तिः
{ "source": "wikipedia" }
"बेङ्गलूरु"ಬೆಂಗಳೂರು नगरं भारतदेशस्य कर्णाटकराज्यस्य राजधानी अस्ति । बेङ्गलूरुमहानगरं कर्णाटकस्य आग्नेयभागे विराजते । एतत् मण्डलमपि । बेङ्गळूरुनगरमण्डलं विस्तीर्णदृष्ट्या अत्यन्तं लघु अस्ति । 2006 तमे वर्षे नवेम्बरमासे अस्य नगरस्य नाम आधिकारिकरूपेण "बेङ्गलूरु"- इति जातम् । एतत् नगरं कर्णाटकस्य अत्यन्तं महत् नगरम् । अत्र अधिकांशाः जनाः द्वित्राः भाषाः जानन्ति । बेङ्गलूरुनगरे 51% जनाः भारतस्य विभिन्नेभ्यः भागेभ्यः आगत्य वसन्तः सन्ति । बेङ्गलूरुनगरेण भारतस्य महानगरेषु तृतीयं स्थानं प्राप्तम् अस्ति । पुराणेषु अस्य नगरस्य नाम कल्याणपुरी अथवा कल्याणनगरी इति उल्लिखितं ह्श्यते । आङ्ग्लेयानाम् आगमनानन्तरम् अनेन नगरेण 'बेङ्गलूरु’ इति नाम प्राप्तम् । बेङ्गलूरु समीपे प्राप्तेन शिलालेखेन ज्ञायते यत् -1004 वर्षपर्यन्तम् एतत् बेङ्गलूरुनगरं 'गङ्ग’राजवंशस्य शासनान्तर्गतम् आसीत् । 1015 तः 1116 वर्षपर्यन्तं तमिळुनाडुराज्यस्य चोलवंशीयाः अत्र शासनम् अकुर्वन् । अनन्तरम् अत्रत्यं शासनं 'होयसल’राजवंशीयानां हस्तगतं जातम् । एवं मन्यते यत् आधुनिकबेङ्गलूरुनगरस्य संस्थापनं 1537 तमे वर्षे विजयनगरसाम्राज्यस्य परिवर्तनकाले सञ्जातम् इति । विजयनगरसाम्राज्यस्य पतनानान्तरं बेङ्गलूरुनगरस्य शासनाधिकारः बहुवारं परिवर्तितः । अन्ते 1799 तमे वर्षे जाते चतुर्थे आंगलो-मेसूरु-युध्दे टिप्पुसुल्तानस्य मरणानन्तरं बेङ्गलूरुनगरस्य शासनम् आङ्ग्लेयानां हस्तगतम् । ते अत्रत्यं शासननियन्त्रणाधिकारं मैसूरुमहाराजेभ्यः अयच्छन् । ततः तेषां मैसूरुमहाराजानां राजधानी 1831 तमे वर्षे बेङ्गलूरुनगरं सञ्जातम् । 11 शतके होयसलराजा द्वितीयः वीरबल्लालः कदाचित् मृगयार्थं गतः मर्गभ्रष्टः भवति अरण्ये । तत्र सः कस्याश्चित् वृद्धायाः कुटीरं प्राप्नोति । तदा सा पंक्तांनि धान्यानि भोजयति तम् । अतः कृतज्ञतापूर्वकं तस्य स्थानस्य नाम 'बेन्द-काळूरु’ इति कृतं तेन राज्ञा । तदेव नगरं कालान्तरे 'बेङ्गलूरु’ जातम् इत्यपि श्रूयते ।खतं बेङ्गळूरु बेङ्घो बेङ्खितं क्रि.श. 1537 वर्षे केम्पेगौडमहाराजेन निर्मितम् अस्ति । एतदेव तस्य राजधानी अपि असीत् । समीपवर्तिनि देवरायनदुर्गे भूयमानस्य महाराजस्य सुरक्षादलम् अत्र भवति स्म । अतः "बेङ्गावलूरु" इति प्रादेशिकभाषया कथितं क्रमेण बेङ्गलूरु इति परिवर्तितम् इति प्रतीतिरस्ति । बेङ्गलूरुनगरं समुद्रस्तरात् 900कि.मी. उन्नतस्तरे वर्तते । भूगोलकस्य 12° 29 उ - 13° उ अक्षांशे प्रस्थितम् अपि अत्र सदा वातावारणं तु शीतलं भवति । सामान्यतः उष्णांशः24सें तः 25सें पर्यन्तं भवति । सदाशिवनगरे स्थितं रमणाश्री उद्यानम् अत्यन्नतं स्थानम्, होसकेरेहल्ली अत्यवनतं स्थलम् अस्ति । बेङ्गलूरुनगरं कर्णाटकस्य दक्षिणपूर्वभागे वर्तते । 12.97 डिग्री उत्तर- अक्षांशे तथा 77.56 डिग्री पूर्व-रेखांशोपरि स्थितमस्ति एतत् नगरम् । बेङ्गलूरुजनपदस्य उत्तरपूर्वदिशि 'कोलार'-जनपदः, उत्तरपश्चिमदिशि ‘तुमकूरु’-जनपदः, दक्षिणपश्चिमदिशि ‘मण्ड्य’-जनपदः, दक्षिणे ‘चामराजनगर’-जनपदः तथा च दक्षिणपूर्वदिशि तमिळुनाडुराज्यम् अस्ति । बेङ्गलूरुनगरं समुद्रस्तरापेक्षया 900 मी. परिमितम् उपरि अस्ति । बेङ्गलूरुनगरे सदा शीतलं वातावरणं भवति । षोडशे शतके केम्पेगौडः अस्य नगरस्य जलव्यवस्थार्थं बहुविधानां तडागसरोवारादीनां निर्माणं कारितवान् आसीत् । तेषु केम्पाम्बुधितडागः, मडिवाळसरोवरः, हेब्बाळसरोवरः, अलसूरुसरोवरः, स्यांकिजलागारः इत्यादयः प्रमुखाः । किन्तु अद्य बेङ्गलूरुनगरं प्रति 80% जलं "कावेरीनदी" व्यवस्थापयति । कलावैविध्यम्, जननीवनवैविध्यं च अस्य नगरस्य वैशिष्ट्यम् अस्ति । विविधविद्याभ्यासार्थमपि नगरेऽस्मिन् अवसराः सन्ति । अस्याः नगर्याः विशिष्टा संस्कृतिः वैदेशिकान् अकर्षयन्ती अस्ति । भारतीयविद्याभवनम्, चित्रकलापरिषत्, भारतीयविज्ञानमन्दिरम्, इण्डियन् इन्स्टिट्यूट् आफ् सैन्स इत्याद्यः शिक्षासंस्थाः आबहोः कालात् सरस्वतीसेवां कुर्वत्यः सन्ति । अत्र ईशदिव पाश्चिमात्त्यजीवनशैली अपि रूढिगता अस्ति । अतः एतत् नगरं "कास्मोपालिटन् सिटि इत्यपि कथयन्ति । अत्रत्यानि विविधानि दूरदर्शनवाहिनीनां केन्द्राणि, आकाशवाणीकेन्द्राणि विशेषतः एफ्.एम्.रेडियो बहुप्रसिद्धानि सन्ति । इदानीं भिन्नभिन्नराज्येभ्यः देशेभ्यः जनाः उपजीविकार्थम् अत्र आगत्य सर्वभाषामयं महानगरं सञ्जातम् । कन्नडिगानां सङ्ख्या न्यूना जायमाना अस्ति । अत्यधिकयन्त्रोद्यमानां संस्थपनकारणात् जनसङ्ख्यायाः बाहुल्यात् च परिसरमालिन्यं सम्भूयमानम् अस्ति । जलस्य अभावः अपि तत्र तत्र दृश्यते । एतद्विषये जनाः संस्थाः च जागरिताः अपि सन्ति । बेङ्गलूरुनगरं भारते एव प्रथमं जलविद्युद्व्यवस्थायुक्तं नगरं जातं 1906 तमे वर्षे । बेङ्गलूरुनगरस्य विमाननिस्थानकं भारतस्य चतुर्थं कार्यव्यग्रं विमानस्थानकम् । 2008 तमवर्षस्य मेमासस्य 24 तमदिनाङ्कात् बेंङ्गलूरुनगरे नूतनतया निर्मितम् अन्ताराष्ट्रियं विमाननिस्थानकमपि कार्यारम्भमकरोत् । बेङ्गलूरुनगरे प्रमुखं रेल् स्थानकद्वयम् अस्ति । सिटि-केन्द्रीयं, यशवन्तपुरं च । इतः भारतस्य अत्यधिकनगराणां प्रति रेलव्यवस्था वर्तते । बेङ्गलूरु भारतीयरेलव्यवस्थायाः दक्षिणपश्चिमरेलव्यवस्थान्तर्गतं भवति । अत्र बेङ्गलूरुनगरे लोकयानानि अत्यधिकसंख्यया कार्यं निर्वहन्ति । नगरान्तर्गतयानानां व्यवस्थां, अन्यनगराणां प्रति अन्यराज्याणां प्रति च यानव्यवस्थां च निर्वहतः । लोकयानानि विहाय त्रिचक्रिकाः भाटक’कार्’ यानानि अपि लभ्यन्ते । बेङ्गलूरुनगरं विशेषरुपेण वाणिज्यसमुच्चयनिमित्तं प्रसिद्धम् अस्ति । अत्रत्यां कमर्शियल्वीथी सर्वदा जनसम्मर्दयुक्ता वाणिज्यवीथी अस्ति । तथैव महात्मागान्धिमार्गः ब्रिगेडमार्गः च वाणिज्यार्थं प्रसिद्धौ स्तः। बेङ्गलूरुनगरं इत्युच्यते । अत्र तन्त्रज्ञानजगतः गुरवः इत्युच्यमानानां संस्थानाम् इन्फोसिस्, विप्रो, ऐ-गेट, टाटा-कन्सल़्टेन्सी, गूगल्, ऐ.बि.एम्., याहू, ओराकल्, सिस्को, इत्यादीनां केन्द्राणि अपि सन्ति । बेङ्गलूरुनगरम् 'उद्याननगरम्’ इत्यपि उच्यते, यतः अत्र असंख्यानि उद्यानानि सन्ति । प्रतिनगरम् अपि एकम् उद्यानम् अस्ति एव । लालबाग, कब्बन् पार्क सध्शानि महा -उद्यानानि अपि सन्ति अत्र । बेङ्गलूरुनारस्य प्रसिद्धं पर्व अस्ति "करगशक्त्योत्सवः" । एषः उत्सवः 'बेङ्गलूरुकरग' इति नाम्ना एव निर्दिश्यते । दीपानां पर्व 'दीपावालिः’ अपि अत्यन्तं वैभवेन आचर्यते अत्र । अन्यानि सांस्कृतिकपर्वाणि - गणेशचतुर्थिः, युगादिः, मकरसङ्क्रमणम्, ईद् -उल् फिथ, क्रिसमस् अपि आचर्यन्ते बेङ्गलूरुनगरे । भारतीयसङ्गीतनृत्ययोः महाकेन्द्रम् अस्ति बेङ्गलूरु । बेङ्गलूरुगायनसमाजः सर्वदा तादृशान् कार्मक्रमान् आयोजायति । गणेशचतुर्थि-रामनवमि-पर्वणाम् अवसरे सार्वजनिकसथानेषु सङ्गीतनृत्यकार्यकमाः आयोजिताः भवन्ति । कर्णाटकस्य प्रसिद्धं नवरसयुक्तं 'यक्षगानम्’ अपि आयोज्यते तदा तदा अत्र । बेङ्गलूरुनगरे भारतस्य सर्वविधानि प्रसिद्धानि खाद्यवस्तूनि अपि प्राप्यन्ते । दक्षिणभारतीयम्, उत्तरभारतीयं, चैनीयं, पाश्चिमात्यं वा उपहारमन्दिराणि असंख्यानि सन्ति । जगत्प्रसिद्धानि उडुपि-उपहारमन्दिरम्’ इत्यारव्यानि अत्रापि विराजन्ते एव । सर्वविधाः कीडाः अत्र बेङ्गलूरुनगरे क्रीड्यन्ते । कन्दुकताडनक्रीडा अत्रापि प्रसिद्धा एव । राहुल् द्राविडः, अनिलकुम्बले, गुण्ड्प्प विश्वनाथः, वेङ्कटेशप्रसादः, .. चन्द्रशेखरः जावगलश्रीनाथः इत्यादयः अत्रत्याः एव । प्रमुखं क्रिकेटक्रीडाङ्गणं 'चिन्नस्वामीक्रीडाङ्गणम्’ अपि बेङ्गलूरुनगरे एव अस्ति । बेङ्गलूरुनगरं शिक्षणक्षेत्रे अपि अग्रे अस्ति । पाश्च्यात्यशिक्षणपद्धतिम् अत्र परिचायितवान् मुम्मडि कृष्णराज वोडेयरः । भारतीयविज्ञानसंस्था 1909 तमे वर्षे अत्र आरब्धा, राष्ट्रियचित्रसंस्था, राष्ट्रिय-न्यायशाला, , -, , , इन्याडिनि बेङ्गलूरुनगरे सन्ति । प्राथमिक-माध्यमिकविद्यालयाः तु असंख्याः सन्ति एव । उत्तरबेङ्गळूरु, दक्षिणबेङ्ग्ळूरु, आनेकल् च । भारतदेशस्य तृतीयं बृहन्नगरम् इति विख्यातम् । प्रायः अत्र 90लक्षजनाः सन्ति । उद्याननगरम् इति प्रसिद्धस्य एतस्य ऐटिसिटि इति नाम प्राप्तमस्ति । सङ्गणकोद्यमे विद्युन्मानक्षेत्रे तु नगरस्य अस्य योगदानं महत् अस्ति । इन्फोसिस्, स्याप्, विप्रो, ओरेकल् इत्यादिभिः सङ्गणकसंस्थाभिः एतस्य "सिलिकान् व्याली” इति ख्यातिः आगता अस्ति । देशस्य स्वातन्त्र्योत्तरकाले बेङ्गलूरुमहानगरं बृहद्यन्त्रागाराणाम् आश्रयस्थानम् अभवत् । अत्रत्यं प्रशान्तं वातावरणं, सुन्दरं परिसरं च जनाकर्षणस्य कारणमभवत् । एच् ए एल्, बि.इ.एल्., इसरो इत्यादीनां यन्त्रोद्यमानां स्थापनायतनं च सञ्जातम् । बेङ्गलूरुनगरं दर्शनीयस्थानानां विषये अपि अत्यन्तं प्रसिद्धम् अस्ति । 1537 तमे वर्षे केम्पेगोडेन निर्मितं मृण्ययं दुर्गं, तेनैव निर्मितः बसवनगुडिप्रदेशे विद्यमानः नन्दिदेवालयः, पद्मासने उपविष्टस्य शिवस्य 65 मीटरमिता उन्नता शिवप्रतिमा, बसवनगुडिप्रदेशसमीपे स्थितं प्राकृतिक-गुहासहितं गविगङ्गाधरेश्वरमन्दिरं, मुगलवास्तुकलायुक्तः टिप्पुप्रासादः, 600 अधिकचित्रयुक्तं वेङ्कटप्प-आर्ट्र्-ग्यालरी, 1887 तमे वर्षे 800 एकरेमिते स्थाने विस्तीर्णः तुदौरशैल्या निर्मितः 'बेङ्गलूरुप्रासादः’, 1954 तमे वर्षे नियो-द्रविडशैल्या निर्मितं विधानसौधाभवनम्, हैदरालि-टिप्पुसुल्तानाभ्यां निर्मितं काचगृहयुक्तं महाकारकं 'लालबाग’उद्यानम्, कतिपय-एकरेमिते क्षेत्रे वीस्तीर्णं सहस्रवर्षातीत-वृक्षयुक्तं लान्, कमलकासार-पाटालोद्यानसहितं 'कब्बन् पार्क-उद्यानम्, महात्मागान्धेः बाल्यारभ्य अन्तपर्यन्तं जीवनं चित्रद्वारा दर्शितं 'गान्धीभवनम्’, विश्वे एव प्रथमं 'वायलिन्’ आकारेण निर्मितं "चौडय्य-मेमोरियल् सभाङ्गणम्, इस्कान्-मन्दिरम् इत्यादीनि बहूनि दर्शनीयस्थानानि सन्ति अत्र । एतानि विहाय बन्नेरुघट्टप्रदेशे विद्यमानः, बन्नेरुघट्ट-नेशनल् पार्क, आर्ट-आफ-लिविंग्-इत्यस्य केन्द्रे स्थितं विशालाक्षीमन्दिरं, रागिगुड्डदेवालयः, रामाञ्जनेयमन्दिरम्, महालक्ष्मीदेवालयः पुत्तिगेमठस्य कृष्णदेवालयः, रामकृष्णाश्रमः नेहरु-तारालयः इत्यादीनि अपि दर्शनयोग्यानि । अद्य विश्वव्यापि-जातस्य ‘संस्कृतभारती’नामक्स्य संस्कृतान्दोलनस्य जन्म अभवत् अस्मिन्नेव बेङ्गलूरुनगरे 1981 तमे वर्षे । संस्कृतजगाति अत्यधिक-प्रसारयुता मासयात्रिका 'सम्भाषणसन्देशः’ अपि इतः एव प्रकाश्यते । संस्क्रृतभारत्याः अन्ताराष्ट्रियं केन्द्रम् बेङ्गलूरुनगरस्थिते गिरिनगरे एव अस्ति । यत्र सम्पूर्णः दैनिकः व्यवहारः संस्कृतेनैव प्रचलति । आबालवृद्धाः संस्कृतेनैव व्यवहरन्ति । संस्कृतमातृभाषिबालाः अत्र द्र्ष्टुं शक्याः । संस्कृतेऽतिहासे प्रथमवारं प्रवृत्ता 'विश्वसंस्कृत-पुस्तकमेला’ अपि बेङ्गलूरुनगरे एव प्रवृत्ता 2011 तमवर्षस्य जनवरीमासस्य 6 तः10 दिनाङ्कपर्यन्तम् । यत्र चतुर्लक्षाधिकाः जनाः द्रष्टारः समागताः आसन् ।बेङ्गळूरुनगरमण्डलं विस्तीर्णदृष्ट्या अत्यन्तं लघु अस्ति । लालबाग-उद्यानवनं, विधानसौधः, उच्चन्यायालयः, कब्बनपार्क, नेहरुतारालयः विश्वेश्वरय्या वस्तुसंग्रहालयः टिप्पुसुल्तान्दुर्गम्, अलसूरुसरोवरं, तिप्पगोण्डहळ्ळिजलाशयः शङ्करमठः, रामकृष्णाश्रमः इत्यादयः। दोड्डुगणपति देवालयः कारञ्जि- आञ्जनेयः, गविगङ्गाधरेश्वरः बनशङ्करी, कोटे वेङ्कटरमणस्वामी, दोड्डबाणसवाडि, इस्कान्, शिवालयः, काडुमल्लेश्वरः, सोमेश्वरः, चम्पकधामस्वामी, रागीगुड्डप्रसन्न-आञ्जनेयः, गाळी आञ्जनेयः,महालक्ष्मीपुरस्य महालक्ष्मीः, वीराञ्जनेयः च, धर्मरायस्वामी नगर्त्तपेटे, दोड्डबसवनगुडि, इत्यादीनि । दोड्डबसवण्ण नन्दी नन्दीश्वर इति नाम्ना प्रसिद्धः अस्ति । अत्र नवमशतकीयः बृहन्नन्दी विग्रहः 14.57 पाटपरिमित्तोन्नतः, 20 पादपरिमितः विस्तारवान् एकशिलानिर्मितः, पल्लववंशीयानां काले निर्मितः च अस्ति । समीपे एव दोड्ड्गणपतिदेवालयः अस्ति । धर्मरायस्वामी मन्दिरे पाण्डवानां द्रौपद्याः च पूजा प्रचलति । श्रीकृष्णाराधनं च प्रचलति । चैत्रमासे पूर्णिमायाम् अत्र करग नामकः उत्सवः वैभवेन प्रचलति । नवदिनानि यावत् रथोत्सवः भवति । विश्वेश्वरस्वामी देवालयः चिक्कपेटे इत्यत्र, अस्ति । मैसूरुमार्गे गाळीआञ्जनेयदेवालयः, महालक्ष्मीपुरे प्रसन्नाञ्जनेयदेवालयः, कोटेप्रदेशे आञ्जनेयदेवालयः च प्रसिद्धाः सन्ति । प्रसन्नाञ्जनेयस्य मन्दिरगोपुरं स्वर्णमयम् । गविगङ्गाधरेश्वरदेवालय गुहान्तर्गतः देवालयः अस्ति । रागिगुड्डुस्थले अनेके देवालयाः सन्ति । आञ्जनेयः अत्र प्रमुखः आराध्यः । बृहाच्छिलायाः उपरि देवालयाः सन्ति । राजराजेश्वरी नगरे सुन्दरः श्रीराजराजेश्वरीदेवालयः अस्ति । बेङ्गळूरुनगरं समुद्रतटात् 900कि.मी. उन्नतस्तरॆ वर्ततॆ । भूगोलकस्य 12° 29 उ - 13° उ अक्षांशॆ प्रस्थितम् अपि अत्र सदा वातावारणं तु शीतलं भवति । सामान्यतः उष्णांशः24सॆं तः 25सॆं पर्यन्तं भवति । सदाशिवनगरॆ स्थितं रमणाश्री उद्यानम् अत्यन्नतं स्थानम्, होसकेरेहळ्ळी अत्युन्नतं स्थलम् अस्ति । बेङ्गळूरुग्रामीणम् बेङ्गळूरुनगरम् मेलयित्वा बेङ्गळूरुविभागः इति सर्वकारेण निर्दिष्टम् । ग्रामीणबेङ्गळूरुतः किञ्चित्प्रदेशं पृथाक् कृत्वा रामनगरमण्डलम् इति नूतनं मण्डलं निर्मितं अनेन सर्वाकारेण । महानगरनिर्माणेण नद्यः तु न सन्ति एव । पूर्वं तु अर्कावती वृषभावती च नद्यौ प्रवहतः स्म । इदानीं क्रि.श.1992तमवर्षात् एते महानगरत्यक्तस्य मलिनजलस्य वाहिन्यौ सञ्जातौ । पूर्वं नगरे बहुत्र शुद्धजलस्य सरांसि आसन् । तेषु कानिचन, हेब्बाळसरः, मदिवाळसरः, हलसूरुसरः, सेङ्कीसरः इत्यादीनि । समिपवर्तिनिषु गिरिषु महाशिलाः लभ्यन्ते । नगरे सर्वत्र मध्ये मध्ये नारिकेलवृक्षाः सन्ति । नगरात् बहिर्भागे तत्र तत्र कृषकाः शाकानि प्ररोपयन्ति । बेङ्गळूरु सेस्मिक् झोन् इति निर्दिष्टम् अपि अत्र पूर्वं कदाचित् 4.5प्रमाणेन भूकम्पनम् अभवत् । बेङ्गळूरुमहानगरम् वातानुकूलितं नगरम् इत्येव प्रथितम् असीत् । सामान्यतः अतिशीतलकालः जनवरि मासः कदाचित् 15.1°से. पर्यन्तमपि क्षीयते । किन्तु महानगरस्य उद्योगिका औद्यमिका च अभिवृद्धेः कारणात् वातावरणस्य व्यत्यासः अभवत् । वर्षस्य यस्मिन् कस्निन् अपि ऋतौ यत्किमपि वातावारणं दृष्टुं शक्यते । वातावरणस्य सामान्योष्णता 33° से. तः 35°से. भवति । अतिगरिष्ठः तापः बेङ्गळूरुनगरे दृष्टं तु 38.9°से. अस्ति तथा अतिक्षीणः तापः तु 7.8°से. इदानीं तु शरत्कालस्य वातावरणं 12° से. पर्यन्तम् अपि क्षीयते । ईशान्यमान्सून् मारुतेन नैरुत्यमान्सून् मारुतेन च अत्र वृष्टिपातः भवति । अतिवृष्ठिः 1997 तमस्य वर्षस्य ओक्टोबर् मासे 179मिलिमीटर्स् लक्षिता । क्रि.श. 1537तमे वर्षॆ केम्पेगौडमहाराजेन निर्मितमस्ति । एतदेव तस्य राजधानी अपि असीत् । समीपवर्तीदेवरायनदुर्गॆ भूयमानस्य महाराज्स्य सुरक्षादलम् अत्र भवति स्म । अतः बेङ्गावल ऊरु इति प्रादेशिकभाषया कथितं क्रमेण बेङ्गळूरु इति परिवर्तितम् इति वदन्ति । अस्य बेङ्ग्लोर् इति नाम कन्नडभाषायाः बेङ्गलूरु इति पदस्य आङ्ग्लीकृतं रूपम् अस्ति। एतत् पदं नवमे शतके प्राप्ते पश्चिमगङ्गवंशस्य वीरगल्लु शिलाशासने उल्लिखितम् । एतत् बेङ्गावल ऊरु इति कन्नाडपदस्य पाठान्तरम् अस्ति । कन्नडे बेङ्गावल ऊरु इत्युक्ते संरक्षणस्य प्रदेशः इति । एतत् स्थानं गङ्गवंशीयराजानां सेनालयः आसीत् इति श्रूयते । बृहत् बेङ्गळूरु महानगरपालिके इति प्रकल्पः सम्पूर्णस्य महानगरस्य प्रशासनव्यवस्थां निर्वहति । एषः क्रि.श. 2007 तमे वर्षे रूपितः । अत्र 100 प्रभागाः सन्ति । 110 ग्रामाः अस्मिन् अन्तर्गच्छन्ति । एतत् बि.बि.एम्.पि. तु संसत्सदस्येन, स्थलीयप्रशासकेन च सह 250 निर्वाचितप्रतिनिधिभिः प्रशास्यते । प्रतिवर्षं प्रयोजकसदस्यानां चयनार्थं निर्वाचनं प्रचलति । निर्वाचने जितेषु सदस्येषु पुनः निर्वाचनक्रमेण एव महापौरः उपमहापौरः च चीयेते । बेङ्गळूरुनगस्य आरक्षण व्यवस्था समीचीना अस्ति । बेङ्गळूरुनगरारक्षकाणां 6 वलयाः सन्ति । तत्र वाहनसञ्चारव्यवस्थपनाय सञ्चारारक्षणम् विशेषसुरक्षार्थं सशस्त्रसुरक्षादलम् अपराधसंशोधनार्थं केन्द्रीय अपराधनियन्त्रणविभागः अपि सन्ति । एतत् राज्यस्य राजधानी इति कारणेन अत्र जनजीवनाय सर्वविधसौकर्याणि प्रकल्पितानि । तथा प्रशासनसौकर्यार्थं विधानसौधः उच्चन्यायालयः, राजभवनम् कर्णाटकस्य 28 लोकस्भास्थानेषु बेङ्गलूरुमहानगरतः 3 सांसदाः चिताः सन्ति । महानगरस्य अस्य विद्युद्वितरणजालः तु बेस्काम् इति सर्वकारीयस्वाम्यस्य कम्पनी एव निर्वहति । पानजल्स्य वितरणं अशुद्धजलस्य निर्वहणस्य कार्यं कर्तुं सर्वकारीये याजमान्ये बि.डब्ल्यू.एस्.एस्.बि. इति संस्था अस्ति । कलावैविध्य, जननीवनवैविध्यं च अस्य नगरस्य वैषिष्ट्यम् अस्ति । विविधविद्याभ्यासार्थमपि नगरेऽस्मिन् अवसराः सन्ति । अस्याः नगर्याः विशिष्टा संस्कृतिः वैदेशिकान् अकर्षयन्तीअस्ति।भाररीयविद्याभवनम्, चित्रकलापरिषत्, भारतीयविज्ञानमन्दिरम्, इण्डियन् इन्स्टिट्यूत् आफ् सैन्स इत्याद्यः शिक्षासंस्थाः आबहॊः कालात् सरस्वतीसेवां कुर्वत्यः सन्ति । बेङ्गळुरुमहानगरे नवरात्रम्, गणेशोत्सवः, दीपावलिः इत्यादीनि भारतीयानि सर्वाणि सांस्कृतिकानि पर्वाणि अत्र वैभवेन आचरन्ति । अपि च क्रिस्मस्, नवर्षम्, रमजान् इत्यादीन् उत्सवान् अपि समानप्रीत्या अचरन्ति । करग, अणण्म्म उत्सवः इत्यादयः स्थलीयाः जानपदीयाः उत्सवाः काले आचर्यन्ते । अत्र ईशदिव पाश्चिमात्त्यजीवनशैली अपि रूढिगता अस्ति । अतः एतत् नगरं "कास्मोपालिटन् सिटि इत्यपि कथयन्ति । अत्रस्स्थानि विविधानि दूरदर्शनवाहिनीनां केन्द्राणि, आकाशवाणीकेन्द्राणि विशेषतः एफ्.एम्.रेडियॊ बहुप्रसिद्धानि सन्ति । इदानीं भिन्नभिन्नराज्येभ्यः देशेभ्यः जनाः उपजीविकार्थम् अत्र आगत्य सर्वभाषामयं महानगरं सञ्जातम् । कन्नडिगानां सङ्ख्या न्यूना जायमाना अस्ति । अत्यधिकयन्त्रोद्यमानां संस्थापनकारणात् जनसङ्ख्यायाः बाहुल्यात् च परिसरमालिन्यं सम्भूयमानम् अस्ति । जलस्य अभावः अपि तत्र तत्र दृश्यतॆ । एतद्विषयॆ जनाः संस्थाः च जागरिताः अपि सन्ति । भारतदेशस्य प्रधानार्थिककेन्द्रेषु बेङ्गळूरुनगरस्य गणनीय स्थनम् अस्ति । प्रतिवर्षं 60सहस्रकोटिरूप्यकाणां व्यवहारः सम्भवति । महानगरस्य अस्य अर्थक्षेत्रे तु भारत् एलेक्रानिक्स लिमिटेड्, हिन्दुस्तान् एरोनटिक्स लिमिटेड् न्याशनल् एरोस्पेस् ल्याबोरेटरीस्, भरत् हेव्वी एलेक्ट्रानिक्स लिमिटेड् भारत् अर्थ मूवर्स् लिमिटेड्, इण्डियन् स्फेस् रिसर्च् टूल्स् इत्यादीनां महोद्यमसंस्थानां योगदानं महत् वर्तते । इन्फार्मेशन् टेक्नोलजि उद्यमे तु भारते एव अस्य महानगरस्य प्राथम्यं वर्तते । भारतदेशस्य ऎटि निर्यातस्य 33% योगदानं बेङ्गळूरुनगरस्य ऎटिसंस्थायाः एव सन्ति । भारतस्य इन्फोसिस्, विप्रो,सिमेन्स्, टाटा कन्सल्टेन्सी, इत्याद्यानां बृहत्ऎटिउद्यमसंस्थानां प्रधानकेन्द्रं बेङ्गळूरुनगरे एव अस्ति । बयोटेक्नालजि अपि अत्र प्रसिद्धा अस्ति । भारतस्य बृहत्तमः उद्यमः बयोकान् अपि अत्र एव अस्ति । कन्नड चलच्चित्रोद्यमः अपि बृहत्प्रमाणेन कार्यव्यापृतः अस्ति । सहस्रशः जनाः अस्मिन् क्षेत्रे व्यस्ताः सन्ति । एते उद्यमिनः प्रजाभ्यः सदभिरुचिदं मनोरञ्जनं यच्छन्ति । कोटिशः धनव्यवहारः अपि राज्यस्य आर्थिकसमृद्धये लाभाय भवति । बेङ्गळुरुमहानगरात् बहिर्भागे बेङ्गळूरु अन्ताराष्ट्रिय विमाननिस्थानकम् क्रि.श.2008 तमे वर्षे आरब्धम् अस्ति । इतः विश्वस्य सर्वे देशाः गम्याः भवति । वायुसञ्चारस्य जनसङ्ख्यां, निस्थानकस्य वैशाल्यं, सञ्चाद्विमानसङ्ख्यां च परिगणय्य एतत् भारतस्य चतुर्थं बृहत् निस्थानम् इति उद्घुष्टम् । महानगरस्य केन्द्रात् विमाननिस्थानपर्यन्तं गमनागमनं कर्तुं सुगमा राजमार्गव्यवस्था कल्पिता अस्ति । बेङ्गळूरु महानगरे वाहनसञ्चारस्य समस्याः निवारयितुं प्रयत्नरूपेण सध्यः एव नम्म मेट्रो इति अतिवेगस्य धूमशकटयानं तु नूतनतया आरप्स्यते । एतत् प्रतिदिनं बहुवारं 42.3कि.मी. दूरं सञ्चरिष्यति । मध्यमार्गं 41 स्थगनकेन्द्राणि भावन्ति । समग्रदेशस्य अन्यराज्यानां नगराणि गन्तुं राष्ट्रीय रेल्वे जालः तु अस्ति एव । भारतसर्वकारस्य रेल्विभागस्य नैरुत्यरेल्वे वलयः बेङ्गळूरुनगरे कार्यं निर्वहति । बेङ्गळूरु नगररेल्वे, यशवन्तपुर जङ्कक्षन् च इति प्रधाननिस्थानद्वयम् अस्ति । इतः सामन्ययानात् आरभ्य वातानुकूलितसुखतमयान पर्यन्तं सर्वविधानि रेल् यानानि चलन्ति । बेङ्गळूरुमहानगरे भूमार्गेषु चलनार्थं त्रिचक्रिकाः यथेष्टं सन्ति । त्रिचक्रिकया जनत्रयं भाटकं दत्त्वा गन्तु शक्यते । त्रायाधिकाः जनाः प्रवासं कर्तुम् इच्छन्ति चेत् कार् यानस्य टेक्सि सर्विस् अपि निश्चयेन लभते । वैयक्तिकप्रवासर्थं सार्वत्रिका सर्वकारीयस्वाम्यस्य सञ्चारव्यवस्था बि.एम्.टि.सि तु अस्ति एव । बेङ्गळूरु मेट्रोपालिटिन् ट्रान्स्फोर्ट् कार्पोरेशन् इति अस्य नाम । अत्र सुन्दराणि, सुगमानि, सुरक्षितानि, सर्वभागसञ्चराणि, यथेष्टं वाहनानि सन्ति । अस्मिन् दैनिकं मासिकं वार्षिकं, विद्यार्थीनां च पास् लभ्यते । सञ्चारशुल्कानुगुणं चतुर्णां स्तराणां बस् व्यवस्था अस्ति । राज्यसञ्चारस्य लोकयानस्य अपि याननिस्थानकम् अस्ति । बि.एम्.टि.सि. सर्वकारीयसञ्चारसंस्थायाः सुखप्रयाणसौकर्यस्य वोल्वो बस् यानम् अस्ति । विधानसौधः, कब्बन्नोद्यानम्, लालबग् सस्यवाटिका, इस्कान् राधाकृष्णमन्दिरम्, बन्नेरघट्टा राष्र्टीयोद्यानम्, विश्वेश्वरय्यवसुसङ्ग्रहालयः, वेङ्कटप्पकलालयः, एच्.ए.एल्. शिवालयः, मत्स्यालयः, जवाहरतारालयः, महात्मागान्धीमार्गः, महालक्ष्मीपुरस्य आञ्जनेयमन्दिरम्, देवनहळ्ळिएर्पोर्ट्, स्वातन्त्र्योद्यानम्, इत्यादीनि प्रेक्षणीयानि स्थानानि भवन्ति ।
{ "source": "wikipedia" }
अविनाशी तु तद्विद्धि ) इत्यनेन श्लोकेन भगवान् श्रीकृष्णः सदसतोः स्वरूपनिरूपणं करोति । पूर्वस्मिन् श्लोके सदसतोः लक्षणविवेचनं कृत्वा अत्र भगवान् सत्किम् ?, असच्चकिम् ? इति वर्णयति । सः कथयति यत्, तम् अविनाशित्वेन बुद्ध्यस्व, यः सम्पूर्णे संसारे व्याप्तः अस्ति । तस्य अविनाशिनः विनाशं कर्तुं न कोऽपि समर्थः इति । अविनाशि, तु, तत्, विद्धि, येन, सर्वम्, इदम्, ततम् । विनाशम्, अव्ययस्य, अस्य, न, कश्चित्, कर्तुम्, अर्हति ॥ येन इदं सर्वं ततं तत् तु अविनाशि विद्धि । अस्य अव्ययस्य विनाशं कर्तुं कश्चित् अपि न अर्हति । तत् तत्त्वं तु सर्वदा अविनाशि इति जानीहि । तेन तत्त्वेन सर्वमपि इदं जगत् व्याप्तम् अस्ति । तादृशस्य अविनाशिनः तत्त्वस्य विनाशं कर्तुं कोऽपि नैव शक्नोति । 'अविनाशि तु तद्विद्धि' – अग्रिमे श्लोके सदसतोः या चर्चा कृता, तयोः सतः टीकां कर्तुम् अत्र 'तु' इत्यस्य पदस्य उपयोगः कृतः । तद् अविनाशि तत्त्वं त्वं जानीहि इत्युक्त्वा भगवान् तद् तत्त्वं परोक्षत्वेन बोधयति । परोक्षत्वेन स्वीकरणतात्पर्यम् अस्ति यत्, इदम्तया दृश्यमाने एतस्मिन् सम्पूर्णे संसारे तद् परोक्षतत्त्वमेव व्याप्तम् अस्ति । तदेव परिपूर्णम् अस्ति इति । वस्तुतः यद् परिपूर्णम् अस्ति, तदेव "विद्यमद्" अस्ति । सम्मुखे यः संसारः दृश्यते, सस्तु "अविद्यमानः" अस्ति । अत्र "तद्" इत्यनेन शब्देन सत्तत्त्वस्य परोक्षत्वम् उल्लिखितम् । अत्र तद् तत्त्वं बहुदूरे अस्ति अतः परोक्षः इति न, अपि तु तद् इन्द्रियान्तकरणयोः विषयः नास्ति अतः परोक्षः इति । 'येन सर्वमिदं ततम्' – एतस्य पदस्य गीतायां वारत्रयम् उपयोगः अस्ति । अत्र उच्यमानः अर्थः शरीरिणे अस्ति । उक्तं चात्र शरीरिणा सम्पूर्णः संसारः व्याप्तः इति । एतद् कथनं साङ्ख्ययोगदृष्ट्या उक्तम् । द्वितीयवारम् एतस्य पदस्य उपयोगः अष्टमाऽध्यायस्य द्वाविंशे श्लोके प्राप्यते । तत्र उक्तम् अस्ति यत्, येन ईश्वरेण एषः सम्पूर्णः संसारः व्याप्तः अस्ति, सः अनन्यभक्त्या प्राप्यते । अतः भक्तियोगदृष्ट्या उक्तपदानाम् उपयोगः ईश्वरसन्दर्भे भवति । तृतीयवारम् एतेषां पदानाम् उपयोगः अष्टादशाध्यायस्य षट्चत्वारिंशत्तमे श्लोके भवति । तत्र उक्तम् अस्ति यत्, येन एषः सम्पूर्णः संसारः व्याप्तः अस्ति, तस्य पूजनं चत्वारः वर्णाः स्वकर्मानुगुणं कुर्युः इति । तत्रापि भक्तियोगदृष्ट्या वर्णनं प्राप्यते । नवमाध्यायस्य चतुर्थे श्लोके राजविद्यायाः वर्णनं कुर्वाणः भगवान् "मया ततमिदं सर्वम्" इत्यस्य पदस्य उपयोगं करोति । तेन पदेन सः कथयति यत्, सम्पूर्णसंसारः मया व्याप्तः अस्ति । एवं स्थानत्रये "येन" इत्यस्य पदस्य उपयोगं कृत्वा तत्त्वं परोक्षत्वेन उपस्थापयति सः । ततः एकवारम् "अस्मत्" इत्यस्य शब्दस्य उपयोगं कृत्वा भगवान् परोक्षतया स्वस्य चर्चां करोति । यद् परोक्षम् उक्तम् अस्ति, तस्य वर्णनं करोति यत्, सम्पूर्णः संसारः तेन नित्यतत्त्वेन व्याप्तः अस्ति इति । यथा सुवर्णाभूषणेषु सुवर्णः, लोहास्त्रशस्त्रयोः लोहः, मृत्पात्रेषु मृत्, हिमे जलञ्च व्याप्तं भवति, तथैव संसारे तद् सत्तत्त्वं व्याप्तम् अस्ति । अतः वस्तुतः एतस्मिन् संसारे तद् सत्तत्त्वमेव ज्ञेयम् अस्ति । 'विनाशमव्ययस्यास्य न कश्चित्कर्तुमर्हति' – एषः शरीरी अव्ययः अर्थात् अविनाशी अस्ति । भगवान् गीतायाम् अनेकस्थानेषु शरीरिणम् अव्ययत्वेन उक्तवान् । तथा च स्वम् अपि अव्ययत्वेन उपास्थापयत् । स्वरूपेण उभे अपि अव्यये सती अपि भगवान् प्रकृतिं वशीकृत्य स्वयं स्वतन्त्रतया प्रकटी भवति, अन्तःनिलीपते च । सः शरीरी प्रकृतेः परवशो भूत्वा जन्ममृत्य्वोः चक्रे भ्रमन् भवति । यतो हि सः शरीरमेव आत्मत्वेन अङ्गीकरोति । तस्य अविनाशिनः विनाशं कर्तुं न कोऽपि समर्थः । परन्तु शरीरं तु विनाशि एव । यतो हि तद् निरन्तरं विनाशं प्रति चलद् अस्ति । अतः एतस्य विनाशिनः विनाशं कोऽपि अवरोद्धुं न शक्नोति । त्वं चिन्तयसि यत्, अहं युद्धं न करिष्ये चेत्, तेषां मृत्युः न भविष्यति इति । परन्तु वस्तुतः तव युद्धे कृतेऽकृते वा तयोः अविनाशिविनाशिनोः किमपि परिवर्तनं न भविष्यति । अर्थात् अविनाशी तु स्थास्यति, परन्तु विनाशी नश्यति एव । अत्र "अस्य" इत्यनेन पदेन सत्तत्त्वस्य इदम्ता उक्ता । तस्य तात्पर्यम् अस्ति यत्, प्रतिक्षणं परिवर्तनशीले शरीरे यद् दृश्यते, तद् सत्तत्त्वमेवास्ति । "मम शरीरम् अस्ति । अहं शरीरधारी अस्मि ।" इति स्वसत्तायाः यज्ज्ञानमस्ति, तद् लक्ष्यीकृत्य भगवान् अत्र "अस्य" इत्यस्य पदस्य उपयोगम् अकरोत् । अविनाशि न विनष्टुं शीलं यस्येति। तु शब्दः असतो विशेषणार्थः। तत् विद्धि विजानीहि। किम् येन सर्वम् इदं जगत् ततं व्याप्तं सदाख्येन ब्रह्मणा साकाशम् आकाशेनेव घटादयः। विनाशम् अदर्शनम् अभावम्। अव्ययस्य न व्येति उपचयापचयौ न याति इति अव्ययं तस्य अव्ययस्य। नैतत् सदाख्यं ब्रह्म स्वेन रूपेण व्येति व्यभिचरति निरवयवत्वात् देहादिवत्। नाप्यात्मीयेन आत्मीयाभावात्। यथा देवदत्तो धनहान्या व्येति न तु एवं ब्रह्म व्येति। अतः अव्ययस्य अस्य ब्रह्मणः विनाशं न कश्चित् कर्तुमर्हति न कश्चित् अत्मानं विनाशयितुं शक्नोति ईश्वरोऽपि। आत्मा हि ब्रह्म स्वात्मनि च क्रियाविरोधात्।। तर्हि, यद् निस्सन्देहं सदस्ति, तद् सदैव तिष्ठति । तद् किमस्ति ? इतस्मिन् विषये कथयति यद् – अनाशः यस्य स्वभावः अस्ति, सः अविनाशी अस्ति । "तु" इत्यनेन पदेन असतः सतः विशेषता प्रदर्शिता । तं त्वम् अविनाशित्वेन जानीहि । कं तम् ? इति प्रश्ने सति कथयति यत्, यस्माद् सच्छब्दवाच्याद् ब्रह्मणः आकाशसहितम् एतद् सम्पूर्णं विश्वम् आकाशाद् घटादिवद् व्याप्तम् अस्ति इति । तस्य अव्ययस्य अर्थात् यस्य व्ययः न भवति । यस्मिन् वृद्धिः, न्यूनता च न तदव्ययम् उच्यते । तस्य विनाशं, अभावं वा कर्तुं न कोऽपि समर्थः । यतो हि तद् सन्नामकं ब्रह्म अवयवरहितत्वाद् देहादिवद् स्वरूपाद् नष्टं न भवति । अर्थात् तस्य व्ययः न भवति इति । तथा च निजपदार्थाभावाद् निजपदार्थनाशे सति अस्य नाशः न भवति । यथा देवदत्तः स्वधनहानिना हानियुक्तः भवति, तथा ब्रह्म न भवति । अत एव उच्यते यत्, तस्य अविनाशिनः ब्रह्मणः विनाशः केनापि न शक्यः । केनापि अर्थात् ईश्वरः अपि स्वस्य विनाशं कर्तुं न समर्थः । किञ्च आत्मा एव स्वयं ब्रह्म अस्ति, तत्र स्वस्मिन् क्रियायाः विरोधः अस्ति । तद् आत्मतत्त्वम् अविनाशि इति विद्धि येन आत्मतत्त्वेन चेतनेन तद्व्यतिरिक्तम् इदम् अचेतनतत्त्वं सर्वं ततं व्याप्तम्। व्यापकत्वेन निरतिशयसूक्ष्मत्वाद् आत्मनो विनाशानर्हस्य तद्व्यतिरिक्तो न कश्चित् पदार्थो विनाशं कर्तुम् अर्हति तद्व्याप्यतया तस्मात् स्थूलत्वात्। नाशकं हि शस्त्रं जलाग्निवाय्वादिकं नाश्यं व्याप्य शिथिलीकरोति। मुद्गरादयः अपि हि वेगवत्संयोगेन वायुम् उत्पाद्य तद्द्वारेण नाशयन्ति अत आत्मतत्त्वम् अविनाशि। आत्मनः अविनाशित्वं कथं सिद्ध्यति ? इत्यस्मिन् विषये अत्र कथयति – येन चेतनात्मतत्त्वेन तस्माद् भिन्नमेतद् समस्तम् अचेतनतत्त्वं व्याप्तम् अस्ति, तम् आत्मतत्त्वम् अविनाशि जानीहि । व्यापके सति अत्यन्तसूक्ष्मे सति यद् विनाशार्हं नास्ति, तस्य आत्मतत्त्वस्य तस्माद्भिन्नः कोऽपि पदार्थः विनाशं कर्तुं न शक्नोति । यतो हि जडपदार्थः तस्माद् तत्त्वाद् स्थूलत्वाद् तेन तत्त्वेन व्याप्तः अस्ति । शस्त्रजलाग्निवाय्वादयः ये नाशकपदार्थाः सन्ति, ते नश्यपदार्थं प्रविश्य तान् शिथिलीकुर्वन्ति । मुद्गरादयः अपि वेगयुक्तसंयोगाद् वायुमुत्पाद्य तेन वायुना एव नाशं कुर्वन्ति । परन्तु आत्मतत्त्वं सर्वापेक्षया सूक्ष्मतमत्वाद् एते पदार्थाः तस्मिन् प्रवेष्टुं न समर्थाः । अत एव आत्मतत्त्वम् अविनाशि अस्ति । 1) तं तथा कृपयाविष्टम्... 2) कुतस्त्वा कश्मलमिदं... 3) क्लैब्यं मा स्म गमः पार्थ... 4) कथं भीष्ममहं सङ्ख्ये... 5) गुरूनहत्वा हि महानुभावान्... 6) न चैतद्विद्मः कतरन्नो गरीयो... 7) कार्पण्यदोषोपहतस्वभावः... 8) नहि प्रपश्यामि ममापनुद्याद्... 9) एवमुक्त्वा हृषीकेशं... 10) तमुवाच हृषीकेशः... 11) अशोच्यानन्वशोचस्त्वं... 12) न त्वेवाहं जातु नासं... 13) देहिनोऽस्मिन्यथा देहे... 14) मात्रास्पर्शास्तु कौन्तेय... 15) यं हि न व्यथयन्त्येते... 16) नासतो विद्यते भावो... 17) अविनाशि तु तद्विद्धि... 18) अन्तवन्त इमे देहा... 19) य एनं वेत्ति हन्तारं... 20) न जायते म्रियते वा कदाचिन्... 21) वेदाविनाशिनं नित्यं... 22) वासांसि जीर्णानि यथा विहाय... 23) नैनं छिन्दन्ति शस्त्राणि... 24) अच्छेद्योऽयमदाह्योऽयम्... 25) अव्यक्तोऽयमचिन्त्योऽयम्... 26) अथ चैनं नित्यजातं... 27) जातस्य हि ध्रुवो मृत्युः... 28) अव्यक्तादीनि भूतानि... 29) आश्चर्यवत्पश्यति कश्चिदेनम्... 30) देही नित्यमवध्योऽयं... 31) स्वधर्ममपि चावेक्ष्य... 32) यदृच्छया चोपपन्नं... 33) अथ चेत्त्वमिमं धर्म्यं... 34) अकीर्तिं चापि भूतानि... 35) भयाद्रणादुपरतं... 36) अवाच्यवादांश्च बहून्... 37) हतो वा प्राप्स्यसि स्वर्गं... 38) सुखदुःखे समे कृत्वा... 39) एषा तेऽभिहिता साङ्ख्ये... 40) नेहाभिक्रमनाशोऽस्ति... 41) व्यवसायात्मिका बुद्धिः... 42) यामिमां पुष्पितां वाचं… 43) कामात्मानः स्वर्गपरा… 44) भोगैश्वर्यप्रसक्तानां... 45) त्रैगुण्यविषया वेदा... 46) यावानर्थ उदपाने... 47) कर्मण्येवाधिकारस्ते... 48) योगस्थः कुरु कर्माणि... 49) दूरेण ह्यवरं कर्म... 50) बुद्धियुक्तो जहातीह... 51) कर्मजं बुद्धियुक्ता हि... 52) यदा ते मोहकलिलं... 53) श्रुतिविप्रतिपन्ना ते... 54) स्थितप्रज्ञस्य का भाषा... 55) प्रजहाति यदा कामान्... 56) दुःखेष्वनुद्विग्नमनाः... 57) यः सर्वत्रानभिस्नेहः... 58) यदा संहरते चायं... 59) विषया विनिवर्तन्ते... 60) यततो ह्यपि कौन्तेय... 61) तानि सर्वाणि संयम्य... 62) ध्यायतो विषयान्पुंसः... 63) क्रोधाद्भवति सम्मोहः... 64) रागद्वेषवियुक्तैस्तु... 65) प्रसादे सर्वदुःखानां... 66) नास्ति बुद्धिरयुक्तस्य... 67) इन्द्रियाणां हि चरतां... 68) तस्माद्यस्य महाबाहो... 69) या निशा सर्वभूतानां... 70) आपूर्यमाणमचल... 71) विहाय कामान्यः सर्वान्... 72) एषा ब्राह्मी स्थितिः पार्थ...
{ "source": "wikipedia" }
1036 ग्रेगोरी कैलंडर स्य एकस्य अधिवर्ष अस्तु। • 2 • 3 • 4 • 5 • 6 • 7 • 8 • 9 • 10 • 11 • 12 • 13 • 14 • 15 • 16 • 17 • 18 • 19 • 20 • 21 • 22 • 23 • 24 • 25 • 26 • 27 • 28 • 29 • 30 • 31 • 32 • 33 • 34 • 35 • 36 • 37 • 38 • 39 • 40 • 41 • 42 • 43 • 44 • 45 • 46 • 47 • 48 • 49 • 50 • 51 • 52 • 53 • 54 • 55 • 56 • 57 • 58 • 59 • 60 • 61 • 62 • 63 • 64 • 65 • 66 • 67 • 68 • 69 • 70 • 71 • 72 • 73 • 74 • 75 • 76 • 77 • 78 • 79 • 80 • 81 • 82 • 83 • 84 • 85 • 86 • 87 • 88 • 89 • 90 • 91 • 92 • 93 • 94 • 95 • 96 • 97 • 98 • 99 • 100 • 101 • 102 • 103 • 104 • 105 • 106 • 107 • 108 • 109 • 110 • 111 • 112 • 113 • 114 • 115 • 116 • 117 • 118 • 119 • 120 • 121 • 122 • 123 • 124 • 125 • 126 • 127 • 128 • 129 • 130 • 131 • 132 • 133 • 134 • 135 • 137 • 138 • 139 • 140 • 141 • 142 • 143 • 144 • 145 • 146 • 147 • 148 • 149 • 150 • 151 • 152 • 153 • 154 • 155 • 156 • 157 • 158 • 159 • 160 • 161 • 162 • 163 • 164 • 165 • 166 • 167 • 168 • 169 • 170 • 171 • 172 • 173 • 174 • 175 • 176 • 177 • 178 • 179 • 180 • 181 • 182 • 183 • 184 • 185 • 186 • 187 • 188 • 189 • 190 • 191 • 192 • 193 • 194 • 195 • 196 • 197 • 198 • 199 • 200 • 201 • 202 • 203 • 204 • 205 • 206 • 207 • 208 • 209 • 210 • 211 • 212 • 213 • 214 • 215 • 216 • 217 • 218 • 219 • 220 • 221 • 222 • 223 • 224 • 225 • 226 • 227 • 228 • 229 • 230 • 231 • 232 • 233 • 234 • 235 • 236 • 237 • 238 • 239 • 240 • 241 • 242 • 243 • 244 • 245 • 246 • 247 • 248 • 249 • 250 • 251 • 252 • 253 • 254 • 255 • 256 • 257 • 258 • 259 • 260 • 261 • 262 • 263 • 264 • 265 • 266 • 267 • 268 • 269 • 270 • 271 • 272 • 273 • 274 • 275 • 276 • 277 • 278 • 279 • 280 • 281 • 282 • 283 • 284 • 285 • 286 • 287 • 288 • 289 • 290 • 291 • 292 • 293 • 294 • 295 • 296 • 297 • 298 • 299 • 300 • 301 • 302 • 303 • 304 • 305 • 306 • 307 • 308 • 309 • 310 • 311 • 312 • 313 • 314 • 315 • 316 • 317 • 318 • 319 • 320 • 321 • 322 • 323 • 324 • 325 • 326 • 327 • 328 • 329 • 330 • 331 • 332 • 333 • 334 • 335 • 336 • 337 • 338 • 339 • 340 • 341 • 342 • 343 • 344 • 345 • 346 • 347 • 348 • 349 • 350 • 351 • 352 • 353 • 354 • 355 • 356 • 357 • 358 • 359 • 360 • 361 • 362 • 363 • 364 • 365 • 366 • 367 • 368 • 369 • 370 • 371 • 372 • 373 • 374 • 375 • 376 • 377 • 378 • 379 • 380 • 381 • 382 • 383 • 384 • 385 • 386 • 387 • 388 • 389 • 390 • 391 • 392 • 393 • 394 • 395 • 396 • 397 • 398 • 399 • 400 • 401 • 402 • 403 • 404 • 405 • 406 • 407 • 408 • 409 • 410 • 411 • 412 • 413 • 414 • 415 • 416 • 417 • 418 • 419 • 420 • 421 • 422 • 423 • 424 • 425 • 426 • 427 • 428 • 429 • 430 • 431 • 432 • 433 • 434 • 435 • 436 • 437 • 438 • 439 • 440 • 441 • 442 • 443 • 444 • 445 • 446 • 447 • 448 • 449 • 450 • 451 • 452 • 453 • 454 • 455 • 456 • 457 • 458 • 459 • 460 • 461 • 462 • 463 • 464 • 465 • 466 • 467 • 468 • 469 • 470 • 471 • 472 • 473 • 474 • 475 • 476 • 477 • 478 • 479 • 480 • 481 • 482 • 483 • 484 • 485 • 486 • 487 • 488 • 489 • 490 • 491 • 492 • 493 • 494 • 495 • 496 • 497 • 498 • 499 • 500 • 501 • 502 • 503 • 504 • 505 • 506 • 507 • 508 • 509 • 510 • 511 • 512 • 513 • 514 • 515 • 516 • 517 • 518 • 519 • 520 • 521 • 522 • 523 • 524 • 525 • 526 • 527 • 528 • 529 • 530 • 531 • 532 • 533 • 534 • 535 • 536 • 537 • 538 • 539 • 540 • 541 • 542 • 543 • 544 • 545 • 546 • 547 • 548 • 549 • 550 • 551 • 552 • 553 • 554 • 555 • 556 • 557 • 558 • 559 • 560 • 561 • 562 • 563 • 564 • 565 • 566 • 567 • 568 • 569 • 570 • 571 • 572 • 573 • 574 • 575 • 576 • 577 • 578 • 579 • 580 • 581 • 582 • 583 • 584 • 585 • 586 • 587 • 588 • 589 • 590 • 591 • 592 • 593 • 594 • 595 • 596 • 597 • 598 • 599 • 600 • 601 • 602 • 603 • 604 • 605 • 606 • 607 • 608 • 609 • 610 • 611 • 612 • 613 • 614 • 615 • 616 • 617 • 618 • 619 • 620 • 621 • 622 • 623 • 624 • 625 • 626 • 627 • 628 • 629 • 630 • 631 • 632 • 633 • 634 • 635 • 636 • 637 • 638 • 639 • 640 • 641 • 642 • 643 • 644 • 645 • 646 • 647 • 648 • 649 • 650 • 651 • 652 • 653 • 654 • 655 • 656 • 657 • 658 • 659 • 660 • 661 • 662 • 663 • 664 • 665 • 666 • 667 • 668 • 669 • 670 • 671 • 672 • 673 • 674 • 675 • 676 • 677 • 678 • 679 • 680 • 681 • 682 • 683 • 684 • 685 • 686 • 687 • 688 • 689 • 690 • 691 • 692 • 693 • 694 • 695 • 696 • 697 • 698 • 699 • 700 • 701 • 702 • 703 • 704 • 705 • 706 • 707 • 708 • 709 • 710 • 711 • 712 • 713 • 714 • 715 • 716 • 717 • 718 • 719 • 720 • 721 • 722 • 723 • 724 • 725 • 726 • 727 • 728 • 729 • 730 • 731 • 732 • 733 • 734 • 735 • 736 • 737 • 738 • 739 • 740 • 741 • 742 • 743 • 744 • 745 • 746 • 747 • 748 • 749 • 750 • 751 • 752 • 753 • 754 • 755 • 756 • 757 • 758 • 759 • 760 • 761 • 762 • 763 • 764 • 765 • 766 • 767 • 768 • 769 • 770 • 771 • 772 • 773 • 774 • 775 • 776 • 777 • 778 • 779 • 780 • 781 • 782 • 783 • 784 • 785 • 786 • 787 • 788 • 789 • 790 • 791 • 792 • 793 • 794 • 795 • 796 • 797 • 798 • 799 • 800 • 801 • 802 • 803 • 804 • 805 • 806 • 807 • 808 • 809 • 810 • 811 • 812 • 813 • 814 • 815 • 816 • 817 • 818 • 819 • 820 • 821 • 822 • 823 • 824 • 825 • 826 • 827 • 828 • 829 • 830 • 831 • 832 • 833 • 834 • 835 • 836 • 837 • 838 • 839 • 840 • 841 • 842 • 843 • 844 • 845 • 846 • 847 • 848 • 849 • 850 • 851 • 852 • 853 • 854 • 855 • 856 • 857 • 858 • 859 • 860 • 861 • 862 • 863 • 864 • 865 • 866 • 867 • 868 • 869 • 870 • 871 • 872 • 873 • 874 • 875 • 876 • 877 • 878 • 879 • 880 • 881 • 882 • 883 • 884 • 885 • 886 • 887 • 888 • 889 • 890 • 891 • 892 • 893 • 894 • 895 • 896 • 897 • 898 • 899 • 900 • 901 • 902 • 903 • 904 • 905 • 906 • 907 • 908 • 909 • 910 • 911 • 912 • 913 • 914 • 915 • 916 • 917 • 918 • 919 • 920 • 921 • 922 • 923 • 924 • 925 • 926 • 927 • 928 • 929 • 930 • 931 • 932 • 933 • 934 • 935 • 936 • 937 • 938 • 939 • 940 • 941 • 942 • 943 • 944 • 945 • 946 • 947 • 948 • 949 • 950 • 951 • 952 • 953 • 954 • 955 • 956 • 957 • 958 • 959 • 960 • 961 • 962 • 963 • 964 • 965 • 966 • 967 • 968 • 969 • 970 • 971 • 972 • 973 • 974 • 975 • 976 • 977 • 978 • 979 • 980 • 981 • 982 • 983 • 984 • 985 • 986 • 987 • 988 • 989 • 990 • 991 • 992 • 993 • 994 • 995 • 996 • 997 • 998 • 999 • 1000 • 1001 • 1002 • 1003 • 1004 • 1005 • 1006 • 1007 • 1008 • 1009 • 1010 • 1011 • 1012 • 1013 • 1014 • 1015 • 1016 • 1017 • 1018 • 1019 • 1020 • 1021 • 1022 • 1023 • 1024 • 1025 • 1026 • 1027 • 1028 • 1029 • 1030 • 1031 • 1032 • 1033 • 1034 • 1035 • 1036 • 1037 • 1038 • 1039 • 1040 • 1041 • 1042 • 1043 • 1044 • 1045 • 1046 • 1047 • 1048 • 1049 • 1050 • 1051 • 1052 • 1053 • 1054 • 1055 • 1056 • 1057 • 1058 • 1059 • 1060 • 1061 • 1062 • 1063 • 1064 • 1065 • 1066 • 1067 • 1068 • 1069 • 1070 • 1071 • 1072 • 1073 • 1074 • 1075 • 1076 • 1077 • 1078 • 1079 • 1080 • 1081 • 1082 • 1083 • 1084 • 1085 • 1086 • 1087 • 1088 • 1089 • 1090 • 1091 • 1092 • 1093 • 1094 • 1095 • 1096 • 1097 • 1098 • 1099 • 1100 • 1101 • 1102 • 1103 • 1104 • 1105 • 1106 • 1107 • 1108 • 1109 • 1110 • 1111 • 1112 • 1113 • 1114 • 1115 • 1116 • 1117 • 1118 • 1119 • 1120 • 1121 • 1122 • 1123 • 1124 • 1125 • 1126 • 1127 • 1128 • 1129 • 1130 • 1131 • 1132 • 1133 • 1134 • 1135 • 1136 • 1137 • 1138 • 1139 • 1140 • 1141 • 1142 • 1143 • 1144 • 1145 • 1146 • 1147 • 1148 • 1149 • 1150 • 1151 • 1152 • 1153 • 1154 • 1155 • 1156 • 1157 • 1158 • 1159 • 1160 • 1161 • 1162 • 1163 • 1164 • 1165 • 1166 • 1167 • 1168 • 1169 • 1170 • 1171 • 1172 • 1173 • 1174 • 1175 • 1176 • 1177 • 1178 • 1179 • 1180 • 1181 • 1182 • 1183 • 1184 • 1185 • 1186 • 1187 • 1188 • 1189 • 1190 • 1191 • 1192 • 1193 • 1194 • 1195 • 1196 • 1197 • 1198 • 1199 • 1200 • 1201 • 1202 • 1203 • 1204 • 1205 • 1206 • 1207 • 1208 • 1209 • 1210 • 1211 • 1212 • 1213 • 1214 • 1215 • 1216 • 1217 • 1218 • 1219 • 1220 • 1221 • 1222 • 1223 • 1224 • 1225 • 1226 • 1227 • 1228 • 1229 • 1230 • 1231 • 1232 • 1233 • 1234 • 1235 • 1236 • 1237 • 1238 • 1239 • 1240 • 1241 • 1242 • 1243 • 1244 • 1245 • 1246 • 1247 • 1248 • 1249 • 1250 • 1251 • 1252 • 1253 • 1254 • 1255 • 1256 • 1257 • 1258 • 1259 • 1260 • 1261 • 1262 • 1263 • 1264 • 1265 • 1266 • 1267 • 1268 • 1269 • 1270 • 1271 • 1272 • 1273 • 1274 • 1275 • 1276 • 1277 • 1278 • 1279 • 1280 • 1281 • 1282 • 1283 • 1284 • 1285 • 1286 • 1287 • 1288 • 1289 • 1290 • 1291 • 1292 • 1293 • 1294 • 1295 • 1296 • 1297 • 1298 • 1299 • 1300 • 1301 • 1302 • 1303 • 1304 • 1305 • 1306 • 1307 • 1308 • 1309 • 1310 • 1311 • 1312 • 1313 • 1314 • 1315 • 1316 • 1317 • 1318 • 1319 • 1320 • 1321 • 1322 • 1323 • 1324 • 1325 • 1326 • 1327 • 1328 • 1329 • 1330 • 1331 • 1332 • 1333 • 1334 • 1335 • 1336 • 1337 • 1338 • 1339 • 1340 • 1341 • 1342 • 1343 • 1344 • 1345 • 1346 • 1347 • 1348 • 1349 • 1350 • 1351 • 1352 • 1353 • 1354 • 1355 • 1356 • 1357 • 1358 • 1359 • 1360 • 1361 • 1362 • 1363 • 1364 • 1365 • 1366 • 1367 • 1368 • 1369 • 1370 • 1371 • 1372 • 1373 • 1374 • 1375 • 1376 • 1377 • 1378 • 1379 • 1380 • 1381 • 1382 • 1383 • 1384 • 1385 • 1386 • 1387 • 1388 • 1389 • 1390 • 1391 • 1392 • 1393 • 1394 • 1395 • 1396 • 1397 • 1398 • 1399 • 1400 • 1401 • 1402 • 1403 • 1404 • 1405 • 1406 • 1407 • 1408 • 1409 • 1410 • 1411 • 1412 • 1413 • 1414 • 1415 • 1416 • 1417 • 1418 • 1419 • 1420 • 1421 • 1422 • 1423 • 1424 • 1425 • 1426 • 1427 • 1428 • 1429 • 1430 • 1431 • 1432 • 1433 • 1434 • 1435 • 1436 • 1437 • 1438 • 1439 • 1440 • 1441 • 1442 • 1443 • 1444 • 1445 • 1446 • 1447 • 1448 • 1449 • 1450 • 1451 • 1452 • 1453 • 1454 • 1455 • 1456 • 1457 • 1458 • 1459 • 1460 • 1461 • 1462 • 1463 • 1464 • 1465 • 1466 • 1467 • 1468 • 1469 • 1470 • 1471 • 1472 • 1473 • 1474 • 1475 • 1476 • 1477 • 1478 • 1479 • 1480 • 1481 • 1482 • 1483 • 1484 • 1485 • 1486 • 1487 • 1488 • 1489 • 1490 • 1491 • 1492 • 1493 • 1494 • 1495 • 1496 • 1497 • 1498 • 1499 • 1500 • 1501 • 1502 • 1503 • 1504 • 1505 • 1506 • 1507 • 1509 • 1510 • 1511 • 1512 • 1513 • 1514 • 1515 • 1516 • 1517 • 1518 • 1519 • 1520 • 1521 • 1522 • 1523 • 1524 • 1525 • 1526 • 1527 • 1528 • 1529 • 1530 • 1531 • 1532 • 1533 • 1534 • 1535 • 1536 • 1537 • 1538 • 1539 • 1540 • 1541 • 1542 • 1543 • 1544 • 1545 • 1546 • 1547 • 1548 • 1549 • 1550 • 1551 • 1552 • 1553 • 1554 • 1555 • 1556 • 1557 • 1558 • 1559 • 1560 • 1561 • 1562 • 1563 • 1564 • 1565 • 1566 • 1567 • 1568 • 1569 • 1570 • 1571 • 1572 • 1573 • 1574 • 1575 • 1576 • 1577 • 1578 • 1579 • 1580 • 1581 • 1582 • 1583 • 1584 • 1585 • 1586 • 1587 • 1588 • 1589 • 1590 • 1591 • 1592 • 1593 • 1594 • 1595 • 1596 • 1597 • 1598 • 1599 • 1600 • 1601 • 1602 • 1603 • 1604 • 1605 • 1606 • 1607 • 1608 • 1609 • 1610 • 1611 • 1612 • 1613 • 1614 • 1615 • 1616 • 1617 • 1618 • 1619 • 1620 • 1621 • 1622 • 1623 • 1624 • 1625 • 1626 • 1627 • 1628 • 1629 • 1630 • 1631 • 1632 • 1633 • 1634 • 1635 • 1636 • 1637 • 1638 • 1639 • 1640 • 1641 • 1642 • 1643 • 1644 • 1645 • 1646 • 1647 • 1648 • 1649 • 1650 • 1651 • 1652 • 1653 • 1654 • 1655 • 1656 • 1657 • 1658 • 1659 • 1660 • 1661 • 1662 • 1663 • 1664 • 1665 • 1666 • 1667 • 1668 • 1669 • 1670 • 1671 • 1672 • 1673 • 1674 • 1675 • 1676 • 1677 • 1678 • 1679 • 1680 • 1681 • 1682 • 1683 • 1684 • 1685 • 1686 • 1687 • 1688 • 1689 • 1690 • 1691 • 1692 • 1693 • 1694 • 1695 • 1696 • 1697 • 1698 • 1699 • 1700 • 1701 • 1702 • 1703 • 1704 • 1705 • 1706 • 1707 • 1708 • 1709 • 1710 • 1711 • 1712 • 1713 • 1714 • 1715 • 1716 • 1717 • 1718 • 1719 • 1720 • 1721 • 1722 • 1723 • 1724 • 1725 • 1726 • 1727 • 1728 • 1729 • 1730 • 1731 • 1732 • 1733 • 1734 • 1735 • 1736 • 1737 • 1738 • 1739 • 1740 • 1741 • 1742 • 1743 • 1744 • 1745 • 1746 • 1747 • 1748 • 1749 • 1750 • 1751 • 1752 • 1753 • 1754 • 1755 • 1756 • 1757 • 1758 • 1759 • 1760 • 1761 • 1762 • 1763 • 1764 • 1765 • 1766 • 1767 • 1768 • 1769 • 1770 • 1771 • 1772 • 1773 • 1774 • 1775 • 1776 • 1777 • 1778 • 1779 • 1780 • 1781 • 1782 • 1783 • 1784 • 1785 • 1786 • 1787 • 1788 • 1789 • 1790 • 1791 • 1792 • 1793 • 1794 • 1795 • 1796 • 1797 • 1798 • 1799 • 1800 • 1801 • 1802 • 1803 • 1804 • 1805 • 1806 • 1807 • 1808 • 1809 • 1810 • 1811 • 1812 • 1813 • 1814 • 1815 • 1816 • 1817 • 1818 • 1819 • 1820 • 1821 • 1822 • 1823 • 1824 • 1825 • 1826 • 1827 • 1828 • 1829 • 1830 • 1831 • 1832 • 1833 • 1834 • 1835 • 1836 • 1837 • 1838 • 1839 • 1840 • 1841 • 1842 • 2010 • 2011 • 2012
{ "source": "wikipedia" }
अयं भगवद्गीतायाः त्रयोदशोध्यायस्य क्षेत्रक्षेत्रज्ञविभागयोगस्य त्रयस्त्रिंशत्तमः श्लोकः । यथा प्रकाशयति एकः कृत्स्नं लोकम् इमं रविः क्षेत्रं क्षेत्री तथा कृत्स्नं प्रकाशयति भारत ॥ 33 ॥ भारत ! एकः रविः कृत्स्नम् इमं लोकं यथा प्रकाशयति तथा क्षेत्री कृत्स्नं क्षेत्रं प्रकाशयति । अर्जुन ! यथा एकः रविः जगद्गतानि नानाविधानि वस्तूनि प्रकाशयति प्रकाशयन् च न तेदेन भेदं गच्छति तथा अयम् आत्मा अपि नानाविधानि शरीराणि प्रकाशयति प्रकाशयन् च न तेदेन भेदं गच्छति ।
{ "source": "wikipedia" }
रजपूताः 6 शतके राजस्थाने राज्यस्थापनम् अकुर्वन् । मेवारं, गुजरातं, मालवं, बुन्देलखण्डं, हरियाणं च योजयित्वा समग्रम् उत्तरभारतं रजपूतानाम् अधीने आसीत् । रजपूतानाम् अपेक्षया पूर्वम् उत्तरभारतं प्रतिहाराणां वशे आसीत् । रजपूतानां राज्यम् उत्तरभारते सीमासमीपे आसीत् इति कारणात् विदेशेभ्यः आक्रमणं कुर्वतां यवनानां सम्मुखीकरणम् अनिवार्यम् आसीत् । रजपूताः तत्र सफलाः अपि अभवन् । चौहाणवंशस्य रजपूतराजा पृथ्वीराजचौहाणः तेषु प्रसिद्धः राजा ।
{ "source": "wikipedia" }
अयं भारतीयकालमानस्य लाघुबिन्दुः अस्ति । अस्य
{ "source": "wikipedia" }
त्रिविक्रमः भट्टः /ˈɪɪəəəə/) नलचम्पूकाव्यस्य, मदालसाचम्पूकाव्यस्य च रचयिता अस्ति । त्रिविक्रमभट्टः सिंहादित्य-नाम्ना अपि प्रसिद्धः वर्तते । उपलब्धेषु चम्पूकाव्येषु नलचम्पूः उत दमयन्तीकथा साहित्यिकदृष्ट्या प्रप्रथमं, महत्त्वपूर्णं च साहित्यम् अस्ति । त्रिविक्रभट्टः प्रौढकविः आसीत् । अतः तस्य रचनायाम् अपि पौढशैल्याः दर्शनं भवति । क्रियापदानां वैविध्यं, शब्दरूपाणां विशिष्टप्रयोगः तस्य रचनासु दृष्टुं शक्यते । कविवरस्य त्रिविक्रमस्य जन्म शाण्डिल्यगोत्रीयस्य कर्मनिष्ठब्राह्मणस्य गृहे अभवत् । त्रिविक्रमस्य पिता नेमादित्यः आसीत् । सः देवादित्यनाम्ना अपि प्रसिद्धः आसीत् । देवादित्यस्य पिता श्रीधरः बभूव । त्रिविक्रमकृते चम्पूकाव्ये तस्य विषये प्रमाणानि प्राप्यन्ते । क्रतुक्रियाकाण्ड शौण्डस्य शाण्डिल्यनाम्नो महर्षेर्वंशः । तेषां वंशे विशदयशसां श्रीधरस्यात्मजोऽभूद्- देवादित्यः स्वमतिविकसद्वेदविद्याविवेकः ।उत्कल्लोलां दिशि दिशि जनाः कीर्तिपीयूषसिन्धुं यस्याद्यापि श्रवणपुटकैः कूणिताक्षाः पिबन्ति ।। नल च. प्र. उ 19 ।।तैस्तैरात्मगुणैर्येन त्रिलोक्यास्तिलकायितम् ।तस्मादस्मि सुतो जातो जाड्यपात्रं त्रिविक्रमः ।। नल च. प्र. उ. 20 ।। त्रिविक्रमस्य कालः राष्ट्रकूटवंशीयस्य राज्ञः इन्द्रराजस्य समकालः परिगण्यते । यतो हि उभयोः सम्बन्धविषये अनेकानि प्रमाणानि प्राप्यन्ते । गुजरातराज्यस्य नवसारी-मण्डले प्राप्तेषु ताम्रपत्रेषु इन्द्रराजस्य राज्याभिषेकसम्बद्धा रचना अङ्किता वर्तते । तस्य ताम्रपत्रस्यानुसारं कृष्णगङ्गानद्याः सङ्गमे स्थिते कुरूण्डक-ग्रामे 972 तमस्य विक्रमसंवत्सरस्य फाल्गुनमासस्य शुक्लपक्षस्य सप्तम्यां तिथौ इन्द्रराजस्य राज्याभिषेकः अभवत् । सः राजा भाग्यनगरस्य अधिपतिः आसीत् । राज्याभिषकत्वे इन्द्रराज्ञा विविधानि दानानि कृतानि, तथा च अनेकानि पुण्यकर्माणि कृतानि । अतः राज्ञः प्रशस्तिः नेमादित्यपुत्रेण त्रिविक्रमभट्टेन लिखिता । सा प्रशस्तिः 915-16 ई. मध्ये लिखिता वर्तते । गुजरातराज्यस्य ताम्रपत्रे उल्लिखितं वर्तते यत्, श्रीत्रिविक्रमभट्टेन नेमादित्यस्य सूनूना ।कृताशस्ता प्रशस्तेयम्, इन्द्रराजांघ्रिसेविना ।। नलचम्प्वाः षष्ठमोच्छवासस्य उक्तः श्लोकः भोजराजकृते सरस्वतीकण्ठाभरणे अपि उद्धृतः वर्तते । तेन ज्ञायते यत्, त्रिविक्रमभट्टस्य कालः भोजराज्ञः प्राक् आसीत् इति । यतो हि भोजराज्ञः कालः 1015-1055 मन्यते । नलचम्पूः इत्याख्यः ग्रन्थः दमयन्तीकथा इति नाम्नापि प्रख्यातः अस्ति । अद्यावधौ उपलब्धेषु सर्वेषु चम्पूकाव्येषु नलचम्प्वाः अतिप्रसिद्धिः वर्तते । महाभारतस्य वनपर्वणि नलदमयन्त्योः कथायाः सुन्दरम् आख्यानं वर्तते । महाभारतस्य तस्य आख्यानस्य आधारेणैव परवर्तिनः कवयः स्वग्रन्थस्य रचनाञ्चक्रुः । कविवरः श्रीत्रिविक्रमः स्वस्य सभङ्गश्लेषात्मकशैल्यां महाभारतस्य वनपर्वणि उल्लिखितस्य नलदमयन्त्योः आख्यनम् एव चम्पूकाव्यत्वेन उपास्थापयत् । नलचम्पूः साहित्यिकदृष्ट्या सर्वोत्तमरचना तु अस्त्येव, तेन सह कथानकम् अपि अत्यन्तं लोकप्रियं वर्तते । मदालसाचम्पूकाव्यम् एका प्रणयगाथा अस्ति । तस्याः गाथायाः नायकस्य नाम कुवलयाश्वः, नायिकायाः नाम मदालसा अस्ति । मार्कण्डेयपुराणस्य अष्टादशाध्यायात् एकविंशाध्यायपर्यन्तं तयोः प्रणयलीलायाः वर्णनं प्राप्यते । मदालसाचम्प्वाः मुख्यपटकथायाः विषयाः कुवलयाश्वचरितं, पातालकेतोः वधं, मदालसापरिणयः, मदालसावियोगः, कुवलयाश्वस्य नागराजस्य गृहगमनं, मदालसायाः पुनःप्राप्तिश्च सन्ति । कस्मँश्चित् ग्रामे नेमादित्यनामकः कश्चित् वेदविद्याविवेकी शास्त्रार्थतत्त्वज्ञः राजपण्डितः निवसति स्म । तस्य कश्चित् जडबुद्धिः, महामूर्खः पुत्रः आसीत् । तस्य नाम त्रिविक्रमः इति । एकदा नेमादित्यः कार्यवशात् समीपस्थं ग्रामम् अगच्छत् । तस्मिन्नेव काले राज्यस्य विद्वत्सभायाम् कश्चित् पण्डितः सम्प्राप्तः । तस्य पण्डितस्य आग्रहः आसीत् यत्, राज्यस्य राजपण्डितः तेन सह शास्त्रार्थं कुर्यात् उत राजा तस्मै पण्डिताय विजयपत्रं दद्यात् इति । राजपण्डितम् आह्वातुं राजा सपद्येव नेमादित्यस्य गृहं राजदूतं प्रैषयत् । दूतः राजपण्डितस्य गृहात् बहिः गमनस्य समाचारं राजानम् अकथयत् । ततः राजपण्डितस्य अनुपस्थितौ राजा नेमादित्यस्य पुत्रमेव शास्त्रार्थाय आह्वयत् । तस्यां विकटस्थित्यां त्रिविक्रमः कुलदेव्याः सरस्वत्याः स्तुतिम् अकरोत् । त्रिवक्रमस्य स्तुत्या प्रसन्ना सरस्वतीदेवी त्रिविक्रमाय वरम् अयच्छत् यत्, "यावत् तव पिता राज्यं प्रति नागमिष्ययति, तावत् अहं तव मुखे वासं करिष्ये" इति । सरस्वतीदेव्याः आशीर्वादेन त्रिविक्रमः शास्त्रार्थे विजयी अभवत् । सः राज्ञः राजपुरस्कारम् अपि प्रापत् । ततः सः स्वगृहं गत्वा नलचम्पूकाव्यस्य रचनां प्रारभत । परन्तु अपरत्र तस्य पिता अपि राज्ये समायातः । यावत् तस्य पिता प्रत्यागतः, तावत् नलचम्पूकाव्यस्य सप्तोल्लासानां रचना अभवत् । यदा त्रिविक्रमस्य पिता गृहं प्रत्यागच्छत्, तदा सरस्वतीदेव्याः वरानुसारं सरस्वतीदेवी त्रिविक्रमस्य मुखात् निरगच्छत् । एवं नलचम्प्वाः रचना सप्तमोल्लासपर्यन्ता एवाभवत् । नलचम्पूः नलः दमयन्ती मदालसाचम्पूः नलचम्पूः मध्यप्रदेश सम्पूर्ण अध्ययन श्लेषालङ्कारसिद्धान्तः विश्वसूक्तिकोषः
{ "source": "wikipedia" }
अयं भगवद्गीतायाः चतुर्दशोऽध्यायस्य गुणत्रयविभागयोगस्य चतुर्दशः श्लोकः । यदा सत्त्वे प्रवृद्धे तु प्रलयं याति देहभृत् तदा उत्तमविदां लोकान् अमलान् प्रतिपद्यते ॥ 14 ॥ सत्त्वे प्रवृद्धे तु यदा देहभृत् प्रलयं याति तदा उत्तमविदाम् अमलान् लोकान् प्रतिपद्यते । सत्त्वगुणे प्रवृद्धे म्रियमाणः पुरुषः निर्मलान् तत्त्वज्ञानिनां लोकान् प्राप्नोति ।
{ "source": "wikipedia" }
भारतं शिष्टवत्सु राजवंशेषु अन्यतमः शिशुनागवंशः । एषः वंशः शिशुनागेन क्री.पू 430 तमे वर्षे प्रतिष्ठापितः । अस्य वंशस्य राज्ञः महानन्दिनः अन्यजातसुतेन महापद्मेन नन्दवंशः प्रतिष्ठापितः ।
{ "source": "wikipedia" }
ब्रिटेनस्य शासकः।
{ "source": "wikipedia" }
181 तमः वर्षः ग्रेगोरी-कालगणनायाम् एकः साधारण-वर्षः आसीत्। • 2 • 3 • 4 • 5 • 6 • 7 • 8 • 9 • 10 • 11 • 12 • 13 • 14 • 15 • 16 • 17 • 18 • 19 • 20 • 21 • 22 • 23 • 24 • 25 • 26 • 27 • 28 • 29 • 30 • 31 • 32 • 33 • 34 • 35 • 36 • 37 • 38 • 39 • 40 • 41 • 42 • 43 • 44 • 45 • 46 • 47 • 48 • 49 • 50 • 51 • 52 • 53 • 54 • 55 • 56 • 57 • 58 • 59 • 60 • 61 • 62 • 63 • 64 • 65 • 66 • 67 • 68 • 69 • 70 • 71 • 72 • 73 • 74 • 75 • 76 • 77 • 78 • 79 • 80 • 81 • 82 • 83 • 84 • 85 • 86 • 87 • 88 • 89 • 90 • 91 • 92 • 93 • 94 • 95 • 96 • 97 • 98 • 99 • 100 • 101 • 102 • 103 • 104 • 105 • 106 • 107 • 108 • 109 • 110 • 111 • 112 • 113 • 114 • 115 • 116 • 117 • 118 • 119 • 120 • 121 • 122 • 123 • 124 • 125 • 126 • 127 • 128 • 129 • 130 • 131 • 132 • 133 • 134 • 135 • 137 • 138 • 139 • 140 • 141 • 142 • 143 • 144 • 145 • 146 • 147 • 148 • 149 • 150 • 151 • 152 • 153 • 154 • 155 • 156 • 157 • 158 • 159 • 160 • 161 • 162 • 163 • 164 • 165 • 166 • 167 • 168 • 169 • 170 • 171 • 172 • 173 • 174 • 175 • 176 • 177 • 178 • 179 • 180 • 181 • 182 • 183 • 184 • 185 • 186 • 187 • 188 • 189 • 190 • 191 • 192 • 193 • 194 • 195 • 196 • 197 • 198 • 199 • 200 • 201 • 202 • 203 • 204 • 205 • 206 • 207 • 208 • 209 • 210 • 211 • 212 • 213 • 214 • 215 • 216 • 217 • 218 • 219 • 220 • 221 • 222 • 223 • 224 • 225 • 226 • 227 • 228 • 229 • 230 • 231 • 232 • 233 • 234 • 235 • 236 • 237 • 238 • 239 • 240 • 241 • 242 • 243 • 244 • 245 • 246 • 247 • 248 • 249 • 250 • 251 • 252 • 253 • 254 • 255 • 256 • 257 • 258 • 259 • 260 • 261 • 262 • 263 • 264 • 265 • 266 • 267 • 268 • 269 • 270 • 271 • 272 • 273 • 274 • 275 • 276 • 277 • 278 • 279 • 280 • 281 • 282 • 283 • 284 • 285 • 286 • 287 • 288 • 289 • 290 • 291 • 292 • 293 • 294 • 295 • 296 • 297 • 298 • 299 • 300 • 301 • 302 • 303 • 304 • 305 • 306 • 307 • 308 • 309 • 310 • 311 • 312 • 313 • 314 • 315 • 316 • 317 • 318 • 319 • 320 • 321 • 322 • 323 • 324 • 325 • 326 • 327 • 328 • 329 • 330 • 331 • 332 • 333 • 334 • 335 • 336 • 337 • 338 • 339 • 340 • 341 • 342 • 343 • 344 • 345 • 346 • 347 • 348 • 349 • 350 • 351 • 352 • 353 • 354 • 355 • 356 • 357 • 358 • 359 • 360 • 361 • 362 • 363 • 364 • 365 • 366 • 367 • 368 • 369 • 370 • 371 • 372 • 373 • 374 • 375 • 376 • 377 • 378 • 379 • 380 • 381 • 382 • 383 • 384 • 385 • 386 • 387 • 388 • 389 • 390 • 391 • 392 • 393 • 394 • 395 • 396 • 397 • 398 • 399 • 400 • 401 • 402 • 403 • 404 • 405 • 406 • 407 • 408 • 409 • 410 • 411 • 412 • 413 • 414 • 415 • 416 • 417 • 418 • 419 • 420 • 421 • 422 • 423 • 424 • 425 • 426 • 427 • 428 • 429 • 430 • 431 • 432 • 433 • 434 • 435 • 436 • 437 • 438 • 439 • 440 • 441 • 442 • 443 • 444 • 445 • 446 • 447 • 448 • 449 • 450 • 451 • 452 • 453 • 454 • 455 • 456 • 457 • 458 • 459 • 460 • 461 • 462 • 463 • 464 • 465 • 466 • 467 • 468 • 469 • 470 • 471 • 472 • 473 • 474 • 475 • 476 • 477 • 478 • 479 • 480 • 481 • 482 • 483 • 484 • 485 • 486 • 487 • 488 • 489 • 490 • 491 • 492 • 493 • 494 • 495 • 496 • 497 • 498 • 499 • 500 • 501 • 502 • 503 • 504 • 505 • 506 • 507 • 508 • 509 • 510 • 511 • 512 • 513 • 514 • 515 • 516 • 517 • 518 • 519 • 520 • 521 • 522 • 523 • 524 • 525 • 526 • 527 • 528 • 529 • 530 • 531 • 532 • 533 • 534 • 535 • 536 • 537 • 538 • 539 • 540 • 541 • 542 • 543 • 544 • 545 • 546 • 547 • 548 • 549 • 550 • 551 • 552 • 553 • 554 • 555 • 556 • 557 • 558 • 559 • 560 • 561 • 562 • 563 • 564 • 565 • 566 • 567 • 568 • 569 • 570 • 571 • 572 • 573 • 574 • 575 • 576 • 577 • 578 • 579 • 580 • 581 • 582 • 583 • 584 • 585 • 586 • 587 • 588 • 589 • 590 • 591 • 592 • 593 • 594 • 595 • 596 • 597 • 598 • 599 • 600 • 601 • 602 • 603 • 604 • 605 • 606 • 607 • 608 • 609 • 610 • 611 • 612 • 613 • 614 • 615 • 616 • 617 • 618 • 619 • 620 • 621 • 622 • 623 • 624 • 625 • 626 • 627 • 628 • 629 • 630 • 631 • 632 • 633 • 634 • 635 • 636 • 637 • 638 • 639 • 640 • 641 • 642 • 643 • 644 • 645 • 646 • 647 • 648 • 649 • 650 • 651 • 652 • 653 • 654 • 655 • 656 • 657 • 658 • 659 • 660 • 661 • 662 • 663 • 664 • 665 • 666 • 667 • 668 • 669 • 670 • 671 • 672 • 673 • 674 • 675 • 676 • 677 • 678 • 679 • 680 • 681 • 682 • 683 • 684 • 685 • 686 • 687 • 688 • 689 • 690 • 691 • 692 • 693 • 694 • 695 • 696 • 697 • 698 • 699 • 700 • 701 • 702 • 703 • 704 • 705 • 706 • 707 • 708 • 709 • 710 • 711 • 712 • 713 • 714 • 715 • 716 • 717 • 718 • 719 • 720 • 721 • 722 • 723 • 724 • 725 • 726 • 727 • 728 • 729 • 730 • 731 • 732 • 733 • 734 • 735 • 736 • 737 • 738 • 739 • 740 • 741 • 742 • 743 • 744 • 745 • 746 • 747 • 748 • 749 • 750 • 751 • 752 • 753 • 754 • 755 • 756 • 757 • 758 • 759 • 760 • 761 • 762 • 763 • 764 • 765 • 766 • 767 • 768 • 769 • 770 • 771 • 772 • 773 • 774 • 775 • 776 • 777 • 778 • 779 • 780 • 781 • 782 • 783 • 784 • 785 • 786 • 787 • 788 • 789 • 790 • 791 • 792 • 793 • 794 • 795 • 796 • 797 • 798 • 799 • 800 • 801 • 802 • 803 • 804 • 805 • 806 • 807 • 808 • 809 • 810 • 811 • 812 • 813 • 814 • 815 • 816 • 817 • 818 • 819 • 820 • 821 • 822 • 823 • 824 • 825 • 826 • 827 • 828 • 829 • 830 • 831 • 832 • 833 • 834 • 835 • 836 • 837 • 838 • 839 • 840 • 841 • 842 • 843 • 844 • 845 • 846 • 847 • 848 • 849 • 850 • 851 • 852 • 853 • 854 • 855 • 856 • 857 • 858 • 859 • 860 • 861 • 862 • 863 • 864 • 865 • 866 • 867 • 868 • 869 • 870 • 871 • 872 • 873 • 874 • 875 • 876 • 877 • 878 • 879 • 880 • 881 • 882 • 883 • 884 • 885 • 886 • 887 • 888 • 889 • 890 • 891 • 892 • 893 • 894 • 895 • 896 • 897 • 898 • 899 • 900 • 901 • 902 • 903 • 904 • 905 • 906 • 907 • 908 • 909 • 910 • 911 • 912 • 913 • 914 • 915 • 916 • 917 • 918 • 919 • 920 • 921 • 922 • 923 • 924 • 925 • 926 • 927 • 928 • 929 • 930 • 931 • 932 • 933 • 934 • 935 • 936 • 937 • 938 • 939 • 940 • 941 • 942 • 943 • 944 • 945 • 946 • 947 • 948 • 949 • 950 • 951 • 952 • 953 • 954 • 955 • 956 • 957 • 958 • 959 • 960 • 961 • 962 • 963 • 964 • 965 • 966 • 967 • 968 • 969 • 970 • 971 • 972 • 973 • 974 • 975 • 976 • 977 • 978 • 979 • 980 • 981 • 982 • 983 • 984 • 985 • 986 • 987 • 988 • 989 • 990 • 991 • 992 • 993 • 994 • 995 • 996 • 997 • 998 • 999 • 1000 • 1001 • 1002 • 1003 • 1004 • 1005 • 1006 • 1007 • 1008 • 1009 • 1010 • 1011 • 1012 • 1013 • 1014 • 1015 • 1016 • 1017 • 1018 • 1019 • 1020 • 1021 • 1022 • 1023 • 1024 • 1025 • 1026 • 1027 • 1028 • 1029 • 1030 • 1031 • 1032 • 1033 • 1034 • 1035 • 1036 • 1037 • 1038 • 1039 • 1040 • 1041 • 1042 • 1043 • 1044 • 1045 • 1046 • 1047 • 1048 • 1049 • 1050 • 1051 • 1052 • 1053 • 1054 • 1055 • 1056 • 1057 • 1058 • 1059 • 1060 • 1061 • 1062 • 1063 • 1064 • 1065 • 1066 • 1067 • 1068 • 1069 • 1070 • 1071 • 1072 • 1073 • 1074 • 1075 • 1076 • 1077 • 1078 • 1079 • 1080 • 1081 • 1082 • 1083 • 1084 • 1085 • 1086 • 1087 • 1088 • 1089 • 1090 • 1091 • 1092 • 1093 • 1094 • 1095 • 1096 • 1097 • 1098 • 1099 • 1100 • 1101 • 1102 • 1103 • 1104 • 1105 • 1106 • 1107 • 1108 • 1109 • 1110 • 1111 • 1112 • 1113 • 1114 • 1115 • 1116 • 1117 • 1118 • 1119 • 1120 • 1121 • 1122 • 1123 • 1124 • 1125 • 1126 • 1127 • 1128 • 1129 • 1130 • 1131 • 1132 • 1133 • 1134 • 1135 • 1136 • 1137 • 1138 • 1139 • 1140 • 1141 • 1142 • 1143 • 1144 • 1145 • 1146 • 1147 • 1148 • 1149 • 1150 • 1151 • 1152 • 1153 • 1154 • 1155 • 1156 • 1157 • 1158 • 1159 • 1160 • 1161 • 1162 • 1163 • 1164 • 1165 • 1166 • 1167 • 1168 • 1169 • 1170 • 1171 • 1172 • 1173 • 1174 • 1175 • 1176 • 1177 • 1178 • 1179 • 1180 • 1181 • 1182 • 1183 • 1184 • 1185 • 1186 • 1187 • 1188 • 1189 • 1190 • 1191 • 1192 • 1193 • 1194 • 1195 • 1196 • 1197 • 1198 • 1199 • 1200 • 1201 • 1202 • 1203 • 1204 • 1205 • 1206 • 1207 • 1208 • 1209 • 1210 • 1211 • 1212 • 1213 • 1214 • 1215 • 1216 • 1217 • 1218 • 1219 • 1220 • 1221 • 1222 • 1223 • 1224 • 1225 • 1226 • 1227 • 1228 • 1229 • 1230 • 1231 • 1232 • 1233 • 1234 • 1235 • 1236 • 1237 • 1238 • 1239 • 1240 • 1241 • 1242 • 1243 • 1244 • 1245 • 1246 • 1247 • 1248 • 1249 • 1250 • 1251 • 1252 • 1253 • 1254 • 1255 • 1256 • 1257 • 1258 • 1259 • 1260 • 1261 • 1262 • 1263 • 1264 • 1265 • 1266 • 1267 • 1268 • 1269 • 1270 • 1271 • 1272 • 1273 • 1274 • 1275 • 1276 • 1277 • 1278 • 1279 • 1280 • 1281 • 1282 • 1283 • 1284 • 1285 • 1286 • 1287 • 1288 • 1289 • 1290 • 1291 • 1292 • 1293 • 1294 • 1295 • 1296 • 1297 • 1298 • 1299 • 1300 • 1301 • 1302 • 1303 • 1304 • 1305 • 1306 • 1307 • 1308 • 1309 • 1310 • 1311 • 1312 • 1313 • 1314 • 1315 • 1316 • 1317 • 1318 • 1319 • 1320 • 1321 • 1322 • 1323 • 1324 • 1325 • 1326 • 1327 • 1328 • 1329 • 1330 • 1331 • 1332 • 1333 • 1334 • 1335 • 1336 • 1337 • 1338 • 1339 • 1340 • 1341 • 1342 • 1343 • 1344 • 1345 • 1346 • 1347 • 1348 • 1349 • 1350 • 1351 • 1352 • 1353 • 1354 • 1355 • 1356 • 1357 • 1358 • 1359 • 1360 • 1361 • 1362 • 1363 • 1364 • 1365 • 1366 • 1367 • 1368 • 1369 • 1370 • 1371 • 1372 • 1373 • 1374 • 1375 • 1376 • 1377 • 1378 • 1379 • 1380 • 1381 • 1382 • 1383 • 1384 • 1385 • 1386 • 1387 • 1388 • 1389 • 1390 • 1391 • 1392 • 1393 • 1394 • 1395 • 1396 • 1397 • 1398 • 1399 • 1400 • 1401 • 1402 • 1403 • 1404 • 1405 • 1406 • 1407 • 1408 • 1409 • 1410 • 1411 • 1412 • 1413 • 1414 • 1415 • 1416 • 1417 • 1418 • 1419 • 1420 • 1421 • 1422 • 1423 • 1424 • 1425 • 1426 • 1427 • 1428 • 1429 • 1430 • 1431 • 1432 • 1433 • 1434 • 1435 • 1436 • 1437 • 1438 • 1439 • 1440 • 1441 • 1442 • 1443 • 1444 • 1445 • 1446 • 1447 • 1448 • 1449 • 1450 • 1451 • 1452 • 1453 • 1454 • 1455 • 1456 • 1457 • 1458 • 1459 • 1460 • 1461 • 1462 • 1463 • 1464 • 1465 • 1466 • 1467 • 1468 • 1469 • 1470 • 1471 • 1472 • 1473 • 1474 • 1475 • 1476 • 1477 • 1478 • 1479 • 1480 • 1481 • 1482 • 1483 • 1484 • 1485 • 1486 • 1487 • 1488 • 1489 • 1490 • 1491 • 1492 • 1493 • 1494 • 1495 • 1496 • 1497 • 1498 • 1499 • 1500 • 1501 • 1502 • 1503 • 1504 • 1505 • 1506 • 1507 • 1509 • 1510 • 1511 • 1512 • 1513 • 1514 • 1515 • 1516 • 1517 • 1518 • 1519 • 1520 • 1521 • 1522 • 1523 • 1524 • 1525 • 1526 • 1527 • 1528 • 1529 • 1530 • 1531 • 1532 • 1533 • 1534 • 1535 • 1536 • 1537 • 1538 • 1539 • 1540 • 1541 • 1542 • 1543 • 1544 • 1545 • 1546 • 1547 • 1548 • 1549 • 1550 • 1551 • 1552 • 1553 • 1554 • 1555 • 1556 • 1557 • 1558 • 1559 • 1560 • 1561 • 1562 • 1563 • 1564 • 1565 • 1566 • 1567 • 1568 • 1569 • 1570 • 1571 • 1572 • 1573 • 1574 • 1575 • 1576 • 1577 • 1578 • 1579 • 1580 • 1581 • 1582 • 1583 • 1584 • 1585 • 1586 • 1587 • 1588 • 1589 • 1590 • 1591 • 1592 • 1593 • 1594 • 1595 • 1596 • 1597 • 1598 • 1599 • 1600 • 1601 • 1602 • 1603 • 1604 • 1605 • 1606 • 1607 • 1608 • 1609 • 1610 • 1611 • 1612 • 1613 • 1614 • 1615 • 1616 • 1617 • 1618 • 1619 • 1620 • 1621 • 1622 • 1623 • 1624 • 1625 • 1626 • 1627 • 1628 • 1629 • 1630 • 1631 • 1632 • 1633 • 1634 • 1635 • 1636 • 1637 • 1638 • 1639 • 1640 • 1641 • 1642 • 1643 • 1644 • 1645 • 1646 • 1647 • 1648 • 1649 • 1650 • 1651 • 1652 • 1653 • 1654 • 1655 • 1656 • 1657 • 1658 • 1659 • 1660 • 1661 • 1662 • 1663 • 1664 • 1665 • 1666 • 1667 • 1668 • 1669 • 1670 • 1671 • 1672 • 1673 • 1674 • 1675 • 1676 • 1677 • 1678 • 1679 • 1680 • 1681 • 1682 • 1683 • 1684 • 1685 • 1686 • 1687 • 1688 • 1689 • 1690 • 1691 • 1692 • 1693 • 1694 • 1695 • 1696 • 1697 • 1698 • 1699 • 1700 • 1701 • 1702 • 1703 • 1704 • 1705 • 1706 • 1707 • 1708 • 1709 • 1710 • 1711 • 1712 • 1713 • 1714 • 1715 • 1716 • 1717 • 1718 • 1719 • 1720 • 1721 • 1722 • 1723 • 1724 • 1725 • 1726 • 1727 • 1728 • 1729 • 1730 • 1731 • 1732 • 1733 • 1734 • 1735 • 1736 • 1737 • 1738 • 1739 • 1740 • 1741 • 1742 • 1743 • 1744 • 1745 • 1746 • 1747 • 1748 • 1749 • 1750 • 1751 • 1752 • 1753 • 1754 • 1755 • 1756 • 1757 • 1758 • 1759 • 1760 • 1761 • 1762 • 1763 • 1764 • 1765 • 1766 • 1767 • 1768 • 1769 • 1770 • 1771 • 1772 • 1773 • 1774 • 1775 • 1776 • 1777 • 1778 • 1779 • 1780 • 1781 • 1782 • 1783 • 1784 • 1785 • 1786 • 1787 • 1788 • 1789 • 1790 • 1791 • 1792 • 1793 • 1794 • 1795 • 1796 • 1797 • 1798 • 1799 • 1800 • 1801 • 1802 • 1803 • 1804 • 1805 • 1806 • 1807 • 1808 • 1809 • 1810 • 1811 • 1812 • 1813 • 1814 • 1815 • 1816 • 1817 • 1818 • 1819 • 1820 • 1821 • 1822 • 1823 • 1824 • 1825 • 1826 • 1827 • 1828 • 1829 • 1830 • 1831 • 1832 • 1833 • 1834 • 1835 • 1836 • 1837 • 1838 • 1839 • 1840 • 1841 • 1842 • 2010 • 2011 • 2012
{ "source": "wikipedia" }
देव्याः नाम।
{ "source": "wikipedia" }
समाजवादीपक्षः भारतीयराजनैतिकपक्षाणाम् अन्यतमः । अस्य पक्षस्य स्थापना 1992, अक्टुबर् मासस्य चतुर्थदिनाङ्के जाता । वस्तुतः उत्तरप्रदेशराज्ये समाजवादीपक्षस्य अस्तित्व वर्तते । पक्षोऽयं गणतान्त्रिकसमाजतन्त्रं समर्थयति ।जनतादलस्य अवसानानन्तरं यथा भारतीयजनतापक्षस्य उत्पत्तिः तथैव समाजवादीपक्षस्यापि उद्भवः । मुलायमसिंहमहोदयः अस्य पक्षस्य प्रतिष्ठाता । सः उत्तरप्रदेशराज्यस्य मुख्यमन्त्री तथा भारतसर्वकारस्य रक्षामन्त्री आसीत् ।
{ "source": "wikipedia" }
बारा राजस्थानराज्ये स्थितस्य बारामण्डलस्य केन्द्रम् अस्ति ।
{ "source": "wikipedia" }
हिन्दुधर्मः • इतिहासः त्रिमूर्तयःब्रह्मा • विष्णुः • महेश्वरः अन्यदेवताःसरस्वती · लक्ष्मीः · पार्वतीशक्तिः · दुर्गा · कालीगणेशः · सुब्रह्मण्यः · अय्यप्पःरामः · कृष्णःहनूमान्प्रजापतिः · रुद्रःइन्द्रः · अग्निः · वायुः · निॠतिःभूमिः · वरुणः · कुबेरः · ईशानः ब्रह्म · ॐ · ईश्वरःआत्मा · मायाकर्म · संस्काराःपु्रुार्थाःधर्मः · अर्थः · कामः · मोक्षः आस्तिकवादाः साङ्ख्यम् · योगः न्यायः · वैशेषिकम् पूर्वमीमांसाउत्तरमीमांसा /वेदान्तः नास्तिकवादाःचार्वाकवादः बौद्धवादः जैनवादः ऋग्वेदः • यजुर्वेदः सामवेदः • अथर्ववेदः विभागाःसंहिता, ब्राह्मणः,आरण्यकः, उपनिषत् आयुर्वेदः • धनुर्वेदः गान्धर्वेदः • स्थापत्यवेदः शिक्षा · छ्न्दः · व्याकरणम्निरुक्तः · कल्पः · जौतिषम् ऋग्वेदीयःऐतरेयायुजुर्वेदीयाःबृहदारण्यकः · ईशवास्यःतैत्तरीयः · कठः · श्वेताश्वतरः सामवेदीयाः छान्दोग्यः · केनःअथर्ववेदीयाःमुण्डकः · माण्डूक्यः · प्रश्नः ब्रह्मसम्बद्धानिब्रह्मपुराणम् · ब्रह्माण्डपुराणानिब्रह्मवैवर्तपुराणम्मारकाण्डेयपुराणम् · भविष्यपुराणम्विष्णुसम्बद्धानिविष्णुपुराणम् · भागवतपुराणम्नारदपुराणम् · गरुडपुराणम् · पद्मपुराणम्शिवसम्बद्धानिशिवपुराणम् · लिङ्गपुराणम्स्कन्दपुराणम् · अग्निपुराणम् · वायुपुराणम् रामायणम् · महाभारतम् भगवद्गीताधर्मशास्त्रम् · मनुस्मृतिःअर्थशास्त्रम् · योगवासिष्ठःसूत्राणि · स्तोत्राणि · तन्त्राणियोगसूत्राणि हिन्दूसाहित्यम् पूजाः · जपः · भजनम्तपः · ध्यानम्यज्ञम् · होमःतीर्थस्थानानि · नैवेद्यम्हैन्दवमन्दिराणि · विग्रहः · भक्तिः · गर्भाधानसंस्कारः · पुंसवनसंस्कारः · सीमन्तोन्नयनसंस्कारः · जातकर्मसंस्कारः · नामकरणसंस्कारः · कर्णवेधसंस्कारः · निष्क्रमणसंस्कारः · अन्नप्राशनसंस्कारः · चूडाकर्मसंस्कारः · उपनयनसंस्कारः · वेदारम्भसंस्कारः · केशान्तसंस्कारः · समावर्तनसंस्कारः · विवाहसंस्कारः · विवाहाग्निपरिग्रहसंस्कारः · अन्त्येष्टिसंस्कारः वर्ण्यव्यवस्थाब्राह्मणः · क्षत्रियःवैश्यः · शूद्रःआश्रमव्यवस्थाब्रह्मचर्याश्रमः · गृहस्थाश्रमःवानप्रस्थाश्रमः · सन्यासाश्रमः नवरात्रोत्सवः विजयदशमी दीपावली · शिवरात्रिः · होलीविशु · बिहु · · गणेशचतुर्थी · ओणम्रामनवमी · कृष्णजन्माष्टमीरक्षाबन्धनम् प्राचीनाःगौतमः · जैमिनिः · कणादः · कपिलः · मार्काण्डेयः · पतञ्जलिः · वाल्मीकिः · व्यासः मध्यकालीनाःशङ्कराचार्यः · बसवेश्वरः · चैतन्यमहाप्रभुः · जयन्तभट्टः · कबीरदासः · कुमारिलभट्टः · मधुसूदनसरस्वती स्वामिनः · विद्यारण्यः · नामदेवः · निम्बार्कः · प्रभाकरः · रामानुजाचार्यः · वेदान्तदेशिकः · सन्त तुकारामः · तुलिसीदासः · वाचस्पतिमिश्रः · वल्लभाचार्यः आधुनिकाःश्री अरविन्दः · दयनन्दसरस्वती · महात्मागान्धी · कृश्णानन्दः · नारायणगुरुः · प्रभुपादः · श्रीरामकृष्णपरमहंसः · रमणमहर्षिः · सर्वपल्ली राधाकृष्णन् · स्वामी शिवानन्दसरस्वती · विवेकानन्दः · योगानन्दः राष्ट्रानुगुणं सनातनधर्मःसनातनधार्मिकता • सनातनपञ्चाङ्गम्हैन्दवनियमाः • सनातनमूर्तिशिल्पः • हिन्दुत्वम्सनातनतीर्थस्थानानि सनातनधर्मस्य समस्याः • सनातनटीकासनातनः निघण्टुः प्रवेशद्वारम्:सनातनधर्मःप्रवेशद्वारम्:सनातनाध्यत्मिकप्रवेशः सुदीर्घकालं जीवन् अपि मानवः इतोऽपि अधिककालं जीवितुम् इच्छति । एषः मानवस्य स्वभावः । परन्तु तदेव जीवनम् उन्नतध्येयसाधननिमित्तं यदि भवति तर्हि तत् नितरां प्रशस्यते । सप्तर्षिषु अन्यतमस्य भरद्वाजस्य कथा अत्र उत्तमम् उदाहरणम् अस्ति ।भरद्वाजः अत्रिमुनेः पुत्रः आदिकाव्यस्य रामायणास्य कर्तुः वाल्मीकिमुनेः शिष्यः च । सः वेदाध्ययने, देवध्याने च निरतः आसीत् । यदा मरणकालः सन्निहितः तदा इन्द्रस्य ध्यानं कृत्वा - ‘मम आयुः वर्धयतु’ इति प्रार्थितवान् भरद्वाजः ।प्रत्यक्षीभूतः इन्द्रः भरद्वाजम् आत्मना सह किञ्चिद्दूरं नीतवान् । दूरे उन्नताः त्रयः पर्वताः द्दश्यन्ते स्म । इन्द्रः भरद्वाजस्य अञ्जल्यां मुष्टित्रयपरिमिताः सिकताः स्थापितवान् । भरद्वाजः मौनं स्थितवान् आसीत् । "दूरे स्थितानां पर्वतानां महत्वं मनसि निधाय भवान् वदतु -अञ्जल्यां स्थितानां सिकतानां परिमाणं कियत् ?" इति पृष्टवान् इन्द्रः ।"क्व ते पर्वताः क्व च अञ्जलिमिताः सिकताः ! महत् अन्तरम् एतयोः " इति उक्तवान् भरद्वाजः ।तदा इन्द्रः -"भवता ज्ञातं वेदज्ञानम् अपि मुष्टिपरिमितम् एव । भवता पर्वतपरिमितं ज्ञातव्यम् अस्ति " इति उक्तवान् इन्द्रः ।भरद्वाजः मद्वचनात् भीतः सन्- यावत् ज्ञातं तावता अलम् इति वदेत्, अथवा अहङ्कारेण -मया सर्वं ज्ञातम् अस्ति इति वा वदेत्’ इति इन्द्रः चिन्तितवान् आसीत् । भरद्वाजः तु किञ्चित्कालं यावत् मौनं स्थित्वा - "तर्हि ज्ञानं नाम तावत् बृहत् वा ! तत् मया सम्पादनीयम् । भवतः आशीर्वादः अस्ति चेत् तान् त्रीन् अपि पर्वतान् मदीयान् करिष्यामि" इति महता विनयेन उक्तवान् । भरद्वाजस्य द्दढम् आत्मविश्वासम्, उन्नतध्येयं च ज्ञात्वा इन्द्रः आश्चर्यचकितः अभवत् । सः भरद्वाजं शतवर्षपरिमितेन आयुषा अनुगृह्य अद्दश्यतां गतः ।
{ "source": "wikipedia" }
कर्णाटकस्य अष्टाविंशतिलोकसभाक्षेत्रेषु अन्यतमम् अस्ति चित्रदुर्गलोकसभाक्षेत्रम्। अत्र अष्टविधानसभाक्षेत्राणि अन्तर्भवन्ति । तेषु अन्यतमम् अस्ति होसदुर्गविधानसभाक्षेत्रम्। कर्णाटके विधानसभाक्षेत्रेषु अस्य सङ्ख्या 101। होसदुर्गविधानसभाक्षेत्रं मण्डलदृष्ट्या चित्रदुर्गमण्डले अन्तर्भवति । निर्वाचनक्षेत्रदृष्ट्या चित्रदुर्गलोकसभाक्षेत्रे अन्तर्भवति । होसदुर्गविषये अधिकविवरणार्थं होसदुर्गम् इति पृष्ठं पश्यन्तु ।
{ "source": "wikipedia" }
मोंकालिएरी इटली देशस्य एकः नगरं अस्ति । इटली यूरोप दक्षिणे एक: प्राचीन क्षेत्र अस्‍ति ।
{ "source": "wikipedia" }
वैदिकसाहित्यस्य जगति ब्रह्मवादिन्याः, विदुष्याः गार्गी इति नाम बहुप्रसिद्धम् । एतस्याः पितुः नाम वचक्नुः । एतस्य पुत्री इति कारणेन एतस्याः वाचक्नवी इत्यपि नाम अस्ति । किन्तु एतस्याः मूलनाम किम् आसीत् इति न ज्ञातम् । गर्गगोत्रे जन्म प्राप्तवती इति कारणेन एषा एतां गार्गी सम्बोधयन्ति । एतदेव नाम प्रसिद्धमभवत् । बृहदारण्यकोपनिषदि एतस्याः विषये एवं विवृतम् । कदाचित् विदेहराजः जनकः कञ्चित् यज्ञं कृतवान् । तस्मिन् यज्ञे कुरोः पाञ्चालस्य इत्याद्यनेकदेशानां ब्राह्मणविद्वांसः सम्मिलिताः आसन् । स्वयं जनकः पण्डितः ज्ञानी च आसीत् । तस्य मनसि तत्र आगतेषु कः अधिकतत्त्ववेत्ता पण्डितः च स्यात् ? इति ज्ञातुम् इच्छा अभवत् । तदर्थं तस्य गोशालायां विद्यमानम् एकसहस्रगाः पणं स्थापितवान् । प्रत्येकस्याः धेनोः श्रृङ्गेऽपि दशसुवर्णं बद्धवान् । भवत्सु यः अधिकब्रह्मवेत्तः सः एताः धेनूः नेतुं शक्नोति इति घोषितवान् जनकमहाराजः । किन्तु गाः स्वीकर्तुं कोऽपि अग्रे नागतवान् । यःकोऽपि आगच्छति चेदपि सः तर्के, शास्त्रार्थे सर्वान् ब्राह्मणान् जेतव्यम् । तद् कुत्र भवति ? तेभ्यः स्वेषां ब्रह्मवेत्ततायामेव शङ्का आगता । सूक्ष्मतया एवं चिन्तयित्वा सर्वे तूष्णीम् उपविष्टवन्तः । एतद् दृष्ट्वा याज्ञवल्क्यः ताः धेनूः स्वीकृत्य चलतु । इति शिष्यं सामवेदाध्यायिं सोमदेवं वदति । एतद् श्रुत्वा ब्राह्मणवर्गः क्षुब्धाः अभवन् । विदेहराजस्य होता अश्वलः याज्ञवल्क्यं अपृच्छत् भवान् सर्वेषामपेक्षया अधिकब्रह्मवेत्ता वा ? इति । तदा याज्ञवल्क्यः विनम्रः अवदत् । अत्रत्यब्रह्मवेतृभ्यः नमस्करोमि । किन्तु मह्यं धेनूनाम् आवश्यकता अस्ति । अतः नयन् अस्मि इति । अनन्तरं किम् ? शास्त्रार्थः आरब्धः एव । प्रत्येकः ब्राह्मणविद्वान् अपि याज्ञवल्क्याय प्रश्नान् अपृच्छत् । तर्काय प्रचोदनं ददाति । किन्तु सर्वेभ्यः प्रश्नेभ्यः अपि एषः धैर्येण उत्तरं ददाति । जरत्कारुगोत्रस्य आर्तभागः, लाह्यायनि, भुज्युः, चाक्रायणः, उषस्तः, कौषितकेयः, कहोलः इत्यादि विद्वांसः वादं कृत्वा मौनेन स्थितवन्तः ।किन्तु तस्मिन् समूहे गार्गी अपि आसीत् । काचित् स्त्री वादं करोति वा ? तदपि तादृशआनां विदुषां पुरतः ? इति विद्वांसः अपहास्यं कृतवन्तः । किन्तु गार्गी न भीता । धैर्येण याज्ञवल्क्येन सह वादं कर्तुम् आरब्धवती । भगवन्, एतानि सर्वाणि पार्थिववस्तूनि जले सन्ति । किन्तु जलं कस्मिन् अस्ति ? इति पृष्टवती । जलं वायौ सम्मिलितमस्ति इति याज्ञवल्क्यः उत्तरं दत्तवान् । एवं वादः प्रतिवादाः वायोः, आकाशस्य, अन्तरिक्षस्य, गन्धर्वलोकस्य, आदित्यलोकस्य, चन्द्रलोकस्य, नक्षत्रलोकस्य, देवलोकस्य, इन्द्रलोकस्य, प्रजापतिलोकस्य विषये अभवन् । प्रश्नोत्तराणि अभवन् । याज्ञवल्क्यः गार्ग्याः ब्रह्मज्ञानम् अभवत् । अतः सः तस्याः बहुधाप्रशंसां कृतवान् । ब्रह्मलोकः कस्मिन् सम्मिलितः अस्ति ? इति गार्गी आग्रहेण पुनः पृष्टवती । गार्गि, एषः कश्चित् अतीतः प्रश्नः । अत्र उत्तरस्य सीमा एव अस्ति । एतस्य अनन्तरम् अन्यप्रश्नः नागच्छेत् । तथा करोति चेत् भवत्याः शिरः छिन्नं भवति । विदुषी गार्गी याज्ञवल्क्यस्य अन्तर्भावं ज्ञात्वा, अन्यान् तात्विकप्रश्नान् पृष्टवती । उत्तरं यच्छन् सः ऋषिः अक्षरतत्त्वं, परब्रह्मं, परमात्मतत्त्वं च उत्तमरीत्या निरूपितवान् । तदा सा एव याज्ञवल्क्यस्य अपेक्षया उत्तमः ब्रह्मवेत्ता नास्ति इति घोषितवती, याज्ञवल्क्यः अपि गार्ग्याः विद्वत्तायाः श्रेष्ठत्वस्य, तस्याः ज्ञानस्य च श्लाघनां कृतवान् । एवं परस्पराणां श्लाघनानि तयोः विशालहृदयं प्रतिपादयन्ति । तावत्पर्यन्तम् एतादृशेषु वादेषु स्त्रियः अधिकतया भागं न गृह्णन्ति स्म । एषा तद् साधयित्वा भारतस्य स्त्रीरत्नम् अभवत् ।
{ "source": "wikipedia" }
नागपुरमण्डलं महाराष्ट्रराज्ये स्थितं मण्डलम् । अस्य मण्डलस्य केन्द्रं नागपुर इत्येतन्नगरम् | नारङ्गफलानाम् उत्पादने मण्डलमिदम् अग्रस्थाने वर्तते । भारतदेशस्य मध्यबिन्दुः अस्मिन्नेव मण्डले अस्ति । महाराष्ट्रराज्यस्य द्वितीया राजधानी अस्ति नागपुर इत्येतन्नगरम् । भारतदेशस्य स्वच्छेषु हरितेषु च मण्डलेषु द्वितीये स्थाने विराजते मण्डलमिदम् । आभारतं व्याघ्र-राजधानी इत्यपि ख्यातिः अस्य मण्डलस्य । नागपुरमण्डलस्य विस्तारः 9,892 चतुरस्रकिलोमीटर्मितः अस्ति । अस्य मण्डलस्य पूर्वदिशि भण्डारामण्डलं, पश्चिमदिशि अमरावतीमण्डलम्, उत्तरदिशि मध्यप्रदेशराज्यं, दक्षिणदिशि वर्धामण्डलम् अस्ति । अस्मिन् मण्डले 1,205 मिल्लीमीटर्मितः वार्षिकवृष्टिपातः भवति । अस्य मण्डलस्य मुख्यनदी वैनगङ्गा अस्ति । मण्डलेऽस्मिन् नैसर्गिकाः, मानवनिर्मिताः च बहवः तडागाः सन्ति । मण्डलेऽस्मिन् सामान्यतः उष्णं, शुष्कं च वातावरणं विद्यते । अस्मिन् परिसरे पाषाणयुगात् मानवानां निवासः अस्ति इति पुरातत्त्वीय-उत्खननेभ्यः ज्ञायते । मण्डलेऽस्मिन् राष्ट्रकूट-वाकाटक-चालुक्य-यादव-मुघल-मराठाराजानाम् आधिपत्यमासीत् । मण्डलमिदं कन्हाननद्याः उपनदी नाग इत्यस्याः तटे अस्ति अतः 'नागपुर' इति नाम । मराठासाम्राज्यानन्तरम् अयं परिसरः आङ्ग्लाधिपत्ये गतः । 1947 तमे वर्षे 'सेन्ट्रल प्रोव्हिन्स् एण्ड बेरार' इति नाम्ना अयं परिसरः भारतदेशस्य मध्यप्रदेशराज्ये समाविष्टः । अनन्तरं यदा 1956 तमे वर्षे भाषाधारेण राज्यनिर्मितिः जाता तदा मण्डलत्वेन अयं परिसरः महाराष्ट्रराज्ये समाविष्टः जातः । नागपुरपरिसरस्य इतिहासः वर्धामण्डले उपलब्धात् दशमे शतके लिखितात् ताम्रपत्रात् ज्ञातुं शक्यते । 1 जानेवारी 1877 दिनाङ्के भारतदेशस्य प्रथमः वस्त्रोद्यमः-'सेण्ट्रल इण्डिया स्पिनिङ्ग एण्ड विविङ्ग कं.लि.' नाम्ना टाटा-समूहेन अत्रैव स्थापितः । 1956 तमे वर्षे बाबासाहेब आम्बेडकर महोदयः स्वस्य अनुयायिभिः सह बौद्धधर्मं प्रविष्टवान् । अयम् ऐतिहासिकप्रसङ्गोऽपि अत्रस्थः, तदर्थं 'दीक्षाभूमिः' इति स्मारकम् अपि स्थापितम् । नागपुरमण्डलस्य जनसङ्ख्या 46,53,570 अस्ति । अस्मिन् 23,58,975 पुरुषाः, 22,68,595 महिलाः च सन्ति । अस्मिन् मण्डले प्रतिचतुरस्रकिलोमीटर्मिते क्षेत्रे 470 जनाः निवसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् 470 जनाः । 2001-2011 दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः 14.40% आसीत् । अत्र पुं-स्त्री अनुपातः 1000-951 अस्ति । अत्र साक्षरता 88.39% अस्ति । यवनालः, गोधूमः, कार्पासः, कलायः, चणकः, 'जवस', नारङ्गफलम् इत्यादीनि नागपुरमण्डलस्य प्रमुखसस्योत्पादनानि सन्ति । नारङ्गफलानि आभारतं तु प्रसिद्धानि सन्ति एव, विदेशविक्रयणमपि भवति । वस्त्रोद्यमाः, तमाखुनालि-उत्पादनोद्यमाः, खाद्यतैलनिर्माणोद्यमाः, कर्गजोद्यमाः च प्रचलन्ति अत्र । मण्डलेऽस्मिन् जल-विद्युत्-इतरसंसाधनानां प्राचुर्यात् उद्यमानां विकासः जायमानः अस्ति । अस्मिन् मण्डले चतुर्दश-उपमण्डलानि सन्ति । तानि- मण्डलेऽस्मिन् मराठीभाषा तथा मराठीभाषाप्रकारः 'वर्हाडी', हिन्दी इत्येताः मुख्यभाषाः प्रचलन्ति । भारतदेशे द्वितीयं हरितं, स्वच्छं च मण्डलमिदम् । दीपावलिः, होलिका, 'दसरा', गणेशोत्सवः, नवरात्र्युत्सवः इत्यादयः अत्रस्थजनानां प्रमुखोत्सवाः सन्ति । सिद्धरामेश्वरमन्दिरस्य यात्रा भवति, जनाः सोत्साहेन भागं वहन्ति । सार्वजनिकोत्सवेषु 'मानवी वाघ'-व्याघ्ररूपं धारयन्तः जनाः सहभागिनः भवन्ति । महाराष्ट्रशासनपक्षतः कालिदास-उत्सवः प्रतिवर्षं प्रचलति । विदर्भ इति महाराष्ट्रविभागे निवसतां जनानां 'मारबत' इति विशिष्टोत्सवः । आङ्ग्लप्रशासनसमये बाङ्काबाई नामिका महिला आसीत्, सा आङ्ग्लप्रशासकैः सह योगम् अकुर्वत् । अस्य प्रसङ्गस्य निषेधं सामान्यजनाः 'मारबत-बडग्या' इत्येतायां यात्रायां दर्शयन्ति । इदानीं दुष्टप्रवृत्तिनिवारणार्थम् इयं यात्रा भवति । बाङ्काबाई, तस्याः पतिः बडगा तथा दुष्टप्रवृत्तीनां ‌मूर्तीः कृत्वा शोभायात्रा भवति अनन्तरं तेषां मूर्तीनां दहनं जनाः कुर्वन्ति । मण्डलेऽस्मिन् बहूनि प्रसिद्धानि वीक्षणीयस्थलानि सन्ति - 1 ऐतिहासिकस्थलानि - 2 निसर्गरम्यस्थलानि - 3 इतर-वीक्षणीयस्थलानि -
{ "source": "wikipedia" }
1236 तमः वर्षः ग्रेगोरी-कालगणनायाम् एकः अधिवर्षः आसीत्। • 2 • 3 • 4 • 5 • 6 • 7 • 8 • 9 • 10 • 11 • 12 • 13 • 14 • 15 • 16 • 17 • 18 • 19 • 20 • 21 • 22 • 23 • 24 • 25 • 26 • 27 • 28 • 29 • 30 • 31 • 32 • 33 • 34 • 35 • 36 • 37 • 38 • 39 • 40 • 41 • 42 • 43 • 44 • 45 • 46 • 47 • 48 • 49 • 50 • 51 • 52 • 53 • 54 • 55 • 56 • 57 • 58 • 59 • 60 • 61 • 62 • 63 • 64 • 65 • 66 • 67 • 68 • 69 • 70 • 71 • 72 • 73 • 74 • 75 • 76 • 77 • 78 • 79 • 80 • 81 • 82 • 83 • 84 • 85 • 86 • 87 • 88 • 89 • 90 • 91 • 92 • 93 • 94 • 95 • 96 • 97 • 98 • 99 • 100 • 101 • 102 • 103 • 104 • 105 • 106 • 107 • 108 • 109 • 110 • 111 • 112 • 113 • 114 • 115 • 116 • 117 • 118 • 119 • 120 • 121 • 122 • 123 • 124 • 125 • 126 • 127 • 128 • 129 • 130 • 131 • 132 • 133 • 134 • 135 • 137 • 138 • 139 • 140 • 141 • 142 • 143 • 144 • 145 • 146 • 147 • 148 • 149 • 150 • 151 • 152 • 153 • 154 • 155 • 156 • 157 • 158 • 159 • 160 • 161 • 162 • 163 • 164 • 165 • 166 • 167 • 168 • 169 • 170 • 171 • 172 • 173 • 174 • 175 • 176 • 177 • 178 • 179 • 180 • 181 • 182 • 183 • 184 • 185 • 186 • 187 • 188 • 189 • 190 • 191 • 192 • 193 • 194 • 195 • 196 • 197 • 198 • 199 • 200 • 201 • 202 • 203 • 204 • 205 • 206 • 207 • 208 • 209 • 210 • 211 • 212 • 213 • 214 • 215 • 216 • 217 • 218 • 219 • 220 • 221 • 222 • 223 • 224 • 225 • 226 • 227 • 228 • 229 • 230 • 231 • 232 • 233 • 234 • 235 • 236 • 237 • 238 • 239 • 240 • 241 • 242 • 243 • 244 • 245 • 246 • 247 • 248 • 249 • 250 • 251 • 252 • 253 • 254 • 255 • 256 • 257 • 258 • 259 • 260 • 261 • 262 • 263 • 264 • 265 • 266 • 267 • 268 • 269 • 270 • 271 • 272 • 273 • 274 • 275 • 276 • 277 • 278 • 279 • 280 • 281 • 282 • 283 • 284 • 285 • 286 • 287 • 288 • 289 • 290 • 291 • 292 • 293 • 294 • 295 • 296 • 297 • 298 • 299 • 300 • 301 • 302 • 303 • 304 • 305 • 306 • 307 • 308 • 309 • 310 • 311 • 312 • 313 • 314 • 315 • 316 • 317 • 318 • 319 • 320 • 321 • 322 • 323 • 324 • 325 • 326 • 327 • 328 • 329 • 330 • 331 • 332 • 333 • 334 • 335 • 336 • 337 • 338 • 339 • 340 • 341 • 342 • 343 • 344 • 345 • 346 • 347 • 348 • 349 • 350 • 351 • 352 • 353 • 354 • 355 • 356 • 357 • 358 • 359 • 360 • 361 • 362 • 363 • 364 • 365 • 366 • 367 • 368 • 369 • 370 • 371 • 372 • 373 • 374 • 375 • 376 • 377 • 378 • 379 • 380 • 381 • 382 • 383 • 384 • 385 • 386 • 387 • 388 • 389 • 390 • 391 • 392 • 393 • 394 • 395 • 396 • 397 • 398 • 399 • 400 • 401 • 402 • 403 • 404 • 405 • 406 • 407 • 408 • 409 • 410 • 411 • 412 • 413 • 414 • 415 • 416 • 417 • 418 • 419 • 420 • 421 • 422 • 423 • 424 • 425 • 426 • 427 • 428 • 429 • 430 • 431 • 432 • 433 • 434 • 435 • 436 • 437 • 438 • 439 • 440 • 441 • 442 • 443 • 444 • 445 • 446 • 447 • 448 • 449 • 450 • 451 • 452 • 453 • 454 • 455 • 456 • 457 • 458 • 459 • 460 • 461 • 462 • 463 • 464 • 465 • 466 • 467 • 468 • 469 • 470 • 471 • 472 • 473 • 474 • 475 • 476 • 477 • 478 • 479 • 480 • 481 • 482 • 483 • 484 • 485 • 486 • 487 • 488 • 489 • 490 • 491 • 492 • 493 • 494 • 495 • 496 • 497 • 498 • 499 • 500 • 501 • 502 • 503 • 504 • 505 • 506 • 507 • 508 • 509 • 510 • 511 • 512 • 513 • 514 • 515 • 516 • 517 • 518 • 519 • 520 • 521 • 522 • 523 • 524 • 525 • 526 • 527 • 528 • 529 • 530 • 531 • 532 • 533 • 534 • 535 • 536 • 537 • 538 • 539 • 540 • 541 • 542 • 543 • 544 • 545 • 546 • 547 • 548 • 549 • 550 • 551 • 552 • 553 • 554 • 555 • 556 • 557 • 558 • 559 • 560 • 561 • 562 • 563 • 564 • 565 • 566 • 567 • 568 • 569 • 570 • 571 • 572 • 573 • 574 • 575 • 576 • 577 • 578 • 579 • 580 • 581 • 582 • 583 • 584 • 585 • 586 • 587 • 588 • 589 • 590 • 591 • 592 • 593 • 594 • 595 • 596 • 597 • 598 • 599 • 600 • 601 • 602 • 603 • 604 • 605 • 606 • 607 • 608 • 609 • 610 • 611 • 612 • 613 • 614 • 615 • 616 • 617 • 618 • 619 • 620 • 621 • 622 • 623 • 624 • 625 • 626 • 627 • 628 • 629 • 630 • 631 • 632 • 633 • 634 • 635 • 636 • 637 • 638 • 639 • 640 • 641 • 642 • 643 • 644 • 645 • 646 • 647 • 648 • 649 • 650 • 651 • 652 • 653 • 654 • 655 • 656 • 657 • 658 • 659 • 660 • 661 • 662 • 663 • 664 • 665 • 666 • 667 • 668 • 669 • 670 • 671 • 672 • 673 • 674 • 675 • 676 • 677 • 678 • 679 • 680 • 681 • 682 • 683 • 684 • 685 • 686 • 687 • 688 • 689 • 690 • 691 • 692 • 693 • 694 • 695 • 696 • 697 • 698 • 699 • 700 • 701 • 702 • 703 • 704 • 705 • 706 • 707 • 708 • 709 • 710 • 711 • 712 • 713 • 714 • 715 • 716 • 717 • 718 • 719 • 720 • 721 • 722 • 723 • 724 • 725 • 726 • 727 • 728 • 729 • 730 • 731 • 732 • 733 • 734 • 735 • 736 • 737 • 738 • 739 • 740 • 741 • 742 • 743 • 744 • 745 • 746 • 747 • 748 • 749 • 750 • 751 • 752 • 753 • 754 • 755 • 756 • 757 • 758 • 759 • 760 • 761 • 762 • 763 • 764 • 765 • 766 • 767 • 768 • 769 • 770 • 771 • 772 • 773 • 774 • 775 • 776 • 777 • 778 • 779 • 780 • 781 • 782 • 783 • 784 • 785 • 786 • 787 • 788 • 789 • 790 • 791 • 792 • 793 • 794 • 795 • 796 • 797 • 798 • 799 • 800 • 801 • 802 • 803 • 804 • 805 • 806 • 807 • 808 • 809 • 810 • 811 • 812 • 813 • 814 • 815 • 816 • 817 • 818 • 819 • 820 • 821 • 822 • 823 • 824 • 825 • 826 • 827 • 828 • 829 • 830 • 831 • 832 • 833 • 834 • 835 • 836 • 837 • 838 • 839 • 840 • 841 • 842 • 843 • 844 • 845 • 846 • 847 • 848 • 849 • 850 • 851 • 852 • 853 • 854 • 855 • 856 • 857 • 858 • 859 • 860 • 861 • 862 • 863 • 864 • 865 • 866 • 867 • 868 • 869 • 870 • 871 • 872 • 873 • 874 • 875 • 876 • 877 • 878 • 879 • 880 • 881 • 882 • 883 • 884 • 885 • 886 • 887 • 888 • 889 • 890 • 891 • 892 • 893 • 894 • 895 • 896 • 897 • 898 • 899 • 900 • 901 • 902 • 903 • 904 • 905 • 906 • 907 • 908 • 909 • 910 • 911 • 912 • 913 • 914 • 915 • 916 • 917 • 918 • 919 • 920 • 921 • 922 • 923 • 924 • 925 • 926 • 927 • 928 • 929 • 930 • 931 • 932 • 933 • 934 • 935 • 936 • 937 • 938 • 939 • 940 • 941 • 942 • 943 • 944 • 945 • 946 • 947 • 948 • 949 • 950 • 951 • 952 • 953 • 954 • 955 • 956 • 957 • 958 • 959 • 960 • 961 • 962 • 963 • 964 • 965 • 966 • 967 • 968 • 969 • 970 • 971 • 972 • 973 • 974 • 975 • 976 • 977 • 978 • 979 • 980 • 981 • 982 • 983 • 984 • 985 • 986 • 987 • 988 • 989 • 990 • 991 • 992 • 993 • 994 • 995 • 996 • 997 • 998 • 999 • 1000 • 1001 • 1002 • 1003 • 1004 • 1005 • 1006 • 1007 • 1008 • 1009 • 1010 • 1011 • 1012 • 1013 • 1014 • 1015 • 1016 • 1017 • 1018 • 1019 • 1020 • 1021 • 1022 • 1023 • 1024 • 1025 • 1026 • 1027 • 1028 • 1029 • 1030 • 1031 • 1032 • 1033 • 1034 • 1035 • 1036 • 1037 • 1038 • 1039 • 1040 • 1041 • 1042 • 1043 • 1044 • 1045 • 1046 • 1047 • 1048 • 1049 • 1050 • 1051 • 1052 • 1053 • 1054 • 1055 • 1056 • 1057 • 1058 • 1059 • 1060 • 1061 • 1062 • 1063 • 1064 • 1065 • 1066 • 1067 • 1068 • 1069 • 1070 • 1071 • 1072 • 1073 • 1074 • 1075 • 1076 • 1077 • 1078 • 1079 • 1080 • 1081 • 1082 • 1083 • 1084 • 1085 • 1086 • 1087 • 1088 • 1089 • 1090 • 1091 • 1092 • 1093 • 1094 • 1095 • 1096 • 1097 • 1098 • 1099 • 1100 • 1101 • 1102 • 1103 • 1104 • 1105 • 1106 • 1107 • 1108 • 1109 • 1110 • 1111 • 1112 • 1113 • 1114 • 1115 • 1116 • 1117 • 1118 • 1119 • 1120 • 1121 • 1122 • 1123 • 1124 • 1125 • 1126 • 1127 • 1128 • 1129 • 1130 • 1131 • 1132 • 1133 • 1134 • 1135 • 1136 • 1137 • 1138 • 1139 • 1140 • 1141 • 1142 • 1143 • 1144 • 1145 • 1146 • 1147 • 1148 • 1149 • 1150 • 1151 • 1152 • 1153 • 1154 • 1155 • 1156 • 1157 • 1158 • 1159 • 1160 • 1161 • 1162 • 1163 • 1164 • 1165 • 1166 • 1167 • 1168 • 1169 • 1170 • 1171 • 1172 • 1173 • 1174 • 1175 • 1176 • 1177 • 1178 • 1179 • 1180 • 1181 • 1182 • 1183 • 1184 • 1185 • 1186 • 1187 • 1188 • 1189 • 1190 • 1191 • 1192 • 1193 • 1194 • 1195 • 1196 • 1197 • 1198 • 1199 • 1200 • 1201 • 1202 • 1203 • 1204 • 1205 • 1206 • 1207 • 1208 • 1209 • 1210 • 1211 • 1212 • 1213 • 1214 • 1215 • 1216 • 1217 • 1218 • 1219 • 1220 • 1221 • 1222 • 1223 • 1224 • 1225 • 1226 • 1227 • 1228 • 1229 • 1230 • 1231 • 1232 • 1233 • 1234 • 1235 • 1236 • 1237 • 1238 • 1239 • 1240 • 1241 • 1242 • 1243 • 1244 • 1245 • 1246 • 1247 • 1248 • 1249 • 1250 • 1251 • 1252 • 1253 • 1254 • 1255 • 1256 • 1257 • 1258 • 1259 • 1260 • 1261 • 1262 • 1263 • 1264 • 1265 • 1266 • 1267 • 1268 • 1269 • 1270 • 1271 • 1272 • 1273 • 1274 • 1275 • 1276 • 1277 • 1278 • 1279 • 1280 • 1281 • 1282 • 1283 • 1284 • 1285 • 1286 • 1287 • 1288 • 1289 • 1290 • 1291 • 1292 • 1293 • 1294 • 1295 • 1296 • 1297 • 1298 • 1299 • 1300 • 1301 • 1302 • 1303 • 1304 • 1305 • 1306 • 1307 • 1308 • 1309 • 1310 • 1311 • 1312 • 1313 • 1314 • 1315 • 1316 • 1317 • 1318 • 1319 • 1320 • 1321 • 1322 • 1323 • 1324 • 1325 • 1326 • 1327 • 1328 • 1329 • 1330 • 1331 • 1332 • 1333 • 1334 • 1335 • 1336 • 1337 • 1338 • 1339 • 1340 • 1341 • 1342 • 1343 • 1344 • 1345 • 1346 • 1347 • 1348 • 1349 • 1350 • 1351 • 1352 • 1353 • 1354 • 1355 • 1356 • 1357 • 1358 • 1359 • 1360 • 1361 • 1362 • 1363 • 1364 • 1365 • 1366 • 1367 • 1368 • 1369 • 1370 • 1371 • 1372 • 1373 • 1374 • 1375 • 1376 • 1377 • 1378 • 1379 • 1380 • 1381 • 1382 • 1383 • 1384 • 1385 • 1386 • 1387 • 1388 • 1389 • 1390 • 1391 • 1392 • 1393 • 1394 • 1395 • 1396 • 1397 • 1398 • 1399 • 1400 • 1401 • 1402 • 1403 • 1404 • 1405 • 1406 • 1407 • 1408 • 1409 • 1410 • 1411 • 1412 • 1413 • 1414 • 1415 • 1416 • 1417 • 1418 • 1419 • 1420 • 1421 • 1422 • 1423 • 1424 • 1425 • 1426 • 1427 • 1428 • 1429 • 1430 • 1431 • 1432 • 1433 • 1434 • 1435 • 1436 • 1437 • 1438 • 1439 • 1440 • 1441 • 1442 • 1443 • 1444 • 1445 • 1446 • 1447 • 1448 • 1449 • 1450 • 1451 • 1452 • 1453 • 1454 • 1455 • 1456 • 1457 • 1458 • 1459 • 1460 • 1461 • 1462 • 1463 • 1464 • 1465 • 1466 • 1467 • 1468 • 1469 • 1470 • 1471 • 1472 • 1473 • 1474 • 1475 • 1476 • 1477 • 1478 • 1479 • 1480 • 1481 • 1482 • 1483 • 1484 • 1485 • 1486 • 1487 • 1488 • 1489 • 1490 • 1491 • 1492 • 1493 • 1494 • 1495 • 1496 • 1497 • 1498 • 1499 • 1500 • 1501 • 1502 • 1503 • 1504 • 1505 • 1506 • 1507 • 1509 • 1510 • 1511 • 1512 • 1513 • 1514 • 1515 • 1516 • 1517 • 1518 • 1519 • 1520 • 1521 • 1522 • 1523 • 1524 • 1525 • 1526 • 1527 • 1528 • 1529 • 1530 • 1531 • 1532 • 1533 • 1534 • 1535 • 1536 • 1537 • 1538 • 1539 • 1540 • 1541 • 1542 • 1543 • 1544 • 1545 • 1546 • 1547 • 1548 • 1549 • 1550 • 1551 • 1552 • 1553 • 1554 • 1555 • 1556 • 1557 • 1558 • 1559 • 1560 • 1561 • 1562 • 1563 • 1564 • 1565 • 1566 • 1567 • 1568 • 1569 • 1570 • 1571 • 1572 • 1573 • 1574 • 1575 • 1576 • 1577 • 1578 • 1579 • 1580 • 1581 • 1582 • 1583 • 1584 • 1585 • 1586 • 1587 • 1588 • 1589 • 1590 • 1591 • 1592 • 1593 • 1594 • 1595 • 1596 • 1597 • 1598 • 1599 • 1600 • 1601 • 1602 • 1603 • 1604 • 1605 • 1606 • 1607 • 1608 • 1609 • 1610 • 1611 • 1612 • 1613 • 1614 • 1615 • 1616 • 1617 • 1618 • 1619 • 1620 • 1621 • 1622 • 1623 • 1624 • 1625 • 1626 • 1627 • 1628 • 1629 • 1630 • 1631 • 1632 • 1633 • 1634 • 1635 • 1636 • 1637 • 1638 • 1639 • 1640 • 1641 • 1642 • 1643 • 1644 • 1645 • 1646 • 1647 • 1648 • 1649 • 1650 • 1651 • 1652 • 1653 • 1654 • 1655 • 1656 • 1657 • 1658 • 1659 • 1660 • 1661 • 1662 • 1663 • 1664 • 1665 • 1666 • 1667 • 1668 • 1669 • 1670 • 1671 • 1672 • 1673 • 1674 • 1675 • 1676 • 1677 • 1678 • 1679 • 1680 • 1681 • 1682 • 1683 • 1684 • 1685 • 1686 • 1687 • 1688 • 1689 • 1690 • 1691 • 1692 • 1693 • 1694 • 1695 • 1696 • 1697 • 1698 • 1699 • 1700 • 1701 • 1702 • 1703 • 1704 • 1705 • 1706 • 1707 • 1708 • 1709 • 1710 • 1711 • 1712 • 1713 • 1714 • 1715 • 1716 • 1717 • 1718 • 1719 • 1720 • 1721 • 1722 • 1723 • 1724 • 1725 • 1726 • 1727 • 1728 • 1729 • 1730 • 1731 • 1732 • 1733 • 1734 • 1735 • 1736 • 1737 • 1738 • 1739 • 1740 • 1741 • 1742 • 1743 • 1744 • 1745 • 1746 • 1747 • 1748 • 1749 • 1750 • 1751 • 1752 • 1753 • 1754 • 1755 • 1756 • 1757 • 1758 • 1759 • 1760 • 1761 • 1762 • 1763 • 1764 • 1765 • 1766 • 1767 • 1768 • 1769 • 1770 • 1771 • 1772 • 1773 • 1774 • 1775 • 1776 • 1777 • 1778 • 1779 • 1780 • 1781 • 1782 • 1783 • 1784 • 1785 • 1786 • 1787 • 1788 • 1789 • 1790 • 1791 • 1792 • 1793 • 1794 • 1795 • 1796 • 1797 • 1798 • 1799 • 1800 • 1801 • 1802 • 1803 • 1804 • 1805 • 1806 • 1807 • 1808 • 1809 • 1810 • 1811 • 1812 • 1813 • 1814 • 1815 • 1816 • 1817 • 1818 • 1819 • 1820 • 1821 • 1822 • 1823 • 1824 • 1825 • 1826 • 1827 • 1828 • 1829 • 1830 • 1831 • 1832 • 1833 • 1834 • 1835 • 1836 • 1837 • 1838 • 1839 • 1840 • 1841 • 1842 • 2010 • 2011 • 2012
{ "source": "wikipedia" }
1250 तमः वर्षः ग्रेगोरी-कालगणनायाम् एकः साधारण-वर्षः आसीत्। • 2 • 3 • 4 • 5 • 6 • 7 • 8 • 9 • 10 • 11 • 12 • 13 • 14 • 15 • 16 • 17 • 18 • 19 • 20 • 21 • 22 • 23 • 24 • 25 • 26 • 27 • 28 • 29 • 30 • 31 • 32 • 33 • 34 • 35 • 36 • 37 • 38 • 39 • 40 • 41 • 42 • 43 • 44 • 45 • 46 • 47 • 48 • 49 • 50 • 51 • 52 • 53 • 54 • 55 • 56 • 57 • 58 • 59 • 60 • 61 • 62 • 63 • 64 • 65 • 66 • 67 • 68 • 69 • 70 • 71 • 72 • 73 • 74 • 75 • 76 • 77 • 78 • 79 • 80 • 81 • 82 • 83 • 84 • 85 • 86 • 87 • 88 • 89 • 90 • 91 • 92 • 93 • 94 • 95 • 96 • 97 • 98 • 99 • 100 • 101 • 102 • 103 • 104 • 105 • 106 • 107 • 108 • 109 • 110 • 111 • 112 • 113 • 114 • 115 • 116 • 117 • 118 • 119 • 120 • 121 • 122 • 123 • 124 • 125 • 126 • 127 • 128 • 129 • 130 • 131 • 132 • 133 • 134 • 135 • 137 • 138 • 139 • 140 • 141 • 142 • 143 • 144 • 145 • 146 • 147 • 148 • 149 • 150 • 151 • 152 • 153 • 154 • 155 • 156 • 157 • 158 • 159 • 160 • 161 • 162 • 163 • 164 • 165 • 166 • 167 • 168 • 169 • 170 • 171 • 172 • 173 • 174 • 175 • 176 • 177 • 178 • 179 • 180 • 181 • 182 • 183 • 184 • 185 • 186 • 187 • 188 • 189 • 190 • 191 • 192 • 193 • 194 • 195 • 196 • 197 • 198 • 199 • 200 • 201 • 202 • 203 • 204 • 205 • 206 • 207 • 208 • 209 • 210 • 211 • 212 • 213 • 214 • 215 • 216 • 217 • 218 • 219 • 220 • 221 • 222 • 223 • 224 • 225 • 226 • 227 • 228 • 229 • 230 • 231 • 232 • 233 • 234 • 235 • 236 • 237 • 238 • 239 • 240 • 241 • 242 • 243 • 244 • 245 • 246 • 247 • 248 • 249 • 250 • 251 • 252 • 253 • 254 • 255 • 256 • 257 • 258 • 259 • 260 • 261 • 262 • 263 • 264 • 265 • 266 • 267 • 268 • 269 • 270 • 271 • 272 • 273 • 274 • 275 • 276 • 277 • 278 • 279 • 280 • 281 • 282 • 283 • 284 • 285 • 286 • 287 • 288 • 289 • 290 • 291 • 292 • 293 • 294 • 295 • 296 • 297 • 298 • 299 • 300 • 301 • 302 • 303 • 304 • 305 • 306 • 307 • 308 • 309 • 310 • 311 • 312 • 313 • 314 • 315 • 316 • 317 • 318 • 319 • 320 • 321 • 322 • 323 • 324 • 325 • 326 • 327 • 328 • 329 • 330 • 331 • 332 • 333 • 334 • 335 • 336 • 337 • 338 • 339 • 340 • 341 • 342 • 343 • 344 • 345 • 346 • 347 • 348 • 349 • 350 • 351 • 352 • 353 • 354 • 355 • 356 • 357 • 358 • 359 • 360 • 361 • 362 • 363 • 364 • 365 • 366 • 367 • 368 • 369 • 370 • 371 • 372 • 373 • 374 • 375 • 376 • 377 • 378 • 379 • 380 • 381 • 382 • 383 • 384 • 385 • 386 • 387 • 388 • 389 • 390 • 391 • 392 • 393 • 394 • 395 • 396 • 397 • 398 • 399 • 400 • 401 • 402 • 403 • 404 • 405 • 406 • 407 • 408 • 409 • 410 • 411 • 412 • 413 • 414 • 415 • 416 • 417 • 418 • 419 • 420 • 421 • 422 • 423 • 424 • 425 • 426 • 427 • 428 • 429 • 430 • 431 • 432 • 433 • 434 • 435 • 436 • 437 • 438 • 439 • 440 • 441 • 442 • 443 • 444 • 445 • 446 • 447 • 448 • 449 • 450 • 451 • 452 • 453 • 454 • 455 • 456 • 457 • 458 • 459 • 460 • 461 • 462 • 463 • 464 • 465 • 466 • 467 • 468 • 469 • 470 • 471 • 472 • 473 • 474 • 475 • 476 • 477 • 478 • 479 • 480 • 481 • 482 • 483 • 484 • 485 • 486 • 487 • 488 • 489 • 490 • 491 • 492 • 493 • 494 • 495 • 496 • 497 • 498 • 499 • 500 • 501 • 502 • 503 • 504 • 505 • 506 • 507 • 508 • 509 • 510 • 511 • 512 • 513 • 514 • 515 • 516 • 517 • 518 • 519 • 520 • 521 • 522 • 523 • 524 • 525 • 526 • 527 • 528 • 529 • 530 • 531 • 532 • 533 • 534 • 535 • 536 • 537 • 538 • 539 • 540 • 541 • 542 • 543 • 544 • 545 • 546 • 547 • 548 • 549 • 550 • 551 • 552 • 553 • 554 • 555 • 556 • 557 • 558 • 559 • 560 • 561 • 562 • 563 • 564 • 565 • 566 • 567 • 568 • 569 • 570 • 571 • 572 • 573 • 574 • 575 • 576 • 577 • 578 • 579 • 580 • 581 • 582 • 583 • 584 • 585 • 586 • 587 • 588 • 589 • 590 • 591 • 592 • 593 • 594 • 595 • 596 • 597 • 598 • 599 • 600 • 601 • 602 • 603 • 604 • 605 • 606 • 607 • 608 • 609 • 610 • 611 • 612 • 613 • 614 • 615 • 616 • 617 • 618 • 619 • 620 • 621 • 622 • 623 • 624 • 625 • 626 • 627 • 628 • 629 • 630 • 631 • 632 • 633 • 634 • 635 • 636 • 637 • 638 • 639 • 640 • 641 • 642 • 643 • 644 • 645 • 646 • 647 • 648 • 649 • 650 • 651 • 652 • 653 • 654 • 655 • 656 • 657 • 658 • 659 • 660 • 661 • 662 • 663 • 664 • 665 • 666 • 667 • 668 • 669 • 670 • 671 • 672 • 673 • 674 • 675 • 676 • 677 • 678 • 679 • 680 • 681 • 682 • 683 • 684 • 685 • 686 • 687 • 688 • 689 • 690 • 691 • 692 • 693 • 694 • 695 • 696 • 697 • 698 • 699 • 700 • 701 • 702 • 703 • 704 • 705 • 706 • 707 • 708 • 709 • 710 • 711 • 712 • 713 • 714 • 715 • 716 • 717 • 718 • 719 • 720 • 721 • 722 • 723 • 724 • 725 • 726 • 727 • 728 • 729 • 730 • 731 • 732 • 733 • 734 • 735 • 736 • 737 • 738 • 739 • 740 • 741 • 742 • 743 • 744 • 745 • 746 • 747 • 748 • 749 • 750 • 751 • 752 • 753 • 754 • 755 • 756 • 757 • 758 • 759 • 760 • 761 • 762 • 763 • 764 • 765 • 766 • 767 • 768 • 769 • 770 • 771 • 772 • 773 • 774 • 775 • 776 • 777 • 778 • 779 • 780 • 781 • 782 • 783 • 784 • 785 • 786 • 787 • 788 • 789 • 790 • 791 • 792 • 793 • 794 • 795 • 796 • 797 • 798 • 799 • 800 • 801 • 802 • 803 • 804 • 805 • 806 • 807 • 808 • 809 • 810 • 811 • 812 • 813 • 814 • 815 • 816 • 817 • 818 • 819 • 820 • 821 • 822 • 823 • 824 • 825 • 826 • 827 • 828 • 829 • 830 • 831 • 832 • 833 • 834 • 835 • 836 • 837 • 838 • 839 • 840 • 841 • 842 • 843 • 844 • 845 • 846 • 847 • 848 • 849 • 850 • 851 • 852 • 853 • 854 • 855 • 856 • 857 • 858 • 859 • 860 • 861 • 862 • 863 • 864 • 865 • 866 • 867 • 868 • 869 • 870 • 871 • 872 • 873 • 874 • 875 • 876 • 877 • 878 • 879 • 880 • 881 • 882 • 883 • 884 • 885 • 886 • 887 • 888 • 889 • 890 • 891 • 892 • 893 • 894 • 895 • 896 • 897 • 898 • 899 • 900 • 901 • 902 • 903 • 904 • 905 • 906 • 907 • 908 • 909 • 910 • 911 • 912 • 913 • 914 • 915 • 916 • 917 • 918 • 919 • 920 • 921 • 922 • 923 • 924 • 925 • 926 • 927 • 928 • 929 • 930 • 931 • 932 • 933 • 934 • 935 • 936 • 937 • 938 • 939 • 940 • 941 • 942 • 943 • 944 • 945 • 946 • 947 • 948 • 949 • 950 • 951 • 952 • 953 • 954 • 955 • 956 • 957 • 958 • 959 • 960 • 961 • 962 • 963 • 964 • 965 • 966 • 967 • 968 • 969 • 970 • 971 • 972 • 973 • 974 • 975 • 976 • 977 • 978 • 979 • 980 • 981 • 982 • 983 • 984 • 985 • 986 • 987 • 988 • 989 • 990 • 991 • 992 • 993 • 994 • 995 • 996 • 997 • 998 • 999 • 1000 • 1001 • 1002 • 1003 • 1004 • 1005 • 1006 • 1007 • 1008 • 1009 • 1010 • 1011 • 1012 • 1013 • 1014 • 1015 • 1016 • 1017 • 1018 • 1019 • 1020 • 1021 • 1022 • 1023 • 1024 • 1025 • 1026 • 1027 • 1028 • 1029 • 1030 • 1031 • 1032 • 1033 • 1034 • 1035 • 1036 • 1037 • 1038 • 1039 • 1040 • 1041 • 1042 • 1043 • 1044 • 1045 • 1046 • 1047 • 1048 • 1049 • 1050 • 1051 • 1052 • 1053 • 1054 • 1055 • 1056 • 1057 • 1058 • 1059 • 1060 • 1061 • 1062 • 1063 • 1064 • 1065 • 1066 • 1067 • 1068 • 1069 • 1070 • 1071 • 1072 • 1073 • 1074 • 1075 • 1076 • 1077 • 1078 • 1079 • 1080 • 1081 • 1082 • 1083 • 1084 • 1085 • 1086 • 1087 • 1088 • 1089 • 1090 • 1091 • 1092 • 1093 • 1094 • 1095 • 1096 • 1097 • 1098 • 1099 • 1100 • 1101 • 1102 • 1103 • 1104 • 1105 • 1106 • 1107 • 1108 • 1109 • 1110 • 1111 • 1112 • 1113 • 1114 • 1115 • 1116 • 1117 • 1118 • 1119 • 1120 • 1121 • 1122 • 1123 • 1124 • 1125 • 1126 • 1127 • 1128 • 1129 • 1130 • 1131 • 1132 • 1133 • 1134 • 1135 • 1136 • 1137 • 1138 • 1139 • 1140 • 1141 • 1142 • 1143 • 1144 • 1145 • 1146 • 1147 • 1148 • 1149 • 1150 • 1151 • 1152 • 1153 • 1154 • 1155 • 1156 • 1157 • 1158 • 1159 • 1160 • 1161 • 1162 • 1163 • 1164 • 1165 • 1166 • 1167 • 1168 • 1169 • 1170 • 1171 • 1172 • 1173 • 1174 • 1175 • 1176 • 1177 • 1178 • 1179 • 1180 • 1181 • 1182 • 1183 • 1184 • 1185 • 1186 • 1187 • 1188 • 1189 • 1190 • 1191 • 1192 • 1193 • 1194 • 1195 • 1196 • 1197 • 1198 • 1199 • 1200 • 1201 • 1202 • 1203 • 1204 • 1205 • 1206 • 1207 • 1208 • 1209 • 1210 • 1211 • 1212 • 1213 • 1214 • 1215 • 1216 • 1217 • 1218 • 1219 • 1220 • 1221 • 1222 • 1223 • 1224 • 1225 • 1226 • 1227 • 1228 • 1229 • 1230 • 1231 • 1232 • 1233 • 1234 • 1235 • 1236 • 1237 • 1238 • 1239 • 1240 • 1241 • 1242 • 1243 • 1244 • 1245 • 1246 • 1247 • 1248 • 1249 • 1250 • 1251 • 1252 • 1253 • 1254 • 1255 • 1256 • 1257 • 1258 • 1259 • 1260 • 1261 • 1262 • 1263 • 1264 • 1265 • 1266 • 1267 • 1268 • 1269 • 1270 • 1271 • 1272 • 1273 • 1274 • 1275 • 1276 • 1277 • 1278 • 1279 • 1280 • 1281 • 1282 • 1283 • 1284 • 1285 • 1286 • 1287 • 1288 • 1289 • 1290 • 1291 • 1292 • 1293 • 1294 • 1295 • 1296 • 1297 • 1298 • 1299 • 1300 • 1301 • 1302 • 1303 • 1304 • 1305 • 1306 • 1307 • 1308 • 1309 • 1310 • 1311 • 1312 • 1313 • 1314 • 1315 • 1316 • 1317 • 1318 • 1319 • 1320 • 1321 • 1322 • 1323 • 1324 • 1325 • 1326 • 1327 • 1328 • 1329 • 1330 • 1331 • 1332 • 1333 • 1334 • 1335 • 1336 • 1337 • 1338 • 1339 • 1340 • 1341 • 1342 • 1343 • 1344 • 1345 • 1346 • 1347 • 1348 • 1349 • 1350 • 1351 • 1352 • 1353 • 1354 • 1355 • 1356 • 1357 • 1358 • 1359 • 1360 • 1361 • 1362 • 1363 • 1364 • 1365 • 1366 • 1367 • 1368 • 1369 • 1370 • 1371 • 1372 • 1373 • 1374 • 1375 • 1376 • 1377 • 1378 • 1379 • 1380 • 1381 • 1382 • 1383 • 1384 • 1385 • 1386 • 1387 • 1388 • 1389 • 1390 • 1391 • 1392 • 1393 • 1394 • 1395 • 1396 • 1397 • 1398 • 1399 • 1400 • 1401 • 1402 • 1403 • 1404 • 1405 • 1406 • 1407 • 1408 • 1409 • 1410 • 1411 • 1412 • 1413 • 1414 • 1415 • 1416 • 1417 • 1418 • 1419 • 1420 • 1421 • 1422 • 1423 • 1424 • 1425 • 1426 • 1427 • 1428 • 1429 • 1430 • 1431 • 1432 • 1433 • 1434 • 1435 • 1436 • 1437 • 1438 • 1439 • 1440 • 1441 • 1442 • 1443 • 1444 • 1445 • 1446 • 1447 • 1448 • 1449 • 1450 • 1451 • 1452 • 1453 • 1454 • 1455 • 1456 • 1457 • 1458 • 1459 • 1460 • 1461 • 1462 • 1463 • 1464 • 1465 • 1466 • 1467 • 1468 • 1469 • 1470 • 1471 • 1472 • 1473 • 1474 • 1475 • 1476 • 1477 • 1478 • 1479 • 1480 • 1481 • 1482 • 1483 • 1484 • 1485 • 1486 • 1487 • 1488 • 1489 • 1490 • 1491 • 1492 • 1493 • 1494 • 1495 • 1496 • 1497 • 1498 • 1499 • 1500 • 1501 • 1502 • 1503 • 1504 • 1505 • 1506 • 1507 • 1509 • 1510 • 1511 • 1512 • 1513 • 1514 • 1515 • 1516 • 1517 • 1518 • 1519 • 1520 • 1521 • 1522 • 1523 • 1524 • 1525 • 1526 • 1527 • 1528 • 1529 • 1530 • 1531 • 1532 • 1533 • 1534 • 1535 • 1536 • 1537 • 1538 • 1539 • 1540 • 1541 • 1542 • 1543 • 1544 • 1545 • 1546 • 1547 • 1548 • 1549 • 1550 • 1551 • 1552 • 1553 • 1554 • 1555 • 1556 • 1557 • 1558 • 1559 • 1560 • 1561 • 1562 • 1563 • 1564 • 1565 • 1566 • 1567 • 1568 • 1569 • 1570 • 1571 • 1572 • 1573 • 1574 • 1575 • 1576 • 1577 • 1578 • 1579 • 1580 • 1581 • 1582 • 1583 • 1584 • 1585 • 1586 • 1587 • 1588 • 1589 • 1590 • 1591 • 1592 • 1593 • 1594 • 1595 • 1596 • 1597 • 1598 • 1599 • 1600 • 1601 • 1602 • 1603 • 1604 • 1605 • 1606 • 1607 • 1608 • 1609 • 1610 • 1611 • 1612 • 1613 • 1614 • 1615 • 1616 • 1617 • 1618 • 1619 • 1620 • 1621 • 1622 • 1623 • 1624 • 1625 • 1626 • 1627 • 1628 • 1629 • 1630 • 1631 • 1632 • 1633 • 1634 • 1635 • 1636 • 1637 • 1638 • 1639 • 1640 • 1641 • 1642 • 1643 • 1644 • 1645 • 1646 • 1647 • 1648 • 1649 • 1650 • 1651 • 1652 • 1653 • 1654 • 1655 • 1656 • 1657 • 1658 • 1659 • 1660 • 1661 • 1662 • 1663 • 1664 • 1665 • 1666 • 1667 • 1668 • 1669 • 1670 • 1671 • 1672 • 1673 • 1674 • 1675 • 1676 • 1677 • 1678 • 1679 • 1680 • 1681 • 1682 • 1683 • 1684 • 1685 • 1686 • 1687 • 1688 • 1689 • 1690 • 1691 • 1692 • 1693 • 1694 • 1695 • 1696 • 1697 • 1698 • 1699 • 1700 • 1701 • 1702 • 1703 • 1704 • 1705 • 1706 • 1707 • 1708 • 1709 • 1710 • 1711 • 1712 • 1713 • 1714 • 1715 • 1716 • 1717 • 1718 • 1719 • 1720 • 1721 • 1722 • 1723 • 1724 • 1725 • 1726 • 1727 • 1728 • 1729 • 1730 • 1731 • 1732 • 1733 • 1734 • 1735 • 1736 • 1737 • 1738 • 1739 • 1740 • 1741 • 1742 • 1743 • 1744 • 1745 • 1746 • 1747 • 1748 • 1749 • 1750 • 1751 • 1752 • 1753 • 1754 • 1755 • 1756 • 1757 • 1758 • 1759 • 1760 • 1761 • 1762 • 1763 • 1764 • 1765 • 1766 • 1767 • 1768 • 1769 • 1770 • 1771 • 1772 • 1773 • 1774 • 1775 • 1776 • 1777 • 1778 • 1779 • 1780 • 1781 • 1782 • 1783 • 1784 • 1785 • 1786 • 1787 • 1788 • 1789 • 1790 • 1791 • 1792 • 1793 • 1794 • 1795 • 1796 • 1797 • 1798 • 1799 • 1800 • 1801 • 1802 • 1803 • 1804 • 1805 • 1806 • 1807 • 1808 • 1809 • 1810 • 1811 • 1812 • 1813 • 1814 • 1815 • 1816 • 1817 • 1818 • 1819 • 1820 • 1821 • 1822 • 1823 • 1824 • 1825 • 1826 • 1827 • 1828 • 1829 • 1830 • 1831 • 1832 • 1833 • 1834 • 1835 • 1836 • 1837 • 1838 • 1839 • 1840 • 1841 • 1842 • 2010 • 2011 • 2012
{ "source": "wikipedia" }
भारतदेशे किञ्चन राज्यम् अस्ति उत्तरप्रदेशराज्यम्। अस्य राज्यस्थं किञ्चन मण्डलम् अस्ति मेरठमण्डलम् । अस्य मण्डलस्य केन्द्रम् अस्ति मेरठनगरम् ।
{ "source": "wikipedia" }
जम्मूकाश्मीरराज्यं भारतदेशे उत्तरभागे स्थितं पर्वतप्रदेशे स्थितं विशिष्टं च राज्यमस्ति । पूर्वदेशस्य ‘वेनिस्’ इति एतत् राज्यं कथयन्ति । मोगलवंशीयानां ग्रीष्मकालीनं विश्रान्तिस्थानमासीत् एतत् । देहलीनगरे प्रशासनं कुर्वाणाः एते ग्रीष्मसमये अत्र आगत्य वसन्ति स्म । जहाङ्गीरः बादशाहः काश्मीरराज्यं इति वदति स्म । सः जीवनस्य अन्तिमघट्टम् अत्रैव यापितवान् । मोगलचक्रवर्तिनः अत्र शालिमार, निशात्, नर्गीस, श्रृङ्गार इत्यादिवाटिकानां निर्माणं कृतवन्तः। एताः वाटिकाः इदानीमपि काश्मीरस्य सौन्दर्यवर्धकाः सन्ति । काश्मीरः तु भारतदेशस्य प्रकृतिरमणीयं राज्यम् अस्ति । भारतमातुः शिरः इव उत्तरे विराजते । भारतस्य वायव्यवलये काश्मीरप्रदेशः भासते । 19तमशतकस्य मध्यकाले, हिमालयस्य तथा फीर् पञ्जल् पर्वतस्य मध्यभागे प्रसृता दरी एव काश्मीरप्रदेशः इति ख्यातः अस्ति । अद्यत्वे तु भारतस्य सर्वकारस्य शासने अन्तर्भूताय जम्मू-काश्मीरराज्याय काश्मीरराज्यम् इति नाम अस्ति । काश्मीरं, जम्मू तथा लडाख् उपत्यकाः अत्र अन्तर्भवन्ति । पाकिस्तानस्य शासने विद्यमानाः उत्तरभागस्य प्रदेशाः, स्वतन्त्रकाश्मीरस्य प्रदेशाः, चीनशासने विद्यमानः अक्साय् चीन तथा ट्रान्स-करकोरम्, ट्राक्ट प्रदेशाः च अस्मिन् विशाले काश्मीरे राराजन्ते । अस्य प्रदेशस्य निर्देशनावसरे विश्वसंस्थादयःतान् जम्मू-काश्मीरम् इत्येव निर्देशं कुर्वन्ति । अस्य सहस्रमानस्य पूर्वार्धे भागे हैन्दवानां प्रमुखं केन्द्रम् आसीत् । गच्छताकालेन बौद्धधर्मस्य केन्द्रं जातम् । नवमे शतके अस्मिन् प्रदेशे काश्मीरस्य शैवधर्मस्य उत्पत्तिरभूत् इति श्रूयते । 1349 तमे संवत्सरे षाह् मीर् नामकः यवनराजः अस्य प्रदेशस्य शासनमकरोत्। अयमेव सलाटिन्-इ-काश्मीर् रेखाम् उद्घाटितवान् । अस्य कालादारभ्य अग्रिम पञ्चशतमानपर्यन्तं यवनराजानः एव शासितवन्तः । तेषु 1751 तमे संवत्सरे मुगलाः शासितवन्तः। 1820 तमे संवत्सरे अफ्घानिस्तानस्य दुरानि राजानः शासितवन्तः। अस्मिन्नेव संवत्सरे रणजित् सिंहस्य नायकत्वे सिख्खमतीयाः अमुम् प्रदेशं जितवन्तः । दर्दरस्य मूलं जलात् आगतम् इति नीलमातापुराणे वर्णितम् अस्ति । पुराणोक्तरीत्या का इत्यस्य जलम् अर्थः। श्मीरः इत्यस्य विजलीकरणं, निर्जलीकरणम् इत्यर्थः। जलात् निर्जलीकृता भूमिः इति, काश्मीरः पदस्य अर्थः इति अनेन पुराणोक्तार्थेन ज्ञायते। काश्यप्-मीर्, काश्यप् मीर् उत काश्यप् मेरु इत्यादि पदानां सङ्कुचितार्थमेव काश्मीरः इत्यपरो सिद्धान्तः अस्ति । अयमेव अभिप्रायः जनानाम् आधुनिकानाम् । आदिकाले काश्यपॠषिः सतीसर् सरोवरस्य सर्वमपि अम्बुं पीत्वा,तं प्रदेशं रिक्ताताञ्चकार । अतः काश्मीरः इति व्यवहारः पूर्वम् आसीदिति । अयं दर्दरः उमायाः साकाररूपमिति परिगणय्य अस्य प्रदेशाय काश्मीरः इति नाम नीलमातापुराणं दत्तमस्ति । अयमेव काश्मीरःअद्यत्वे विश्वे जनजनितमस्ति । काशीर् इति नाम्ना काश्मीरं व्यवहरन्ति इति औरेल् स्टीन् राजतरङ्गिण्यां तेन दत्तपरिचये निरूपितवान् अस्ति ।12तमे शतमाने कल्हणेन लिखिते काश्मीरस्य ऐतिहासिकनिरूपणात्मके राजतरङ्गिणी नामके ग्रन्थे काश्मीरः सरोवरः आसीत् इति, अस्य आशयः। श्रीनगरं नामकं नगरसंस्थापितकीर्तिः मौर्यवंशस्य अशोकस्य भवति। अस्मिन् काले सर्वाष्टिवादनशालायाः प्राबल्यमासीत् । एषा पाठशाला एकस्मिन् काले बौद्धधर्मस्य अध्ययनस्य केन्द्रमासीत् । पूर्वदक्षिणएष्याखण्डयोः बौद्धयतयः काश्मीरराज्याय आगताः इत्यस्मिन् अंशे प्रमाणानि सन्ति । 4 शतमानस्य अन्तिमे काले, भारतीय सत् कुटुम्बे सुप्रसिद्धस्य कुचासन्यासिः कुमारजीवः अजायत । काश्मीरे बन्धुदत्तस्य मार्गदर्शने दीर्घागमं तथा मध्यागमं शास्त्रं अधीतवान् । अयमेव समर्थः भाषानुवादको भूत्वा बौद्धधर्मं चीनदेशम्प्रति नयने साहाय्यम् अकरोत् । अस्य माता जीवा काश्मीरे एव आसीत् इति । विमलाक्षः नामक कश्चित् बौद्धसन्यासिः काश्मीरात् कुचाप्रदेशाय प्रस्थितः । तत्र विनयपीठे कुमारजीवाय बोधितवान् । 8 शतमानस्य अन्ते उत 9 शतमानस्य आरम्भेवा आदिशङ्कराचार्याः शारदापीठाय आगताः आसन् । अस्य देवालयाय चत्वारि द्वाराणि सन्ति । चतुर्भिः दिग्भिः द्वारैः पण्डितेभ्यः आगमनाय व्यवस्था कृता आसीत् । इमम् अंशं माधवीय शङ्करविजयम् इति कृतिः सूचयति । दक्षिणद्वारं पिहितम् आसीत् । अनेन ज्ञायते यत् दाक्षिणात्येषु न कश्चित् प्रविष्टःइति । मीमांसा तथा वेदान्तादि शास्त्रेषु तत्रत्यैः विद्वद्भिः सह वादं कृत्वा, विजयं प्राप्तवान् । दक्षिणद्वारस्य उद्घाटनम् अकरोत् । अस्य देवालयस्य इन्द्रियातीत ज्ञानसिंहासनम् आरोहणं कृतवन्तः। अभिनवगुप्तः भारतीय दार्शनिकेषु प्रसिद्धः। अयम् अनुभाविकेषु तथा सौन्दर्य मीमांसकेषु एकः । एनं कश्चित् प्रमुखः सङ्गीतज्ञः, कविः, नाटककारः, भाष्यकारः, देवताशास्त्रज्ञः तथा तर्कचतुरः इति परिगणितमस्ति । ईदृशस्य भारतस्य संस्कृतेः उपरि प्रभावः आसीत् । काश्मीरस्य दर्दरस्य पण्डितानां तथा अनुभाविकानां कुटुम्बे जातोयम् पञ्चदशादिकगुरुभिः मार्गदर्शनम् स्वीकृतवान् । अस्य कालीन तत्वशास्त्रं तथा कलाः तेन अधीताः। अनेन रचिताः ग्रन्थाः 35 भवन्ति। एतेषु तन्त्रलोकः सुप्रसिद्धः तथा बृहद्ग्रन्थश्च भवति । भरतमुनेः नाट्यशास्त्रस्य अभिनवभारति व्याक्य़ा सौन्दर्यमीमांसातत्वशास्त्रस्य सुप्रसिद्धा एषा व्याख्या। काश्मीरस्य यवनहैन्दवयोः जनयोः सौहर्दभावना आसीत्। कुतश्चेत्, काश्मीरस्य यवनाः अनुष्ठीयमानः सूफि-महम्मदीय जीवनमार्गः, तथा काश्मीरस्य पण्डितानां ॠषिसम्प्रदायस्य पूरकम् आसीत् । सर्वान् साधुजनान् हैन्दवाः यावनाश्च श्रद्धया पूजयन्तिस्म । एकस्मिन्नेव पवित्रस्थले हैन्दवाः यवनाः स्वस्व देवान् उद्दिश्य प्रार्थयन्तिस्म । समन्वयभावस्य गन्धः सर्वत्र प्रसरितमासीत् । अस्मिन् समये रिञ्चन् षा कश्चर् लडाख् प्रदेशस्य राजकुमारः आसीत् । एनं महम्मदीयः श्रेष्ठः सूफिसन्तः बुल् बुल् षा महम्मदीय सम्प्रदाये मतान्तरितवान् । बुल् बुल् षा सूफियाना संस्कृतेः संस्थापनाय कारणीभूतः जातः। गच्छताकालेन सूफियाना शासनम् यवनसार्वभौमेभ्यः अनुकूलं जातम् । सुल्तान् झैन्-उल्-अबिदिन् सदृशाः काश्मीरस्य शासकाः अक्बरः इव सर्वधर्मसहिष्णवः आसन् । तथापि, काश्मीरस्य केचन यवनशासकाः परधर्मसहिष्णवः नासन् । एतेषु अन्यतमः भवति काश्मीरस्य सुल्तान् सिकन्दर् बट्षिकान् अत्यन्तः दुष्टः इति परिगणितमस्ति । ऎतिह्यकारैः अस्य दुष्कृत्यानि निरूपितानि सन्ति । अयं हिन्दुजनान् पीडितवान्, एवं कश्मीरराज्यं विहाय अन्यत्र गन्तुम् आदेशं दत्तवान् इति तारीख्-इ-फरिश्ता ग्रन्थे निरूपितं दृश्यते । सुवर्णरजतयोः मूर्तीः भञ्जयन्तु इति आदिश्टवान्, अस्मिन् विषये अपि पूर्वोक्तग्रन्थे एव निरूपितमस्ति। अस्मिन्नेव ग्रन्थे निरूपिताः अंशाः अत्र नीरूप्यन्ते । हैन्दवाः स्वधर्मस्य त्यागः कर्तव्यः, अन्यथा देशान्तरं गन्तव्यम् इति । तदा हैन्दवाः भीताः, केचन विषपानं कृतवन्तः, केचन पलायिताः । यदा हैन्दवरहितं प्रदेशं जातं तदा तत्रत्य देवालयानां नाशाय आदिष्टवान् । काश्मीरे विद्यमानाः मूर्तीः नाशं कृत्वा विग्रहभञ्जकः इति उपादिभाजः जातः। काश्मीरस्य चरित्रलेखाः राजतरङ्गिण्यां दृश्यन्ते । काश्मीरस्य चरित्रस्य चत्वारः विवरणग्रन्थाः सन्ति । अयं राजतरङ्गिणी विद्यमानेषु प्रथमः स्पष्टः ग्रन्थः । पूर्वतन कालीन सम्प्रदायस्य व्याख्यानादारभ्य सङ्ग्रामदेवस्य शासनसमयपर्यन्तम् अस्मिन् ग्रन्थे विवरणानि दृश्यन्ते । जोनराज्ञा रचितः द्वितीयः ग्रन्थः भवति । कल्हणेन यस्मिन् भागे विरमितवान्, ततः अग्रे अयं लिखति । यवनशासनं प्रविश्य, झैन्-उल्-अब्-अद्-दीन् 1412 वर्षपर्यन्तं शासनविवरणानि उल्लिखितानि । तृतीयः ग्रन्थः पि.श्रीवरेण रचितः। सा.श.1486 तमे संवत्सरे फाह्-षाह् अस्य शासनकालस्य विषये ग्रन्थः विशदीकरोति । प्राज्ञियाभट्टेन रचितः राजावळि नामक ग्रन्थः चतुर्थः भवति । सा.श.1588 तमवर्षस्य मुगल चक्रवर्तेः अक्बरस्य शासनं तथा काश्मीरप्रदेशः अस्य शासने आगतसमयपर्यन्तं सम्पूर्णम् अस्मिन् ग्रन्थे लिखति। 19 तमे शतमानारम्भे अफ्घानिस्तानस्य दुरानि चक्राधिपतीनाम्,मुगलानाञ्च 4 शतमानात् यवनशासनात् सिख् सैनिकाः काश्मीरम् आक्रमणं कृतवन्तः। पूर्वं 1780तमे संवत्सरे जम्मूप्रदेशस्य राज्ञः रणजित् देवस्य मरणानन्तरम्, जम्मूराज्यं लाहोर देशस्य रणजित् सिंहस्य नायकत्वे सिख् जानाः आक्रमणं कृतवन्तः। ततः परं 1846 तमे वत्सरे अयं भागः अधीनराज्यत्वेन परिगणितम् । अनन्तरं रणजित् देवस्य दौहित्रः गुलाब् सिंहः रणजित् सिंहस्य आस्थाने सेवावकाशं प्राप्तवान् । 1819 तमे वत्सरे काश्मीरदर्दरस्य आक्रमणावसरे अस्य महत्वं पात्रम् आसीत् । अस्य शौर्यं दृष्ट्वा जम्मू राज्यस्य मण्डलाधिपतित्वेन योजितवन्तः। झोरवर् सिंहस्य सहाय्येन जम्मूराज्यस्य पूर्वईशान्य दिशोः लडाख् तथा बाल्टिस्तान् प्रदेशयोः अल्पे काले आक्रान्तवान्। 1845 तमे संवत्सरे प्रथमं आङ्ग्लो-सिख् युद्धम् आरब्धम् । 1857 तमे संवत्सरे गुलाब् सिंहस्य मरणं जातम् । अनन्तरम् अस्य पुत्रेण रणबीर् सिंहेन हञ्झागिल् गिट् तथा नगर् प्रदेशौ अमीरस्य शासनप्रान्तौ आक्रान्तौ । काश्मीरदर्दरः हिमालयस्य पर्वतश्रेणेः तथा पीर् पञ्जाल् श्रेणेश्च मध्ये विद्यमानदर्दरः। अयं प्रायः 135 कि.मि. दैर्घ्यं तथा 32 कि.मि वैशाल्यञ्च अस्ति । झेलं नद्या निर्मितम् । भूमौ विद्यमानः स्वर्गः इति राज्ञा जहाङ्गीरेण उक्तमासीत्। सद्यः काले अत्र 4 दशलक्षजनाः वसन्ति। यवनाः अधिकाः सन्ति । भारतसार्वकारस्य शासने जम्मूकाश्मीरौ भवतः। श्रीनगरं प्रमुखं नगरं तथा ग्रीष्मकालीनराज्यधानिः अपि भवति । अनन्तनाग्, बारामुल्ला प्रमखनगरे भवतः। विवादकारणेन 1989 तः सशस्त्रयुद्धं अत्र दृश्यते । गुल् मार्ग, दाल् सरोवरः, पहल् गाम्, अमरनाथः इत्यादीनि अत्रत्य प्रेक्षणीयस्थलानि भवन्ति । दम् आलू, झमान्, रोगन् जोश्, झाम् डोड्,हाक्, याखाय्न्, हाक्, रिस्टा-गुश्टावा इत्यादीनि खाद्यानि प्रसिद्धानि । प्रसिद्धेषु साम्प्रदायिकेषु उत्सवेषु वाज्वान् अन्यतमः उत्सवः भवति ।अस्मिन् उत्सवे विविधशाखान्, मांसानिच उपयुज्य विविधान् पाकान् कुर्वन्ति । प्रायः विशिष्य अजमांसस्य उपयोगं कुर्वन्ति । मद्यपानीयस्य तथा गोमांसस्यच उपयोगं प्रायशः अत्र अधिकतया न कुर्वन्ति । अस्मिन् प्रान्ते चायपेयं द्विधा निर्मान्ति । नन् चाय् अथवा लवण मिश्रितं चायपानीयं सुप्रसिद्धं जनप्रियञ्च भवति । उत्सवादि सन्दर्भेषु केसरं तथा साम्बरपदार्थान् मेलयित्वा काह् वाह् इति चायपानस्य निर्माणं कुर्वन्ति । कृषेः उपरि काश्मीरस्य अर्थव्यवस्था अवलम्बिता अस्ति । तण्डुलम् अस्य प्रान्तस्य साम्प्रदायिकः फलचयः । तण्डुलम् अत्रत्यानां मुख्य़म् अहारम् । अनेन सह स्तम्बकरिम्, गोधूमम्, शतपर्विकाम् अत्रत्यफलचयाः भवन्ति । शतावरी, कन्दाः, पुष्पशाकम्, पर्णपुष्पम् इत्यादीनि भवन्ति । अत्रत्य विशेषेभ्यः पलचयेभ्यः समशीतोष्णवातावरणस्य आनुकूल्यता वर्तते । सेबफलम्, पीच् फलम्, चेरिफलम्,अक्रोड् इत्यादीनि फलानि अस्मिन् प्रदेशे विद्यमानानि । देवदारुः,भद्रदारुः, पीतदारुः चेनार्, मेपल्, भूर्ज, काश्मीरफलवृक्षः तथा चेरि इत्यादयाः वृक्षाः अत्र दृश्यन्ते । अन्येभ्यः देशेभ्यः इतः ऊर्णं यदा प्रेशितवन्तः तदा विश्वस्मिन् विश्वे काश्मीरः प्रसिद्धः जातः। वयनम्,पाश्मिना उपवस्त्रकरणम्, कौशेयरत्नकम्बलकरणम्, इत्यादीनि कार्याणि प्रसिद्धानि भवन्ति । 2005 तमे संवत्सरे भूकम्पनं जातम् । अस्मिन् सन्दर्भे नष्टाधिख्यं जातम् । भारतशासनप्रदेशे हैड्रोकार्बन् सहिताः पर्वाताः सन्तीति। 19 तमे शतमानस्य शासनकाले काश्मीरः स्वरम्यवातावरणस्य बलेन सुप्रसिद्धं प्रवासिस्थलत्वेन परिगणितम् । सार्वकारस्य पक्षतः 200 अनुमतिपत्राणि यच्छन्तिस्म । नकेवलं भारतीयाः किन्तु वैदेशिकाः अधिकसंख्यकाः अद्यापि आगच्छन्ति । काश्मीरदर्दराय प्रवेशाय रावल्पिण्डि धूमशकटमार्गः तथा श्रीनगरमर्गश्च सुलभं कुरुतः। तापाधिक्यं यदाऽत्र सञ्जायते तदा गुल् मार्ग प्रदेशाय प्रव्रज्यन्ते । आङ्ग्लजनानां शासनकाले सुन्दरं निसर्गधामम् आसीत् । रावल् कोट् प्रदेशोऽपि सुप्रसिद्धं प्रवासिस्थानकं भवति । भारतदेशे उत्तरभागे स्थितं जम्मुकाश्मीरं पर्वतप्रदेशेषु स्थितं विशिष्टं राज्यमस्ति । अस्य देशस्य मुकुटमिव विराजते । भारतस्य निराभरणसुन्दरी पूर्वदेशस्य वेनिस् इति विश्वे सर्वत्र कथयन्ति । मोगलवंशीयानां निदाघकालीनविश्रान्तिस्थानमासीत् । देहलीनगरे प्रशासनं कृतवन्तः सर्वे निदाघसमये अत्रागत्य विरमन्ति स्म । जहाङ्गीबादशाहः काश्मीरराज्यं मोददरी इति वदति स्म । सः स्वान्तियसमये अत्रैव स्तितवान् । एते मोगलचक्रवर्तिनः एव अत्र शालिमारः निशात् नर्गीस् इति विलासवाटिकाः निर्मितवन्तः । एताः वाटिकाः इदानीमपि काश्मीरस्य सौन्दर्यवर्धकाः सन्ति । श्रीनगरं जम्मुकाश्मीरराज्यस्य राजधानी अस्ति । जम्मूतः बनिहाल् मार्गेण सुरङ्गद्वारा श्रीनगरं प्रति आगन्तव्यं भवति । सुरङ्गस्य जवाहरसुरङ्गम् इति नाम अस्ति । श्रीनगरं झेलम्नदीतीरे स्थितं सुन्दरं नगरम् । अस्मिन् नगरे अनेकानि सरोवराणि सन्ति । तेषु दालसरोवरं वूलार् सरोवरं च मधुरजलयुक्ते स्तः । अनयोः सरोवरयोः ‘शिकार’नामिकासु नौकासु विहारं कुर्वन्तः आदिनं स्थातुं शक्यते । जले प्लवमाना नौका वासगृहमिव सुव्यवस्थिता भवति । भोजनशयनव्यवस्थापि एतासु नौकासु भाटकेन लभ्यते । काश्मीरं आगताः जनाः एतासु नौकासु वासं कृत्वा सन्तुष्टाः भवन्ति । वूलार् सरोवरतः सूर्यास्तदर्शनम् अतीवानन्दाय भवति । अत्रत्यासु नौकासु लघु उद्यानानि सन्ति । दालसरोवरे द्वीपाः सन्ति । तत्र विश्रान्तिः स्वीकर्तुं शक्या अस्ति । द्वीपे पादचारणम् अपि कर्तुं शक्यते । द्विचक्रिकायानेनापि सञ्चारः कर्तुं शक्यते ।श्रीनगरे अनेकानि वीक्षकस्थानानि सन्ति । अत्र दर्शनीयानि स्थलानि नाम काष्ठनिर्मितानि मुस्लिं प्रार्थनामन्दिराणि, शङ्कराचार्यपर्वतः, मोगल् उद्यानं, निशात बाग्, शालिमारबाग नसीमाबाग् हजरतबाल् प्रार्थनामन्दिरम् च । चण्डीगढ –देहलीतः श्रीनगराय विमानसम्पर्कः अस्ति । विमाननिस्थानं 13 कि.मी दूरे अस्ति । देहलीतः सुरङ्गमार्गतः जम्मूपर्यन्तम् आगन्तव्यम् । जम्मुतावीनिस्थानतः वाहनेन गन्तव्यं भवति । पठानकोटतः 250 कि.मी, देहलीतः 880 कि.मी, चण्डीगढअमृतसरनगरेभ्यः वाहन सम्पर्कः अस्ति । वसत्याः कृते प्लवमाननौकागृहाणि, उपाहारवसतिगृहाणि च सन्ति । जम्मू भारतस्य जम्मूकाश्‍मीरस्य द्वितीय राजधानी अस्‍ति । जम्मूकाश्मीरराज्यस्य द्वितीयं महत् पत्तनमेतत् । पर्वतप्रदेशे स्थितम् अतीव सुन्दरं स्थानम् एतत् अस्ति । मार्गे पर्वताः, शिखराणि, प्रपाताः, नद्यः, नालाः च मनमोहकानि सन्ति । हिन्दुजनानां देवालयाः अत्र अधिकसङ्ख्यया सन्ति । श्रेष्ठं प्रवासिस्थानम् एतत् । जम्मूनगरस्य मध्यभागे रघुनाथमन्दिरमस्ति । क्रिस्ताब्दे 1835 तमे वर्षे निर्मितम् एतत् मन्दिरम् अतीवविशालम् अस्ति । गर्भगृहे सीतारामचन्द्रयोः मूर्ती स्तः । भूमौ लक्षशः सालिग्रामाः सन्ति । राजा रणबीरसिङ्गः एतत् निर्मितवान् । रणवीरेश्वरमन्दिरे षट्पादमितानि 11 बाणलिङ्गानि, 11 स्फटिकलिङ्गानि च सन्ति । सहस्रशः शिवलिङ्गानि सन्ति । क्रिस्ताब्दे 1883 तमे वर्षे अस्य निर्माणमभवत् । गान्धिभवने डोग्राकलासङ्ग्रहालयः अस्ति । अत्र सुन्दरचित्राणां सङ्ग्रहः अस्ति । फेञ्चवास्तुशैल्या निर्मितम् अमरमहल् राजगृहं नगरात् बहिः अस्ति । अत्र अपि चित्र सङ्ग्रहालयः अस्ति । जम्मूतः 35 कि.मी दूरे पर्वतप्रदेशे वैष्णोदेवीदेवालयः अतीवसुन्दरः अस्ति । जनाः अत्र समुद्ररुपेण नामस्मरणं कुर्वन्तः पर्वतारोहणाय सोपानमार्गेन गच्छन्तः भवन्ति । “जय माता की” घोषणा सर्वत्र श्रोतुं शक्या । अतीवोन्नतप्रदेशे मन्दिरमस्ति । इतः दृश्यवीक्षणम् अतीवानन्दाय भवति ।जवाहरसुरङ्गमार्गः जम्मुतः 200 कि.मी श्रीनगरतः 93 कि.मी दूरे अस्ति । एतस्य सुरङ्गमार्गस्य निर्माणात् गमनकालः ह्रस्वः अभवत् ।पहलगांव – सागरस्तरतः 500 पाद परिमितोन्नते स्थितम् एतत् नगरम् अतीव सुन्दरम् अस्ति । अत्र लिडडार्, तथा शेषनाग नद्यौ प्रवहतः । लिड्डारप्रपाते पर्वतारोहणं कर्तुं शक्यते । वृत्ताकारकः अत्रत्यः कश्चन वाहनमार्गः 10 कि.मी दीर्घः अस्ति । पैनवृक्षैः आवृतः एषः प्रदेशः सदा स्वर्णवर्णमयः अस्ति । इतः काश्मीर-उपत्यकायाः दर्शनं कर्तुं शक्यते । जनाः अमरनाथयात्रार्थं एतेन मार्गेण गच्छन्ति । अमरनाथगुहा 47 कि.मी दूरे अस्ति। श्रीनगरतः लोकयानानि सन्ति । श्रीनगरतः 95 कि.मी सागरस्तरतः 500 पाद परिमितोन्नते स्थितम् एतत् नगरम् अतीव सुन्दरम् अस्ति । अत्र लिडडार्, तथा शेषनाग नद्यौ प्रवहतः । लिड्डारप्रपाते पर्वतारोहणं कर्तुं शक्यते । वृत्ताकारकः अत्रत्यः कश्चन वाहनमार्गः 10 कि.मी दीर्घः अस्ति । पैनवृक्षैः आवृतः एषः प्रदेशः सदा स्वर्णवर्णमयः अस्ति । इतः काश्मीर-उपत्यकायाः दर्शनं कर्तुं शक्यते । जनाः अमरनाथयात्रार्थं एतेन मार्गेण गच्छन्ति । अमरनाथगुहा 47 कि.मी दूरे अस्ति। श्रीनगरतः लोकयानानि सन्ति । श्रीनगरतः 95 कि.मी ’ ’, स्विट्झर्ल्याण्ड् आफ् इण्डिया’ इति प्रख्यातम् एतत् स्थानं जहाङ्गीरस्य प्रियं स्थानम् आसीत् । पूर्वम् अस्य स्थलस्य गौरीमार्ग इति नाम आसीत् । अत्र हरितकटः प्रसारितः इव तृणावृतप्रदेशः सदा हरिद्वर्णेन भवति । वनपुष्पाणि अत्र सुन्दराणि सन्ति । सागरस्तरतः 2730 मीटर् उन्नतप्रदेशे एतत् स्थलमस्ति । युवानः अत्र पर्वतारोहणं कुर्वन्ति । अल्पथेरसरोवरं, बीड् चीनार वृक्षाः हिमे स्केटिङ्ग्, स्कीयिङ्ग्, ‘पोनी’ उपरि ट्रेकिङ्ग इत्यादीनि अतीवरमणीयानि । सोन्मार्गस्थाने अपि अतीवसुन्दरदृश्याणि द्रष्टुं शक्यन्ते । सागरस्तरतः 2740 मीटर् उन्नतः प्रदेशः अयम् ।अत्र वनपुष्पाणि अतीव सुन्दराणि सन्ति । पिर् पैन इत्यादि वृक्षाणां स्थानम् इदम्। वन पुष्पाणि भूमौ विकीर्णानि भवन्ति । पर्वतारोहणम् अत्र अतीवानन्ददायकं भवति । श्रीनगर 84 कि.मी दूरे श्रीनगर-लडाख् मार्गे एतदस्ति । , , इत्येतानि लडाख् प्रदेशस्य अपरनामानि । एषः प्रदेशः टिब्बतदेशसंस्कृतियुक्तः अस्ति । पूर्वं चीनादेशं गन्तुम् एषः प्रदेशः मार्गस्थं विश्रान्तिधाम आसीत् । अधुना सार्वजनिकानां प्रवेशः नास्ति । केवलं सैनिककेन्द्रम् अस्ति । लेहराजगृहे सर्वजनानां प्रवेशः अस्ति । अत्र आगन्तु विमानसौकर्यमस्ति । श्रीनगरतः 434 कि.मी दूरे एषः प्रदेशः अस्ति । अत्र समीपे ‘गोम्पा’, बुद्धस्य विग्रहाः च सन्ति । समीपे अनेकस्थलेषु “गोम्पाः” बुद्धमन्दिराणि सन्ति । जूनमासतः सप्तम्बरपर्यन्तम् एव अत्र वासः कर्तुं शक्यते । अन्यमासेषु अतीवशैत्यं भवति । सुन्दरं पङ्गाङ्ग सरः । काश्मीरदर्दरः। कौशेयरत्नकम्बलकरणयन्त्रागारः।
{ "source": "wikipedia" }
टीकमगढ इत्येतन्नगरं मध्यप्रदेशराज्यस्य सागरविभागे अन्तर्गतस्य टीकमगढमण्डलस्य केन्द्रम् अस्ति ।
{ "source": "wikipedia" }
हिन्दुधर्मः • इतिहासः त्रिमूर्तयःब्रह्मा • विष्णुः • महेश्वरः अन्यदेवताःसरस्वती · लक्ष्मीः · पार्वतीशक्तिः · दुर्गा · कालीगणेशः · सुब्रह्मण्यः · अय्यप्पःरामः · कृष्णःहनूमान्प्रजापतिः · रुद्रःइन्द्रः · अग्निः · वायुः · निॠतिःभूमिः · वरुणः · कुबेरः · ईशानः ब्रह्म · ॐ · ईश्वरःआत्मा · मायाकर्म · संस्काराःपु्रुार्थाःधर्मः · अर्थः · कामः · मोक्षः आस्तिकवादाः साङ्ख्यम् · योगः न्यायः · वैशेषिकम् पूर्वमीमांसाउत्तरमीमांसा /वेदान्तः नास्तिकवादाःचार्वाकवादः बौद्धवादः जैनवादः ऋग्वेदः • यजुर्वेदः सामवेदः • अथर्ववेदः विभागाःसंहिता, ब्राह्मणः,आरण्यकः, उपनिषत् आयुर्वेदः • धनुर्वेदः गान्धर्वेदः • स्थापत्यवेदः शिक्षा · छ्न्दः · व्याकरणम्निरुक्तः · कल्पः · जौतिषम् ऋग्वेदीयःऐतरेयायुजुर्वेदीयाःबृहदारण्यकः · ईशवास्यःतैत्तरीयः · कठः · श्वेताश्वतरः सामवेदीयाः छान्दोग्यः · केनःअथर्ववेदीयाःमुण्डकः · माण्डूक्यः · प्रश्नः ब्रह्मसम्बद्धानिब्रह्मपुराणम् · ब्रह्माण्डपुराणानिब्रह्मवैवर्तपुराणम्मारकाण्डेयपुराणम् · भविष्यपुराणम्विष्णुसम्बद्धानिविष्णुपुराणम् · भागवतपुराणम्नारदपुराणम् · गरुडपुराणम् · पद्मपुराणम्शिवसम्बद्धानिशिवपुराणम् · लिङ्गपुराणम्स्कन्दपुराणम् · अग्निपुराणम् · वायुपुराणम् रामायणम् · महाभारतम् भगवद्गीताधर्मशास्त्रम् · मनुस्मृतिःअर्थशास्त्रम् · योगवासिष्ठःसूत्राणि · स्तोत्राणि · तन्त्राणियोगसूत्राणि हिन्दूसाहित्यम् पूजाः · जपः · भजनम्तपः · ध्यानम्यज्ञम् · होमःतीर्थस्थानानि · नैवेद्यम्हैन्दवमन्दिराणि · विग्रहः · भक्तिः · गर्भाधानसंस्कारः · पुंसवनसंस्कारः · सीमन्तोन्नयनसंस्कारः · जातकर्मसंस्कारः · नामकरणसंस्कारः · कर्णवेधसंस्कारः · निष्क्रमणसंस्कारः · अन्नप्राशनसंस्कारः · चूडाकर्मसंस्कारः · उपनयनसंस्कारः · वेदारम्भसंस्कारः · केशान्तसंस्कारः · समावर्तनसंस्कारः · विवाहसंस्कारः · विवाहाग्निपरिग्रहसंस्कारः · अन्त्येष्टिसंस्कारः वर्ण्यव्यवस्थाब्राह्मणः · क्षत्रियःवैश्यः · शूद्रःआश्रमव्यवस्थाब्रह्मचर्याश्रमः · गृहस्थाश्रमःवानप्रस्थाश्रमः · सन्यासाश्रमः नवरात्रोत्सवः विजयदशमी दीपावली · शिवरात्रिः · होलीविशु · बिहु · · गणेशचतुर्थी · ओणम्रामनवमी · कृष्णजन्माष्टमीरक्षाबन्धनम् प्राचीनाःगौतमः · जैमिनिः · कणादः · कपिलः · मार्काण्डेयः · पतञ्जलिः · वाल्मीकिः · व्यासः मध्यकालीनाःशङ्कराचार्यः · बसवेश्वरः · चैतन्यमहाप्रभुः · जयन्तभट्टः · कबीरदासः · कुमारिलभट्टः · मधुसूदनसरस्वती स्वामिनः · विद्यारण्यः · नामदेवः · निम्बार्कः · प्रभाकरः · रामानुजाचार्यः · वेदान्तदेशिकः · सन्त तुकारामः · तुलिसीदासः · वाचस्पतिमिश्रः · वल्लभाचार्यः आधुनिकाःश्री अरविन्दः · दयनन्दसरस्वती · महात्मागान्धी · कृश्णानन्दः · नारायणगुरुः · प्रभुपादः · श्रीरामकृष्णपरमहंसः · रमणमहर्षिः · सर्वपल्ली राधाकृष्णन् · स्वामी शिवानन्दसरस्वती · विवेकानन्दः · योगानन्दः राष्ट्रानुगुणं सनातनधर्मःसनातनधार्मिकता • सनातनपञ्चाङ्गम्हैन्दवनियमाः • सनातनमूर्तिशिल्पः • हिन्दुत्वम्सनातनतीर्थस्थानानि सनातनधर्मस्य समस्याः • सनातनटीकासनातनः निघण्टुः प्रवेशद्वारम्:सनातनधर्मःप्रवेशद्वारम्:सनातनाध्यत्मिकप्रवेशः मन्त्राणां समुहः संहिता इत्युच्यते । चनस्रः संहिताः भवन्ति । यथा- ॠग् संहिता, यजुः संहिता, सामसंहिता, अथर्वसंहिता च । संहितायाः अपरः नामः वेदः एव । अत्र सर्वप्राचीनवेदः ऋग् वेदोऽस्ति । एते वेदाः चतुर्णां कृते वर्त्तते । यथा – होतुः कृते ऋग्वेदः, अध्वर्य्योः कृते यजुर्वेदः, उद्गातुः कृते सामवेदः, ब्रह्मणः कृते अथर्ववेदः । वस्तुतः वेद एक प्रकारक एव, परन्तु स्वरूपभेदात् सः त्रिविधः भवति । ऋग् यजुः सामश्च । अतः विद्वांसः वेदं त्रयी इति प्रवदन्ति । संहितानां वेदानां वा विषयवस्तुनि कानि भवन्ति ? इत्यस्मिन् विषये श्रीमद्भागवते उच्यते – अर्थात् ऋग् वेदस्य विषयः शस्त्रं । अत्र अप्रगीत मन्त्रसाध्या स्तुतिः शस्त्रम् इत्युच्यते । इज्या यजुसः विषयः । स्तुतिः सामवेदस्य विषयः । प्रायश्चितं च अथर्ववेदस्य विषयः । संस्कृतवाङ्मये वेदानां प्रमुखं स्थानं वर्तते ।धर्मनिरूपणे वेदः स्नतन्त्रप्रमाणत्वेन स्वीक्रियते ।स्मृतयः तु द्वितीयं स्थानं प्राप्नुवन्ति ।अतः उक्तं कालिदासेन अपि 'शृतेरिवार्थं स्मृतिरन्वगच्छत् '। वेदः संहिता-ब्राह्मणारण्यकोपनिषदिति चतुर्धा प्रविभक्तः । एतेषु छन्दोबद्धा मन्त्ररूपा वैदिकदेवतास्तुतिपरकः मुख्यविभागः संहिता इति कथ्यते । यथा ऋक्संहिता,यजुः संहिता,सामसंहिता,अथर्वसंहिता । ऋक्संहितायां देवता स्तुतिपरकमन्त्राः सन्ति । याजकीयमन्त्राणां संग्रहः यजुःसंहितायां वर्तते । गायनपरमन्त्राः सामसंहितायां विद्यन्ते । अथर्वसंहितायां आभिचारिकमन्त्राः सन्ति । संहिता - ज्योतिश्शास्त्रस्य गणितं, होरा, संहिता इति त्रयः स्कन्धाः सन्ति। संहिता त्रिविधा भवति । देवहूसंहिता, वाक्शबहूसंहिता, अमित्रहूसंहिता इति। अासु प्रथमसंहिता कल्याणकारिणी भवति तथाऽन्तिमे द्वे च अमङ्गलप्रदे स्तः । एतदतिरिक्तमपि संहितात्रयमस्ति।
{ "source": "wikipedia" }
कर्णाटकराज्यस्य नवोदयसाहित्यरचनाकारेषु गोपालकृष्णअडिगवर्यः अग्रगण्यः। कन्नडसाहित्यक्षेत्रे नवां क्रान्तिम् असृजत् एषः। तस्य विशिष्टशैल्या कर्णाटकस्य जनानां हृदये चिरं स्थानं प्राप्तवान् अस्ति एषः। गोपालकृष्णअडिगस्य जन्म 1928 तमे वर्षे कर्णाटकराज्यस्य दक्षिणकन्नडमण्डलस्य मोगोरि ग्रामे अभवत् । आङ्गलभाषया स्नातकोत्तरपदविं प्राप्तवान् । विविधेषु विद्यालयेषु एषः अध्यापकः प्राध्यापकः प्रांशुपालः च आसीत् । "न्याषनल् बुक ट्रस्ट अफ् इन्डिया" इत्यस्य उपनिर्देशकः, शिम्लानगरस्य "इन्डियन् इन्स्टीटयूट् अफ अड्वान्सड् स्टडीस्" इत्यस्य अतिथिप्राध्यापकः अपि आसीत् । 1992 तमे वर्षे मरणं प्राप्तवान् । अडिगः स्वातन्त्र्योत्तरकन्नडकाव्याय प्रवाहस्य वेगं शक्तिं च दत्तवान् । तदानीन्तनसाहित्ये अधिकतया शिथिलता जायमाना आसीत् । स्वतन्त्र्यपूर्वतनाः स्वप्नाः भग्नाः आसन् । तदा एव अडिगः भ्रमनिरसनतायाः आक्रोशयुक्तानि नवपरम्परायाः पद्यानि लिखितवान् । जीवनस्य सङ्कीर्णतायाः अभिव्यक्त्यर्थं प्रतिमालङ्कारम् उपयुक्तवान् । एतेन कारणेन तदानीन्तनाः नवोदयसाहित्यकाराः आश्चर्याघातम् अन्वभवन् । एतादृशमपि काव्यं भवितुम् अर्हति वा ? इति वाग्विवादः आरब्ध:। किन्तु तावता नूतनकाव्यस्य मार्गः आरब्धः आसीत् । तदेव नव्यकाव्यम् । अडिगः एव् तस्य निर्मापकः । एतस्य प्रथमः पद्यसङ्ग्रहः "भावतरङ्ग" । 1946 तमे वर्षे एतस्य प्रकटनम् अभवत् । द्वितीयः पद्यसङ्ग्रहः 'कट्टुवेवुनावु’ 1948 तमे वर्षे प्रकटितः । एतस्य नाम एव सूचयति यत् 'भावतरङ्गः नवोदयकाव्यस्य भावप्राधान्यतां, 'कटटुवेवुनावु’ प्रगतिशीलस्य सहित्यस्य आशयान् च स्वीकृतवन्तौ स्तः इति । अडिगस्य "नडेदु बन्द दारि", "पुष्पकविय पराकु" "नन्न अवतार", "इन्दु नवनाडु" कवितासु प्राचीनस्य अर्वाचीनस्य च दैन्यस्थितेःविषये विषादः प्रकटीकृतः अस्ति । "चण्डमद्दले" मध्ये एषः विषयः इतोपि तीव्ररूपेण अस्ति । एतस्मिन् विद्यमानाः "हिमगिरियकन्दर", "गोन्दलपुर" कविताः च समाजस्य अत्यन्तं भीभत्सचित्रणं दर्शयन्ति । उभयत्र अपि समाजस्य उपरि विद्यमानः अडिगमहोदयस्य आक्रोशः व्यक्तः अस्ति । काव्यं नाम अडिगस्य दृष्ट्या इष्टदेवतायै क्रियमाणः उद्यमः। "भूमिगीत","भूत", "कूपमण्डूक", "श्रीरामनवमियदिवस", "वर्धमान", चिन्तामणियलि कण्ड मुख" एतादृशीः श्रेष्ठकविताः लिखितवान् । भूमीगीते भूमी-मनुष्ययोः सम्बन्धं, मनुष्य-कालयोः सम्बन्धम् अन्विष्यति। अत्र काव्यनायकः भूम्याकाशयोः आकर्षणेन बद्धः सन् अस्तित्वम् अन्विष्यन् त्रिशङ्कुस्थितौ भवति। अनाथप्रज्ञाम् अनुभवन् 'जन्मदात्रीं मातरं भोगसाधनकार्यार्थं योजितवतः’ इडिपसस्य गूढ्पापप्रज्ञाम् अनुभवति। तदानीन्तनसंयमानाम् अभिमुखं गतस्य मनुष्यस्य परकीयप्रज्ञाम् अडिगवर्यः सम्यक् चित्रितवान् अस्ति। 'चिन्तामणियलि कण्ड् मुख' इत्यत्र व्यक्तित्वस्य अपरमुखस्य विषये संशोधनं कृतम् अस्ति। अडिगस्य एतादृशं संशोधनं पद्यानां विषये एव केवलं सीमितं नास्ति। अपूर्णः मानवः पूर्णत्वं प्राप्नोतु इति एव एतस्य आशयः । एषः एकत्र साम्यवादस्य तथा बण्डवालशाहि इत्यस्य विरोधं कृतवान् । एतस्य अभिप्रायेण क्रान्तिः तु सर्वदा व्यक्तिमानसे । नव्यसाहित्यस्य दृष्टिः तु समाजस्थस्य व्यक्तेः प्रकाशे भवति। अडिगः अनुवादः विमर्शा, चिन्तनशीललेखनानि च लिखितवान् अस्ति । यद्यपि कथाः धारावाहिनीः अपि लिखितवान् तथापि तस्य काव्यानि एव तस्मै प्रसिद्धिम् अयच्छन् । राज्यसाहित्यअकाडेमी प्रशास्तिः, केन्द्रसाहित्यअकाडेमी प्रशास्तिः, वर्धमानप्रशस्तिः, कुमार आसान् प्रशस्तिः, कबीर- सम्मान प्रशस्तिः, पम्पप्रशस्तिः, धर्मस्थलस्य 55 तमस्य अखिलभारतकन्नडसाहित्यसम्मेलनस्य अध्यक्षस्थानम् ”’नेनपिन गणि”’ एतस्य आत्मचरितम्।
{ "source": "wikipedia" }
सम्भवनाथः /ˈəəəɑːθəə/) जैनधर्मस्य चतुर्विंशतितीर्थङ्करेषु तृतीयः तीर्थङ्करः वर्तते । भगवतः सम्भवनाथस्य चिह्नम् अश्वः अस्ति । भरतक्षेत्रस्य सावत्थीनगर्यां मार्गशीर्ष-मासस्य शुक्लपक्षस्य चतुर्दश्यां तिथौ रात्रौ भगवतः सम्भवनाथस्य जन्म अभवत् । तस्य पिता राजा जितारिः, माता सेनादेवी च आसीत् । एकस्यां रात्रौ सेनादेव्या तीर्थङ्करत्वसूचकाः चतुर्दश स्वप्नाः दृष्टाः । तस्मिन् समये एव राज्ञ्या राजा जितारिः उत्थापितः । राज्ञी सर्वान् स्वप्नान् राजानं श्रावितवती । तदैव राजा अजानत् यत् – “समयान्तरे कश्चन तीर्थङ्करः भविष्यति” इति | आगामिदिने स्वप्नशास्त्रिणां साहाय्येन सर्वेषां स्वप्नानां निष्कर्षः प्राप्तः । स्वप्नशास्त्रिभिः उक्तं यत् – “सेनादेव्याः कुक्ष्याः पुत्ररत्नं समुद्भविष्यति । सः जनानाम् उद्धारं करिष्यति” । स्वप्नशास्त्रिणां वचांसि श्रुत्वा राज्यजनाः प्रफुल्लिताः अभवन् । भगवतः जन्मानन्तरं चतुष्षष्टिः इन्द्राः समुपस्थिताः । इन्द्रैः जन्मोत्सवः आचरितः । राज्ये एकादशदिवसात्मकः उत्सवः जातः । एकस्मिन् जन्मनि कोऽपि महापुरुषः भवितुं न शक्नोति । बहूनां जन्मनां साधनया महापुरुषपदं प्राप्यते । भगवतः सम्भवनाथेन अपि अनेकेषु जन्मसु साधना कृता आसीत् । साधनया मानवीयगुणानां विकासः अभवत् । तत्परिणामेन सः तीर्थङ्करपदं प्रापत् । पूर्वजन्मनि सम्भवनाथः घातकीखण्डनामकस्य द्वीपस्य ऐरावतक्षेत्रे क्षेमपुरीनगर्याः विपुलवाहननामकः राजा आसीत् । तस्य राज्ये भयङ्करदुष्कालस्य स्थितिः समुद्भूता । तदा राज्ञा स्वस्य अन्नभाण्डाराणि सर्वेभ्यः उद्घाटितानि । भाण्डारेभ्यः कोऽपि जनः अन्नं स्वीकर्तुं शक्नोति स्म । राज्ञा आदिष्टं यत् – “राज्यस्य कोऽपि जनः बुभुक्षितः मा स्यात्” इति । राज्ञा अन्यस्मात् राज्यात् खाद्यानि आनीतानि । राज्ये यानि विकासकार्याणि प्रचलन्ति आसन्, तेषां कार्याणां गतिविधिः अपि परीक्षिता । राज्ञः एतादृशेन व्यवहारेण प्रजाजनानां मनसि सन्तोषः समुद्भूतः । दुष्कालकारणात् बहवः साधवः अन्यानि जनपदानि गतवन्तः आसन् । किन्तु केचित् मुनयः राज्ये एव निवसन्तः आसन् । ते मुनयः कदाचित् शुद्धाहारं प्राप्नुवन्ति स्म, कदाचित् न प्राप्नुवन्ति स्म । अयं सन्देशः राज्ञा प्राप्तः । तदा राजा स्वयमेव मुनीनां समीपे गत्वा भोजनाय निमन्त्रणं प्रदत्तवान् । मुनयः राजप्रासादात् यथावश्यकं भोजनं खाद्यं वा सम्प्राप्तवन्तः । समयान्तरे वृष्टिः जाता । तया वृष्ट्या अन्नं समभवत् । तेन कारणेन राज्यस्थितिः पूर्ववत् अभवत् । एकदा सम्भवनाथः आकाशे पश्यन् आसीत्, तदा तेन मेघानां स्थितिः दृष्टा । मेघाः वायोः बलेन परस्परं सम्मिलन्ति, अपयान्ति च । इदं दृश्यं दृष्ट्वा सः स्वस्य परिवारस्य मेघवत् स्वरूपं चिन्तितवान् । अनेन कारणेन सः भौतिकजीवनात् व्यरमत् । ततः परं सः स्वयंप्रभाचार्यात् दीक्षां प्राप्तवान् । अनन्तरं सः अध्यात्मे लीनः जातः । अन्ते सः समाधिपूर्वकम् आराधकपदं प्राप्य नवमं देवलोकं गतः । “तिलोयपन्नति” इत्यादिषु ग्रन्थेषु अपि अस्य उल्लेखः प्राप्यते । पुत्रस्य नामकरणोत्सवे सर्वे कौटुम्बिकाः समुपस्थिताः आसन् । इतः परं राज्यस्य प्रतिष्ठिताः नगरजनाः अपि समुपस्थिताः । उपस्थितैः सर्वैः जनैः बालकाय आशीर्वादाः प्रदत्ताः । नामविषयिक्यां चर्चायां राजा जितारिः उवाच यत् – “अस्मिन् वर्षे राज्यस्य अर्थागमः सर्वाधिकः वर्तते । अस्मिन् वर्षे सस्यानि अपि राज्यस्येतिहासे सर्वाधिकानि जातानि । मन्ये यत् – अनेन बालकेन एव एतत्सर्वं सम्भवम् अभवत् । अतः अस्य नाम सम्भवनाथः इति योग्यम्” इति । नामचयने सर्वेषां सम्मतिः आसीत् । तदा बालकस्य सम्भवनाथः इति नामकरणम् अभवत् । मुनि श्रीजयानन्द विजय इत्याख्येन विरचिते पुस्तके भिन्नमतं प्राप्यते यत् – “यदा भगवान् गर्भे आसीत्, तदा राज्ये शिम्बाः अधिकमात्रायां समुद्भूताः आसन् । अतः सम्भनाथः इति नाम कृतम् । यदा सम्भवनाथेन यौवनत्वं सम्प्राप्तं, तदा राजा जितारिः सुयोग्यकन्याभिः सह तस्य विवाहम् अकारयत् । अनन्तरं जितारिणा तस्मै राज्यस्य दायित्वमदीयत । अनन्तरं जितारिणा शासनात् निवृत्तिः सम्प्राप्ता । युवावस्थायां राजशासने प्राप्ते सत्यपि भगवान् अजितनाथः अनासक्तः आसन् । सः केवलं कर्त्तव्यभावनया एव राज्यस्य सञ्चालनं करोति स्म । तस्य शासनकाले राज्ये सर्वत्र शान्तिः आसीत् । कस्यापि वस्तुनः अभावः नासीत् । प्रजाः अपि सुखेन जीवनं यापयन्ति स्म । चतुर्दिक्षु समृद्धिः दृश्यमाना आसीत् । सम्भवनाथः 44 लक्षं वर्षाणि पूर्वं यावत् शासनं कृतवान् आसीत् । सम्भवनाथेन स्वपुत्राय सम्पूर्णराज्यस्य दायित्वम् अदीयत । अनन्तरं सः वार्षिकीदानाय तत्परः अभवत् । भगवतः अभिनिष्क्रमणस्य सन्देशं प्राप्य बहवः राजानः, राजकुमाराः च विरक्ताः अभवन् । ते अपि गृहं त्यक्तुं सज्जाः अभवन् । भोगावलिकर्मणां समाप्त्यनन्तरं भगवता वार्षिकीदानस्य आरम्भः कृतः । सम्पूर्णराज्यस्य जनाः दानं स्वीकर्तुं गच्छन्ति स्म । एकवर्षं यावत् भगवान् सम्भवनाथः दानं कृतवान् आसीत् । मार्गशीर्ष-मासस्य शुक्लपक्षस्य पौर्णिमायां तिथौ एकसहस्रराजभिः, राजकुमारैः च सह सम्भवनाथः सहस्राम्रनामकं वनम् अगच्छत् । तस्मै चतुर्थः मनःपर्यवज्ञानस्य प्राप्तिः अभवत् । प्रत्येकस्मै तीर्थङ्कराय दीक्षया सह चतुर्थः मनःपर्यवज्ञानस्य प्राप्तिर्भवति एव । इदं ज्ञानमुपयुज्य सर्वेषां जीवानां मनोभावाः ज्ञातुं शक्यन्ते । दीक्षायाः दिने भगवतः चौविहारषष्ट्याः तपः प्रचलत् आसीत् । भगवान् सम्भवनाथः चतुर्दशवर्षाणि यावत् मुनेः अवस्थायाम् एव भ्रमन् आसीत् । तेन सर्वाणि इन्द्रियाणि जितानि । भ्रामं भ्रामं सः अन्ते पुनः सावत्थीनगरीं सम्प्राप्तवान् । सावत्थीनगर्यामेव तेन छद्मस्थकालस्य अन्तिमं चातुर्मास्यं कृतम् । आश्विन-मासस्य कृष्णपक्षस्य पञ्चम्यां तिथौ सम्भवनाथेन केवलज्ञानं प्राप्तम् । इन्द्रादयः देवाः अपि तत्र समुपस्थिताः । सर्वैः देवैः केवलमहोत्सवः आचरितः । यदा जनैः भगवतः सर्वज्ञतायाः सन्देशः प्राप्तः, तदा सर्वे जनाः भगवतः दर्शनार्थम् उद्यानम् आगतवन्तः । भगवान् सम्भवनाथः चतुर्विधसङ्घस्य स्थापनाञ्चकार । यदा भगवान् चतुर्विधसङ्घस्य स्थापनां कृतवान्, तदा तेन तस्य धार्मिकपरिवारः अपि सर्जितः । भगवान् सम्भवनाथः आर्यजनपदि दीर्घकालं यावत् विचरणं कृतवान् । तस्मिन् अन्तराले भगवता लक्षाधिकानां जनानाम् उद्धारः कृतः । यदा स्वस्य महाप्रयाणस्य ज्ञानम् अभवत्, तदा सम्भवनाथेन सहस्रसाधुभिः सह सम्मेदशिखरे जलान्नत्यागः कृतः । शुक्लध्यानस्य चतुर्थचरणं सम्प्राप्य तेन क्रियामात्रस्य त्यागो विहितः । अन्ते सः सिद्धत्वं प्रापत् । चैत्र-मासस्य शुक्लपक्षस्य पञ्चम्यां तिथौ भगवतः सम्भवनाथस्य निर्वाणम् अभवत् ।
{ "source": "wikipedia" }
मलयाळम् भारतीयभाषासु अन्यतमा या च केरळराज्ये अधिकतया उपयुज्यते । भारते अधिकृततया सूचितासु 22 भाषासु अन्यतमा । केरळराज्यस्य, लक्षद्वीपस्य, पुतुच्चेर्याः च राज्यभाषा विद्यते । इयं द्रविडभाषापरिवारस्‍य काचित् भाषा। केरळदेशे जना: मलयाळभाषया वदन्ति । जनाः अनया भाषया सम्भाषन्ते । इयं भाषा तमिऴ्‌नाडुराज्यस्य नीलगिरि-कन्याकुमारी-कोयम्बत्तुरमण्डलेषु, कर्णाटकस्य दक्षिणकन्नड-मङ्गलूरु-कोडगुमण्डलेषु च उपयुज्यते। मलयाळं 6 शतके द्रविडभाषातः उत्पन्नम् इति श्रूयते । अन्यः वादः वर्तते यत् इयं भाषा इतोपि प्राचीनतमा इति । अस्याः भाषायाः 80% शब्दाः संस्कृतशब्दाः एव । मलयाळभाषायाः उगमात् पूर्वं प्राचीनतमिऴभाषा उपयुज्यते स्म साहित्ये, तमिऴकप्रदेशस्य सभासु च । अस्य किञ्चन उत्तमम् उदाहरणं नाम 'शिलप्पधिकारम्' । सङ्गमसाहित्ये अयं ग्रन्थः उत्कृष्टः मन्यते । अयं कोचिनस्थेन चेराराजकुमारेण इळङ्को अडिकळेन लिखितम् । सङ्गमसाहित्यस्य बहवः शब्दाः आधुनिकमलयाळभाषया संरक्षिताः सन्ति । मलयाळलेखनाय उपयुक्ता प्राचीनतमा लिपिः नाम वट्टॆऴुत्तुलिपिः। अग्रे ततः उत्पन्ना कोलॆऴुत्तुलिपिः उपयुज्यमाना अस्ति । मलयाळभाषा संस्कृतस्य शब्दसम्पत्तिं व्याकरणनियमाञ्च अङ्ग्यकरोत् तदा आर्य-एझुट्टा नामिका ग्रन्थलिपिः आधृता । इममेव आधुनिकमलयाक्लिपित्वेन परिष्कृतः । बहवः मध्यकालीनाः साहित्यग्रन्थाः मणिप्रवाळलिप्या लिखिताः सन्ति या च संस्कृत-प्राचीनमलयाळलिप्योः संयुक्तरूपा वर्तते । तमिऴपरम्परातः भिन्नः प्राचीनमलयाळसाहित्यकृतिः 9-11 शतकयोः उपलभ्यते ।मलयाळभाषा संस्कृत-तमिऴभाषयोः परम्परातः उद्भूता इत्यतः भारतीयभाषासु एव अस्याः अक्षरमालायाम् अत्यधिकाः वर्णाः विद्यन्ते । मलयाळलिपिः संस्कृतशब्दानां सर्वासां द्राविडभाषाशब्दानाञ्च अभिब्यक्तौ समर्था वर्तते । मलयाळम् इत्येषः शब्दः मलयाळभाषायाः 'मला' - पर्वतः 'अळम्' - प्रदेशः - इत्येताभ्यां पदाभ्यां निष्पन्नः स्यात् । आदौ 'पर्वतप्रदेशः' इत्येषः प्रदेशं निर्दिशति स्म । अग्रे सः एव शब्दः भाषायाः नाम जातम् । मलयाळभाषा मलयाण्मा, मलयाय्मा, कैरळी, इत्येतैः शब्दैः अपि निर्दिश्यते । मलयाळभाषायाः तदीयसाहित्यस्य च उत्पत्तेः विषये विश्वासयोग्यं प्रमाणम् अद्यावधि न प्राप्तमस्ति । तथापि अस्याः साहित्यं सहस्रवर्षीयम् इति अङ्गीक्रियते । अस्याः भाषायाः विषये एतावदेव वक्तुं शक्यते यत् इयं भाषा संस्कृतजन्या न । इयं द्राविडपरिवारस्य सदस्या । किन्तु अद्यावधि इदं न निश्चितं यत् इयं भाषा तमिऴभाषातः विभिन्न काचित् शाखा विद्यते उत मूलद्रविडभाषातः उत्पन्नाः अन्याः दक्षिणभाषाः इव पृथक् अस्तित्वयुता काचित् भाषा इति । तन्नाम तमिऴ-मलयाळभाषयोः सम्बन्धः माता-पुत्र्योः इव अथवा भगिन्योः इव इत्येतत् विद्यते अस्पष्टम् । भाषाविज्ञानिनः अस्याः समस्यायाः परिहारम् अन्विष्येयुः । इदं निश्चितं यत् मलयाळभाषायाः साहित्यस्य अङ्कुरस्य आरम्भावसरे तमिऴभाषासाहित्यं परिपुष्टमासीत् । अतः तमिऴभाषा मलयाळभाषायाः स्रोतरूपा इत्यपि वक्तुं शक्यम् । किन्तु 13 शतकस्य अन्तिमभागे मलयाळभाषा तमिऴेतरभाषाजन्या इति अङ्गीकृतम् । प्राचीनतमं मलयाळपद्यं 12 शतके लिखितं रामचरितम् । इदं संस्कृतवर्णानां परिचयतः पूर्वं रचितमस्ति । किन्तु एतेन आधारेण किमपि निर्णेतुं न शक्यते । आरम्भमलयाळसाहित्ये 'पाट्ट्' नामकानि गीतानि लभ्यन्ते यानि कृषिः प्रेम नायकाः देवाः इत्यादिषु विषयेषु रचितानि सन्ति । एतानि 14 शतकीयानि चम्पुसदृशानि सन्ति यत्र पद्यं गद्यं च मिश्रितं संस्कृतप्रभावोपेतम् पुराणादिसम्बद्धञ्च विद्यन्ते । 16-17 शतकयोः तुञ्चत्तु रामानुजन् ऎऴुत्तच्छन् इत्येषः तमिऴ-वट्टॆऴुत्तु-लिपेः स्थाने ग्रन्थ-मलयाळलिपिम् आरचितवान् । ऎऴुत्तच्छन् आधुनिकमलयाळभाषायाः पिता इति निर्दिश्यते । अयं भारतीयप्राचीनकाव्ययोः रामायण-महाभारतयोः अनुवादं मलयाळभाषया अकरोत् । तदीयम् अध्यात्मरामायणं महाभारतञ्च अद्यत्वे अपि मलयाळभाषिहिन्दुगृहेषु धार्मिककार्यक्रमेषु श्रद्धया पठ्यते । 15 शतके पृथक् भाषारूपेण मलयाळभाषा अङ्गीकृता । केरळे प्रथमं मुद्रितं पुस्तकं हेन्रिहेरिक्सेन लिङ्गमुलबर्तमुलभाषया लिखितं 'डाक्ट्रिना क्रिस्टम्' । अस्य लिप्यनुवादः भाषानुवादश्च मलयाळभाषया कृतम् । अस्य मुद्रणं 1578 तमे वर्षे पोर्चुगीस्जनैः कृतम् । आङ्ग्लिकन्-अर्चकः बेञ्चमिन् बैले मलयाळभाषया उट्टङ्कनं यदा आरब्धवान् तदा 1821 तमे वर्षे कोट्टयप्रदेशे स्थितेन चर्चमिषन्सोसैटिसंस्थया मलयाळपुस्तकानां मुद्रणम् आरब्धम् । गद्यानां स्तरारोपणे च तस्य योगदानं महत्त्वपूर्णं वर्तते । जर्मनिदेशस्य स्टग्गर्ट्नगरस्य हर्मन् गण्डर्टः 1847 तमे वर्षे केरळस्य तलश्शेरिप्रदेशे 'राज्यसमाचारम्' इति नामिकां प्रथममलयाळदिनपत्रिकाम् आरब्धवान् । अयं 18 शतकस्य प्रसिद्धः उत्कृष्टः कविः । कथाकेळि-लेखकेषु अन्यतमः । एतेन लिखिता 'नळचरितम् आट्टक्कथा' अद्यत्वे अपि बहु प्रसिद्धा वर्तते । अयं केरळस्य कालिदासः इति निर्दिश्यते । कथाकेळिः नृत्यरूपकं विद्यते । मलयाळभाषायाः अट्टक्कथायाः संस्कृतनाटकस्य च सामान्यांशाः विरलाः । तन्नाम संस्कृतनाटकरचने ये नियमाः अनुस्रियन्ते ते अट्टक्कथायाः रचने न अनुस्रियन्ते । कश्चन रसः प्रमुखतया दृश्यते संस्कृतनाटके, किन्तु अत्र सन्दर्भानुसारम् आगताः सर्वे अपि रसाः पोष्यन्ते । अट्टक्कथा साहित्यकृतित्वेन परिगण्यते चेत् ज्ञायते यत् अट्टक्कथायाः समग्रता कलैक्यता च कुण्ठिता भवति इति । 'जनानां कविः' इति प्रसिद्धः अयं 18 शतकस्य आदिमभागे आसीत् । अनेन जनानां सांस्कृतिक-धार्मिक-कल्पनाः एव परिवर्तिताः । अयम् अत्युच्चस्थाने विद्यमानं कलां साहित्यञ्च जनानां समीपम् आनयत् । देवालये निवसन्तः नम्बूतिरिब्राह्मणाः नृत्य-नाटक-साहित्यैः सम्बद्धाः आसन् । नायर्जनाः ये अधिकसङ्ख्याकाः आसन् ते सांस्कृतिक-धार्मिककलापैः युक्ताः न आसन् । अस्मिन् समये आगतः कुञ्चन् नम्ब्यारः यः मन्दिरसेवकजातीयः आसीत् सः 'तुळ्ळल्' नामकं नूतन-एकाकि-नृत्यम् आविष्कृतवान् । एतन्निमित्तं तेन पञ्चाशदधिकाः कृतयः रचिताः । एताः पौराणिककथायुक्ताः किन्तु आधुनिक-सामाजिक-परिस्थितौ सम्बद्धाः च आसन् । पौराणिककथाव्यक्तयः अत्र सामान्यजनाः जाताः । तस्य शैली विनोदयुक्ता विकत्थनयुक्ता च । सः सामाजिकजागरणम् अकरोत् । रामपुरत्तु वर्यार् नामकः कश्चन वार्यः 'कुचेलवृत्तम्' - कुचेल-सुधाम्नोः वृत्तम् अलिखत् । तेन लिखिता एका एव कृतिः एषा आधुनिकमलयाळगीतानां मुकुटमिति मन्यते । स्वातितिरुनाळ् तिरुवनन्तपुरस्य महाराजः आसीत् । महान् पण्डितः सः बह्वीषु भारतीयभाषासु काव्यात्मकीः सङ्गीतकृतीः अरचयत् । मलयाळं, संस्कृतं, तमिऴ्, तेलुगु, हिन्दी, मराठि इत्येतासु भाषासु सः कृतभूरिपरिश्रमः । सः कालः त्यागराज-मुत्तुस्वामी-श्यामशास्त्रिणां कालः । साहित्यदृष्ट्या इरयिम्मन् तम्पिः विद्वान् कोयित्तम्पुरान् च अस्य आस्थानकवी आस्ताम् । तयोः कृतयः काव्यांशेन सङ्गीतेन च युक्ताः ।
{ "source": "wikipedia" }
उत्तराखण्डराज्यं /ˈʊəɑːəəɑːʒə/) भारतीय राज्येषु अन्यतमं राज्यम् । एतस्य राज्यस्य 2000 तमे वर्षे 'नवम्बर'-मासस्य नवमे दिनाङ्के रचना जाता । उत्तरप्रदेशराज्यस्य रचनार्थं हिमालयपर्वतप्रान्तस्य, उत्तराखण्डराज्यस्य च विभागः कृतः । राज्यस्यास्य उत्तरे टिबेट्, पूर्वे नेपाल, दक्षिणपश्चिमयोः उत्तरप्रदेशः अस्ति । अस्य राज्यस्य नाम 2007 तमे संवत्सरे 'जनवरी'-मासे उत्तराञ्चलात् उत्तराखण्डः इति परिवर्तनं कृतम् । राज्यस्य उच्चन्यायालयः नैनिताल् नगरे अस्ति । अस्मिन् राज्ये विभागद्वयं भवति गढवाल तथा कुमाऊं इति । अस्मिन् राज्ये 13 मण्डलानि सन्ति । गढवालविभागे चमोलीमण्डलं, देहरादूनमण्डलं, हरिद्वारमण्डलं, पौडीगढवालमण्डलं, रुद्रप्रयागमण्डलं, टिहरीगढवालमण्डलं, उत्तरकाशीमण्डलं चास्ति । कुमाऊंविभागे अल्मोडामण्डलं, बागेश्वरमण्डलम्, नैनितालमण्डलं, पिथौरागढमण्डलं, चम्पावतमण्डलम्, उधमसिंहनगरमण्डलं चास्ति । राज्यस्य मुख्यराजभाषा हिन्दी, उपराजभाषा संस्कृतभाषा चास्ति । “चिप्को” आन्दोलनस्य आरम्भः उत्तराखण्डराज्ये ऐदम्प्राथम्येन जातः । उत्तराखण्डस्य विस्तारः 51,125 चतुरस्रकि.मी अस्ति । जनसंख्या 85 लक्षमस्ति । देहरादून-हरिद्वार-नैनिताल-नगराणि अस्य राज्यस्य प्रमुखनगराणि सन्ति । राज्यस्य 92.57% भागः पर्वतीयः अस्ति । 63% भागः अरण्यप्रदेशः अस्ति । उत्तराखण्डस्य मुख्याः पर्वताः नन्दादेवी, बदरीनाथः, चौखम्बा तथा त्रिशूल् सन्ति । प्राचीनहिन्दूग्रन्थेषु केदार-मानसखण्डयोः मिलित्वा उत्तराखण्ड इति उल्लेखः दृश्यते । उन्नतपर्वताः, दर्दराः, नद्यः, पवित्रक्षेत्राणि अस्मिन् राज्ये सन्ति । अतः “देवभूमिः” इति अस्य नामान्तरमस्ति । ’कोल्’ इति जनाः अस्य राज्यस्य पूर्विकाः आसन् । वेदकाले आर्यसन्ततेः “रावत्” नामकाः जनाः आसन् । तस्मिन् काले ॠषीणां, साधूनाञ्च इष्टतमं स्थानम् आसीदेतत् । व्यासमहर्षिः अस्मिन्नेव स्थले महाभारतकाव्यं रचितवान् इति प्रतीतिः अस्ति । अस्मात् स्थलादारभ्यैव स्वर्गारोहणयात्रा आरब्धा पाण्डवैः इति जनानां विश्वासः । एतत् स्थलम् अशोककाले बौद्धधर्मप्रभावितम् आसीत् । आदिशङ्कराचार्यस्य प्रभावेण पुनः वैदिकसम्प्रदायावृतं जातं स्थलम् । मध्यकाले गढवाल,कुमाऊं च द्वे संस्थाने उत्तराखण्डे आस्ताम् । कुमाऊंसंस्थाने ’चन्द्रवंशस्य’ शासकाः शासनं कुर्वन्ति स्म । गढवालसंस्थाने ’परमारवंशस्य’ शासकाः शासनं कुर्वन्ति स्म । नेपालदेशस्य ’गूर्खा’ शासकाः 1791 तमे संवत्सरे कुमाऊंराज्यं, 1803 तमे संवत्सरे गढवालराज्यञ्च आक्रान्तवन्तः । 1816 तमे संवत्सरे आङ्ग्लजनैः सह युद्धमभूत् । अनन्तरं गढवाल-कुमाऊंप्रदेशौ आङ्ग्लशासने आस्ताम् । भारतस्य स्वातन्त्र्यानन्तरं टिहरिसंस्थानम् उत्तरप्रदेशराज्ये शासनमकरोत् । उत्तराखण्डस्य जनसमुदायस्य स्वमूलस्थानानुगुणं ’गढवाली’ उत ’कुमावी’ इति व्यवहारः अस्ति । सम्पूर्णस्य समुदायस्य “पहाडी” इति व्यवहारः अस्ति । पञ्जाबराज्यात् आगताः जनाः हिमालयस्य ’तेराय्ट्रदेशे’ वसन्ति । एतान् विहाय नेपालीजनाः, टिबेट्जनाः, गुज्जर्जनाश्च अत्रैव वसन्ति । राज्येषु विद्यमानेषु जनेषु ’रजपूताः’ अधिकाः भवन्ति । उत्तराखण्डः अतीवप्रकृतिरमणीयः प्रदेशः अस्ति । प्रायः राज्यस्य उत्तरभागस्य प्रदेशः हिमालयस्य अङ्गप्रदेशः अस्ति । अस्मिन् भागे उन्नतशिखराणि, हिमनद्यश्च विलसन्ति । हिमालयस्य सानुप्रदेशः पूर्वम् आकुलारण्यप्रदेशः आसीत् इति । अरण्यविभागस्य यत्नेन अरण्यस्य वृद्धिः जायमाना अस्ति । हिमालयस्य परिसरे विविधवन्यजन्तवः आश्रिताः । वन्यजन्तुषु व्याघ्राः, चित्रकाः, हिमचित्रकाः इत्यादयः अत्र आश्रिताः । अमूल्यानि सस्यानि, वनस्पतयश्च विलसन्त्यत्र। भारतीयपवित्रतमौ महानद्यौ गङ्गा, यमुनाच उत्तराखण्डस्य हिमपर्वतमूले उद्भूते । हिमालयपर्वतश्रेण्याः दक्षिणे भागे उत्तराखण्डः अस्ति । उन्नतप्रदेशाः हिमेन, शिलया च आवृताः सन्ति । नैनितालमण्डलस्य रामनगरे जिम् कार्बेट् राष्ट्रियोद्यानम् अस्ति । चमोलीजनपदे पुष्पकन्दरराष्ट्रियोद्यानम्, नन्दादेवीराष्ट्रियोद्यानञ्च आस्ति । उत्तरकाशीमण्डले गोविन्दपशुराष्ट्रियोद्यानम्, गङ्गोत्रीराष्ट्रियोद्यानञ्च अस्ति । हरिद्वारमण्डले राजाजि राष्ट्रियोद्यानम् अस्ति । उत्तराखण्डस्य धनादायस्य प्रमुखविभागः प्रवासोद्यमविभागः भवति । सर्वदा अत्र तीर्थयात्रिकाः, पर्वतारोहिसाधकाः, पर्यटकाश्च भवन्ति । नैनिताल्, मस्सूरी, अल्मोरा तथा राणिखेत् इत्यादीनि गिरिधामानि प्रसिद्धानि सन्ति । हेमकुण्डस्य "श्वेतपुष्पकन्दरः" तथा नन्दादेवी राष्ट्रियोद्यानञ्च स्तः। विश्वपरम्परास्थानेषु नन्दादेवी राष्ट्रियोद्यानमपि अन्यतमम् । अधिकानां पर्यटकानाम् आकर्षणस्थानम् एतत् । हिन्दवानां पवित्रतमपुण्यक्षेत्रेषु कानिचन क्षेत्राणि उत्तराखण्डराज्ये राराजन्ते । तानि गङ्गोत्री, यमुनोत्री, केदारनाथः, बदरीनाथः इति सुप्रसिद्धानि पवित्रक्षेत्राणि सन्ति । तथैव हरिद्वारं, हृषीकेशः च पवित्रक्षेत्रे स्तः । सिक्खधर्मस्य 'हेमकुण्डसाहेब्' पुण्यस्थानम् अस्मन्नेव राज्ये अस्ति । बौद्धधर्मस्य बुद्धस्तूपसहितं मिण्ड्रोलिङ्गपवित्रस्थानम् अत्रैव अस्ति । उत्तराखण्डराज्यं पूर्वम् उत्तरप्रदेशस्य भागः आसीत् । इदानीं स्वतन्त्रं राज्यम् अस्ति । अत्यन्तं सुन्दरं राज्यमेतत् । फ्राङ्क् स्मित् इति साहसी एतं प्रदेशम् अन्विष्टवान् । अत्र बहुविधाः पुष्पवृक्षाः सन्ति । एषः प्रपातः 10 कि.मी. दीर्घः 2 कि.मी. विस्तृतः च अस्ति । विश्वे एव एतादृशः निम्नकन्दरः अन्यत्र नास्ति । सागरतीरतः 3352 पादोन्नते प्रदेशे एतदस्ति । भारतीयाः विदेशीयाः च तत्र गच्छन्ति । जून-मासतः सप्तम्बर-मासाभ्यान्तरं तत्र गन्तुं योग्यः कालः अस्ति । शीतकाले अतीव शैत्यं भवति । 'कुमाहिल्' प्रदेशे स्थितं सुन्दरं गिरिधाम एतत् उत्तराखण्डराज्यस्य किञ्चन नगरम् । नैनिताल इत्यस्य देवानां नेत्रे इत्यर्थः । नैनादेवी-तः नैनिताल इति नाम । अत्र 60 सरांसि सन्ति । अतः सरसः मण्डलम् इति अस्य नामान्तरमस्ति । नैनिताल-नगरस्य बृहत्तमः तडागः अस्ति 'भीमताल'-तडागः । अत्र नौकाविहारः, मीनग्रहणमित्यादिकम् अतीव आकर्षकाणि सन्ति । नैनिताल-नगरे मेघाच्छादितशिखराणि, सरोवराणि, तृणावृतप्रदेशाः, अरण्यानि, समतलभूमिः च अतीवसुन्दराणि सन्ति । अतः एतं प्रदेशं " " इति यात्रिकाः सगौरवं कथयन्ति । शिवालिकपर्वतश्रेणिः, पर्वताः, प्रपाताः च मनोहराणि सन्ति । बहुकालपर्यन्तम् एतत् गिरिधाम अदृष्टमीव आसीत् । 'ब्यारन्' इति अधिकारी मार्गभ्रष्टः अत्र आगत्य अपूर्वप्रदेशं दृष्ट्वा सन्तुष्टः अभवत् । अनन्तरं यूरोपियन् जनाः अत्र आगतवन्तः । सा.श.1841तमे काले एषः लघुग्रामः आसीत् । इदानी विश्वे प्रसिद्धं नगरम् अस्ति । 'क्याटर्पिल्लर्' इति धूमशकटयानं नगरदर्शनार्थम् अस्ति । अनेन सञ्चारः बालानाम् अतीव हर्षदायकः अस्ति । नैनितालनगरे किञ्चन पक्षिधाम अपि अस्ति । शतशः विविधाः पक्षिणः तत्र दर्शनीयाः सन्ति । नैनिताल-तः पश्चिमे रामनगरम् इत्यस्मिन् स्थले राष्ट्रियोद्यानं 'जिम् कार्बेट् न्याशनल् पार्क्' अस्ति । अत्र भल्लूकाः, व्याघ्राः, गजादयः प्राणिनः सन्ति । समीपे 'राणीखेत्' अल्मोडादीनि गिरिधामनि सन्ति । एतत् हिमालयप्रदेशस्य अत्यन्तं सुन्दरं स्थलम् । अत्र हिमनद्यः पर्वतशिखरेभ्यः अवतरन्ति । एषा हिमनदी 3 कि.मी. दीर्घा, अर्ध कि.मी. विस्तृता अस्ति । एषा 3353 मीटर् उन्नतप्रदेशे अस्ति । समीपे सुन्दरतृणभूमिः अस्ति । अत्र पर्वतारोहणं कर्तुं अवकाशः अस्ति । स्वर्गसदृशस्थलमेतत् इतः हिमालयपर्वतश्रेण्याः आरम्भः भवति । सर्वैः जीवने एकदा अवश्यं दर्शनीयमेतत् स्थलम् । उत्तराखण्डराजस्य नैनितालपौरीमण्डलयोः भागः एषः । अभयारण्यमेव 523 चतुरस्र कि.मी. अस्ति । कुमाऊं-पर्वतप्रदेशे रामगङ्गानदी प्रवहति । एतत् सा.श.1935 तमे वर्षे रक्षितारण्यं घोषितमस्ति । प्रख्यातः मृगयाविहारी मृगयाप्रियः लेखकः 'जिम् कार्बेट्' कदाचित् अनेकजनान् व्याघ्रेभ्यः रक्षितवान् । नरभक्षकव्याघ्राणां जीवनविषये अध्ययनं कृत्वा पुस्तकं लिखितवान् । अत एव अरण्यं प्रति तस्य नाम एवम् आगतम् अस्ति । अस्य राष्ट्रियोद्यानस्य इत्यपि नाम अस्ति । अत्र किञ्चन पक्षिधाम अपि अस्ति । मृगाः, व्याघ्राः, गजाः, भल्लूकाः अत्र सन्ति । अत्र विविधाः पक्षिणः सन्ति । अतः खगवीक्षकस्वर्गः इति कथयन्ति । प्रवासिजनाः एतं प्रदेशं द्रष्टुम् इतः मस्सूरीप्रदेशं गन्तुं तत्र गच्छन्ति । तत्र अत्यन्तम् उत्तमं खगवीक्षणस्थानम् अस्ति । तस्य कारणम् तु तत्र विद्यमानम् अरण्यसंशोधनकेन्द्रं एव विश्वे तस्य स्थानं प्रप्रथमम् अस्ति । तत्र भारतीयसर्वेक्षणविभागस्य केन्द्रम् अस्ति । ततः 8 कि.मी. दूरे चोरगुहा इति स्थलम् अपूर्वमस्ति । भव्यानि अरण्यानि, पर्वतप्रदेशाः, नदीतीरप्रदेशाः च अस्माकं मनः आकर्षन्ति । अत्र जलं किञ्चिद्दूरं गुप्तगामीनी भूत्वा पश्चात् दूरे फेनरूपेण बहिरागच्छति । समीपे 14 कि.मी. दूरे उष्णजलनिर्झरिण्यः सहस्रधारा इति स्थले सन्ति । मृगवनम् आकर्षकम् अस्ति । अत्र अतीव सुन्दरपर्वतशिखराणि सन्ति । एतत् विनोदविहारस्य स्थानम् । हिमालयशिखराणि अत्र गोचरी भवन्ति । इतः 11 कि.मी.दूरे 'केम्प्रीफालस्', 'भट्टफाल्स्, स्तः । अत्युन्नतं स्थानं 'लालतिल'-नामकं प्रसिद्धं स्थानम् अत्र अस्ति । सागर-स्तरतः 2000 मीटर् उन्नतप्रदेशोऽयं 'क्यामल्स् बाक्स्'-'गन् हिल्'-स्थानके अतीवोन्नते स्थाने स्तः । अत्र शिखरपर्यन्तं गन्तुं विद्युच्चालिततन्त्रीस्यन्दनव्यवस्था अस्ति । 'लाक् मण्ड्ल्' स्थले शिवदेवालयः अस्ति । अत्रैव कौरवाः पाण्डवान् लाक्षागेहे मारयितुं प्रयत्नं कृतवन्तः इति महाभारते उल्लिखितम् । सहस्रधारस्थले 9 मीटर् उन्नतः कश्चन जलपातः अस्ति । अत्रत्यं जलं गन्धकमिश्रितम् अतः स्नानेन आरोग्यवर्धनं भावति इति विश्वासः । हिमालयः उत्तराखण्डप्रदेशस्य सुन्दरं स्थलम् । उत्तराखण्डराज्यमेव पर्वतानाम् स्थानमस्ति । अत्र पर्वतेषु सदा तुषारावृतं दृश्यं द्रष्टुं शक्यते । प्रपातेषु सदा शीतलं जलं प्रवहति । तृणावृतानि समतलानि आकर्षकानि भवन्ति । गढवालप्रदेशस्य विस्तारः 5000 चतुरस्रकि.मी. अस्ति । अत्रैव चमोली, पौरीगढवाल, टिहरीगढवाल, देहरादूनमण्डलानि सन्ति । गढवाल प्रवासिजनानां स्वर्गमिति कथयन्ति । अत्र यात्रा साहसिकानामेव साध्या । पर्वतारोहिणाम् उत्साहः भवति । जलक्रीडासु जनाः मग्नाः भवन्ति । "रिवर् राप्टिङ्ग्", "मौण्टन् बैकिङ्ग्" इत्यादीनि जनानां प्रियाणि भवन्ति । पर्वतशिखरेषु त्रिशूल्, कामेट्, धुनगिरि इत्यादीनि अतीव प्रसिद्धानि सन्ति । नन्दादेवी अत्युन्नतः पर्वतः अस्ति । अत्र कठिनशिलारोहणं साहसिकानां प्रियं भवति । तुषारावृतप्रदेशे धावनमपि अत्र साहसप्रियाणाम् इष्टं भवति। मसूरी इवात्रापि अतीव शैत्यं भवति । हृषीकेशः, अल्मोरा, राणिखेत्, मसूरी, यमुनोत्री, केदारनाथः, बदरीनाथः च अत्रैव समीपे विद्यमानानि क्षेत्राणि । प्रतिक्षेत्रेषु सहस्राधिकाः जनाः दर्शनं प्राप्नुवन्ति । नरनारायणमन्दिरस्य गोपुरं स्वर्णनिर्मितमस्ति । 45 पादपरिमितोन्नतप्रदेशे गर्भगृहे सिंहासनस्योपरि शालग्रामशिलायाः पूर्वाभिमुखः श्रीनारायणविग्रहः अस्ति । योगमुद्रास्थितः किरीटधारी पद्मासनस्थः बदरीनाथः अस्ति । अस्मिन् स्थाने स्थितं शिवक्षेत्रं ब्रह्मकपालनाम्ना निर्दिश्यते । वेदव्यासमहर्षिः अत्र स्थितवान् । श्रीशङ्कराचार्यः अत्रैव स्थित्वा भाष्यग्रन्थान् रचितवान् । श्रीमन्मद्वाचार्यः बदरीनाथे एव समाधिस्थः अभवत् इति जनानां विश्वासः । महर्षिः श्री वेदव्यासः महाभारतम् अत्रैव रचितवान् गणपतिः अत्रैव तत् लिखितवान् इति विश्वासः। वेदव्यासेन अष्टादशपुराणानि अपि अत्रैव प्रणीतानि । बदरिकाश्रमतः अष्टकि.मी. दूरे 400 पादपरिमितोन्नतात् स्थानात् पतता जलेन सुन्दरजलपातः निर्मितः। अस्य नाम वसुधारा जलपातः इति । हृषीकेशतः रुद्रप्रयागपर्यन्तम् आगत्य अग्रे केदारनथक्षेत्रं गन्तुं शक्यते । एतत् हृषीकेशतः 240 कि.मी. दूरेऽस्ति । सर्वतः हिमाच्छादितानि गिरिशिखराणि सन्ति । केदारनाथप्रदेशं रुद्रहिमालयः इति कथयन्ति । सुमेरुपर्वतः गन्धमादनगिरिः च अस्यैव भागौ स्तः । केदारनाथक्षेत्रं द्वादशज्योतिलिङ्गक्षेत्रेषु अन्यतमम् अस्ति । नरनारायणानां प्रार्थनया शिवः अत्र ज्योतिर्लिङ्गरूपेण स्थितवान् इति शिवपुराणे अस्ति । एतत् हिन्दवानां परमपवित्रं श्रद्धाकेन्द्रम् । केदारनाथस्य समीपे मन्दाकिनीनद्याः उगमस्थानमस्ति । केदारनाथस्य क्षेत्रं सागरस्तरतः 11700 पादपरिमितौन्नत्ये स्थलम् अस्ति । केदारनाथमन्दिरे बृहच्छिला एव शिवलिङ्गमिति आराध्यते। गौरीकुण्डः इति पवित्रजलवापी अस्ति । श्रीशङ्कराचार्यः केदारनाथक्षेत्रे कैवल्यम् अवाप्नोत् । एतत् स्थलं भक्तानां यात्रास्थलं, प्रकृतिप्रियाणां साहसप्रियाणां एतत् प्रियं स्थानम् । हिमालयपर्वतश्रेण्यां स्वर्गमिव प्रकाशामानं गिरिधाम अल्मोरा । एतत् गिरिधाम दर्शकानां स्वर्गः इति ख्यातमस्ति । अत्र कन्दराः पर्वतशिखराणि नद्यः सर्वाणि दिव्यानि भव्यानि च सन्ति । अत्र समतले वाटिकाः सन्ति । पर्वतारोहिणां प्रियं स्थानमस्ति । अल्मोरातः कारूददेवि मन्दिरपर्यन्तं जनाः आरोहणं कुर्वान्ति । स्वामी विवेकानन्दः इतः एव भारतयात्राम् आरब्धवान् इति इतिहासः। उत्तराखण्दराज्यतः कुमांव् ट्रान्सपोर्ट् इति संस्था प्रवासव्यवस्थां करोति । स्वयं वाहनैः अपि गन्तुं शक्यते । उत्तरकाशीमण्डलस्य एतत् प्रमुखस्थलमस्ति । सागरस्तरतः 4255 मीटर् उन्नतप्रदेशे एतदस्ति । अत्र पञ्चदश हिमनदीभिः एका गुहा निर्मितास्ति । एषा गौमुखम् इव दृश्यते इति स्थलस्य नाम गोमुखम् इति आगतम् । भागीरथी नदी अत्र सञ्जाता । अत्र शान्तिः पवित्रता सौन्दर्यं च सहजतया अस्ति । अत्र नदीस्नानम् अतीव पुण्यफलदम् इति जननां विश्वासः । अत्र अपाय स्थानानि बहूनि सन्ति । अत्र नदी वेगेन प्रवहति । अत्र कदाचित् हिमशिलाप्रपातः भवति । रक्षकपुरुषाः अत्र दर्शनं कृत्वा शीघ्रं निवर्तितुं जनान् सूचयन्ति । उत्तराखण्डतः हिमालययात्रा आरब्धा भवति । तदर्थम् अनेकानि शीतनिरोधकानि वस्तूनि सङ्ग्रहणीयानि भवन्ति । यात्राकर्तुम् पूर्वमेव सर्वं सूचयन्ति । हिमालययात्रा अद्भुतास्ति । यावत् पर्यन्तं यात्रा समाप्ता न भवति तावत् पर्यन्तम् अतीव जागरूकतया भवितव्यं भवति । विशेषतः भारतीयानां हिमालययात्रा अतीव इष्टा अस्ति । गङ्गानद्याः अपूर्वसौन्दर्यं द्रष्टुं शक्यते । हरिद्वारम् अथवा हरद्वारम् इति प्रख्यातं प्राचीनं पत्तनमेतत् हरेः पादौ अत्र स्तः इति हरिद्वारम् इति नाम आगतमस्ति । ब्रह्मकुण्डप्रदेशे हरिपादौ स्तः अमृतकुण्डं हरि की पायरि इत्यपि कथयन्ति । गङ्गातीरे गङ्गामातुः मन्दिरमस्ति । लक्ष्मीमन्दिरं श्रीराममन्दिरं नीलधारा, पावनधाम, दक्षप्रजापतिमन्दिरम् इत्यादिदर्शनीयानि सन्ति । गङ्गातीरे अनेक गुरुकुलानि सन्ति । अत्रानेकधर्मशालाः सन्ति । गङ्गास्नानम् अत्र पवित्रकार्यमस्ति । हरिद्वारतः 14 कि.मी. दूरे हृषीषिकेशक्षेत्रमस्ति । अत्र गीताभवनं, स्वर्गाश्रमः, ऋषिकुण्डं, वराहमन्दिरं, त्रिवेणिघट्टः भरतमन्दिरं, शिवानन्दाश्रमः इत्यादीनि सन्ति । लक्ष्मणझूला सेतुद्वारा गङ्गायाः पारं कर्तुं शक्यते । इतः हिमालययात्रायाः आरम्भः भवति । हरिद्वारहृषीकेशनगरयोः वैशिष्ट्यं गङ्गा प्रवहति। इतः जनाः परिशुद्धं गङ्गाजलं गृहं नयन्ति । गङ्गानद्याः उभयपार्श्वयो: स्नानघट्टाः निर्मिताः सन्ति । .
{ "source": "wikipedia" }
31 तमः वर्षः ग्रेगोरी-कालगणनायाम् एकः साधारण-वर्षः आसीत्। • 2 • 3 • 4 • 5 • 6 • 7 • 8 • 9 • 10 • 11 • 12 • 13 • 14 • 15 • 16 • 17 • 18 • 19 • 20 • 21 • 22 • 23 • 24 • 25 • 26 • 27 • 28 • 29 • 30 • 31 • 32 • 33 • 34 • 35 • 36 • 37 • 38 • 39 • 40 • 41 • 42 • 43 • 44 • 45 • 46 • 47 • 48 • 49 • 50 • 51 • 52 • 53 • 54 • 55 • 56 • 57 • 58 • 59 • 60 • 61 • 62 • 63 • 64 • 65 • 66 • 67 • 68 • 69 • 70 • 71 • 72 • 73 • 74 • 75 • 76 • 77 • 78 • 79 • 80 • 81 • 82 • 83 • 84 • 85 • 86 • 87 • 88 • 89 • 90 • 91 • 92 • 93 • 94 • 95 • 96 • 97 • 98 • 99 • 100 • 101 • 102 • 103 • 104 • 105 • 106 • 107 • 108 • 109 • 110 • 111 • 112 • 113 • 114 • 115 • 116 • 117 • 118 • 119 • 120 • 121 • 122 • 123 • 124 • 125 • 126 • 127 • 128 • 129 • 130 • 131 • 132 • 133 • 134 • 135 • 137 • 138 • 139 • 140 • 141 • 142 • 143 • 144 • 145 • 146 • 147 • 148 • 149 • 150 • 151 • 152 • 153 • 154 • 155 • 156 • 157 • 158 • 159 • 160 • 161 • 162 • 163 • 164 • 165 • 166 • 167 • 168 • 169 • 170 • 171 • 172 • 173 • 174 • 175 • 176 • 177 • 178 • 179 • 180 • 181 • 182 • 183 • 184 • 185 • 186 • 187 • 188 • 189 • 190 • 191 • 192 • 193 • 194 • 195 • 196 • 197 • 198 • 199 • 200 • 201 • 202 • 203 • 204 • 205 • 206 • 207 • 208 • 209 • 210 • 211 • 212 • 213 • 214 • 215 • 216 • 217 • 218 • 219 • 220 • 221 • 222 • 223 • 224 • 225 • 226 • 227 • 228 • 229 • 230 • 231 • 232 • 233 • 234 • 235 • 236 • 237 • 238 • 239 • 240 • 241 • 242 • 243 • 244 • 245 • 246 • 247 • 248 • 249 • 250 • 251 • 252 • 253 • 254 • 255 • 256 • 257 • 258 • 259 • 260 • 261 • 262 • 263 • 264 • 265 • 266 • 267 • 268 • 269 • 270 • 271 • 272 • 273 • 274 • 275 • 276 • 277 • 278 • 279 • 280 • 281 • 282 • 283 • 284 • 285 • 286 • 287 • 288 • 289 • 290 • 291 • 292 • 293 • 294 • 295 • 296 • 297 • 298 • 299 • 300 • 301 • 302 • 303 • 304 • 305 • 306 • 307 • 308 • 309 • 310 • 311 • 312 • 313 • 314 • 315 • 316 • 317 • 318 • 319 • 320 • 321 • 322 • 323 • 324 • 325 • 326 • 327 • 328 • 329 • 330 • 331 • 332 • 333 • 334 • 335 • 336 • 337 • 338 • 339 • 340 • 341 • 342 • 343 • 344 • 345 • 346 • 347 • 348 • 349 • 350 • 351 • 352 • 353 • 354 • 355 • 356 • 357 • 358 • 359 • 360 • 361 • 362 • 363 • 364 • 365 • 366 • 367 • 368 • 369 • 370 • 371 • 372 • 373 • 374 • 375 • 376 • 377 • 378 • 379 • 380 • 381 • 382 • 383 • 384 • 385 • 386 • 387 • 388 • 389 • 390 • 391 • 392 • 393 • 394 • 395 • 396 • 397 • 398 • 399 • 400 • 401 • 402 • 403 • 404 • 405 • 406 • 407 • 408 • 409 • 410 • 411 • 412 • 413 • 414 • 415 • 416 • 417 • 418 • 419 • 420 • 421 • 422 • 423 • 424 • 425 • 426 • 427 • 428 • 429 • 430 • 431 • 432 • 433 • 434 • 435 • 436 • 437 • 438 • 439 • 440 • 441 • 442 • 443 • 444 • 445 • 446 • 447 • 448 • 449 • 450 • 451 • 452 • 453 • 454 • 455 • 456 • 457 • 458 • 459 • 460 • 461 • 462 • 463 • 464 • 465 • 466 • 467 • 468 • 469 • 470 • 471 • 472 • 473 • 474 • 475 • 476 • 477 • 478 • 479 • 480 • 481 • 482 • 483 • 484 • 485 • 486 • 487 • 488 • 489 • 490 • 491 • 492 • 493 • 494 • 495 • 496 • 497 • 498 • 499 • 500 • 501 • 502 • 503 • 504 • 505 • 506 • 507 • 508 • 509 • 510 • 511 • 512 • 513 • 514 • 515 • 516 • 517 • 518 • 519 • 520 • 521 • 522 • 523 • 524 • 525 • 526 • 527 • 528 • 529 • 530 • 531 • 532 • 533 • 534 • 535 • 536 • 537 • 538 • 539 • 540 • 541 • 542 • 543 • 544 • 545 • 546 • 547 • 548 • 549 • 550 • 551 • 552 • 553 • 554 • 555 • 556 • 557 • 558 • 559 • 560 • 561 • 562 • 563 • 564 • 565 • 566 • 567 • 568 • 569 • 570 • 571 • 572 • 573 • 574 • 575 • 576 • 577 • 578 • 579 • 580 • 581 • 582 • 583 • 584 • 585 • 586 • 587 • 588 • 589 • 590 • 591 • 592 • 593 • 594 • 595 • 596 • 597 • 598 • 599 • 600 • 601 • 602 • 603 • 604 • 605 • 606 • 607 • 608 • 609 • 610 • 611 • 612 • 613 • 614 • 615 • 616 • 617 • 618 • 619 • 620 • 621 • 622 • 623 • 624 • 625 • 626 • 627 • 628 • 629 • 630 • 631 • 632 • 633 • 634 • 635 • 636 • 637 • 638 • 639 • 640 • 641 • 642 • 643 • 644 • 645 • 646 • 647 • 648 • 649 • 650 • 651 • 652 • 653 • 654 • 655 • 656 • 657 • 658 • 659 • 660 • 661 • 662 • 663 • 664 • 665 • 666 • 667 • 668 • 669 • 670 • 671 • 672 • 673 • 674 • 675 • 676 • 677 • 678 • 679 • 680 • 681 • 682 • 683 • 684 • 685 • 686 • 687 • 688 • 689 • 690 • 691 • 692 • 693 • 694 • 695 • 696 • 697 • 698 • 699 • 700 • 701 • 702 • 703 • 704 • 705 • 706 • 707 • 708 • 709 • 710 • 711 • 712 • 713 • 714 • 715 • 716 • 717 • 718 • 719 • 720 • 721 • 722 • 723 • 724 • 725 • 726 • 727 • 728 • 729 • 730 • 731 • 732 • 733 • 734 • 735 • 736 • 737 • 738 • 739 • 740 • 741 • 742 • 743 • 744 • 745 • 746 • 747 • 748 • 749 • 750 • 751 • 752 • 753 • 754 • 755 • 756 • 757 • 758 • 759 • 760 • 761 • 762 • 763 • 764 • 765 • 766 • 767 • 768 • 769 • 770 • 771 • 772 • 773 • 774 • 775 • 776 • 777 • 778 • 779 • 780 • 781 • 782 • 783 • 784 • 785 • 786 • 787 • 788 • 789 • 790 • 791 • 792 • 793 • 794 • 795 • 796 • 797 • 798 • 799 • 800 • 801 • 802 • 803 • 804 • 805 • 806 • 807 • 808 • 809 • 810 • 811 • 812 • 813 • 814 • 815 • 816 • 817 • 818 • 819 • 820 • 821 • 822 • 823 • 824 • 825 • 826 • 827 • 828 • 829 • 830 • 831 • 832 • 833 • 834 • 835 • 836 • 837 • 838 • 839 • 840 • 841 • 842 • 843 • 844 • 845 • 846 • 847 • 848 • 849 • 850 • 851 • 852 • 853 • 854 • 855 • 856 • 857 • 858 • 859 • 860 • 861 • 862 • 863 • 864 • 865 • 866 • 867 • 868 • 869 • 870 • 871 • 872 • 873 • 874 • 875 • 876 • 877 • 878 • 879 • 880 • 881 • 882 • 883 • 884 • 885 • 886 • 887 • 888 • 889 • 890 • 891 • 892 • 893 • 894 • 895 • 896 • 897 • 898 • 899 • 900 • 901 • 902 • 903 • 904 • 905 • 906 • 907 • 908 • 909 • 910 • 911 • 912 • 913 • 914 • 915 • 916 • 917 • 918 • 919 • 920 • 921 • 922 • 923 • 924 • 925 • 926 • 927 • 928 • 929 • 930 • 931 • 932 • 933 • 934 • 935 • 936 • 937 • 938 • 939 • 940 • 941 • 942 • 943 • 944 • 945 • 946 • 947 • 948 • 949 • 950 • 951 • 952 • 953 • 954 • 955 • 956 • 957 • 958 • 959 • 960 • 961 • 962 • 963 • 964 • 965 • 966 • 967 • 968 • 969 • 970 • 971 • 972 • 973 • 974 • 975 • 976 • 977 • 978 • 979 • 980 • 981 • 982 • 983 • 984 • 985 • 986 • 987 • 988 • 989 • 990 • 991 • 992 • 993 • 994 • 995 • 996 • 997 • 998 • 999 • 1000 • 1001 • 1002 • 1003 • 1004 • 1005 • 1006 • 1007 • 1008 • 1009 • 1010 • 1011 • 1012 • 1013 • 1014 • 1015 • 1016 • 1017 • 1018 • 1019 • 1020 • 1021 • 1022 • 1023 • 1024 • 1025 • 1026 • 1027 • 1028 • 1029 • 1030 • 1031 • 1032 • 1033 • 1034 • 1035 • 1036 • 1037 • 1038 • 1039 • 1040 • 1041 • 1042 • 1043 • 1044 • 1045 • 1046 • 1047 • 1048 • 1049 • 1050 • 1051 • 1052 • 1053 • 1054 • 1055 • 1056 • 1057 • 1058 • 1059 • 1060 • 1061 • 1062 • 1063 • 1064 • 1065 • 1066 • 1067 • 1068 • 1069 • 1070 • 1071 • 1072 • 1073 • 1074 • 1075 • 1076 • 1077 • 1078 • 1079 • 1080 • 1081 • 1082 • 1083 • 1084 • 1085 • 1086 • 1087 • 1088 • 1089 • 1090 • 1091 • 1092 • 1093 • 1094 • 1095 • 1096 • 1097 • 1098 • 1099 • 1100 • 1101 • 1102 • 1103 • 1104 • 1105 • 1106 • 1107 • 1108 • 1109 • 1110 • 1111 • 1112 • 1113 • 1114 • 1115 • 1116 • 1117 • 1118 • 1119 • 1120 • 1121 • 1122 • 1123 • 1124 • 1125 • 1126 • 1127 • 1128 • 1129 • 1130 • 1131 • 1132 • 1133 • 1134 • 1135 • 1136 • 1137 • 1138 • 1139 • 1140 • 1141 • 1142 • 1143 • 1144 • 1145 • 1146 • 1147 • 1148 • 1149 • 1150 • 1151 • 1152 • 1153 • 1154 • 1155 • 1156 • 1157 • 1158 • 1159 • 1160 • 1161 • 1162 • 1163 • 1164 • 1165 • 1166 • 1167 • 1168 • 1169 • 1170 • 1171 • 1172 • 1173 • 1174 • 1175 • 1176 • 1177 • 1178 • 1179 • 1180 • 1181 • 1182 • 1183 • 1184 • 1185 • 1186 • 1187 • 1188 • 1189 • 1190 • 1191 • 1192 • 1193 • 1194 • 1195 • 1196 • 1197 • 1198 • 1199 • 1200 • 1201 • 1202 • 1203 • 1204 • 1205 • 1206 • 1207 • 1208 • 1209 • 1210 • 1211 • 1212 • 1213 • 1214 • 1215 • 1216 • 1217 • 1218 • 1219 • 1220 • 1221 • 1222 • 1223 • 1224 • 1225 • 1226 • 1227 • 1228 • 1229 • 1230 • 1231 • 1232 • 1233 • 1234 • 1235 • 1236 • 1237 • 1238 • 1239 • 1240 • 1241 • 1242 • 1243 • 1244 • 1245 • 1246 • 1247 • 1248 • 1249 • 1250 • 1251 • 1252 • 1253 • 1254 • 1255 • 1256 • 1257 • 1258 • 1259 • 1260 • 1261 • 1262 • 1263 • 1264 • 1265 • 1266 • 1267 • 1268 • 1269 • 1270 • 1271 • 1272 • 1273 • 1274 • 1275 • 1276 • 1277 • 1278 • 1279 • 1280 • 1281 • 1282 • 1283 • 1284 • 1285 • 1286 • 1287 • 1288 • 1289 • 1290 • 1291 • 1292 • 1293 • 1294 • 1295 • 1296 • 1297 • 1298 • 1299 • 1300 • 1301 • 1302 • 1303 • 1304 • 1305 • 1306 • 1307 • 1308 • 1309 • 1310 • 1311 • 1312 • 1313 • 1314 • 1315 • 1316 • 1317 • 1318 • 1319 • 1320 • 1321 • 1322 • 1323 • 1324 • 1325 • 1326 • 1327 • 1328 • 1329 • 1330 • 1331 • 1332 • 1333 • 1334 • 1335 • 1336 • 1337 • 1338 • 1339 • 1340 • 1341 • 1342 • 1343 • 1344 • 1345 • 1346 • 1347 • 1348 • 1349 • 1350 • 1351 • 1352 • 1353 • 1354 • 1355 • 1356 • 1357 • 1358 • 1359 • 1360 • 1361 • 1362 • 1363 • 1364 • 1365 • 1366 • 1367 • 1368 • 1369 • 1370 • 1371 • 1372 • 1373 • 1374 • 1375 • 1376 • 1377 • 1378 • 1379 • 1380 • 1381 • 1382 • 1383 • 1384 • 1385 • 1386 • 1387 • 1388 • 1389 • 1390 • 1391 • 1392 • 1393 • 1394 • 1395 • 1396 • 1397 • 1398 • 1399 • 1400 • 1401 • 1402 • 1403 • 1404 • 1405 • 1406 • 1407 • 1408 • 1409 • 1410 • 1411 • 1412 • 1413 • 1414 • 1415 • 1416 • 1417 • 1418 • 1419 • 1420 • 1421 • 1422 • 1423 • 1424 • 1425 • 1426 • 1427 • 1428 • 1429 • 1430 • 1431 • 1432 • 1433 • 1434 • 1435 • 1436 • 1437 • 1438 • 1439 • 1440 • 1441 • 1442 • 1443 • 1444 • 1445 • 1446 • 1447 • 1448 • 1449 • 1450 • 1451 • 1452 • 1453 • 1454 • 1455 • 1456 • 1457 • 1458 • 1459 • 1460 • 1461 • 1462 • 1463 • 1464 • 1465 • 1466 • 1467 • 1468 • 1469 • 1470 • 1471 • 1472 • 1473 • 1474 • 1475 • 1476 • 1477 • 1478 • 1479 • 1480 • 1481 • 1482 • 1483 • 1484 • 1485 • 1486 • 1487 • 1488 • 1489 • 1490 • 1491 • 1492 • 1493 • 1494 • 1495 • 1496 • 1497 • 1498 • 1499 • 1500 • 1501 • 1502 • 1503 • 1504 • 1505 • 1506 • 1507 • 1509 • 1510 • 1511 • 1512 • 1513 • 1514 • 1515 • 1516 • 1517 • 1518 • 1519 • 1520 • 1521 • 1522 • 1523 • 1524 • 1525 • 1526 • 1527 • 1528 • 1529 • 1530 • 1531 • 1532 • 1533 • 1534 • 1535 • 1536 • 1537 • 1538 • 1539 • 1540 • 1541 • 1542 • 1543 • 1544 • 1545 • 1546 • 1547 • 1548 • 1549 • 1550 • 1551 • 1552 • 1553 • 1554 • 1555 • 1556 • 1557 • 1558 • 1559 • 1560 • 1561 • 1562 • 1563 • 1564 • 1565 • 1566 • 1567 • 1568 • 1569 • 1570 • 1571 • 1572 • 1573 • 1574 • 1575 • 1576 • 1577 • 1578 • 1579 • 1580 • 1581 • 1582 • 1583 • 1584 • 1585 • 1586 • 1587 • 1588 • 1589 • 1590 • 1591 • 1592 • 1593 • 1594 • 1595 • 1596 • 1597 • 1598 • 1599 • 1600 • 1601 • 1602 • 1603 • 1604 • 1605 • 1606 • 1607 • 1608 • 1609 • 1610 • 1611 • 1612 • 1613 • 1614 • 1615 • 1616 • 1617 • 1618 • 1619 • 1620 • 1621 • 1622 • 1623 • 1624 • 1625 • 1626 • 1627 • 1628 • 1629 • 1630 • 1631 • 1632 • 1633 • 1634 • 1635 • 1636 • 1637 • 1638 • 1639 • 1640 • 1641 • 1642 • 1643 • 1644 • 1645 • 1646 • 1647 • 1648 • 1649 • 1650 • 1651 • 1652 • 1653 • 1654 • 1655 • 1656 • 1657 • 1658 • 1659 • 1660 • 1661 • 1662 • 1663 • 1664 • 1665 • 1666 • 1667 • 1668 • 1669 • 1670 • 1671 • 1672 • 1673 • 1674 • 1675 • 1676 • 1677 • 1678 • 1679 • 1680 • 1681 • 1682 • 1683 • 1684 • 1685 • 1686 • 1687 • 1688 • 1689 • 1690 • 1691 • 1692 • 1693 • 1694 • 1695 • 1696 • 1697 • 1698 • 1699 • 1700 • 1701 • 1702 • 1703 • 1704 • 1705 • 1706 • 1707 • 1708 • 1709 • 1710 • 1711 • 1712 • 1713 • 1714 • 1715 • 1716 • 1717 • 1718 • 1719 • 1720 • 1721 • 1722 • 1723 • 1724 • 1725 • 1726 • 1727 • 1728 • 1729 • 1730 • 1731 • 1732 • 1733 • 1734 • 1735 • 1736 • 1737 • 1738 • 1739 • 1740 • 1741 • 1742 • 1743 • 1744 • 1745 • 1746 • 1747 • 1748 • 1749 • 1750 • 1751 • 1752 • 1753 • 1754 • 1755 • 1756 • 1757 • 1758 • 1759 • 1760 • 1761 • 1762 • 1763 • 1764 • 1765 • 1766 • 1767 • 1768 • 1769 • 1770 • 1771 • 1772 • 1773 • 1774 • 1775 • 1776 • 1777 • 1778 • 1779 • 1780 • 1781 • 1782 • 1783 • 1784 • 1785 • 1786 • 1787 • 1788 • 1789 • 1790 • 1791 • 1792 • 1793 • 1794 • 1795 • 1796 • 1797 • 1798 • 1799 • 1800 • 1801 • 1802 • 1803 • 1804 • 1805 • 1806 • 1807 • 1808 • 1809 • 1810 • 1811 • 1812 • 1813 • 1814 • 1815 • 1816 • 1817 • 1818 • 1819 • 1820 • 1821 • 1822 • 1823 • 1824 • 1825 • 1826 • 1827 • 1828 • 1829 • 1830 • 1831 • 1832 • 1833 • 1834 • 1835 • 1836 • 1837 • 1838 • 1839 • 1840 • 1841 • 1842 • 2010 • 2011 • 2012
{ "source": "wikipedia" }
नैव तस्य कृतेनार्थो ) इत्यनेन श्लोकेन भगवान् श्रीकृष्णः कर्माकर्मण्योः ज्ञानिनां प्रयोजनाभावं वदति । पूर्वस्मिन् श्लोके आत्मज्ञानिभ्यः कर्तव्याभावम् उक्त्वा अत्र कर्मणि, अकर्मणि अपि तेषाम् अप्रयोजनत्वं वदति । सः कथयति यद्, कर्मयोगेन सिद्धानां तेषां महापुरुषाणां संसारेऽस्मिन् कर्मणि, अकर्मणि वा किमपि प्रयोजनं नावशिष्यते । तथा च सर्वेषु प्राणिषु तस्य किञ्चिदपि स्वार्थसम्बन्धः न भवति इति । न एव तस्य कृतेन अर्थः न अकृतेन इह कश्चन न च अस्य सर्वभूतेषु कश्चित् अर्थव्यपाश्रयः ॥ 18 ॥ इह तस्य कृतेन अकृतेन कश्चन अर्थः नास्ति । अस्य च सर्वभूतेषु कश्चित् अर्थव्यपाश्रयः नास्ति । आत्मतृप्तस्य पुरुषस्य कृतेन कर्मणा अकृतेनापि कर्मणा प्रयोजनं नास्ति । प्राणिषु केनापि सह तस्य प्रयोजनस्य हेतोः सम्बन्धोऽपि नास्ति । 'नैव तस्य कृतेनार्थः' – प्रत्येकस्य मनुष्यस्य कर्मप्रवृत्तिः भवत्येव । यावत्पर्यन्तं कर्मप्रवृत्तिः सांसारिकवस्तोः प्राप्त्यै भवति, तावता तेन 'स्वस्य कृते' कर्म अवशिष्यते । स्वस्य कृते किमपि कर्तुम् इच्छा एव मनुष्यस्य बन्धनकारणं भवति । एतस्याः इच्छायाः निवृत्त्यै कर्तव्यकर्मणः आवश्यकता भवति । कर्म द्विधा क्रियते । कामनापूर्त्यै, कामनानिवृत्त्यै च । सामान्यः मनुष्यः कामनापूर्त्यै कर्म करोति, परन्तु कर्मयोगी कामनानिवृत्त्यै कर्म करोति । अत एव कर्मयोगेन सिद्धमहापुरुषस्य न कापि कामना अवशिष्यते । एवं तस्य कर्तव्येन सह अपि किञ्चिन्मात्रम् अपि सम्बन्धः नावशिष्यते । ततः तेन संसारस्य हिताय निःस्वार्थभावेन स्वतः एव कर्म भवति । 'नाकृतेनेह कश्चन' – यः मनुष्यः शरीरेन्द्रियमनोबुद्ध्यादिभः सह स्वस्य सम्बन्धं स्वीकरोति, आलस्यप्रमादादिषु यस्य रुचिः भवति, सः कर्म कर्तुं नेच्छति । यतो हि तस्य प्रयोजनं प्रमादालस्यारामादिभिः उत्पन्नेन तामससुखेन सह भवति । परन्तु कर्मयोगसिद्धः महापुरुषः यः सात्त्विकसुखात् अपि परः अस्ति, तस्य तामससुखे प्रवत्तिः असम्भवा एव । यतो हि तस्य शरीरादिभिः सह किञ्चिन्मात्रम् अपि सम्बन्धः न भवति । अतः आलस्यप्रमादारामादयिषु रुचिः तु सर्वथा न भवत्येव । 'न चास्य सर्वभूतेषु किञ्चिदर्थव्यपाश्रयः' – शरीरेण, संसारेण च सह किञ्चिन्मात्रम् अपि स्वार्थसम्बन्धस्य अभावेन महापुरुषाणां सर्वाः क्रियाः स्वतः एव अन्येषां हिताय भवन्ति । यथा शरीरस्य अङ्गाः स्वतः एव शरीरस्य हिताय सक्रियाः भवन्ति, तथैव महापुरुषाणां मन्यमानं शरीरं स्वतः एव संसारहिताय सक्रियं भवति । यथा शरीरस्य एकेन अङ्गेन हस्तेन शरीरस्य अपरम् अङ्गं मुखं प्रक्षालयामः, तदा मनसि स्वार्थः, प्रत्युपकारः, अभिमानभावश्च नोद्भवति, तथैव महापुरुषाणां मन्यमानेन शरीरेण संसारहिते सति महापुरुषेषु स्वार्थः, प्रत्युपकारः, अभिमानभावश्च नोद्भवति । प्रायः साधकाः कर्मणे अधिकाः प्रवृत्ताः न भवन्ति ते तु कर्मोपरामाः भूत्वा समाध्यवस्थां प्राप्तुम् इच्छन्ति । यतो हि समाध्यवस्थायां न कापि चिन्ता अवशिष्यते । एषः विषयः श्रेष्ठः, लाभप्रदश्च अस्ति, परन्तु सिद्धान्तः नास्ति । यद्यपि प्रवृत्तेः अपेक्षया निवृत्तिः श्रेष्ठा अस्ति, तथापि एतत् न तात्त्विकम् । प्रवृत्तिनिवृत्ती प्रकृत्याधीने स्तः । निर्विकल्पसमाधिपर्यन्तं सर्वं प्रकृत्याधीनम् एव । यतो हि निर्विकल्पावस्थायाः अपि व्युत्थानं शक्यते । क्रियां विना व्यत्थानम् असम्भवम् । अतः यथा चलनादिक्रियाः, शयनादिक्रियाः च, तथैव समाध्यावस्थाया अपि क्रिया एव । प्रकर्षेण करणम् इति प्रकृतिः एवं प्रकृतिः निरन्तरं क्रियाशील एव । अत एव तया सह सम्बन्धे स्थापिते कोऽपि प्राणी कस्याञ्चिद् अवस्थायां क्षणमात्रम् अपि कर्म अकृत्वा स्थातुं न शक्नोति । अतः यावत्पर्यन्तं प्रकृत्या सह सम्बन्धः भवति, तावता समाधिः अपि कर्म एव । समाधौ द्वे अवस्थे भवतः । समाधिः, व्युत्थानं च । परन्तु प्रकृत्या सह सम्बन्धे विच्छेदे सति द्वे अवस्थे न भवतः, अपि तु 'सहजसमाधिः', 'सहजावस्था' वा भवति । तस्यां सहजावस्थायां कदापि व्युत्थां न जायते । यतो हि अवस्थाभेदः प्रकृतौ अस्ति, स्वरूपे न । अतः सहजावस्था सर्वोत्तमा उक्ता । चेतनस्वरूपे प्रवृत्तिनिवृत्ती न स्तः । चेतनस्वरूपं तु तयोः प्रवृत्तिनिवृत्त्योः निर्विकल्पप्रकाशकम् अस्ति । शरीरेण सह तादात्म्ये सत्येव 'कर्म', 'अकर्म' इत्येतौ द्वन्दौ उत्पदेते । वास्तव्येन कर्म-अकर्मणी सजाती एव । शरीरेण सह सम्बन्धः अस्ति चेद्, अकर्मणि अपि कर्म एव मन्यते । यथा गमनस्य क्रिया भवति, तथैव अवस्थानम् अपि क्रिया एव भवति । तत्र भेदः तावदेव यत्, गमनक्रियायां क्रियायाः स्थूलदृष्ट्या दर्शनं भवति, अवस्थानक्रियायां तथा स्पष्टता न भवति । तथापि सूक्ष्मदृष्ट्या पश्यामश्चेद् अवस्थानम् अपि क्रिया एव । एवं क्रियाणां स्थूलरूपे दर्शनं प्रकृतौ अस्ति, तथैव स्थूलदृष्ट्या क्रियानाम् अदर्शनम् अपि प्रकृत्तौ एव । यस्य साधकस्य प्रकृत्या, तस्याः कार्येण च सह भौतिक-आध्यात्मिक-पारलौकिक-प्रयोजनं नावशिष्यते, तस्य महापुरुषस्य कृते कर्मणि, अकर्मणि च किमपि स्वार्थः न भवति । जडतया सह सम्बन्धे सत्येव कर्माकर्मयोः प्रश्नः उद्भवति । यतो हि जडतया सम्बन्धनं विना कापि क्रिया नावशिष्यते । महापुरुषाणां जडतया सह सर्वथा सम्बन्धविच्छेदः जायते, तथा च ते प्रकृत्यातीताः सहजनिवृत्तौ स्वरूपानुभवं कुर्वन्ति । अतः साधकेन जडतायाः सम्बन्धविच्छेदः करणीयः । तत्त्वं तु सर्वदा नित्यम् अस्त्येव । पूर्वस्मिन् श्लोके भगवान् अवदत् यद्, सिद्धेभ्यः महापुरुषेभ्यः किमपि कर्त्यं नास्ति इति । तस्य कारणम् एतस्मिन् श्लोके भगवान् अवदत् । कारणं वदन् भगवान् विषयत्रयम् उपास्थापयत् । 1. कर्मणा सह तस्य किमपि प्रयोजनं नावशिष्यते । 2. अकर्मणा सह अपि तस्य किमपि प्रयोजनं नावशिष्यते । 3. न केनचित् प्राणिना, वस्तुना च सह तस्य स्वार्थसम्बन्धः भवति । वस्तुतः स्वरूपे कर्म, अकर्म इत्येतयोः किमपि प्रयोजनं नास्ति । यतो हि शुद्धस्वरूपेण न कापि क्रिया भवति । क्रिया तु प्रकृतेः, प्रकृत्यजन्यपदार्थानां च सम्बन्धनेन एव भवति । अतः स्वस्य कृते किमपि न कर्तव्यम् इति विधानम् अस्ति । यावत्पर्यन्तं मनुष्ये रागः, प्राप्तीच्छा, जीवनेप्सा, मृत्युभयः इत्यादयः भविष्यन्ति, तावत्पर्यन्तं तस्योपरि कर्तव्यस्य उत्तरदायित्वं भविष्यति । परन्तु यस्मिन् रागादयः न सन्ति, तेषां कर्तव्यमेव नावशिष्यते । प्रत्युत तेन स्वतः एव कर्तव्यपालनं भवति । यत्र अकर्तव्यस्य सम्भावना भवति, तत्र कर्तव्यपालस्य प्रेरणा भवति । किंच नैवेति। नैव तस्य परमात्मरतेः कृतेन कर्मणार्थः प्रयोजनमस्ति। अस्तु तर्ह्यकृतेनाकरणेन प्रत्यवायाख्योऽनर्थो नाकृतेनेह लोके कश्चन कश्चिदपि प्रत्यवायप्राप्तिरूपआत्महानिलक्षणो वा नैवास्ति। न चास्य सर्वभूतेषु ब्रह्मादिस्थावरान्तेषु भूतेषु कश्चिदर्थव्यपाश्रयः प्रयोजननिमित्तक्रियासाध्यो व्यापाश्रयो व्यपाश्रयणम्। कंचिद्भूतविशेषमाश्रित्यन साध्यः कश्चिदर्थोऽस्ति। येन तदर्थाक्रियानुष्ठेया स्यात्।न त्वमेतस्मिन् सर्वतः संण्लुतोदकस्थानीये सम्यग्दर्शने वर्तसे।।18।। 1) ज्यायसी चेत्कर्मणस्ते...2) व्यामिश्रेणेव वाक्येन...3) लोकेऽस्मिन् द्विविधा निष्ठा...4) न कर्मणामनारम्भात्...5) न हि कश्चित्क्षणमपि...6) कर्मेन्द्रियाणि संयम्य...7) यस्त्विन्द्रियाणि मनसा...8) नियतं कुरु कर्म त्वं...9) यज्ञार्थात्कर्मणोऽन्यत्र...10) सहयज्ञाः प्रजाः सृष्ट्वा...11) देवान्भावयतानेन...12) इष्टान्भोगान् हि वो देवा...13) यज्ञशिष्टाशिनः सन्तो...14) अन्नाद्भवन्ति भूतानि...15) कर्म ब्रह्मोद्भवं विद्धि...16) एवं प्रवर्तितं चक्रं...17) यस्त्वात्मरतिरेव स्यात्...18) नैव तस्य कृतेनार्थो...19) तस्मादसक्तः सततम्...20) कर्मणैव हि संसिद्धिम्...21) यद्यदाचरति श्रेष्ठः...22) न मे पार्थास्ति कर्तव्यं...23) यदि ह्यहं न वर्तेयं...24) उत्सीदेयुरिमे लोका...25) सक्ताः कर्मण्यविद्वांसो...26) न बुद्धिभेदं जनयेद्...27) प्रकृतेः क्रियमाणानि...28) तत्त्ववित्तु महाबाहो...29) प्रकृतेर्गुणसम्मूढाः...30) मयि सर्वाणि कर्माणि...31) ये मे मतमिदं नित्यम्...32) ये त्वेतदभ्यसूयन्तो...33) सदृशं चेष्टते स्वस्याः...34) इन्द्रियस्येन्द्रियस्यार्थे...35) श्रेयान्स्वधर्मो विगुणः36) अथ केन प्रयुक्तोऽयं...37) काम एष क्रोध एष...38) धूमेनाव्रियते वह्निः...39) आवृतं ज्ञानमेतेन...40) इन्द्रियाणि मनो बुद्धिः...41) तस्मात्त्वमिन्द्रियाण्यादौ...42) इन्द्रियाणि पराण्याहुः...43) एवं बुद्धेः परं बुद्ध्वा...
{ "source": "wikipedia" }