text
stringlengths
0
31.6M
metadata
dict
महाराष्ट्र नवनिर्माण सेना महाराष्ट्रे स्थापितः एकः क्षेत्रीयराजनैतिकपक्षः । उद्धवठाकरे-महोदयेन सह निर्वाचने प्रार्थीनिर्णयादि विविधविषये मतभेदात् शिवसेना पक्षत्यागान्तरं राजठाकरेमहोदयः 2006 वर्षस्य मार्चमासस्य नवमे दिनाङ्के महाराष्ट्र नवनिर्माण सेना इति पक्षम् अस्थापयत् । शिवसेनाध्यक्ष-बाळासाहेव ठाकरे महोदयस्य भ्रातृजेन राज ठाकरेन महाराष्ट्रनवनिर्माणसेना पक्षस्य स्थापना कृतः । 2006 वर्षस्य जनवरि मासे शिवसेना पक्षतः पदत्यागं कृतवान् । तथा नूतनराजनैतिकपक्षस्य निर्माणविषयक आकांक्षायाः घोषणाम् अकरोत् । सभायां राज ठाकरे महोदयेन उद्देश्यं स्पष्टीकृतम् । राज्यस्य विकाशविषये राजनैतिक जागरूकतानिर्माणं तथा तद्विषये राजनीतेः ध्रुवीकरणम् अस्य पक्षस्य उद्देश्यः भवेदिति समुद्घोषितवान् । महाराष्ट्रनवनिर्माणसेना पक्षस्य विविधपौरसभायां प्रतिनिधयः ।
{ "source": "wikipedia" }
उपनिषद्-|भगवद्गीता-पतञ्जलियोगसूत्राणि आधारीकृत्य रूपितस्य शास्त्रीयाध्यानस्य नाम एव प्रणवयोगः इति । “ॐ योगः” ‘ॐ योगध्यानम्’ इति नाम्नापि कथ्यते एषः । सरलतया निरूपणे निर्गुण-निराकार-नित्यसत्यं परब्रह्माणम् अकार-उकार-मकाराणां शब्दगुच्छं श्वासेन सह क्रोढीकृत्य यः जायते स एव प्रणवयोगः इति कथ्यते । बन्धात् मुक्तिः पीडाभ्यः शाश्वती विमुक्तिः एव अस्य उद्देशः । इतोऽपि अस्य उद्देशाः सम्यक्तया उपनिषदि निरूपिताः । यः ॐ कारमाजीवनं ध्यायति कथं तं लौकिकविचाराः जेतुं शक्नुवन्ति? यः ओंकारात् परब्रह्मणः जपं करोति सः प्रकाशे लीनः भवति । प्रायः ब्रह्मतेजसा युक्तः भवतीति भाति । एवं ब्रह्मलोके प्रवेशमवाप्नोति यश्च लोकः शान्तिः, चिरयौवनं, नश्वरता,निर्जयतरा च युक्तः भवतीति भावः । हिन्दूतत्त्वशास्त्रप्रकारेण अयम् ॐ कारः महत्प्राचीनः, तेनैव विश्वमिदं निर्मितं वर्तते । प्रणव इति व्यवह्रियमाणः ॐ कारः शक्तेः मूलरूपं सत् मन्त्ररूपेण जप्यते । मन्त्रः सार्थशब्दानां समूहः, यस्मिन् विद्यमानया शब्दकम्पनोद्भूतशक्या अस्माभिः उद्दिष्टाः शारीरिक-मानसिकपरिणामाः प्राप्यन्ते । “मननात् त्रायते” इति मन्त्रः, इति मन्त्रशब्दस्य व्युत्पत्तिः । मन्त्रो नाम चिन्तनानां परिवर्तनम् अर्थात् मनसि उत्पद्यमानभावसङ्घर्षाणाम् ऐहिकविचाराणां नाशः । मन्त्रशक्तिः न केवलम् उद्दिष्टपरिणामानां साधिका अपि तु साधुमन्त्रप्रयोक्तरि योगिनि दर्शनयोग्यपरिणामम् अपि जनयति । यथा- स्वभावे, आचारे-विचारे वा सात्त्विकपरिणामः । योगशास्त्रप्रकारेण अयम् ॐ कारः परमपवित्रः श्रेष्ठश्च । प्राणं नियन्त्रयति संयोजयतीति हेतोः अस्य ॐ कारस्य प्रणव इति व्यवहारः । परब्रह्मणि ऐक्यं साधयितुं येषां प्राणानां त्यागः कारणीभूतः त एव प्राणाः “परब्रह्म” इत्युच्यन्ते । अथर्वशिखा उपनिषदि ॐ कार एव शब्दब्रह्म इति निर्दिष्टः तत्र कम्पनमेव भगवतः स्वरूपेण दृष्टम् । योगशास्त्रोक्तरीत्या अयं प्रपञ्चः भगवतः आदिक्रियया रचितः । नैरन्तर्येण ओंकारोच्चारणसहितध्यानकरणेन मनसः जागृतिः भवति एवं योगी ब्रह्मणि ऐक्यं साधयितुं शक्तो भवति ।उपनिषदः – सर्वे उपनिषदः ॐ कारः, तदुच्चारणेन सह ध्यानम् इत्यादिषु विषयेषु अनेकान् उल्लेखान् कृतवन्तः । यथा – अनन्तदृष्ट्या विश्लेषणे कृते श्रीकृष्णः भगवद्गीतायां स्व अनेक स्वरूपवर्णनावसरे “प्रणवः सर्ववेदेषु” इति, अग्रे नवमाध्यायस्य सप्तमे श्लोके ‘वेद्यं पवित्रमोंकार” इति दशमाध्यायस्य पञ्चविंशतितमे श्लोके ‘गिरामस्म्येकमक्षरम्” इत्यपि अवोचत् । ओंकारस्य प्रयोगः कीदृशः स्यात् इत्यपि अग्रे वदति –
{ "source": "wikipedia" }
पटना बिहारराज्यस्‍य राजधानी अस्ति । पाटलीपुत्रं पुरातनभारतस्य किञ्चन नगरम् आसीत्। एतत् नगरम् अजातशत्रुणा स्थापितम्। तदनन्तरं पाटलीपुत्रं मगधमहाजनपदस्य राजधानी अभवत्। द्वौ बौद्धसङ्घौ अत्रैव अभवताम् । महाराजस्य अशोकस्य शासनकाले पाटलीपुत्रं भूमौ वरिष्ठं नगरम् आसीत्। यवनराजदूतः मेगास्तनीस् अस्य सौन्दर्यं वर्णितवान् अस्ति । द्वादशशतके मुसल्मान् आक्रमकाराः एतत् नगरं नाशितवन्तः। अस्य अवशेषाः इदानीन्तनपटनानगरस्य अधः सन्ति ।बिहारराज्यस्य महानगरमेतत् राज्यस्य राजधानी अस्ति । अस्य पाटलीपुत्रम् इति नाम आसीत् गङ्गानद्याः तीरे 8 कि.मी दीर्घप्रदेशे व्याप्तं नगरमेतत् । पूर्वदिशि प्राचीनपाटनानगरस्य भागः अस्ति । पश्चिमदिशि नवपटनानगरमस्ति । अत्रैव प्राशासनिकभवनानि सन्ति । मुख्यकार्यालयस्य पुरतः हुतात्मास्मारकं निर्मितम् अस्ति ।गोलघर् धान्यसङ्ग्रहालयः क्रिस्ताब्दे 1770 तमे वर्षे निर्मितः। लार्ड् हेस्टिङ्ग महोदयेन रुपितं विचित्राकारकं भवनम् एतत् । एतत् 25 मीटर् उन्नतमस्ति । अस्य शिखरप्रदेशतः पाटनानगरस्य म्यूसीयं, गुरुद्वारं, सिक्खानां हरमन्दिरं, पाटनादेवीमन्दिरं सरदार-आश्रमः च द्रष्टुं शक्यते । खुदाभक्षप्राचीनवाचनालयः कुम्राहारप्राचीनपाटलीपुत्रम् दूरे स्तः ।कुम्राहार अशेकचक्रवर्तेः राजधानी आसीत् । क्रिस्तपूर्वतॄतीयशतके चन्द्रगुप्तमौर्यस्य बिन्दुसारस्य च राजधानी अत्र आसीत् । अत्र एकं सभाभवनमासीत् । इदानीं केवलं स्तम्भाः सन्ति । आनन्दविहारनामकं बौद्धमठम् अत्र आसीत् । पाटनासमीपे दर्शनीयानि स्थानानि वैशाली राजगिर नलन्दा इत्यादीनि । पूर्वविभागे देहली-पाटना, कोलकाता-पाटना धूमशकटमार्गौ स्तः । पाटना बृहन्निस्थानमस्ति । देहलीवाराणसी- इत्यादिनगरेभ्यः विमानसम्पर्कः अस्ति । पाटना टूर्स् एण्ड् ट्रावल्स् प्रवासव्यवस्थां करोति ।
{ "source": "wikipedia" }
710 तमः वर्षः ग्रेगोरी-कालगणनायाम् एकः साधारण-वर्षः आसीत्। • 2 • 3 • 4 • 5 • 6 • 7 • 8 • 9 • 10 • 11 • 12 • 13 • 14 • 15 • 16 • 17 • 18 • 19 • 20 • 21 • 22 • 23 • 24 • 25 • 26 • 27 • 28 • 29 • 30 • 31 • 32 • 33 • 34 • 35 • 36 • 37 • 38 • 39 • 40 • 41 • 42 • 43 • 44 • 45 • 46 • 47 • 48 • 49 • 50 • 51 • 52 • 53 • 54 • 55 • 56 • 57 • 58 • 59 • 60 • 61 • 62 • 63 • 64 • 65 • 66 • 67 • 68 • 69 • 70 • 71 • 72 • 73 • 74 • 75 • 76 • 77 • 78 • 79 • 80 • 81 • 82 • 83 • 84 • 85 • 86 • 87 • 88 • 89 • 90 • 91 • 92 • 93 • 94 • 95 • 96 • 97 • 98 • 99 • 100 • 101 • 102 • 103 • 104 • 105 • 106 • 107 • 108 • 109 • 110 • 111 • 112 • 113 • 114 • 115 • 116 • 117 • 118 • 119 • 120 • 121 • 122 • 123 • 124 • 125 • 126 • 127 • 128 • 129 • 130 • 131 • 132 • 133 • 134 • 135 • 137 • 138 • 139 • 140 • 141 • 142 • 143 • 144 • 145 • 146 • 147 • 148 • 149 • 150 • 151 • 152 • 153 • 154 • 155 • 156 • 157 • 158 • 159 • 160 • 161 • 162 • 163 • 164 • 165 • 166 • 167 • 168 • 169 • 170 • 171 • 172 • 173 • 174 • 175 • 176 • 177 • 178 • 179 • 180 • 181 • 182 • 183 • 184 • 185 • 186 • 187 • 188 • 189 • 190 • 191 • 192 • 193 • 194 • 195 • 196 • 197 • 198 • 199 • 200 • 201 • 202 • 203 • 204 • 205 • 206 • 207 • 208 • 209 • 210 • 211 • 212 • 213 • 214 • 215 • 216 • 217 • 218 • 219 • 220 • 221 • 222 • 223 • 224 • 225 • 226 • 227 • 228 • 229 • 230 • 231 • 232 • 233 • 234 • 235 • 236 • 237 • 238 • 239 • 240 • 241 • 242 • 243 • 244 • 245 • 246 • 247 • 248 • 249 • 250 • 251 • 252 • 253 • 254 • 255 • 256 • 257 • 258 • 259 • 260 • 261 • 262 • 263 • 264 • 265 • 266 • 267 • 268 • 269 • 270 • 271 • 272 • 273 • 274 • 275 • 276 • 277 • 278 • 279 • 280 • 281 • 282 • 283 • 284 • 285 • 286 • 287 • 288 • 289 • 290 • 291 • 292 • 293 • 294 • 295 • 296 • 297 • 298 • 299 • 300 • 301 • 302 • 303 • 304 • 305 • 306 • 307 • 308 • 309 • 310 • 311 • 312 • 313 • 314 • 315 • 316 • 317 • 318 • 319 • 320 • 321 • 322 • 323 • 324 • 325 • 326 • 327 • 328 • 329 • 330 • 331 • 332 • 333 • 334 • 335 • 336 • 337 • 338 • 339 • 340 • 341 • 342 • 343 • 344 • 345 • 346 • 347 • 348 • 349 • 350 • 351 • 352 • 353 • 354 • 355 • 356 • 357 • 358 • 359 • 360 • 361 • 362 • 363 • 364 • 365 • 366 • 367 • 368 • 369 • 370 • 371 • 372 • 373 • 374 • 375 • 376 • 377 • 378 • 379 • 380 • 381 • 382 • 383 • 384 • 385 • 386 • 387 • 388 • 389 • 390 • 391 • 392 • 393 • 394 • 395 • 396 • 397 • 398 • 399 • 400 • 401 • 402 • 403 • 404 • 405 • 406 • 407 • 408 • 409 • 410 • 411 • 412 • 413 • 414 • 415 • 416 • 417 • 418 • 419 • 420 • 421 • 422 • 423 • 424 • 425 • 426 • 427 • 428 • 429 • 430 • 431 • 432 • 433 • 434 • 435 • 436 • 437 • 438 • 439 • 440 • 441 • 442 • 443 • 444 • 445 • 446 • 447 • 448 • 449 • 450 • 451 • 452 • 453 • 454 • 455 • 456 • 457 • 458 • 459 • 460 • 461 • 462 • 463 • 464 • 465 • 466 • 467 • 468 • 469 • 470 • 471 • 472 • 473 • 474 • 475 • 476 • 477 • 478 • 479 • 480 • 481 • 482 • 483 • 484 • 485 • 486 • 487 • 488 • 489 • 490 • 491 • 492 • 493 • 494 • 495 • 496 • 497 • 498 • 499 • 500 • 501 • 502 • 503 • 504 • 505 • 506 • 507 • 508 • 509 • 510 • 511 • 512 • 513 • 514 • 515 • 516 • 517 • 518 • 519 • 520 • 521 • 522 • 523 • 524 • 525 • 526 • 527 • 528 • 529 • 530 • 531 • 532 • 533 • 534 • 535 • 536 • 537 • 538 • 539 • 540 • 541 • 542 • 543 • 544 • 545 • 546 • 547 • 548 • 549 • 550 • 551 • 552 • 553 • 554 • 555 • 556 • 557 • 558 • 559 • 560 • 561 • 562 • 563 • 564 • 565 • 566 • 567 • 568 • 569 • 570 • 571 • 572 • 573 • 574 • 575 • 576 • 577 • 578 • 579 • 580 • 581 • 582 • 583 • 584 • 585 • 586 • 587 • 588 • 589 • 590 • 591 • 592 • 593 • 594 • 595 • 596 • 597 • 598 • 599 • 600 • 601 • 602 • 603 • 604 • 605 • 606 • 607 • 608 • 609 • 610 • 611 • 612 • 613 • 614 • 615 • 616 • 617 • 618 • 619 • 620 • 621 • 622 • 623 • 624 • 625 • 626 • 627 • 628 • 629 • 630 • 631 • 632 • 633 • 634 • 635 • 636 • 637 • 638 • 639 • 640 • 641 • 642 • 643 • 644 • 645 • 646 • 647 • 648 • 649 • 650 • 651 • 652 • 653 • 654 • 655 • 656 • 657 • 658 • 659 • 660 • 661 • 662 • 663 • 664 • 665 • 666 • 667 • 668 • 669 • 670 • 671 • 672 • 673 • 674 • 675 • 676 • 677 • 678 • 679 • 680 • 681 • 682 • 683 • 684 • 685 • 686 • 687 • 688 • 689 • 690 • 691 • 692 • 693 • 694 • 695 • 696 • 697 • 698 • 699 • 700 • 701 • 702 • 703 • 704 • 705 • 706 • 707 • 708 • 709 • 710 • 711 • 712 • 713 • 714 • 715 • 716 • 717 • 718 • 719 • 720 • 721 • 722 • 723 • 724 • 725 • 726 • 727 • 728 • 729 • 730 • 731 • 732 • 733 • 734 • 735 • 736 • 737 • 738 • 739 • 740 • 741 • 742 • 743 • 744 • 745 • 746 • 747 • 748 • 749 • 750 • 751 • 752 • 753 • 754 • 755 • 756 • 757 • 758 • 759 • 760 • 761 • 762 • 763 • 764 • 765 • 766 • 767 • 768 • 769 • 770 • 771 • 772 • 773 • 774 • 775 • 776 • 777 • 778 • 779 • 780 • 781 • 782 • 783 • 784 • 785 • 786 • 787 • 788 • 789 • 790 • 791 • 792 • 793 • 794 • 795 • 796 • 797 • 798 • 799 • 800 • 801 • 802 • 803 • 804 • 805 • 806 • 807 • 808 • 809 • 810 • 811 • 812 • 813 • 814 • 815 • 816 • 817 • 818 • 819 • 820 • 821 • 822 • 823 • 824 • 825 • 826 • 827 • 828 • 829 • 830 • 831 • 832 • 833 • 834 • 835 • 836 • 837 • 838 • 839 • 840 • 841 • 842 • 843 • 844 • 845 • 846 • 847 • 848 • 849 • 850 • 851 • 852 • 853 • 854 • 855 • 856 • 857 • 858 • 859 • 860 • 861 • 862 • 863 • 864 • 865 • 866 • 867 • 868 • 869 • 870 • 871 • 872 • 873 • 874 • 875 • 876 • 877 • 878 • 879 • 880 • 881 • 882 • 883 • 884 • 885 • 886 • 887 • 888 • 889 • 890 • 891 • 892 • 893 • 894 • 895 • 896 • 897 • 898 • 899 • 900 • 901 • 902 • 903 • 904 • 905 • 906 • 907 • 908 • 909 • 910 • 911 • 912 • 913 • 914 • 915 • 916 • 917 • 918 • 919 • 920 • 921 • 922 • 923 • 924 • 925 • 926 • 927 • 928 • 929 • 930 • 931 • 932 • 933 • 934 • 935 • 936 • 937 • 938 • 939 • 940 • 941 • 942 • 943 • 944 • 945 • 946 • 947 • 948 • 949 • 950 • 951 • 952 • 953 • 954 • 955 • 956 • 957 • 958 • 959 • 960 • 961 • 962 • 963 • 964 • 965 • 966 • 967 • 968 • 969 • 970 • 971 • 972 • 973 • 974 • 975 • 976 • 977 • 978 • 979 • 980 • 981 • 982 • 983 • 984 • 985 • 986 • 987 • 988 • 989 • 990 • 991 • 992 • 993 • 994 • 995 • 996 • 997 • 998 • 999 • 1000 • 1001 • 1002 • 1003 • 1004 • 1005 • 1006 • 1007 • 1008 • 1009 • 1010 • 1011 • 1012 • 1013 • 1014 • 1015 • 1016 • 1017 • 1018 • 1019 • 1020 • 1021 • 1022 • 1023 • 1024 • 1025 • 1026 • 1027 • 1028 • 1029 • 1030 • 1031 • 1032 • 1033 • 1034 • 1035 • 1036 • 1037 • 1038 • 1039 • 1040 • 1041 • 1042 • 1043 • 1044 • 1045 • 1046 • 1047 • 1048 • 1049 • 1050 • 1051 • 1052 • 1053 • 1054 • 1055 • 1056 • 1057 • 1058 • 1059 • 1060 • 1061 • 1062 • 1063 • 1064 • 1065 • 1066 • 1067 • 1068 • 1069 • 1070 • 1071 • 1072 • 1073 • 1074 • 1075 • 1076 • 1077 • 1078 • 1079 • 1080 • 1081 • 1082 • 1083 • 1084 • 1085 • 1086 • 1087 • 1088 • 1089 • 1090 • 1091 • 1092 • 1093 • 1094 • 1095 • 1096 • 1097 • 1098 • 1099 • 1100 • 1101 • 1102 • 1103 • 1104 • 1105 • 1106 • 1107 • 1108 • 1109 • 1110 • 1111 • 1112 • 1113 • 1114 • 1115 • 1116 • 1117 • 1118 • 1119 • 1120 • 1121 • 1122 • 1123 • 1124 • 1125 • 1126 • 1127 • 1128 • 1129 • 1130 • 1131 • 1132 • 1133 • 1134 • 1135 • 1136 • 1137 • 1138 • 1139 • 1140 • 1141 • 1142 • 1143 • 1144 • 1145 • 1146 • 1147 • 1148 • 1149 • 1150 • 1151 • 1152 • 1153 • 1154 • 1155 • 1156 • 1157 • 1158 • 1159 • 1160 • 1161 • 1162 • 1163 • 1164 • 1165 • 1166 • 1167 • 1168 • 1169 • 1170 • 1171 • 1172 • 1173 • 1174 • 1175 • 1176 • 1177 • 1178 • 1179 • 1180 • 1181 • 1182 • 1183 • 1184 • 1185 • 1186 • 1187 • 1188 • 1189 • 1190 • 1191 • 1192 • 1193 • 1194 • 1195 • 1196 • 1197 • 1198 • 1199 • 1200 • 1201 • 1202 • 1203 • 1204 • 1205 • 1206 • 1207 • 1208 • 1209 • 1210 • 1211 • 1212 • 1213 • 1214 • 1215 • 1216 • 1217 • 1218 • 1219 • 1220 • 1221 • 1222 • 1223 • 1224 • 1225 • 1226 • 1227 • 1228 • 1229 • 1230 • 1231 • 1232 • 1233 • 1234 • 1235 • 1236 • 1237 • 1238 • 1239 • 1240 • 1241 • 1242 • 1243 • 1244 • 1245 • 1246 • 1247 • 1248 • 1249 • 1250 • 1251 • 1252 • 1253 • 1254 • 1255 • 1256 • 1257 • 1258 • 1259 • 1260 • 1261 • 1262 • 1263 • 1264 • 1265 • 1266 • 1267 • 1268 • 1269 • 1270 • 1271 • 1272 • 1273 • 1274 • 1275 • 1276 • 1277 • 1278 • 1279 • 1280 • 1281 • 1282 • 1283 • 1284 • 1285 • 1286 • 1287 • 1288 • 1289 • 1290 • 1291 • 1292 • 1293 • 1294 • 1295 • 1296 • 1297 • 1298 • 1299 • 1300 • 1301 • 1302 • 1303 • 1304 • 1305 • 1306 • 1307 • 1308 • 1309 • 1310 • 1311 • 1312 • 1313 • 1314 • 1315 • 1316 • 1317 • 1318 • 1319 • 1320 • 1321 • 1322 • 1323 • 1324 • 1325 • 1326 • 1327 • 1328 • 1329 • 1330 • 1331 • 1332 • 1333 • 1334 • 1335 • 1336 • 1337 • 1338 • 1339 • 1340 • 1341 • 1342 • 1343 • 1344 • 1345 • 1346 • 1347 • 1348 • 1349 • 1350 • 1351 • 1352 • 1353 • 1354 • 1355 • 1356 • 1357 • 1358 • 1359 • 1360 • 1361 • 1362 • 1363 • 1364 • 1365 • 1366 • 1367 • 1368 • 1369 • 1370 • 1371 • 1372 • 1373 • 1374 • 1375 • 1376 • 1377 • 1378 • 1379 • 1380 • 1381 • 1382 • 1383 • 1384 • 1385 • 1386 • 1387 • 1388 • 1389 • 1390 • 1391 • 1392 • 1393 • 1394 • 1395 • 1396 • 1397 • 1398 • 1399 • 1400 • 1401 • 1402 • 1403 • 1404 • 1405 • 1406 • 1407 • 1408 • 1409 • 1410 • 1411 • 1412 • 1413 • 1414 • 1415 • 1416 • 1417 • 1418 • 1419 • 1420 • 1421 • 1422 • 1423 • 1424 • 1425 • 1426 • 1427 • 1428 • 1429 • 1430 • 1431 • 1432 • 1433 • 1434 • 1435 • 1436 • 1437 • 1438 • 1439 • 1440 • 1441 • 1442 • 1443 • 1444 • 1445 • 1446 • 1447 • 1448 • 1449 • 1450 • 1451 • 1452 • 1453 • 1454 • 1455 • 1456 • 1457 • 1458 • 1459 • 1460 • 1461 • 1462 • 1463 • 1464 • 1465 • 1466 • 1467 • 1468 • 1469 • 1470 • 1471 • 1472 • 1473 • 1474 • 1475 • 1476 • 1477 • 1478 • 1479 • 1480 • 1481 • 1482 • 1483 • 1484 • 1485 • 1486 • 1487 • 1488 • 1489 • 1490 • 1491 • 1492 • 1493 • 1494 • 1495 • 1496 • 1497 • 1498 • 1499 • 1500 • 1501 • 1502 • 1503 • 1504 • 1505 • 1506 • 1507 • 1509 • 1510 • 1511 • 1512 • 1513 • 1514 • 1515 • 1516 • 1517 • 1518 • 1519 • 1520 • 1521 • 1522 • 1523 • 1524 • 1525 • 1526 • 1527 • 1528 • 1529 • 1530 • 1531 • 1532 • 1533 • 1534 • 1535 • 1536 • 1537 • 1538 • 1539 • 1540 • 1541 • 1542 • 1543 • 1544 • 1545 • 1546 • 1547 • 1548 • 1549 • 1550 • 1551 • 1552 • 1553 • 1554 • 1555 • 1556 • 1557 • 1558 • 1559 • 1560 • 1561 • 1562 • 1563 • 1564 • 1565 • 1566 • 1567 • 1568 • 1569 • 1570 • 1571 • 1572 • 1573 • 1574 • 1575 • 1576 • 1577 • 1578 • 1579 • 1580 • 1581 • 1582 • 1583 • 1584 • 1585 • 1586 • 1587 • 1588 • 1589 • 1590 • 1591 • 1592 • 1593 • 1594 • 1595 • 1596 • 1597 • 1598 • 1599 • 1600 • 1601 • 1602 • 1603 • 1604 • 1605 • 1606 • 1607 • 1608 • 1609 • 1610 • 1611 • 1612 • 1613 • 1614 • 1615 • 1616 • 1617 • 1618 • 1619 • 1620 • 1621 • 1622 • 1623 • 1624 • 1625 • 1626 • 1627 • 1628 • 1629 • 1630 • 1631 • 1632 • 1633 • 1634 • 1635 • 1636 • 1637 • 1638 • 1639 • 1640 • 1641 • 1642 • 1643 • 1644 • 1645 • 1646 • 1647 • 1648 • 1649 • 1650 • 1651 • 1652 • 1653 • 1654 • 1655 • 1656 • 1657 • 1658 • 1659 • 1660 • 1661 • 1662 • 1663 • 1664 • 1665 • 1666 • 1667 • 1668 • 1669 • 1670 • 1671 • 1672 • 1673 • 1674 • 1675 • 1676 • 1677 • 1678 • 1679 • 1680 • 1681 • 1682 • 1683 • 1684 • 1685 • 1686 • 1687 • 1688 • 1689 • 1690 • 1691 • 1692 • 1693 • 1694 • 1695 • 1696 • 1697 • 1698 • 1699 • 1700 • 1701 • 1702 • 1703 • 1704 • 1705 • 1706 • 1707 • 1708 • 1709 • 1710 • 1711 • 1712 • 1713 • 1714 • 1715 • 1716 • 1717 • 1718 • 1719 • 1720 • 1721 • 1722 • 1723 • 1724 • 1725 • 1726 • 1727 • 1728 • 1729 • 1730 • 1731 • 1732 • 1733 • 1734 • 1735 • 1736 • 1737 • 1738 • 1739 • 1740 • 1741 • 1742 • 1743 • 1744 • 1745 • 1746 • 1747 • 1748 • 1749 • 1750 • 1751 • 1752 • 1753 • 1754 • 1755 • 1756 • 1757 • 1758 • 1759 • 1760 • 1761 • 1762 • 1763 • 1764 • 1765 • 1766 • 1767 • 1768 • 1769 • 1770 • 1771 • 1772 • 1773 • 1774 • 1775 • 1776 • 1777 • 1778 • 1779 • 1780 • 1781 • 1782 • 1783 • 1784 • 1785 • 1786 • 1787 • 1788 • 1789 • 1790 • 1791 • 1792 • 1793 • 1794 • 1795 • 1796 • 1797 • 1798 • 1799 • 1800 • 1801 • 1802 • 1803 • 1804 • 1805 • 1806 • 1807 • 1808 • 1809 • 1810 • 1811 • 1812 • 1813 • 1814 • 1815 • 1816 • 1817 • 1818 • 1819 • 1820 • 1821 • 1822 • 1823 • 1824 • 1825 • 1826 • 1827 • 1828 • 1829 • 1830 • 1831 • 1832 • 1833 • 1834 • 1835 • 1836 • 1837 • 1838 • 1839 • 1840 • 1841 • 1842 • 2010 • 2011 • 2012
{ "source": "wikipedia" }
भट्टिः कश्चन संस्कृतकविः वर्तते । महावैय्याकरणः आलङ्कारिकः कविश्च भट्टिः । वलभीपुरम् एतस्य जन्मस्थानम् । वलभ्याः राज्ञः श्रीधरसेनस्य आश्रये आसीदिति तस्य काव्यान्ते विद्यमानात् इति वलभीवास्तव्यस्य श्रीस्वामिसूनोर्भट्टमहाब्राह्मणस्य महावैय्याकरणस्य कृतौ... इति वाक्यात् अपि च - इति श्लोकात् अवगम्यते । अस्य भट्टिस्वामिन् ,भर्तृ इति नामान्तराणि सन्ति । एतस्य पितुः नाम श्रीस्वामिन् इति । श्रीधरः स्वामी यस्य इति बहुव्रीह्यर्थे एतम् "श्रीधरस्वामिन्" इत्यपि केचन आह्वयन्ति । शास्त्रकाव्यस्य प्रणेतृषु भट्टिद्वतीयः कविर्महाकाव्यस्य निर्मातृषु ज्ञातेषु चतुर्थः । तस्य हि रावणवधं नाम महाकाव्यं प्रसिद्धम् । भट्टरैतिह्यं नाद्यापि सम्प्रज्ञातं तेन तद्विषये विद्वांसः अनुमानमेवाश्रन्ते । सः रावणवधस्य द्वाविंशतिसर्गस्य पुष्पिकावाक्ये कथयति - काव्यमिदं विहितं मया बलभ्यां श्रीधरसेननरेन्द्रपालितायाम् । कीर्तिरतो भवतान्नृपस्य तस्य क्षेमकरः क्षितिपो यतः प्रजानाम्।।35॥ इति । अनेनैतावत्तु मन्यते यत्, भट्टिः सौराष्ट्रस्य वलभीनगर्या शासति श्रीधरसेनाऽऽख्ये नृपे काव्यमिदं प्रणीतवानिति । वलभ्यां हि श्रीधरसेनारख्या श्चत्वारो राजानः आसन्निति पुरावृत्तविदो वदन्ति । तेषु हि प्रथमः 559 मितवैक्रमाब्दमभितः आसीत्, द्वितीयश्च 367 मितवैक्रमाब्दमभितो यदा चतुर्थः 698 मितवैक्रपाब्दमभितः । कथ्यते हि द्वितीयस्य श्रीधरसेनस्य समये भट्टिः स्थितिमानासीत् । तस्य एकस्मिन् शिलालेखे 667 मितवैक्रमाब्दोट्टङ्किते भट्टिसंज्ञकब्राह्मणाय भूमिदानविवरणमुल्लिखितं दृश्यते । तेन हि भट्टेरपि स एव स्थितिकालो विक्रमस्य सप्तमशतकमितः । भट्टिमधिकृत्य समालोचकाः नैकमयं भजन्ते । केचन वाक्यपदीयस्य कर्तुः शतकत्रयस्य प्रणेतुः भट्टेः च एक्यमिच्छन्ति । तेषां मते हि भट्टिशब्दो भतृहरिशब्दस्यापभ्रंश एव नान्यः । अपरेषां मते तु अन्य एव वाक्यपदीयकारश्चान्य एव शतकत्रयस्य कर्ता । ततोऽपिभिन्नो भट्टिः । अष्टाध्याय्या भागवृत्तिकर्ता महाभाष्यस्य व्याख्याता भर्तृहरिश्चान्य एवेति । भागवृत्तौ भट्टिकाव्यं दूषणाय औद्धृयत इति भट्टिकवेः भागवृत्तिकारस्य चैक्यं तु काल्पनिकमेव। तस्य च वाक्यपदीयकारेण सहैक्यमपि न समीचीनं मन्यते। यदि तथा वाक्यपदीयेऽपि श्रीधरसेनः स्मृतः स्यात् । यथार्थसत्यं तु गुहायां निहितम् । अतः सामान्यतो भट्टिं भर्तृहरेः पृथगेव व्यक्तित्वं मंन्यते। भट्टिकविसमये प्राकृतसाहित्यं संस्कृतसाहित्यापेक्षया समधिकं समुन्नतमासीत् । व्याकरणस्य सारल्येन जनानामभिरुचिः प्राकृतं प्रत्याकर्षिताऽऽसीत्तदानीम् । न कोऽपि जनः पाणिनीयं शास्त्रमधिकर्तुः परायणः आसीत् । तेनैव व्याकरणविचक्षणेन भट्टिकविना व्याकरण-सम्बद्धानां नियमानां सरलतमेनोपायेन शिक्षणाय काव्यमिदं प्रणीतं यतः सुकुमारमतीनामपि तत्र प्रवेशः सुकरो भवेदिति। पद्यमिदमादाय समालोचका भामहीयं - काव्यान्यपि यदीमानि व्याख्यागम्यानि शास्त्रवत् । उत्सवः सुधियामेव हन्त दुर्मेधसो हताः ।। इति पद्यं भट्टेरनुकृतौ गुम्फितमिति वदन्ति । अन्येषां तु का कथा द्विजेन्द्रनाथोऽपि तथैव मन्यते । यथाऽऽह सः "इति भट्टिकाव्यादुद्धृतेन पद्येन सुतरां व्यज्यते यद् भामहात्पूर्वकालभव एव भट्टिरासीदिति।" एवमेव हंसराजोऽपि चिन्तयति। एवमेव कपिलोऽपि । किन्तु विश्वनाथोऽत्र विप्रतिपद्यते । तदनुसारेण व्याख्यागम्यकाव्यस्य काव्याचार्यकृतनिन्दां दृष्ट्वा तन्निराकरणाय भट्टिनेदमुक्तम् । तेन नैव भामहो भट्टिनुसरति । स तु भट्टेस्तु का कथा बाणभट्टादपि पूर्ववर्तीति विद्वांसो मन्यन्त इति । भामहेन पद्यमिदं रामशर्मणोऽच्युतोत्तरमादायकथितमिति तत्र प्रसङ्गेनापि स्पष्टं भवति । यथोक्तं तत्र - ननाधात्वर्थगम्भीरा यमकव्यपदेशिनी, प्रहेलिका सा ह्युदिता रामशर्माऽच्युतोत्तरे। काव्यान्यपि यदीमानि व्याख्यागम्यानि शास्त्रवत्, उत्सवः सुधियामेव हन्त दुर्मेधसो हताः ।। भट्टिस्तु ततोऽपि पञ्चशतीपश्चाद्वर्तीत्यपि स्पष्टमेव विदुषाम् । यदि तथापि मन्येत यद्भामहो भट्टिमनुसरति तदा तथाकथनस्य भट्टेः किं प्रयोजनं सम्भवति । सम्भवतः न किमपि । स तु तत्काव्यं दूषितं न मन्येतेत्याशयेन स्वयमेव तदुद्घोषयति यन्मया ज्ञानादेव तथा कृतमिति । तेन स्पष्टमेव तथाकथनेन भट्टिमहीयं कथनं स्मरति न तु भामहो भट्टिम् । अपरञ्च भट्टिः स्वयमेवालङ्कारनिवेशने भामहीयं ग्रन्थमनुसरति इत्यपि न विस्मर्तव्यम् । यदि नाम भामहो हि भट्टः परवर्ती भवेत्तदा भट्टिकाव्यतोऽपि सन्दूषणायापि कतिपयोदाहरणानि गृहीतानि स्युः यथा रामशर्मणो राममित्रात्किन्तु यथार्थतो न तथा । अतो भट्टेः भामहपूर्ववर्तित्वं कथमपि न मन्यते। समालोचकास्तु सदा स्वतन्त्रा एव कामं ते यथाकामं कथयन्तु नाम । भट्टिविषयेऽयमपि अपरो भ्रमः समालोचकेषु यत्त नामसादृश्यादेव गुप्तकालभवस्य बन्धुवर्मणो मन्दसोरस्थशिलालेखस्य लेखकस्य वत्सभट्टेरेव रावणवधकारेण भट्टिना सहैक्यं वाञ्छन्ति । किन्तु ते विस्मरन्ति यत्तत्र वत्सभट्टेः व्याकरणस्खलितानि तथाभवनेऽर्गलायन्ते । कथं नाम महावैयाकरणो भट्टिस्तथाविधत्रुटिमवलम्बेत । तेनायमपि मतः काल्पनिकः मन्यते। भट्टिभूमकयोः विषयेऽप्ययमेव विवादः । वस्तुतस्तु संस्कृतकाव्यानां काव्यकाराणां चाधिकृतः इतिहासः सम्प्रत्यपि नैव सुबद्धोऽस्ति । तेन यस्मै यद्रोचते स तथैव कथयति । भट्टिः भूमकमनुसरति । सः प्रथमः शास्त्रकविरित्येकपक्षः । भूमक एव भट्टिमनुसरतीत्यपरः पक्षः । प्रथमपक्षधराणां मते भूमकस्य भीमस्य रावणार्जुनीयं वाऽर्जुनरावणीयं हि काशिकावृतौ समुद्धतमस्ति । तेन हि भूमको न्यूनतमपि वैक्रमपञ्चमशतकमभितो हि स्थितिमान् । भट्टिस्तु ततोऽपि नितान्तपरवर्तीति । निबन्धनदृष्ट्याऽपि तथैव मन्यते यतो हि भट्टिकाव्यं स्वप्रयासे नितान्तसफलं दृश्यते यदा रावणार्जुनीयं तदपेक्षयाऽधरीकृतमेव । तेन रावणार्जुनीयस्य प्रयासेऽस्मिन् प्राथम्यं सिध्यति यतो हि प्राप्तलाभो भट्टिः स्वप्रयासे सफलीभूतः । सत्यपि भट्टेः भूमकपूर्ववर्तित्वे तस्य शास्त्रकविपरम्परायां प्रथमत्वं न मन्यते। यतो हि एतादृशानि काव्यानि आचार्ययुगेऽप्यासन्नेव पाणिनि-व्याडि-कात्यायन-पतञ्जलि-प्रभृतिप्रणीतानि। असिध्यत्यपि तस्य शास्त्रकवित्वे प्राथम्ये भट्टिः प्रक्रमेऽस्मिन् नितान्तसफलः कविरितरापेक्षया । वासुदेवः तमनुकरोति वासुदेवविजये धातुकाव्यकारश्च । तस्य शास्त्रकाव्यसम्मेलनं वर्णनातीतमेव । यथा - रामोऽपि दाराहरणेन तप्तो वयं हतैर्बन्धुभिरात्मतुल्यैः। तप्तेन सप्तस्य यथा तथा नः सन्धिः परेणास्तु विमुञ्च सीताम्।। इत्यादि। केचिद्भट्टिकाव्ये स्वाभाविकापेक्षया कृत्रिमतायाः आडम्बरस्य च प्राधान्यं कथयन्ति । सत्यपि तथा व्याकरणलक्ष्यस्य कवेर्न तन्महान् दोष इत्यपरे। जनाः तु तादृशीं कृत्रिमतां काव्यसामान्येऽपि स्वीकुर्वन्ति किमुत जटिलव्याकरणसम्बद्धे ग्रन्थे। काव्यस्यास्य माधुर्ये तत्सर्वं विलीयते । गुणसन्निपाते कश्चिदोषस्तु निमज्जत्येव इति मन्यते। यद्यपि भट्टिभर्तृहर्योः ऐक्यपार्थक्यविषयः सम्प्रत्यपि अनिर्णीत एव तथैव भट्टिकाव्यस्य दीपतुल्यः' - इत्याद्याः 'काव्यमिदं’:::::::' इत्यन्तांनां श्लोकानां प्रक्षिप्तत्वमौलिकत्वप्रश्नोऽपि विचारणीय इति मन्यते। यदि नाम दीपतुल्यप्रभृतिपद्यानां प्रक्षिप्तता यथा कविजीवितकारेण संकेतिता सिध्यति तदा तयोरैक्यं नितान्तमेव सम्भवति । कविजीवितकारो दीपतुल्यादिश्लोकानां जयमङ्गलप्रक्षिप्तत्वं मन्यते । स कथयति - 'यः कोऽपि कविः पाठकोपयोगार्थं काव्यं प्रणीय 'हतादुर्मेधसश्वास्मिन्निति' वदेद्वा ? भट्टिरेव भवतु । सोऽप्येतादृशदुरहाभाव इति कथं वक्तुं शक्यते ?' क्रि.श.641तः 651 वर्षपर्यन्तम् वलभ्याम् चतुर्थः श्रीधरसेनो नाम राजा "महाराजाधिराजः" इति बिरुदाङ्कितः बभूव इति ". " महाशयः स्वस्य इति ग्रन्थे लिखितवान् । तथा च संस्कृतचरित्रविमर्शकाः प्रो.यम्. कृष्णमाचार्याः, प्रो.तरणीचरण चौधुरी महोदयाश्च भट्टिकविना स्वकाव्यम् ''रावणवधम्'' अर्थात् भट्टिकाव्यम् विरचितमिति उद्गिरन्ति । एतेन ज्ञायते यत्- एषः क्रिस्तशके 640 तः 650 तमे वर्षाभ्यन्तरे कालांशे एतत् काव्यम् रचितवान् आसीत् इति । यद्यपि एतेन स्वस्य काव्यस्य रावणवधम् इति नामकरणम् कृतमासीत । किन्तु काव्यस्य अनन्यतायाः कारणेन स्वेनैव कविनाम्ना एतत्काव्यम् प्रख्यातम् भट्टिकाव्यम् इति । भट्टिकाव्यमित्युक्ते यथा अवगच्छन्ति सहूदयाः तथा न रावणवधम् । भट्टिना नान्यत् किमपि काव्यम् कृतम् समुपलभ्यते । किन्त्विदमेकमपि अनेककाव्याध्ययनस्य प्रयोजनमात्रम् अवश्यं जनयति । एतत्र काव्ये कविः रामायणस्य कथाभगम् स्वीकृत्य रावणस्य वधोद्देशेन रामावतारम् आरभ्य दीर्घम् कथावस्तु चिनोति । द्वाविंशतिसर्गात्मकम् व्याकरणकाव्यशास्त्रयोः दर्पणायितम् इदम् काव्यम् कविना "रावणवधम्" इत्यभिहितम् । अत्र रामस्य जननादारभ्य सीतापहरणपर्यन्तम् प्रकीर्णकाण्डान्तर्गताः पञ्चसर्गाः वर्तन्ते । सुग्रीवपट्टाभिषेकात् मारुतिसंयमपर्यन्तम् त्रयः सर्गाः अधिकारकाण्डान्तर्गताः । सीताभिज्ञानदर्शनात् आसेतुबन्धं त्रयः सर्गाः प्रसन्नकाण्डे अन्तर्भवन्ति । सेतुबन्धम् आरभ्य अयोध्यां प्रत्यागमनपर्यन्तम् नवसर्गाः तिङन्तकाण्डे अन्तर्भवन्ति । भट्टिकाव्यं द्वाविंशतिसर्गेषु विभक्तमस्ति । अत्र हि दशरथवर्णनादारभ्य रामराज्याभिषेकपर्यन्ता कथा निबद्धाऽस्ति । स्वरूपेण काव्यमपि ग्रन्थोऽयं व्याकरणप्रयोगदृष्ट्या गुम्फितत्वात्तत्र सर्गाणां विभाजनमपि व्याकरणदृष्ट्यैव कृतं दृश्यते । सर्गाश्च प्रकीर्णाधिकारप्रसन्नतिङन्तेतिचतुःकाण्डेषु विभक्ताः । प्रकीर्णे हि आदिमपञ्चसर्गाः सन्ति यत्र दशरथवर्णनादारभ्य रामवनगमनपर्यन्ता कथा निबद्धाऽस्ति । नाम्नैव प्रकीर्णकेऽस्मिन् काण्डे नैव सुनिश्चिता प्रयोगयोजना। अधिकारकाण्डे षष्ठसर्गादारभ्य नवमसर्गपर्यन्ताश्चत्वारः सर्गाः सन्ति, यत्र हि निश्चितप्रयोगयोजना दृश्यते स्थाने स्थाने प्रकीर्णकमपि । षष्ठे हि दुहादिद्विकर्मकधातुप्रयोगाः निर्दिष्टाः । तथैव सप्तमे ताच्छीलिककृत्प्रयोगाः भावे कर्तरि च प्रयोगाः निर्दिष्टाः । अष्टमे आत्मनेपदाधिकारो व्याख्यातो यदा नवमेऽनभिहितेऽधिकारश्चर्चितः । प्रसन्नकाण्डेऽपि तदनुवर्तनश्चत्वारः सर्गाः सन्ति यत्र हि दशमे शब्दार्थालङ्काराणां भेदोपभेदनिदर्शनं विहितम् । एकादशे माधुर्यस्य, द्वादशे भाविकस्य, त्रयोदशे भाषासमसंज्ञकश्लेषभेदस्य प्रदर्शनं कृतमस्ति । चतुर्थे तिङन्तकाण्डे चतुर्दशसर्गादारभ्य द्वाविंशतिसर्गपर्यन्ता नव सर्गाः सन्ति, यत्र हि नवानां लकाराणां प्रयोगाः निदर्शिताः सन्ति । किन्तु नैतावतेतदवधेयं यद्रावणवधं केवलं व्याकरणग्रन्थः । अत्र हि शास्त्रकाव्ययोः प्राञ्जलः समन्वयो दृश्यते । अत्र उक्ताः काव्योचितसरसतादिगुणाः भ्राजन्तेऽपरतश्च व्याकरणसम्मतप्रयोगानामापणमपि विलसति । तेन अयं ग्रन्थः कवित्वपाण्डित्ययोः सुन्दरः सङ्गमः । तत्रापि प्राधान्यमत्र काव्यपक्षस्यैव दृश्यते यतो व्याकरणनियमस्य तु तत्पूरणार्थमेव निदर्शनं कृतमस्ति । तेन प्रथममिदं काव्यं ततश्च शास्त्रम् । अस्य हि रसपरिपाकः, अलङ्कारयोजना, प्रकृतिचित्रणं, वस्तुविसर्पणञ्च कवेरस्य कवित्वशक्तिमितरकविशक्तितोऽपि कथमप्यन्यूनां समर्थयन्ति । काव्येऽस्मिन् समुपस्थापितं शरद्वर्णनं दृष्ट्वा को नाम सचेता न मुह्यति। अत्र वीरो रसोऽङ्गी शृङ्गारश्चाङ्गमेव । भट्टिः वस्तुसंघटनायाम् इतिवृत्तनिर्वाहे च कालिदासमनुसरति । द्वादशसर्गे प्रबद्धा राजनीतिचर्चा भारविं स्मारयति । अस्य हि व्यञ्जनाप्रणालीमत्र निभाल्यताम् - न तज्जलं यन्न सुचारुपङ्कजं न पङ्कजं तद्यदलीनषट्पदम् । न षट्पदोऽसौ न जुगुञ्ज यत्कलं न गुञ्जितं तन्न जहार यन्मनः ।। इति । व्यर्थमेव तज्जलं यत्र नो कमलं, निस्सारमेव तत्कमलं यत्र नो भ्रमरः, धिक्तं भ्रमरं यो मधुरं न गुञ्जति, वृथा तद्गुञ्जनं यन्मनो न हरति इत्यस्याशयः । तथापि तत्र व्याकरणस्यापि तावदेव प्राधान्यमस्त्येव । स स्वयमेव कथयति - दीपतुल्यः प्रबन्धोऽयं शब्दलक्षणचक्षुषाम्। हस्यादर्श इवान्धानां भवेद् व्याकरणादृते ।। अपि च - व्याख्यागम्यमिदं काव्यमुत्सवः सुधियामलम्। हता दुर्मेधसश्चास्मिन् विद्वत्प्रियतया मया ॥ इति । ग्रन्थस्यास्य सन्ति पञ्चदशाधिकाष्टीकाः यासु मल्लिनाथस्यैका, जयमङ्गलस्य जयमङ्गला, भरतमल्लिकस्यापरा प्राचीनाः प्रसिद्धाः कतिपयाः आधुनिकासु शेषराजस्य चन्द्रकला, गोपालशास्त्रिणश्चैका, लोकमणिदाहालस्य कला च ज्ञाताः । व्याकरणलक्ष्यलक्षणोदाहरणैः समन्वितम् काव्यमिदम् यथा पण्डितमान्यम् तथा काव्यमर्यादायामपि अद्वितीयम् सत् काव्यरसिकानां हृदयेऽपि स्मरणीयम् स्थानमलभत । काव्ये व्याकरणे च कवेः प्रौढिंमा अनन्यसदृशा । शैली च रसमयी । कविताधोरणिः रसभूयिष्ठा, कविताव्यसनिनां आधारग्रन्थः, वैय्याकराणानाम् मुखदर्पणम्, नवरसाणां भाण्डागारं च केवलम् भट्टिकाव्यम् । प्रसन्नकाण्डे शब्दालङ्कारस्य अर्थालङ्कारस्य माधुर्यस्य भाषासमावेशस्य च निरूपणानि लभ्यन्ते । अद्वितीयेन काव्येन भट्टौ वय्याकरणता आलङ्कारिकता च सिद्धे अभूताम् इत्यत्र न संशयः । अस्मिन् कव्ये यथा पण्डिताः मान्यन्ते तथा वर्णनाः सर्वाः काव्यव्याकरणशास्त्रयोः सम्प्रदायान् अनतिक्रम्य ग्रथिताः सन्ति । ‎
{ "source": "wikipedia" }
जञ्जिरादुर्गं महाराष्ट्रराज्ये विद्यमानेषु दुर्गेषु अन्यतमं दुर्गम् अस्ति । यदा रायगडमण्डलपरिसरे 'सिद्दी'वंशीयराजानाम् आधिपत्यम् आसीत्, तदा तेषां साम्राज्यराजधानी आसीत् दुर्गमिदम् । जलदुर्गमिदम् । 350 वर्षाणि यावत् एतत् दुर्गम् अजेयम् आसीत् । अत्रस्थाः राजप्रासादाः, गह्वराः च वीक्षणीयस्थलानि ।
{ "source": "wikipedia" }
चतुरङ्गक्रीडा एका बहुप्रसिद्धा साम्प्रदायिकक्रीडा वर्तते । चतुरङ्गक्रीडा द्वन्द्वक्रीडा वर्तते । एषा क्रीडा शारिपट्टे क्रीडन्ति । अस्मिन् शारिपट्टे 64 समचतुरस्राः वर्तन्ते । एतादृशाः समचतुरस्राः एकस्मिन् पङ्क्तौ अष्ट योजितं वर्तते । आहत्य अष्टपङ्क्तयः वर्तन्ते । अत्र प्रत्येकस्य क्रीडकस्य सविधे 16 पदातयः भवन्ति । तेषां नामानि अधः निर्धिष्टवत् सन्ति, चतुरङ्गक्रीडायां यदा प्रतिस्पर्धिक्रीडकस्य राज्ञः स्थानान्तरार्थम् अवकाशः न भवति, तदानीं स्पर्धी विजेता भवति तथा च क्रीडायाः समाप्तिः भवति । चतुरङ्गक्रीडायां यदा प्रतिस्पर्धिक्रीडकस्य राज्ञः स्थानान्तरार्थम् अवकाशः न भवति तादृशस्थितिम् आङ्ग्लभाषायां चेक्मेट् इत्युच्यते । चतुरङ्गक्रीडायां रुचिः जगति प्रायः सर्वेषां वर्तते । अस्य क्रीडायाः स्पर्धा विभिन्नस्तरेषु भवति । तेषां नामानि एवं भवति, चतुरङ्गक्रीडायाः मान्यता विश्वओलम्पिक् समितिः एवं विश्वचदुरङ्गसंस्थायाः वर्तते । चतुरङ्गक्रीडायां विभिन्नप्रकाराः वर्तन्ते । अस्याः क्रीडायाः प्रारम्भः गुप्तसाम्राज्यस्य काले अभवत् । तदानीमेव तस्य नाम चतुरङ्गम् इति आसीत् । तस्मिन् काले पदातीनां नामानि अश्वः,रथः,हस्तिः आसन् । कालान्तरे नैट्,बिशप्,रूक् इति नामानि व्यवहारे आगतानि । 600 तमे वर्षे पर्शिया अथवा इरान्-देशे एषा क्रीडा आसीत् इत्यस्मिन् विषये साक्षाधाराः लभ्यन्ते । तस्मिन् काले चत्रङ्ग् इति चतुरङ्गक्रीडायाः नाम आसीत् । चत्रङ्ग् इति नामोल्लेखः पर्शिया अथवा इरान्-देशस्य त्रिषु प्रणयमाहाकाव्येषु श्रूयते । 633 तमात् वर्षादारभ्य 644 तमस्य वर्षस्य काले पर्शिया देशः इस्लाम्-धर्मस्य शासनाधीने आसीत् । तस्मिन् काले चत्रङ्ग् इत्यस्य शत्रञ्ज् इति नामान्तरम् अभवत् । स्पेन्-देशे शत्रञ्ज् इत्यस्य अखेद्रेज़् इति उच्चारणम् । पोर्चुगीस् भाषायां सद्रेज़् इति उच्चारणम् । ग्रीक् भाषायां ज़द्रिकियान् इति उच्चारणम् । परन्तु इतरस्मिन् युरोप् प्रदेशे आङ्ग्लपदं चेक् इत्यस्मात् चेस् इति उच्चारणं व्यवहारे आगतम् । 13 शतके ताळपत्रे अस्याः क्रीडायाः विषये उल्लेखः लभ्यते । अस्य क्रीडायाः आरम्भः चीनादेशस्य ज़्याङ्कि क्रीडातः इत्यपि श्रूयते ।प्रथमविश्वविजेता विल्हेम् स्टैनेट्स् 1886 तमे वर्षे अभवत् । वर्तमानकाले चतुरङ्गविश्वविजेता विश्वनाथन् आनन्दः वर्तते । 1997 तमे वर्षे प्रथमवारं विश्वचतुरङ्गविजेताक्रीडा डीप् ब्लू इति सङ्गणकस्य साहाय्येन सङ्गणकद्वारा क्रीडायाः स्पर्धा आरब्धा । क्रीडाशैली रथस्य गमनशैली सैनिकस्य गमनशैली चतुरङ्गघटी चदुरङ्गक्रीडायाः स्थानसंख्या आधुनिककाले चतुरङ्गस्य चिह्नानि वीथ्यां बालकयोः चतुरङ्गक्रीडा
{ "source": "wikipedia" }
24 अप्रैल-दिनाङ्कः ग्रेगोरीयन-पञ्चाङ्गानुसारं वर्षस्य एकशताधिकचतुर्दशं दिनम् । लिप्-वर्षानुगुणम् एकशताधिकपञ्चदशं दिनम् एतत् । एतस्मात् दिनात् वर्षान्ताय 251 दिनानि अवशिष्टानि ।
{ "source": "wikipedia" }
थियोसफिस्ट्, नारीसशक्तिकरणसेविका, एनी बेसन्ट् /ˈɛː ɛə/) होम् रूल्-आन्दोलनस्य प्रणेता आसीत् । भारतसेवायै देशत्यागं कृत्वा उष्णप्रदेशे भारते निवस्य भारताय अदम्ययोगदानं दत्तं तया । सङ्घटनसामर्थ्येन स्वतन्त्रायै प्रयासं करोतु इति परामर्शं सा एव भारतीयनेतृभ्यः अयच्छत् । स्वराज-आन्दोलने अपि तस्याः महत्वपूर्णं योगदानम् आसीत् । 1847 तमस्य वर्षस्य 'अक्तूबर'-मासस्य प्रथमे दिनाङ्के यू. के. देशस्य लण्डन-महानगरे अभवत् । तस्याः पिता इङ्गलैण्ड-देशस्य प्रसिद्धः वैद्यः आसीत् । तस्याः माता आयर्लैण्ड-देशीया आसीत् । अतः एनी बेसन्ट् 'आईरिश्' इति प्रसिद्धा आसीत् । एनी बेसन्ट् यदा पञ्चवर्षीया आसीत्, तदा तस्याः पिता मृतः । अतः तस्याः परिवारः आर्थिकपराधीनः अभवत् । परन्तु तस्याः मातुः अविरतपरिश्रमेण कालान्तरे परिवारस्य आर्थिकस्थितिः सुदृढा जाता । एनी बेसन्ट् यदा सप्तदशवर्षीया जाता, तदा तस्याः विवाहः 'फ्रेन्क् बेसन्ट्'-नामकेन युवकेन सह अभवत् । परन्तु विचारभेदत्वात् दम्पतौ वारं वारं कलहः भवति स्म । पौनःपुन्यं कलहेन आहता एनी बेसन्ट् आत्महत्यां कर्तुम् उद्यता आसीत् । आत्महत्यायाः विचाराः वारं वारं तस्याः मानसपटले उद्भवन्ति स्म । परन्तु ईश्वरस्य कृपया सा आत्महत्यां नाकरोत् । सा यदा आत्महत्यां कर्तुम् उद्यता भवति स्म, तदा तस्याः मनसि स्थितः ईश्वरः ताम् कथयति स्म, “अयि भोः ! एतत् तु भीरुजनानां कार्यम् । दुःखात् भीता त्वं किमर्थम् आत्महत्यां कर्तुम् इच्छसि ? आत्मसमर्पण-सत्ययोः मार्गेण तव कल्याणं भविष्यति” इति । ततः तया अन्तर्मनसः कथनानुसारं कार्यं प्रारब्धम् । एकस्मिन् दिने पति-पुत्रान् त्यक्त्वा सा आत्मकल्याणमार्गं प्रति न्यर्गच्छत् । स्वप्रश्नानाम् उत्तराणि क्रिस्त-धर्मात् तया न प्राप्तानि । अतः तया ‘नेशनल् सेक्युलर् सोसायटि’ इत्याख्यायाः संस्थायाः चार्ल्स् ब्रेटमा इत्यस्य सम्पर्कः कृतः । चार्ल्स् ब्रेटमा इत्यस्य विचारेण प्रभाविता सा ‘नेशनल् सेक्युलर् सोसायटि’ इत्याख्यायाः संस्थायाः कार्यं प्रारभत । तया ‘नेशनल् सेक्युलर् सोसायटि’ इत्याख्यया संस्थाया प्रकाशितस्य ‘नेशनल् रिफोर्म्स्’ इत्याख्यायाः पत्रिकायाः सम्पादनकार्यं कृतम् । 1878 तमे वर्षे एनी बेसन्ट् प्रप्रथमवारं भारतीयराजनीतिविषये स्वविचारान् विश्वसम्मुखम् अवदत् । सा लोर्ड् लिटन् इत्यस्य प्रतिक्रियावादिनीतिविषये एकं लेखम् अलिखत् । तस्मिन् लेखे सा आङ्ग्लसर्वकारस्य नीतेः विरोधम् अकरोत् । तेन भारतीयानां मनसि एनी बेसन्टे इत्येनां प्रति आदरभावः उद्भूतः । समयान्तरे सा 'थियोसोफिकल् सोसायटि' इत्याख्यायाः संस्थायाः कृते अपि कार्यं प्रारभत । अमेरिका-ऑस्ट्रेलिया-न्यूजीलैण्ड इत्यादिदेशानां प्रवासं कृत्वा सा 1893 तमे वर्षे विश्वधर्मपरिषदि भागम् अवहत् । भारतीयानां प्रवचनेन प्रभाविता सा भारतीयसंस्कृत्याः विषये अधिकं ज्ञातुं भारतम् अगच्छत् । 1901 तमस्य वर्षस्य 'नवम्बर'-मासस्य षोडशे दिनाङ्के तया भारते स्थायिनिवासस्य निर्णयः स्वीकृतः । वाराणसी-महानगरं तस्याः कार्यक्षेत्रम् आसीत् । सांस्कृतिक-आन्दोलने सक्रिया सा बहूनि महत्वपूर्णानि कार्याणि अकरोत् । एनी बेसन्ट् हिन्दुपरम्परायाः गहनतया अध्ययम् अकरोत् । सा अविरतपरिश्रमेण हिन्दुधर्मस्य हार्दं ज्ञातुं प्रयासम् अकरोत् । हिन्दुधर्मसम्बद्धं नित्यं नवीनविषयं सा अन्विशति स्म । स्वप्ले काले एव तया हिन्दुधर्मः आत्मसात् कृतः । सा शाकाहारस्यापि सङ्कल्पम् अकरोत् । हिन्दुधर्मं प्रति तस्याः आदरभावः एतावान् दृढः अभवत् यत्, सा हिन्दुधर्मम् अङ्ग्यकरोत् । सा मुहुर्मुहुः वदति स्म यत्, “अहं पूर्वजन्मनि हिन्दुः भवेयम् । अतः हिन्दुधर्मं प्रति मम एतावान् प्रेमः” इति । सा हिन्दुधर्मस्य कर्मकाण्डपद्धतिं वैज्ञानिकपद्धतित्वेन पश्यति स्म । सा वारं वारं भारतवासिनं सम्बोद्ध्य वदति स्म यत्, “भारतीयैः राजनीतिं त्यक्त्वा धर्मस्योपरि स्वध्यानं केन्द्रितव्यम्” इति । । एकस्मिन् भाषणे सा अकथयत्, “पश्चिमिदेशाः भारतात् बहु ज्ञातुं शक्नुवन्ति, भारतेनापि पश्चिमदेशात् बहुकिमपि पठनीयम् अस्ति । अतः परस्परं ज्ञानस्य आदानं प्रदानं च आवश्यकम्” इति । तस्याः चिन्तनम् आसीत् यत्, “हिन्दुधर्मस्य सङ्घटनमेव भारतोत्थानस्य मार्गः अस्ति” इति । अतः सा 1897 तमे वर्षे 'सेन्ट्रल् हिन्दु कोलज्', 'हिन्दु गर्ल्स् स्कूल्' इत्यनयोः शैक्षणिकसंस्थयोः रचनाम् अकरोत् । तस्याः विचारस्य समर्थनं कुर्वद्भिः भारतीयनेताभिः कालान्तरे तत्र बनारस हिन्दु युनिवर्सिटी इत्यस्य विश्वविद्यालयस्य रचना कृता । पण्डित मदनमोहन मालविय तस्याः प्रेरणास्रोतः आसीत् । तस्य मार्गदर्शनेन सा संस्थायाः निर्णयान् स्वीकरोति स्म । भारतस्य हार्दं हिन्दुधर्मम् अङ्गीकृत्य सा भारतस्य पीडाम् अनुभवन्ती आसीत् । सा सामाजिकसुदृढिकरणस्य मार्गेण भारतीयानां हिताय बहु अचिन्तयत् । परन्तु "पराधीनाः भारतीयाः स्वकल्याणार्थं चिन्तयितुम् असमर्थाः सन्ति" इति तया अनुभूतम् । अतः सा भारतस्वतन्त्रतायाः विषये चिन्तनम् आरभत । एनी बेसन्ट् यदा आयर्लैण्ड्-देशे निवसति स्म, तदा सा रेडमान्ड् इत्यस्य नेतृत्वे संस्थापितस्य होम् रूल् लीग् इत्यस्य कार्यकर्ता आसीत् । तस्याः संस्थायाः उद्देशः स्पष्टः आसीत् यत्, “साम्राज्यवादिनाम् आङ्ग्लानाम् आधिपत्यात् देशस्य स्वातन्त्र्यं भवेत्” इति । अतः तस्याः संस्थायाः कार्यकर्तारः शान्तिपूर्वकं स्वराजप्राप्त्यै कार्यं कुर्वन्ति स्म । "आयर्लैण्ड-देशे सा संस्था यथा कार्यं कुर्वती अस्ति, तथैव अत्रापि भारतस्वतन्त्रतायै कार्यं भवेत्" इति विचिन्त्य सा होम् रूल् लीग् इत्यस्य स्थापनाञ्चकार । होम् रूल् लीग् इत्यनया संस्थया होम् रूल्-आन्दोलनस्य घोषणा कृता । होम् रूल्-आन्दोलनस्य नियमाः सरलाः आसन् । प्रचारकार्यं बहु वेगवन्तम् आसीत् । अतः शीघ्रं हि जनसमर्थनं प्राप्तं होम् रूल्-आन्दोलनेन । धूर्ताः आङ्ग्लाः यथा कथञ्चित् होम् रूल्-आन्दोलनस्य दमनम् इच्छन्ति स्म । परन्तु कोऽपि अवसरः ते न प्राप्नुवन् । बहु प्रतीक्षानन्तरं तैः कारणं प्राप्तं यत्, “सर्वकारविरोधिकार्याणि एनी बेसन्ट् कुर्वती अस्ति” इति । एवं आक्षिप्य तैः एनी बेसन्ट् इत्येषा मुम्बई-महानगरात् बहिष्कृता । आङ्ग्लानां कुनीतेः लाभः एनी बेसन्ट् प्रापत् । तस्याः बहिष्कारेण तां प्रति जनानां समर्थनम् अवर्धत । जनसमर्थनेन होम् रूल्-आन्दोलनस्य स्वल्पेषु दिनेषु आभारते पञ्चशताधिक्यः शाखाः आरब्धाः तया । एवं होम् रूल्-आन्दोलनं भारतीयराजनीतिज्ञानां दृष्टिपथि आगतम् । 1916 तमे वर्षे कोङ्ग्रेस-पक्षस्य अधिवेशनम् आसीत् । तस्मिन् अधिवेशने एनी बेसन्ट्-द्वारा सञ्चालितस्य होम् रूल् आन्दोलनं चर्चायाः विषयः आसीत् । अतः तस्मिन् अधिवेशने एनी बेसन्ट् इत्यस्याः मुख्यभूमिका आसीत् । परन्तु स्वपक्षं स्थापयती एनी बेसन्ट् कोङ्ग्रेस-पक्षस्य अन्तःकलहं निराकर्तुं प्रयासम् अकरोत् । अतः सा कोङ्ग्रेस-पक्षे एकता आवश्यकी इति प्रस्तावम् अकरोत् । सर्वैः तस्याः समर्थनं कृतम् । ततः सर्वैः मिलित्वा होम् रूल्-आन्दोलनमाध्यमेन स्वराजप्राप्तेः योजना कृता । कालान्तरे बहूनि अधिवेशनानि अभवन् आभारते । एनी बेसन्ट् आभारतं भ्रमन्ती सभाः सम्बोधयति स्म । भारतस्य एकता, होम् रूल् आन्दोलनम् इति अंशद्वयं तस्याः भाषणे भवन्ति स्म । सा समाचारपत्रेषु 'न्यू इण्डिया'-'कोमन् विल्'-विभागे स्वविचारान् लिखति स्म । तस्याः विचारैः माहाराष्ट्रराज्यस्य महान् नेता लोकमान्य टिळक बहु प्रभावितः आसीत् । अतः तेन महाराष्ट्रराज्ये होम् रूल्-आन्दोलनस्य नेतृत्वं ऊढम् । जनसामान्यानां, नेतॄणां समर्थनं प्राप्तवत्याः एनी बेसन्ट् इत्यस्याः कार्यैः आङ्ग्लसर्वकारः बहु कुपितः आसीत् । अतः तैः एनी बेसन्ट् इत्यस्याः गृहमेव तस्यै कारवासवत् कृतम् । तस्याः सर्वाणि कार्याणि आङ्ग्लाधिकरिणाम् अनुमतिपश्चादेव भवन्ति स्म । तस्याः लेखनकार्यमपि स्थगितम् आङ्ग्लैः । एनी बेसन्ट् इत्यस्याः गृहकारावासेन जनेषु बहु आक्रोशः आसीत् । आभारते विभिन्नेषु स्थानेषु सर्वे राजकीयपक्षाः आङ्ग्लसर्वकारस्य विरोधं कुर्वन्ति स्म । ततः त्रस्ताः आङ्ग्लाधिकारिणः एनी बेसन्ट् इत्येनाम् अमुञ्चन् । आङ्ग्लानाम् एषः दमनप्रयासः अपि एनी बेसन्ट् कृते बहु लाभकरः अभवत् । होम् रूल्-आन्दोलनस्य लोकप्रियतायाः कारणेन 1917 तमे वर्षे कोलकाता-महानगरे जातस्य कोङ्ग्रेस-पक्षस्य राष्ट्रिय-अधिवेशने कोङ्ग्रेस-पक्षाध्यक्षत्वेन एनी बेसन्ट् चिता । एनी बेसन्ट् कोङ्ग्रेस-पक्षस्य अध्यक्षा आसीत् । तस्याः भयेन आङ्ग्लाधिकारी मोन्टेग्यु घोषणाम् अकरोत् यत् “ब्रिटिश्-सर्वकारः शनैः शनैः भारतीयानां हस्ते भारतीयसत्तायाः हस्तान्तरणं करिष्यति” इति । एषा घोषणा 'मोन्टेग्यु चेम्सफर्ड् रिफोर्मस्' इति प्रसिद्धा अस्ति । एतस्याः घोषणायाः पश्चादेव कोङ्ग्रेस-पक्षस्य नेताभिः, होम् रूल्-आन्दोलनस्य कार्यकर्तृभिश्च राजकीयपदानि स्वीकृतानि । 'मोन्टेग्यु चेम्सफर्ड् रिफोर्मस्' पश्चात् होम् रूल्-आन्दोलनं समाप्तम् अभवत् । परन्तु तत् आन्दोलनं भारतीयजनान् स्वतन्त्रतायाः नवस्वप्नं प्रादर्शयत् । तत् आन्दोलनं भारतस्वतन्त्रतायाः प्रप्रथमान्दोलनत्वेन प्रसिद्धम् अस्ति । अनेन आन्दोलनेन प्रभावितः महात्मा असहयोग-आन्दोलनस्य आरम्भम् अकरोत् । अतः असहयोग-आन्दोलनस्य जनकः होम् रूल्-आन्दोलनम् आसीत् इति कथनं न अतिशयोक्तिः । होम् रूल्-आन्दोलनस्य सफलतानन्तरं एनी बेसन्ट् आङ्ग्लानां विनाशम् एव इच्छिति स्म । अतः तया अन्यस्य आन्दोलनस्य प्रारम्भः कृतः । तत् आन्दोलनं 'नेशनल् कन्वेन्शन्'-आन्दोलनम् इति प्रसिद्धम् । तस्य आन्दोलनस्य प्रभावेनैव भारतीयसंसदि ‘कोमन्वेल्थ् ऑफ् इण्डिया’-विधेयकः सिद्धः अभवत् । 1921 तमात् वर्षात् अनन्तरम् एनी बसन्ट् सामाजिकप्रवृत्तिम् आरभत । नारीसशक्तीकरण-आदिवासिसेवा-स्त्रीशिक्षा इत्यादीनि कार्याणि तया कृतानि । सा स्वभाषणेषु कथयति स्म, “भारतीयसमाजस्य, भारतस्य प्रगतिः, स्वतन्त्रता च नारीशक्तेः उपरि आधारिता अस्ति । नारीशक्तिं विना सर्वम् असम्भवम् एवास्ति” इति । स्त्री-पुरुषयोः समानाधिकाराय अपि सा जनजागृतिसभाः अकरोत् । एनी बेसन्ट् इत्यस्याः वक्तृत्वशक्तिः, समर्पणम् अद्यापि भारतीयेभ्यः सम्मानस्य केन्द्रमस्ति । सा लेखिका, समाजसेविका, राजनीतिज्ञा च आसीत् । सा स्वानुभवस्य आधारेण त्रिशतं पुस्तकानि अलिखत् । भारतात् सहस्राधिकानि योजनानि दूरे जन्मधृता सा एनी बसन्ट्, स्वस्याः जीवनस्य अन्तिमश्वासपर्यन्तं भारतस्य सेवाम् अकरोत् । सा भारतमातरं जन्मभूमिवत् प्रीणाति स्म । अतः तया अन्तिमश्वासः अपि भारतमातुः कुक्षौ त्यक्तः । 1. डेथ् ऐण्ड् आफ्टर् - 1893 2. आत्मकथा - 1893 3. इन् द आउटर् कोर्ट् - 1895 4. कर्म - 1895 - कर्मव्यवस्थायाः सुन्दररीत्या उपस्थापनम् । 5. द सेल्फ् ऐण्ड् इट्स् शीत्स् - 1895 6. मेन् ऐण्ड् हिज् बॉडीज़् - 1896 7. द पाथ् ऑफ् डिसाइपल्शिप् - 1896 - मुमुक्षोः मार्गः । 8. द ऐन्शियण्ट् विज़्डम् - 1897 9. फोर् ग्रेट् रिलिजन्स् - 1897 - धर्माधारितं प्रसिद्धं पुस्तकम् - कालान्तरे एतस्य पुस्तकस्य चत्वारः भागाः अभवन् - हिन्दूइज़म्, ज़रौअस्ट्रियनिज़म्, बुद्धिज़म्, क्रिश्चियानिटि । 10. एवल्यूशन् ऑफ् लाइफ् एण्ड् फॉर्म् - 1899 11. सम् प्रॉब्लम्स् ऑफ् लाइफ् - 1900 12. थॉट् पवर् : इट्स् कण्ट्रोल् ऐण्ड् कल्चर् - 1901 13. रिलिजस् प्रॉब्लम् इन् इण्डिया - 1902 - प्रसिद्धा साहित्यिककृतिः । कालान्तरे एतस्य पुस्तकस्य चत्वारः भागाः अभवन् - इज़्लाम्, जैनिज़म्, सिक्खिज़म्, थियसफि । 14. द पेडिग्री ऑफ् मेन् - 1904 15. ए स्टडि इन् कॉन्शस्नेस् - 1904 16. ए स्टडी इन् कर्म - 1912 - कर्मसिद्धान्तविषये 17. वेक् अप्, इण्डिया : ए प्ली फॉर् सोशल् रिफॉर्म् - 1913 18. इण्डिया ऐण्ड् ए एम्पायर् - 1914 19. फॉर् इण्डियाज़् अप्लिफ्ट् - 1914 20. द कॉमन वील् - 1914 तमस्य वर्षस्य जुलाई-मासात् प्रारब्धं साप्ताहिकम् । 21. न्यू इण्डिया - 1915 - तदानीन्तनस्य मद्रास-प्रसिडेन्सि इत्यस्य दैनिकसमाचारपत्रम् । 22. हाऊ इण्डिया फॉट् फॉर् फ्रीडम् 23. इण्डिया : ए नेशन् - 1915 - एतत् पुस्तकम् आङ्ग्लैः बलेन स्वाधिकारान्तर्गतं कृतम् आसीत् । ततः गृहकारावसस्य योजना आङ्ग्लैः कृता आसीत् । 24. काङ्ग्रेस् स्पीचस् - 1917 25. द बर्त् ऑफ् न्यू इण्डिया 26. लेटर्स् टु ए यङ्ग् इण्डियन् प्रिन्स् 27. द फ्यूचर् ऑफ् इण्डियन् पॉलिटिक्स् 28. ब्रह्मविद्या - 1923 29. इण्डियन् आर्ट् - 1925 - भारतीयसंस्कृतेः गहनतया विवरणं दत्तमस्ति एतस्मिन् पुस्तके । 30. इण्डिया : बौण्ड् ऑर् फ्री ? - 1926 - भारतीयेभ्यः एतत् पुस्तकम् अति आवश्यकम् अस्ति । एतस्मिन् भारतस्य भूत-भविष्य-वर्तमान-कालः निहितः अस्ति । एनी बेसन्ट्-द्वारा लिखितानि पुस्तकानि 505 भवेयुः । 'हाऊ इण्डिया फॉट् फॉर् फ्रीडम्' पुस्तके "भारतमाता मम मातृभूमिः" इति उल्लिखत् सा । 1933 तमस्य वर्षस्य 'सितम्बर'-मासस्य विंशतितमे दिनाङ्के पञ्चाशीतिवयसि 85 आङ्ग्लकालीने मद्रास-प्रसिडेन्सि मध्ये तस्याः निधनम् अभवत् । तस्यै श्रद्धाञ्जलीं यच्छन् महात्मा अलिखत्, “भारतवर्षस्य अस्तित्वं यावत् भविष्यति, तावत् एनी बेसन्ट् इत्यस्याः सेवाः भविष्यन्ति । सा भारतमातरं स्वमातृभूमिवत् अङ्ग्यकरोत् । अतः स्वपार्श्वे यत् दानयोग्यम् आसीत्, तत् सर्वं तया भारतमातुः सेवायै समर्पितम्” इति । होम् रूल् आन्दोलनम् स्वराज आन्दोलमनम् हिन्दुधर्मः ://../ ://./?=238 ://../2012/10/-. ://..////0812/24/1081224019_1. ://.../?=5_&=+&=&=&=158&=046 ://.../?=99&=&=+&=&=&=158&=06#=&=%20&= ://.../?=&=+&=&=&=158&=06
{ "source": "wikipedia" }
मोहम्मदमुर्शी ईजिप्तदेशस्य प्रथमराष्ट्रपतिः आसीत् । ईजिप्तदेशस्य इतिहासे ऐदम्प्राथम्येन राष्ट्रपतिपदार्थं सार्वत्रिकनिर्वाचनम् अभवत् । अस्मिन् मुस्लिं ब्रदर्हुड् पक्षस्य मुहम्मदमुर्शी निर्वाचितः अभवत् । मुहम्मद मुर्सी ईजिप्तदेशस्य मुस्लिम ब्रदरहुड दलस्य प्रमुखराजनीतिज्ञः अस्ति। निर्वाचन-आयोगेन दीर्घमतगणनायाः अनन्तरम् एतस्य नाम उद्घोषितम् । एतेन 51.73% मतानि प्राप्तानि आसम् । 60 वर्षीयह् मुर्सी आदौ अभियन्ता आसीत् । तस्य शिक्षणम् अमेरिकादेशे अभवत् । 2001-2005 वर्षयोः प्रचलिते सार्वत्रिकनिर्वाचने एषः निर्दलीयपक्षस्य सांसदः आसीत् । सः 2011 तमवर्षस्य जनवरीमासे मुस्लिम ब्रदरहुड् नामकस्य राजनैतिकपक्षस्य अध्यक्षः आसीत्। यदा मुस्लिम ब्रदरहुड पक्षस्य राष्ट्रपतिपदस्य प्रत्याशी अल-शातेर वर्यं होस्नी मुबारक् शासनकाले अपराधिककारणैः अनर्हः इति यदा घोषितं तदा मुस्लिम ब्रदरहुड्दलस्य एतं राष्ट्रपतिपदस्य अभ्यर्थिरूपेण घोषितवन्तः ।
{ "source": "wikipedia" }
भारतस्य बिहारराज्ये स्थितं किञ्चन मण्डलम् अस्ति नलन्दामण्डलम् । अस्य मण्डलस्य केन्द्रम् अस्ति नलन्दानगरम्। अररिया मण्डलः •अरवल मण्डलः • औरंगाबाद् मण्डलः •कटिहार मण्डलः •किशनगंज मण्डलः •कैमूर मण्डलः •खगडिया मण्डलः •गया मण्डलः • गोपालगंज मण्डलः • जमुई मण्डलः • जहानाबाद मण्डलः • दरभंगा मण्डलः • नवादा मण्डलः •नालंदा मण्डलः •पटना मण्डलः •पश्चिम चंपारण मण्डलः • पूर्णिया मण्डलः • पूर्व चंपारण मण्डलः •बक्सर मण्डलः •बाँका मण्डलः • बेगूसराय मण्डलः •भागलपुर मण्डलः •भॊज्पुर् मण्डलः • मधुबनी मण्डलः • मधेपुरा मण्डलः • मुंगेर मण्डलः •मुज़फ़्फ़रपुर मण्डलः • रोहतास मण्डलः • लक्खिसराय मण्डलः •वैशाली मण्डलः • शिवहर मण्डलः • शेखपुरा मण्डलः •समस्तीपुर मण्डलः •सहरसा मण्डलः • सारन मण्डलः • सीतामढी मण्डलः •सीवान मण्डलः • सुपौल मण्डलः
{ "source": "wikipedia" }
नाटकमिदं महाभारतीयं कथावस्त्वाश्रित्य विरचितम् । दुश्शासनापमानसन्तप्ता द्रौपदी घोरां प्रतिज्ञामकृता, यद् 'अहं दुश्शासने निहत एव केशयसंयमनं करिष्यामि । अस्याः एव घटनायाः पूर्त्तौ महाभारतस्य या कथा साऽत्र वर्णिता । अत्र नाटके षडङ्काः सन्ति । प्रथमोऽङ्कः कृष्णचन्द्रस्य दौत्यात् प्रारभ्यते यत्र विफले भगवति कृष्णे कुपिते च युधिष्ठिरे समरदुन्दुभिरताड्यत । द्वितीयेऽङ्के दुर्योधनभानुमत्योः संवादः । तृतीये प्रवेशकेन धृष्टद्युम्नकृतद्रोणवधावगमः, कुपितस्याश्वत्याम्नः सकलराजन्यकनिन्दा, कर्णाश्वत्याम्नोर्वाक्कलहश्च प्रधानं वस्तु । चतुर्थेङ्के सुन्दरकद्वारा युध्दस्थितौ दुःशासनभीषणवधपर्यन्तायां निवेदितायां दुर्योधनस्य खेदः । पञ्चमेऽङ्के धृतराष्ट्रगान्धार्यो दुःखितत्वेन दुर्योधनं पाण्डवैः सह सन्धि विधातुमागृह्णीतः, परं नासौ मन्यते । षष्ठेऽङ्के चार्वाकमुनिवञ्चनया यावधुधिष्ठरो वह्निप्रवेशमभिलष्यति तावदेव सत्ये विदिते सर्व आनन्दन्ति, द्रौपदी च दुःशासनामृजा केशान् संयमयति । संस्कृतनाट्यशास्त्रानुसारेण वेणीसंहारं शास्त्रीयदृष्ट्याऽऽदर्शभूतम् । यद्यप्यत्र नाटके नाटकीयवस्तूनां विन्यासस्तथा सुश्लिष्टतया घटितो यथा नाटकीयवस्तूदाहरणायैव निर्मितमिदं नाटकमिति सन्देहः सम्भवति, परन्तु नेयं वस्तुस्थितिः, सिध्दनाटककारप्रतिभोद्भूते रुपके नाटकीयवस्तूनि स्वतो यथास्थानं निविशन्ते यान्युदाहरति नाट्यरीतिकारः । वेणीसंहारनाटकस्य रचयिता महाकविः भट्टनारायणः स्वस्य एकमात्ररचनायां वेणीसंहारनाटके आत्मवृत्त- विषयकं – “ तदिदं कवेर्मृगराजलक्ष्मणो भट्टनारायणस्य कृतिं वेणीसंहारनाटकम्” इति विलिख्य मौनमधारयत् । बाह्यसाक्ष्येण च वेणीसंहारनाटकस्य रचयिता भट्टनारायणः कान्यकुब्ज देशोदभवः शाण्डिल्यागोत्रीयो ब्राह्मणः आसीत् । क्षितीशवंशावलीचरितम्, रागावली, बङ्गराजघटक- दक्षिणाराधीयघटक-प्रभृतिषु राजवंशावलिषु भट्टनारायणस्येतिवृत्तविषयकं किमपि प्राप्यते । तदनुसारं “बंगदेशे सेनवंशप्रवर्त्तकेन गौडाधिपतिना आदिसूरेण वैदिकानुष्ठानार्थं कान्यकुब्जदेशात् आहूतेषु पञ्चसु सनातनपण्डितेषु प्रधानः भट्टनारायण आसीत् । दक्षिणारुपेण आदिसूरः अस्मै पञ्चग्रामान् अददात्, स्वसभापण्डितपदे चामुं प्रतिष्ठापयामास । शनैः शनैः भट्ट्नारायणः स्वयमेव बंगदेशे एकस्य राजवंशस्य प्रवर्तकः सञ्जातः” । सनातनधर्मस्योत्पीडनात् कान्यकुब्जं परित्यज्य भट्टनारायणः स्वयमेव बंगदेशमात्मनः निवासस्थानम् करोत् इत्यपि श्रूयते । डा. गजेन्द्रगडकरमतानुसारं बौध्दमतेन प्रभावितो भट्टनारायणः वैदिक – सनातनधर्मानुयायिभिः पण्डितौरुत्पीडितः कान्यकुब्जदेशं विहाय वङ्गदेशे निवासं कृतवान्। कस्यापि ग्रन्थस्य नामकरणं तत्र घटितासु घटनासु प्रधानतामाधृत्य क्रियते । महाकविः भट्टनारायणोऽपि स्वरचितस्य नाटकस्य नामकरणं वेणीसंहारः इति अनेनैव सिध्दान्तेना करोत् । वस्तुतः तस्य नाटकस्याभिधानं सर्वथा प्रयोजनानुसारं प्रभावोत्पादकञ्चास्ति । वेण्या वेणीहेतुना संहारः कौरवाणां नाशः अस्य नाटकस्य प्रतिपाद्यो विषयः । अनेन अभिधानेन वेणीसंहारनाटकस्य प्रमुख –प्रयोजनस्य सफलतायाः निदर्शनमस्ति । ‘वेण्याः चोटिकायाः, संहारः सम्वरणम् सुबन्धनं वा इत्यनया व्याख्ययाऽपि वेणीं गृहीत्वा येन दुर्योधनेन द्रौपदी आकर्षिता धर्षिता वा सकुलं तस्य संहारो यस्य नाटकस्य प्रतिपाद्यो विषयः, तद् वेणिसंहार-नाटकम्, अनया व्याख्ययाऽपि नाटकस्य नामकरणम् तदुद्देश्य-पूर्तिं करोति । नाटकेऽस्मिन् महाभारतस्य कथा मौलिकतया नूटनेन परिवेशेन सह प्रदर्शिता । कुटिलहृदयो दुर्योधनः पाण्डवानां साधुमनोवृत्तेःअ अनुचितमाभेन पाण्डवान् द्यूतक्रिडायां पराजित्य तेषां राज्यापहरणाय चेष्टते । दुर्योधनस्यैवाज्ञया दुःशासनः राज्यसभायां द्रौपद्याः वेणीं गृहीत्वा तां धर्षति । अमानवीयं व्यवहारमिदं दृष्ट्वा द्रौपद्याः पतिर्महाबली भीमसेनः प्रतिशोधभावनया राज्यसभायामेव – ‘मथ्नामि कौरवशतं समरे………..’ । इत्यादि सकुलं दुर्योधनस्य संहाराय भीषणां प्रतिज्ञां करोति घोषयति च यद् अस्याः द्रौपद्याः दुःशासन- विमुक्ता इयं वेणी तदैव संयता भविष्यति यदा सकुलस्य दुर्योधनस्य संहारो भविष्यति, अन्यथा विमुक्तैवस्यास्यति । नाटकेऽस्मिन् एतस्यैव उद्देश्यस्य पूर्तये कविना सफलप्रयासो विहितः – भीमस्य एषा भीषणप्रतिज्ञा सर्वत्र नाटके गुञ्जिता भवति । सर्वाः नाटकस्य घटनाः भीमस्य एतत्प्रतिज्ञा- पूर्तये एव घटन्ते कौरवाणां विनाशः एव नाटकस्यान्तः । नाटकान्ते भीमसेनः सर्वान् कौरवान् विनिहत्य दुः शासन- रुधिरेण स्वहस्ताभ्यां द्रौपद्याः मुक्त –कचान संयतान् करोति वेणीं बध्नाति वा । इत्थं सुकविना भट्टनारायणेन स्वरचितस्य नाटकस्याभिधानं ‘वेणीसंहार – नाटकम्’ समीचीनमेव कृतम् ।यद्यपि वेणीसंहारनाटकस्य कथानकं महाभारतीयकथाधारितमस्ति । तस्य प्रमुखा घटना च द्रौपद्याः उन्मुक्तायाः वेण्याः संहारः एवास्ति । अतः अत्र सामाजिकीदशाचित्रणस्य सम्भावना क्षीणतरा वर्तते । महाकविर्भट्टनारायणः तथापि अत्र सामाजिकीं स्थितिं प्रतिबिम्बितामकरोत् । नाटकस्य द्वितीयाङ्के चित्रितेन भानुमत्याः स्वप्नदर्शनेन ज्ञायते यत् तदा समाजे जनाः शुभाशुभशकुनानां चिन्तनं कुर्वन्ति स्म । नार्यः देवाराधन- व्रतोपवासादिविविधक्रियाभिः स्वपत्युरमङ्गक- नाशाय प्रयतन्ते स्म । अङ्गस्पन्दनादिभिः जनाः शुभशुभशकुन-कल्पनां कृत्वा शान्त्यर्थं च कृत-प्रयत्नाः भवन्ति स्म । दुर्योधन –पत्नी भानुमती झंझावातेन विनष्टां स्वपत्युः रथ –पताकामव –लोक्य अपशकुनस्यानुभवमकरोत् । समाजे ब्राह्मणः समादृतः आसीत् । जनाः प्रायः सत्यवादिनः आसन्, किन्तु स्वार्थाय तेऽसत्यभाषणादपि भीताः न भवन्ति स्म । यथा – अनेन च्छ्लेनैव द्रोणाचार्यवधोऽभवत् । समाजे वर्णानामुच्चनीचभावना वलवती आसीत् । कर्णस्य सेनापतित्वे ‘सूतेन’ सह युध्दमकृत्वा नृपेणैव सह युध्दं करणीयम् इति अर्जुनस्य विचारोऽयमेतदेव पुष्णाति । समाजे गुरुजनानां समादर आसीत् । जलतर्पणाद्यशौचस्यापि प्रथा तदाऽऽसीत् । ब्रह्महत्यां महत्पापं जनाः मन्यन्ते स्म ।लोके सतीप्रथाऽपि प्रचलिताऽऽसीत् यथा षष्ठाङ्के छलेन राक्षसद्वारा भीमवधासत्यसूचनां प्राप्य द्रौपदी कथयति –“ आर्य ! कुरु दारु- संचयम् । त्वरते मे हृदयं नाथं प्रेक्षितुम्, प्रज्वाल्यतां चिता” । इति ।इथं वेणी –संहाररचनाकाले जनाः चौराः धूर्त्ताः मद्यपाश्च भवन्ति स्म । समाजे द्यूत –क्रीडा –प्रचलनमासीत् । तात्कालिका विश्रॄङ्खलिता राजनीतिः समाजस्य विघटनत्वं सिध्दयति । तदा समाजे धार्मिकी आस्था, दास-प्रथा वर्णव्यवस्था च उग्रतरा आसीत्, व्यापारस्य संगीत-वाद्य –नाट्य- चित्रकलादिकानां प्रचारः शासने च शैथिल्यमासीत् । समाजे जनाः सुशिक्षिताः आसन् । धनुर्वेदस्य शिक्षायाः तदा प्रचार, सर्ववर्णेषु आसीत् । शिष्याः गुरुकुलमेत्य शिक्षायाः शस्त्रशास्त्राणाञ्चाभ्यासं कुर्वन्ति स्म । नाट्यशास्त्रियनियमानुसारं श्रृंगारः वीरो रसः प्रामुख्यं भजते । श्रृंगारकरुणादयाः अंगाः सन्ति । नाटकस्य प्रारम्भः एव वीररसाद् भवति, आः पाप दुरात्मन् ! वृथामंगलजयपाठकशैलूषा पसद ! द्वितीयाङ्के च कञ्चुकी विनयन्धरो दुर्योधनं बालोद्यानस्य सुषमां वर्णयति –प्रालेयमिश्रमकरन्दकरालकोशैरित्यादिभिः । दुर्योधनोऽपि समन्तादुषसो रमणीयतां विलोक्य –“मुञ्चन्त्येते विकचनलिनीगर्भशय्यां द्विरेफः” इति कथयति । अत्रैव राज्ञी भानुमत्यपि समागच्छति । यदा भानुमती दृष्टस्य दुः स्वप्नस्य अमङ्गलवारणाय भगवतः सहस्ररश्मेः सपर्यार्थमर्ध्य्ंजलादिक मायोजयति तदा नृपो दुर्योधनः आगत्य परिजनानुत्सार्य अर्ध्यपुष्पाणि स्वयमुपनयति, स्पर्शसुखमभिनीय च कुसुमानि भुमौ पातयति । सः कथयति – इमे सर्वे श्रृङ्गररसस्याभिव्यक्तिं सुस्पष्टं कुर्वन्ति । तृतीयाङ्के च राक्षस्याः राक्षसस्य च रक्तपानं, रुधिरमज्जासञ्जयेन च बीभत्सरसस्य सुस्पष्टं चित्रणं दरीदृश्यते – ‘प्रत्यग्रहतस्य कस्यापि राजर्षेः प्रभूतवसास्नेहचिक्कणं कोष्णं नव –रुधिरमग्रमांसं चानीतं तत् पिबैतत्” इति । अपि च – “ हतमानुषशोणितनदीदर्शन प्रनष्टबुभुक्षापिपासस्येवेह स्वर्गलोको भवैष्यतीति”। नाटकस्य चतुर्थाङ्के वीररसस्य सहायकः करुणरसः । सुन्दरकः दुर्योधनमन्विष्यन् तत्पार्श्वं गत्वा युध्दे सुतस्य वृषसेनस्य वध-समाचारं दिर्योधनाय श्रावयति तदाकर्ण्य दुर्योधनः विलपति । अवसरेऽस्मिन् गान्धारी घृतराष्ट्रश्चापि तत्रागच्छतः, दुः शासनादिकानां वध –वृत्तान्तेन तावपि विलपतः । षष्ठाङ्के छदममुनिः दुर्योधनसहायकः चार्वाकः युधिष्ठिरमेत्य दुर्योधनेन सह युध्दे भीमस्यार्जुनस्य च मिथ्यावधसमाचारं निवेदयति । श्रुत्वेतत् सर्वे विलपन्ति । करुणारसस्य सुन्दरं दृश्यं कविरत्र् प्रकटयति । इत्थं नाटकस्य वीररसस्य इमे श्रॄंङ्गार –बीमत्सकरुण- रसाः अङ्गरसाः सन्ति, वीररसं ते सर्वे समुत्तेजयन्ति । वेणीसंहारस्य पात्राणीतिहासप्रसिध्दचरितानि । तेषां केवलं रञ्जनमत्र कृतम् । भीमसेनस्य चरितं व्यापकं प्रभावपूर्णञ्च । दृढप्रतिज्ञो भीमो निजां प्रतिज्ञां पूरयति, द्रौपद्यपमानदीपस्तदीयहृदये यावत्प्रतिज्ञापूर्त्तस्तावदतन्द्रभावेन प्रज्ववति । भीमः स्वबलावलिप्त इति तत्कृतविकत्थनाभिः प्रतीयते । दुर्योधनोऽत्रात्मविश्वासिभावेन चित्रितः। युध्दे प्रवृत्ते तस्य भानुमत्या सह शृङ्गारप्रथनमीशदुद्वेजकम् । जाते कुलक्षये केवलमात्मनो रक्षार्थमसौ पाण्डवैः सह सन्धिं नानुमन्यत इति तस्य वीरत्वप्रशस्तिः ।अश्वत्थामाऽत्र पुत्रकृत्ये सावधानः । पितरि निहते कुपितोऽकेशवं जगद्विधातुमिच्छति कर्णस्यात्मश्लाघयाऽसौ नितान्तं क्षुभ्यति । अप्राप्तविकासं तस्य शौर्यं तस्मिन्नेव लीयते । यद्यपि भट्टानारायणेनात्र वेणीसंहारे पात्राणां चित्रणं साधु कृतम्, पात्राणां व्यक्तित्वं च विशदीकृतम् परन्तु कथायां कापि मन्दतेव प्रतिभासमाना नाटकोपयुक्तं क्रियावेगं विधटयति । वीररसस्यौजसश्चात्र प्रवाहः । भवभूतिरिव भट्टनारायणोऽपि संस्कृते प्राकृतेऽपि च दीर्घसमासं वाक्यजातं प्रायुङ्क्त । भट्टनारायणो निशावर्णनं साधु कृतवानिति निशानारायण आख्यायते । काव्यदृष्ट्या भट्टनारायणस्य कृतिरियं वीररसं समेधयितुं प्रयतते । भट्टानारायणो वैष्णवः कविरिति स नान्द्यामेव राधाकृष्णयोः केलिं वर्णयति । स हि कृष्णचन्द्रस्य भगवद्भावं महत्त्वं चैभिः शब्दैः प्रकाशयति – वर्ण्ये वीरभावे कीदृशी शब्दावली प्रयुज्यते इत्यस्मिन्नयं सिध्दहस्तः । नाटकदृष्ट्या नितान्तनिर्दोषं काव्यदृष्ट्याऽपि परमरमणीयमिदं नाटकम्, अत एव चैकेनैवानेन ग्रन्थेन भट्टानारायणोऽमरो जातः । ‎
{ "source": "wikipedia" }
22उपसर्गेषु अन्यतमः ’परि’इति उपसर्गः ।
{ "source": "wikipedia" }
मलयालमलिपिः भारतस्य एका दाक्षिणात्यलिपिः। अन्या भारतीयलिपीनां सदृशी एषा अपि ब्राह्मीलिपितः विकासिता । मुख्यतः मलयाळमभाषया लेखनार्थम् इयं लिपिः उपयुज्यते । या भारतस्य मुख्यभाषासु अन्यतमा । प्रायः 35,00,000 जनाः विश्वेऽस्मिन् सन्ति । अबुगिडा लेखनपद्धतिम् अनुश्रित्यैव अस्याः लिपेः संरचना । आधुनिकमलयालमलिपेः वर्णमालायां 13 स्वरवर्णाः 36 व्यञ्जनवर्णाः एवं कतिपय चिह्नानि भवन्ति । वस्तुतः ग्रन्थलिपेः समकालिनलिपिः वट्टेळुत्तुतः मलयालमलिपेर्जन्म इति विदुषाम् मतम् .। एषा लिपिः 'पनिया' 'बेट्टकुरुम्ब' 'रावुला' इत्याद्याः स्वल्पभाषी भाषया लेखनार्थमपि उपयुज्यते । ऐतिहासिकरूपेण मलयाळमभाषा विविधसमये भिन्नभिन्नलिपिभिः लिख्यते स्म । मलयालमलिपेः वर्णमाला मुख्यतया अधस्तनप्रकारेण विभज्यते : स्वातन्त्र्यस्ववर्णः सर्वदा वाक्यस्य पदस्य प्रारम्भे भवति । व्यञ्जनवर्णः स्वनामं व्यतिरिच्य शुद्धव्यञ्जनं न द्योतयति । वस्तुतः व्यञ्जनेन सह सर्वदा ह्रस्वः 'अ'कारः योजितः भवति । उदाहरणार्थं,ക मलयालमवर्णमालायां प्रथमवर्णः, यः 'क' कारं द्योतयति न तु 'क्' इति शुद्धव्यञ्जनम् । स्वरमात्राः व्यञ्जनवर्णैः सह योजिताः भवन्ति । 'अ' कारं व्यतिरिच्य स्वरमात्राणां विशेषचिह्नानि सन्ति । यथा- मलयालमलिप्यां पृष्ठमात्राः अपि दृश्यन्ते यथा- കേരളം, स्वरचिह्नं േ अत्र वामपार्श्वे दृश्यते । वस्तुतः उच्चारणुगुणं ए कारस्य स्थानं व्यञ्जनवर्णः क् कारानन्तरं भवेत् । एतदर्थं पृष्ठमात्रायाः उपस्थितिः मालयालमलिपेः विशेषवैशिष्ट्यम् ।
{ "source": "wikipedia" }
अयं तिलः अपि भारते वर्धमानः कश्चन धान्यविशेषः । अयं तिलः सस्यजन्यः आहारपदार्थः । तिलः आङ्ग्लभाषायां इति उच्यते । अयं तिलः वर्णस्य अनुगुणं चतुर्विधः भवति । कृष्णवर्णीयः तिलः, श्वेतवर्णीयः तिलः, रक्तवर्णीयः तिलः, वनतिलः च इति । अस्य तिलस्य होमधान्यं, पवित्रं, पितृतर्पणं, पापघ्नि, पूतधान्यं, जटिलम् इत्यादीनि अन्यानि नामानि अपि सन्ति । मकरसङ्क्रमणपर्वणि अस्य तिलस्य एव साम्राज्यम् । तदवसरे सर्वत्र जनाः प्रतिगृहं गत्वा तिलवितरणं कुर्वन्ति । मोदकं, पञ्चकज्जायं, ’कडुबु’ इत्यादीनां खाद्यानां निर्माणे अयं तिलः अपि मुख्यं द्रव्यम् । नवग्रहधान्येषु अन्यतमः अस्ति तिलः । अयं तिलः पचनार्थं जडः । अस्य रुचिः कटु-तिक्त-मधुर-कषायमिश्रिता । अयं तिलः जीर्णानन्तरं कटुविपाकः भवति । अयं तिलः स्पर्शार्थं शीतलः परन्तु शरीरार्थम् उष्णः एव । पुश्पम् तिलवृक्षः तीलकुसुमानि-केरळतः तील्
{ "source": "wikipedia" }
इण्डोनेशियादेशस्य शैलेन्द्रराजवंशस्य शासकः।
{ "source": "wikipedia" }
एषः एकः संस्कृतवैय्याकरणः वर्तते । एतेन काशिकाग्रन्थस्य उपरि ''पदमञ्जरी'' इति एकं प्रौढं, विस्तृतं च व्याख्यानं लिखितवान् । एषः महान् वैय्याकरण, वैदिकवाङ्मये, गृह्य-धर्मसूत्रेष्वपि एतस्य महत् पाण्दित्यम् असीत् इति स्वेनैव उल्लिखितम् । प्रायः एतस्य कालः 11 शताब्दस्य उत्तरार्धे एषः आसीत् इति बहूनाम् अभिप्रायः ।
{ "source": "wikipedia" }
17, . एतत् आम्रातकम् अपि भारते वर्धमानः कश्चन शाकविशेषः । इदम् अपि सस्यजन्यः आहारपादार्थः । एतत् आम्रातकम् आङ्ग्लभाषायां इति उच्यते । अस्य सस्यशास्त्रीयं नाम अस्ति इति । एतत् आम्रातकं भारते तु शाकत्वेन सर्वत्र उपयुज्यते एव । एतेन क्वथितं, व्यञ्जनं, अवदंशः, उपसेचनं, दाधिकम् इत्यादिकं निर्मीयते । एतत् आम्रातकम् अपि द्विविधं भवति - एकं मधुररुचियुक्तम् अपरं च आम्लरुचियुक्तम् ।
{ "source": "wikipedia" }
स्वामिनः विवेकानन्दमहोदयस्य जन्मोत्सवदिनं युवदिनम् इति भारतदेशे आचरन्ति । जनवरीमासस्य द्वादशे दिनाङ्के एतत् दिनम् आचरन्ति ।स्वामिविवेकानन्दमहोदयः युवजनान् “उत्तिष्ठत जाग्रत भारतस्य अभिवृद्धिः युवजनानां हस्तेऽस्ति” इति नवयुग-आचार्यरूपेण कार्यम् अकरोत् । विज्ञानयुगेऽस्मिम् काले भारतीयाः युवानः निरुत्साहिनः न भवन्तु । युवजनेषु या शक्तिरस्ति तस्याः ज्ञानं युवजनाः सम्यक् अवगम्य कार्यं कुर्वन्तु इति अस्य दिनाचरणस्य उद्धेश्यम् अस्ति ।स्वामिविवेकानन्दमहोदयस्य जीवनदर्शनेन कार्यसामर्थ्येन विश्वप्रसिद्धया च युवजनाः प्रेरणां पाप्य देशस्य उद्धरणं कार्ये निरताः भवन्तु इति च सदाशयः अस्ति । भारतदेशः विश्वेऽपि मान्यतां प्राप्नोतु । युवजनानां नवनवीनाः प्रोत्साहदायकाः कार्यक्रमाः प्रचलन्तु इति च अस्य दिनाचरणस्य फलानि उद्दिष्टानि सन्ति ।
{ "source": "wikipedia" }
अर्जुन उवाच - अयं भगवद्गीतायाः एकादशोऽध्यायस्य विश्वरूपदर्शनयोगस्य एकपञ्चाशत्तमः श्लोकः । दृष्ट्वा इदं मानुषं रूपं तव सौम्यं जनार्दन इदानीं अस्मि संवृत्तः सचेताः प्रकृतिं गतः ॥ 51 ॥ जनार्दन ! सौम्यं मानुषम् इदं तव रूपं दृष्ट्वा इदानीं प्रकृतिं गतः सचेताः संवृत्तः अस्मि । श्रीकृष्ण ! प्रसन्नं मानवीयम् एतत् तव रूपं दृष्ट्वा अधुना प्रसन्नमनाः प्रकृतिस्थः च सञ्जातः अस्मि ।
{ "source": "wikipedia" }
उत्तराखण्डराज्ये किञ्चनमण्डलम् अस्ति अल्मोड़ामण्डलम् । अस्य मण्डलस्य केन्द्रम् अस्ति अल्मोरानगरम् ।हिमालयपर्वतश्रेण्यां स्वर्गमिव प्रकाशामानं गिरिधाम अल्मोरा । एतत् गिरिधाम दर्शकानां स्वर्गः इति ख्यातमस्ति । अत्र कन्दराः पर्वतशिखराणि नद्यः सर्वाणि दिव्यानि भव्यानि च सन्ति । अत्र समतले वाटिकाः सन्ति । पर्वतारोहिणां प्रियं स्थानमस्ति ।अल्मोड़ातः कारूददेवि मन्दिरपर्यन्तं जनाः आरोहणं कुर्वान्ति । स्वामी विवेकानन्दः इतः एव भारतयात्राम् आरब्धवान् इति इतिहासः। उत्तराखण्डराज्यतः कुमांव् ट्रान्सपोर्ट् इति संस्था प्रवासव्यवस्थां करोति । स्वयं वाहनैः अपि गन्तुं शक्यते। मथुरा-बरेली-काठगोदाम-अल्मोडा – देहली-पन्तनगरम्-अल्मोडा इति वाहनमार्गः अस्ति । काठगोदाम 90 कि.मी. दूरं भवति । अल्मोरानगरी वसतिगृहणि सन्ति ।
{ "source": "wikipedia" }
अयं भगवद्गीतायाः पञ्चमोध्यायस्य कर्मसंन्यासयोगस्य नवदशः श्लोकः । इह एव तैः जितः सर्गः येषां साम्ये स्थितं मनः निर्दोषं हि समं ब्रह्म तस्माद् ब्रह्मणि ते स्थिताः ॥ 19 ॥ येषां साम्ये मनः स्थितं तैः सर्गः इह एव जितः । समं हि ब्रह्म निर्दोषम् । तस्मात् ते ब्रह्मणि स्थिताः । अयम् उच्चः अयं नीचः इति बुद्ध्यभावात् ये सर्वेषु अपि प्राणिषु समानाः भवन्ति ते जीवन्तः एव अस्मिन् लोके सर्वथा विनष्टसंसारबन्धाः सन्ति । इदं ब्रह्म निर्विकारं सर्वेषु प्राणिषु समानं च । तस्मात् ते तत्रैव सर्वदा भवितुम् इच्छन्ति । नन्वभोज्यान्नास्ते दोषवन्तः 'समासमाभ्यां विषमसमे पूजातः' इति स्मृतेर्न ते दोषवन्तः। कथम्-इहैव जीवद्भिरेव तैः समदर्शिभिः पण्डितैर्जितो वशीकृतः सर्गो जन्मयेषां साम्ये सर्वभूतेषु ब्रह्मणि समभावे स्थितं निश्चलीभूतं स्थितं निश्चलीभूतं मनोऽन्तःकरणं निर्देषम। यद्यपि दोषवत्सु श्वपाकादिषु मूढैस्तद्दोषैर्दोषवदिवविभाव्यते तथापि तद्दोषैरसंस्पृष्टमिति निर्दोषं दोषवर्जितं, हि यस्मान्नापि स्वगुणभेदभिन्नं निर्गुणत्वाच्चैतन्यस्य। वक्ष्यतिच भगवानिच्छादीनां क्षेत्रधर्मत्वमनादित्वान्निर्गुणत्वादितिच। नाप्यन्त्या विशेषा आत्मनो भेदकाः सन्ति प्रतिशरीरं तेषां सत्त्वे प्रमाणानुपपत्तेरतः समं ब्रह्मैकं च। यस्माद्ब्रह्मण्येव ते स्थितास्तस्मान्न दोषगन्धमात्रमपितान्स्पृशति देहादिसंघातात्मदर्शनाभिमानाभावात्।देहादिसेघातात्मदर्शनाभिमानवद्विषयं तु तत्सुत्रं 'समासमाम्यां विषमसमे पूजातः' इति पूजाविषयत्वविशेषणात्। दृश्यते हि ब्रह्मवित्षडङ्गविच्चतुर्वेदविदिति पूजादानादौगुणविशेषसंबन्धः कारणं ब्रह्म तु सर्वगुणदोषसंबन्धवर्जितमित्यतो ब्रह्मणि ते स्थिता इति युक्तम्। कर्मिविषयं च समासमाभ्यामित्यादीदं तु सर्वकर्मसंन्यासिविषयंदप्रस्तितं सर्वकर्माणि मनसेत्यारभ्याद्यायपरिसमाप्तेः ।।19।। 1) संन्यासं कर्मणां कृष्ण...2) संन्यासः कर्मयोगश्च...3) ज्ञेयः स नित्यसंन्यासी...4) साङ्ख्ययोगौ पृथग्बालाः...5) यत्साङ्ख्यैः प्राप्यते स्थानं...6) संन्यासस्तु महाबाहो...7) योगयुक्तो विशुद्धात्मा...8) नैव किञ्चित्करोमीति...9) प्रलपन्विसृजन्गृह्णन्...10) ब्रह्मण्याधाय कर्माणि...11) कायेन मनसा बुद्ध्या...12) युक्तः कर्मफलं त्यक्त्वा...13) सर्वकर्माणि मनसा...14) न कर्तृत्वं न कर्माणि...15) नादत्ते कस्यचित्पापं...16) ज्ञानेन तु तदज्ञानं... 17) तद्बुद्धयस्तदात्मानः18) विद्याविनयसम्पन्ने...19) इहैव तैर्जितः सर्गो...20) न प्रहृष्येत्प्रियं प्राप्य...21) बाह्यस्पर्शेष्वसक्तात्मा...22) ये हि संस्पर्शजा भोगाः...23) शक्नोतीहैव यः सोढुं...24) योऽन्तःसुखोऽन्तरारामः...25) लभन्ते ब्रह्मनिर्वाणम्...26) कामक्रोधवियुक्तानां...27) स्पर्शान्कृत्वा बहिर्बाह्यान्...28) यतेन्द्रियमनोबुद्धिः...29) भोक्तारं यज्ञतपसां...
{ "source": "wikipedia" }
एकं भौतिकतत्त्वम् अस्ति।
{ "source": "wikipedia" }
श्रीनीलं सञ्जीव रेड्डि /ˈːə əʒːə ɛɪ/) भारतस्य षष्ठः राष्ट्रपतिः । कृषिप्रधानभारतस्य अनेकाः कृषकपुत्राः देशस्य नाम गौरवान्वितम् अकुर्वन् । तेषु श्रीसञ्जीवः अन्यतमः । कृषकपुत्रः सः यदा भारतस्य सर्वोत्कृष्टे राष्ट्रपतिपदे आरूढः, तदा देशे अनन्योत्साहः आसीत् । सर्वे जनाः परस्परं चर्चां कुर्वन्तः श्रीसञ्जीवस्य नाम गर्वेण वदन्ति स्म । सर्वेषां मनसि आसीत् यत्, "एकः सामान्यः कृषकपुत्रः यदि राष्ट्रपतिः भवति, तर्हि सः कृषकाणां, दीनानां च समस्याः निवारयितुं प्रयत्नं करिष्यत्येव" इति । लोकभावनानुसारं कार्याण्यपि अकरोत् श्रीसञ्जीवः । अतः राष्ट्रपतित्वेन तस्य योगदानम् अविस्मरणीयम् एव । 1913 तमस्य वर्षस्य ‘मई’-मासस्य नवदशे दिनाङ्के आन्ध्रप्रदेशराज्यस्य अनन्तपुरमण्डलस्य इल्लूरु-ग्रामेश्रीसञ्जीवस्य जन्म अभवत् । तस्य पितुः नाम श्रीनीलं चिन्नप्प रेड्डि आसीत् । सः कृषिकार्यं करोति स्म । सः धनसम्पन्नः आसीत् । अतः सः बालसञ्जीवम् उच्चशिक्षणार्थं प्रतिष्ठितविद्यालयं प्रैषयत् । बालसञ्जीवस्य प्रारम्भिकशिक्षा अड्यार-ग्रामस्य 'थियोसॉफिकल्'-विद्यालये अभवत् । ततः अनन्तपुरे स्थिते आर्ट्स्-महाविद्यालये सः अध्ययनं प्रारभत । महात्मना विदेशिवस्तूनां बहिष्कारस्य आन्दोलनम् आभारते विस्तारितम् आसीत् । भारतस्य विद्यालय-महाविद्यालय-विश्वविद्यालयानां छात्राः अपि तस्मै आन्दोलनाय योगदानम् अयच्छन् । 1929 तमे वर्षे विदेशिवस्तुबहिष्कारस्य आन्दोलनस्य प्रचारार्थं महात्मा अनन्तपुरस्य एकां सभाम् अगच्छत् । तस्यां सभायां श्रीसञ्जीवः अपि आसीत् । सभायां महात्मनः भाषणेन प्रभावितः श्रीसञ्जीवः देशसेवायाः कार्यं प्रारभत । 1931 तमे वर्षे श्रीसञ्जयः स्वाध्ययनं त्यक्त्वा देशसेवायै पूर्णसमयम् अयच्छत् । 1936 तमे वर्षे आन्ध्रपदेशराज्यस्य प्रान्तकोङ्ग्रेससमित्याः महामन्त्रित्वेन सः चितः । सः दशवर्षाणि तत्पदं व्यभूषयत् । सः सत्याग्रहान्दोलनस्य यदा दायित्वं स्व्यकरोत्, तदा आङ्ग्लसर्वकारस्य पूर्णबलेन विरोधम् अकरोत् । तेन भीताः आङ्ग्लाधिकारिणः तं कारागारं प्रैषयन् । कारागारयातनायाः निर्भीकः श्रीसञ्जीवः आङ्ग्लसर्वकारस्य विरोधं नास्थगयत् । 1940 तः 1945 पर्यन्तम् अनेकवारं आङ्ग्लाधिकारिणः तं बन्दिनम् अकुर्वन् । एतावन्ते काले श्रीसञ्जीवस्य राजनैतिकज्ञानं परिपक्वं जातमासीत् । तेन दत्तानां राजनैतिकसूचनानां महत्त्वम् अधिकम् आसीत् । अतः 1947 तमे वर्षे सः भारतीयसंविधानसमित्याः सदस्यः अभवत् । 1949 तमे वर्षे सः तदानीन्तनस्य मद्रासराज्यस्य मन्त्री अभवत् । आवास-वन-मद्यनिषेध-मन्त्रालयस्य दायित्वं आसीत् तस्य । महात्मनः अनुयायी सः मद्रासराज्ये मद्यपाननिषेधविधेयकं सिद्धम् अकारयत् । तस्य विधेयकस्य विषये सर्वेषां भिन्नानि मतानि आसन् । "अनेन विधेयकेन अनेकजनानाम् आजीविकायाः नाशः भविष्यति, बहवः वृत्तिहीनाः भविष्यन्ति" इत्यादयः बहवः तर्काः आसन् । स्वस्य प्रतिष्ठायाः विषये न विचिन्त्य सः मद्यपाननिषेधविधेयकस्य समर्थनम् अकरोत् । 1956 तमे वर्षे सः आन्ध्रप्रदेशराज्यस्य मुख्यमन्त्रित्वेन चितः । वर्षचतुष्टयं सः आन्ध्रप्रदेशराज्यस्य विकासकार्यम् अकरोत् । ततः 1959 तमे वर्षे सः कॉङ्ग्रेस्-पक्षस्य अध्यक्षत्वेन चितः । आन्ध्रप्रदेशराज्यं त्यक्त्वा सः देहली-महानगरम् अगच्छत् । ततः आन्ध्रप्रदेशराज्यस्य नेतृत्वं शिथिलम् अभूत् । मन्त्रिषु विवादाः समुद्भूताः । आन्ध्रप्रदेशराज्यस्य राजनीतिक्षेत्रे कोऽपि योग्यः नेता नासीत् यः मन्त्रिषु उद्भूतस्य कलहस्य शमनं कर्तुं समर्थः स्यात् । अतः कॉङ्ग्रेस्-पक्षस्य अध्यक्षपदं त्यक्त्वा सः पुनः आन्ध्रप्रदेशराज्यस्य राजनीत्यां सक्रियः अभवत् । 1962 तमे वर्षे मुख्यमन्त्रिनिर्वाचने बहुमतेन आन्ध्रप्रदेशराज्यस्य जनैः सः चितः । वर्षद्वये एव राज्यं विकासमार्गे अग्रेसरम् अभूत् । परन्तु 1964 तमे वर्षे या घटना घटिता तेन शान्त्याः वातावरणं नष्टम् अभूत् । 1964 तमे वर्षे आन्ध्रप्रदेशराज्यस्य मन्त्रिभिः राज्यसर्वकारस्य आर्थिकनीत्यन्तर्गतस्य राज्यस्य परिवहननिगमस्य राष्ट्रीकरणं कृतम् । तस्य राष्ट्रीकरणस्य विरोधं कुर्वन् परिवहननिगमः भारतीयसर्वोच्चन्यायालयाय न्याययाचिकाम् अयच्छत् । भारतीयसर्वोच्चन्यायालयः निगमस्य पक्षं पुष्टं कुर्वन् राज्यसर्वकारस्य निर्णयं निराकरोत् । "तस्मिन् राष्ट्रीकरणे मम दायित्वं मुख्यमासीत् । अतः अहं मुख्यमन्त्रिपदं त्यजामि" इति उक्त्वा श्रीसञ्जीवः आन्ध्रप्रदेशराज्यात् देहली-महानगरम् अगच्छत् । 1964 तमे वर्षे भारतस्य प्रप्रथमस्य प्रधानमन्त्रिणः नेहरू इत्यस्य मृत्युः अभवत् । अतः लाल बहादूर शास्त्री भारतस्य द्वितीयः प्रधानमन्त्री अभवत् । लाल बहादूर शास्त्री श्रीसञ्जीवस्य कुशलतां जानाति स्म । अतः सः श्रीसञ्जीवाय स्वमन्त्रिमण्डले सारलोहमन्त्रालयस्य, खाद्यमन्त्रालयस्य च दायित्वम् अयच्छत् । पुरापि श्रीसञ्जीवः बहुवारं राष्ट्रियस्तरे कार्यं कृत्वा स्वकुशलतायाः परिचयं दत्तवान् आसीत् । अतः सः प्रधानमन्त्रिणा दत्तस्य दायित्वस्यापि कुशलतया वहनं कुर्वन् आसीत् । परन्तु 1966 तमे वर्षे हृदयाघातेन श्रीलाल बहादूर शास्त्री दिवङ्गतः । ततः इन्दिरा गान्धी भारतस्य तृतीयः प्रधानमन्त्री अभवत् । सा अपि श्रीसञ्जीवाय उड्डयन-परिवहनमन्त्रालययोः दायित्वम् अयच्छत् । 1967 तमस्य वर्षस्य निर्वाचनानन्तरं श्रीसञ्जीवः आन्ध्रप्रदेशराज्यस्य हिन्दूपुरात् लोकसभायाः सदस्यत्वेन चितः । 1967 तमस्य वर्षस्य 'मार्च'-मासस्य सप्तदशे दिनाङ्के लोकसभाध्यक्षस्य निर्वाचने सः अध्यक्षत्वेन चितः । श्रीसञ्जीवः लोकसभायाः अध्यक्षत्वेन निष्पक्षतया दायित्वम् अवहत् । तस्य कार्येण पक्ष-विपक्षौ सन्तुष्टौ आस्ताम् । तस्मिन् वर्षे डॉ. जाकिर हुसैन इत्यस्य अकस्मात् देहान्तेन राष्ट्रपतिपदं रिक्तमभूत् । अतः राष्ट्रपतिनिर्वाचने कोङ्ग्रेसपक्षेण राष्ट्रपतिप्रत्याशित्वेन श्रीसञ्जीवस्य नाम प्रस्तावितम् । तेन श्रीसञ्जीवः लोकसभाध्यक्षपदम् अत्यजत् । कारणं राष्ट्रपतिप्रत्याशी कस्मिंश्चिदपि सर्वकाराधीने पदे नियुक्तः भवितुं नाहर्ति । यद्यपि राष्ट्रपतिनिर्वाचनाय सः लोकसभाध्यक्षपदम् अत्यजत्, तथापि सः राष्ट्रपतित्वेन न चितः । तस्य पृष्ठे पक्षप्रधानराजनीतिः आसीत् । श्रीसञ्जीवस्य नामाङ्कनेन न केवलं कॉङ्ग्रेस्-पक्षस्य नेतारः, अपि तु विपक्षस्य नेतारः अपि प्रसन्नाः आसन् । कारणं लोकसभायां श्रीसञ्जीवस्य निष्पक्षनिर्णयैः सर्वे परिचिताः आसन् । एतत् दृष्ट्वा स्वभविष्यात् भीता इन्दिरा गान्धी श्रीसञ्जीवस्य पुरः निर्दलीयप्रत्याशिने श्रीवराहगिरि वेङ्कट गिरि इत्येतस्मै राष्ट्रपतिनिर्वाचने समर्थं अयच्छत् । राष्ट्रपतिनिर्वाचने सा भाषणम् अकरोत्, “स्वान्तरात्मना राष्ट्रपतेः चयनं कुर्वन्तु” इति । फलस्वरूपं श्रीसञ्जीवः राष्ट्रपतिनिर्वाचने पराजितः । इन्दिरा गान्धी इत्यनयाः "स्वान्तरात्मना राष्ट्रपतेः चयनं कुर्वन्तु" इत्यस्य भाषणस्य अर्थः आसीत्, "श्रीवराहगिरि वेङ्कट गिरि इत्येतस्मै एव मतं यच्छन्तु" इति । 1971 तमे वर्षे राष्ट्रपतिनिर्वाचने रेड्डि पराजितः । कॉङ्ग्रेस्-पक्षस्यापि भागद्वयम् अभूत् । पक्षस्य अन्तर्कलहेन खिन्नः श्रीसञ्जीवः राजनीतिक्षेत्रे निष्क्रियः अभवत् । तेन अनन्तपुरस्थं स्वगृहं गतं, कृषिकार्यं चारब्धम् । पञ्चवर्षं यावत् सः कृषिक्षेत्रे निष्ठया कार्यं कुर्वन् राजनीत्याः दूरं शान्त्या, सन्तोषेण च न्यवसत् । 1975 तमे वर्षे सत्तालोलुपा इन्दिरा गान्धी तत्कालीनेन राष्ट्रपतिना फखरुद्दीन अली अहमद इत्यनेन आपत्कालस्य घोषणाम् अकारयत् । आभारते आपत्कालघोषणानन्तरं भारतस्य राजनैतिकस्थितिः विस्फोटकी आसीत् । कोऽपि देशभक्तः स्वतन्त्रसेनानी वा भारतं तादृश्यां स्थित्यां द्रष्टुं स्वतन्त्रतान्दोलनं नाकरोत् । भारतस्य सा स्थितिः स्वतन्त्रभारतसङ्ग्रामस्य अपमानमेव आसीत् । देशभक्तस्य लोकनायकस्य जयप्रकाशस्य नेतृत्वे अनेकैः नेतृभिः इन्दिरा गान्धी इत्यनयाः विरोधः कृतः । श्रीसञ्जीवः अपि देशस्य विकटपरिस्थित्या खिन्नः आसीत् । अतः सः जयप्रकाशेन सह इन्दिरा गान्धी इत्यस्याः विरोधम् अकरोत् । 1975 तमस्य वर्षस्य ‘मई’-मासे यदा जयप्रकाशः हैदराबाद-महानगरे विशालसभाम् असम्बोधयत्, तदा श्रीसञ्जीवः अपि मञ्चे स्थितः आसीत् । "अस्माभिः सुदृढविपक्षविषये चिन्तनीयम्" इति तस्मिन्नेव काले सर्वैः अनुभूतम् आसीत् । वर्षद्वयं यावत् सुदृढस्य विपक्षस्य विमर्शार्थं जयप्रकाश-सञ्जीवौ जनसामान्यानाम् आह्वानम् अकुरुताम् । लोकनायकस्य जयप्रकाशस्य प्रयासैः जनतापक्षः सुदृढविपक्षत्वेन कार्यं प्रारभत । 1977 तमे वर्षे आपत्कालः समाप्तः अभूत् । ततः संसद्भङ्गः अपि अभवत् । 1977 तमे वर्षे यदा निर्वाचनम् अभूत्, तदा जनतापक्षः बहुमतेन सत्तां प्रापत् । मोरारजी देसाई प्रधानमन्त्रिपदस्य गौरवरक्षणस्य शपथम् अकरोत् । तस्मिन् निर्वाचने श्रीसञ्जीवः अपि आन्ध्रप्रदेशराज्यस्य नन्द्याल-संसदक्षेत्रात् संसदसदस्यत्वेन चितः । लोकसभायां पुनः सः लोकसभाध्यक्षत्वेन चितः । देशस्य स्थितिः सामान्या अस्ति इति भावः सर्वेषां मनसि उद्भवेत्, तस्मात् पूर्वमेव तत्कालीनस्य राष्ट्रपतेः श्रीफखरुद्दीन अली अहमद इत्यस्य हृदयाघातेन मृत्युः अभवत् । अतः प्रधानमन्त्रिणः सम्मुखं राष्ट्रपतेः रिक्तस्थानं पूरणीयम् इति प्राथमिकं कार्यम् आसीत् । पक्ष-विपक्षयोः सर्वेषां मतमासीत् यत् श्रीसञ्जीवः एव राष्ट्रपतित्वेन देशसेवां कुर्यात् इति । इन्दिरा गान्धी यदा प्रधानमन्त्री आसीत्, तदा सर्वेषाम् इच्छा आसीत् यत्, “श्रीसञ्जीवः देशस्य राष्ट्रपतिः भवेत्” इति । परन्तु राजनैतिकदूषणत्वात् राष्ट्रपतिनिर्वाचने सः पराजितः आसीत् । अतः राष्ट्रपतिपदस्य अन्यपदानां वा महत्त्वाकाङ्क्षा श्रीसञ्जीवस्य नासीत् । सर्वेषाम् आग्रहेण सः राष्ट्रपतित्वेन देशसेवां कर्तुम् उद्यतः । परन्तु सः प्रतिबन्धम् अस्थापयत्, “सर्वे पक्षाः सर्वसम्मत्या मां राष्ट्रपतित्वेन चयन्ति चेदेव अहं राष्ट्रपितप्रत्याशित्वेन मम नामाङ्कनं करोमि” इति । सर्वैः तस्य कथनस्य स्वीकारः कृतः । ततः सः लोकसभाध्यक्षपदात् त्यागपत्रम् अयच्छत्, राष्ट्रपतिप्रत्याशित्वेन नामाङ्कनञ्च अकरोत् । 1977 तमस्य वर्षस्य 'जुलाई'-मासस्य एकविंशतितमे दिनाङ्के श्रीनीलं सञ्जीव रेड्डि भारतगणराज्यस्य षष्ठः राष्ट्रपतित्वेन चितः । पञ्चविंशतितमे दिनाङ्के सः भारतीयसंविधानानुसारं देशसेवायाः, राष्ट्रपतिपदस्य गौरवरक्षणस्य च शपथम् अकरोत् । अष्टवर्षं पुरा अर्थात् 1969 तमे वर्षे श्रीसञ्जीवः यत् पदं प्राप्तुम् योग्यः आसीत्, तत् पदं राजनैतिकदूषणत्वात् सः न प्रापत् । परन्तु अष्टवर्षपश्चात् तस्मिन् पदे सहसा सः आरूढः अभवत् । राष्ट्रपतित्वेन यदा श्रीसञ्जीवः शपथम् अकरोत्, तदैव सः अघोषयत्, “अहं राष्ट्रपतित्वेन कार्यं कुर्वन् त्रिसहस्ररूप्यकाणि वेतनं स्वीकरिष्ये । अहं विशालराष्ट्रपतिभवनापेक्षया एकं लघुगृहम् इच्छामि, येन राष्ट्रपतिपदस्य गौरवं संरक्षयन् मम वेतननानुसारं मम व्ययः भवेत्” इति । रक्षादिकारणात् श्रीसञ्जीस्य सामान्यगृहनिवासस्य इच्छा तु पूर्णा नाभवत् । परन्तु सः संन्यासिवदेव राष्ट्रपतित्वेन दायित्वम् अवहत् । राजनैतिकदृष्ट्या राष्ट्रपतित्वेन श्रीसञ्जीवस्य कार्यकालः अशान्त एवासीत् । मोरारजी देसाई यदा प्रधानमन्त्री आसीत्, तदा श्रीसञ्जीवः राष्ट्रपतिनिर्वाचनस्य अनन्तरं राष्ट्रपतिपदारूढः अभवत् । परन्तु पुत्रवात्सल्येन मोरारजी देसाई इत्यनेन बहव्यः क्षतयः आचरिताः । लोकनायकेन ये नेतारः जनतापक्षे आहूताः आसन्, ते नेतारः मोरारजी देसाई इत्यस्मात्, तस्य पुत्रात् च असन्तुष्टाः अभवन् । तेषां नेतॄणाम् असन्तुष्टतायाः लाभं प्राप्तुं कोङ्ग्रेस-पक्षः लोकसभायाम् अविश्वासप्रस्तावं प्रास्थापयत् । अविश्वासप्रस्तावे सिद्धे जाते सति मोरारजी देसाई प्रधामन्त्रिपदस्य त्यागपत्रम् अयच्छत् । 1979 तमस्य वर्षस्य 'जुलाई'-मासस्य षोडशे दिनाङ्के मोरारजी देसाई स्वमन्त्रिमण्डलस्य त्यागपत्रं राष्ट्रपतये श्रीसञ्जीवाय अयच्छत् । ततः दशदिनानि यावत् भारतीयराजनीतिक्षेत्रस्य परिस्थितः कठिना आसीत् । 'जुलाई'-मासस्य पञ्चविंशतितमे दिनाङ्के चरण सिंह कोङ्ग्रेस-पक्षस्य साहाय्येन लोकसभायां बहुमतं सिद्धयितुम् ऐच्छत् । अतः सः 1979 तमस्य वर्षस्य 'जुलाई'-मासस्य अष्टाविंशतितमे दिनाङ्के प्रधामन्त्रित्वेन शपथम् अकरोत् । परन्तु कोङ्ग्रेस-पक्षः विश्वासप्रस्तावकाले तस्य असमर्थनम् अकरोत् । अतः पञ्चदशदिनपश्चात् लोकलभायां विश्वासप्रस्तावाय बहुमतं सिद्धं नाभूत् । चरण सिंह अपि मन्त्रिमण्डलरचनायै असमर्थः अभवत् । तदा लोकसभाभङ्गानन्तरं लोकसभानिर्वाचनादेशस्य एकः एव मार्गः राष्ट्रपतेः पुरतः आसीत् । 1980 तमस्य वर्षस्य 'जनवरी'-मासे निर्वाचनम् अभूत् । तस्मिन् निर्वाचने कोङ्ग्रेस-पक्षः बहुमतेन विजयी अभवत् । ततः इन्दिरा गान्धी पुनः प्रधानमन्त्री अभवत् । भारतगणराज्यस्य षष्ठः राष्ट्रपतिः श्रीसञ्जीवः एकमात्रः राष्ट्रपतिः आसीत् यः निर्वाचनं विना सर्वमतेन राष्ट्रपतित्वेन चितः । सः त्रिभिः प्रधानमन्त्रिभिः सह कार्यम् अकरोत् । आपत्कालानन्तरं या स्थितिः आसीत्, तस्यां स्थित्यां यदि श्रीसञ्जीवः नाभविष्यत्, तर्हि तस्याः परिस्थित्याः देशस्य महती हानिः अभविष्यत् । स्वस्य कर्मनिष्ठा-कुशलता-निर्णयशक्तिभिः श्रीसञ्जीवः भारतस्य राजनैतिकस्थितिं समीकर्तुं सफलः अभवत् । 1982 तमस्य वर्षस्य 'जुलाई'-मासस्य पञ्चविंशतितमे दिनाङ्के श्रीसञ्जीवस्य राष्ट्रपतित्वेन कार्यकालस्य समाप्त्यनन्तरं सः बेङ्गळूरु-महानगरम् अगच्छत् । 1996 तमस्य वर्षस्य 'जून'-मासस्य प्रथमे दिनाङ्के त्र्यशीतितमे वयसि श्रीसङ्जीवस्य देहान्तः अभूत् । राष्ट्रपतिः सर्वोच्चन्यायालयः राष्ट्रपतिभवनम् इन्दिरा गान्धी ://../. ://../--/-/--. ://..//. ://..///494641/-- ://..//__. ://../-/--.
{ "source": "wikipedia" }
भारतीय लेखकः। अनेन काश्‍मीरस्‍य इतिहास: लिखित: । एतस्‍य ऐतिहासिककाव्‍यस्‍य नामधेयं राजतरङ्गिणी इति ।
{ "source": "wikipedia" }
3 अक्तूबर-दिनाङ्कः ग्रेगोरीयन-पञ्चाङ्गानुसारं वर्षस्य द्विशताधिकषट्सप्ततितमं दिनम् । लिप्-वर्षानुगुणम् द्विशताधिकसप्तसप्ततितमं दिनम् एतत् । एतस्मात् दिनात् वर्षान्ताय 89 दिनानि अवशिष्टानि ।
{ "source": "wikipedia" }
माल्टा यूरोप-महाद्वीपे देश: अस्‍ति.
{ "source": "wikipedia" }
पण्डितःतारानाथः कर्णाटकस्य प्रसिद्धः दार्शनिकः विचारवादी चिन्तकः च। समाजस्य न्यूनतानां निवारणाय एव स्वजीवनं समर्प्य समाजस्य पुरतः आदर्शम् उपस्थापितवान्| तरानाथः जून् 6, 1791 तमे वर्षे दक्षिणकन्नडमण्डलस्य मङ्गलूरुनगरे जन्म प्राप्तवान् । पिता रङ्गनाथः । माता राजीवम्मा । तारानाथस्य बाल्ये एव पितरौ कालरारोगेन मृतौ। तारानाथः अनाथः जातः । हैद्राबाद्नगरे निवसन्त्याः मातृभगिन्याः नेत्रावतीबाय्याः रक्षणे सः वर्धितवान्। तत्र एव तस्य शिक्षणं समापितवान्। 1910 तमे वर्षे बीदरनगरस्य कस्मिंश्चित् विद्यालये शिक्षकः अभवत् । तदानीन्तनां पुरातनशिक्षणपद्धतिं जडमयशासनक्रमं च दृष्ट्वा सः कुपितः जातः । अधिकारिणाम् अवकृपाकारणतः रायचूरुनगरं प्रति तस्य स्थानान्तरणम् अभवत्म् । सामान्यजनेभ्यः दूरे भूत्वा शिक्षणव्यवस्थातः वेदनाम् अनुभूय सर्वकारीयम् उद्योगं परित्यक्तवान् । उपेक्षितजनानां साक्षरतायै युगादिपर्वदिनेरायचुरुनगरे एव पाठशालामेकाम् आरब्धवान्। सा एव 'हमदर्द’शाला। 'हमदर्द' नाम अन्येषां वेदनायै स्पन्दनकर्ता इति अर्थः, अथवा करुणामयी इति वा अर्थः भवति। राष्ट्रियजीवनाय समानतायै च आरब्धः एषः विद्यालयः अज्ञानस्य अन्धकारे ज्ञानदीपः इव आसीत्। दरिद्रान् धनिकान् सर्वान् स्वीकुर्वन्तम् एतं विद्यालयं जनाः 'दरिद्राणां विद्यालयः’ 'अल्पमूल्यस्य विद्यालयः’ इति रूपेण उपहसन्ति स्म। किन्तु अद्यत्वे एषः 'तारानाथस्य विद्यालयः इति प्रख्यातः अस्ति। तारानाथः 1922 तमे वर्षे अक्टोबरमासस्य 25 तमे दिनाङ्के निज़ामप्रभुत्वस्य विरुद्धं मद्रास् नगरस्य हिन्दुपत्रिकायां लेखनं लिखितवान्।तत्र जनानाम् अहितं चिन्तयन्तं निज़ामं भारतस्य डयर् इति उल्लिखितवान् अस्ति। सर्वकारेण तस्य लेखनं गभीरतया स्वीकृतम्। तारानाथं राज्यात् बहिः प्रेषितवन्तः। हितैषिणां साहाय्येन तारानाथः तुङ्गभद्रायाः तीरे कञ्चित् आश्रमं निर्मितवान्। 'प्रेमायतनम्’ इति तस्य नामकरणं कृतवान्।मनुष्येषु विद्यमानस्य जातिभित्तेः पातनं मानवीयमूल्यानां वर्धनं च आश्रमस्य लक्ष्यम् आसीत्। भेदभावनां विना सर्ववर्गीयाः तत्र आसन् । सः भगवद्गीताप्रवचने प्रबुद्धः आसीत्।सर्ववर्गीयाणां कृते गीताबोधनं कृतम् इति कारणतः तारानाथेन सामाजिकबहिष्कारः प्राप्तः। सः सर्वम् अपि सोढवान्। 1924 तमे वर्षे प्रेमा नामिकां कन्नडाङ्ग्लपत्रिकाम् आरब्धवान्. तत्र सामाजिकसमस्यानां विषये, आरोग्यविषये च लेखनानि लिखति स्म। महिलानाम् अधिकारविषये आरोग्यविषये च विशिष्टं स्तम्भम् आरब्धवान्।तस्मिन् आश्रमे आरोग्यकेन्द्रम् अपि आसीत्। अत्र आयुर्वेदपद्धतिम् अनुसृत्य चिकित्सा भवति स्म। आश्रमे औषधसस्यानां वाटिका एव आसीत्। 1927 तमे वर्षे महात्मा गान्धिः विश्रान्तिं स्वीकर्तुं बेङ्गलुरुसमीपस्थं नन्दीपर्वतं आगतवान् आसीत्। तदा तारानाथः बल्लार्यां ताडपत्रि-माधवदम्पतीभ्यां सह 'महात्मा कबीर' नामके नाटके अभिनयं कृतवान्। कलाकाराणां खादिवस्त्रधारणं, हिन्दिभाषा, हिन्दु-मुस्लिम्सामरस्यं च दृष्ट्वा गान्धिजी आनन्देन अभिनन्दनं कृतवान् आसीत्।ख्यातलेखकाः अ.न.कृष्णरावः, कैलासम्, ति.ता.शर्मा,जोळदराशिदोड्डनगौडः, मधुरचेन्नः, सिम्पिलिङ्गण्णः, पदकोशस्य डि.के.भारद्वाजः, हासनस्य राजारावः, आद्यरङ्गः, सोमाचार्यः इत्यादयः तस्य मित्राणि आसन्। कन्नडमातृभाषाम् अतिरिच्य संस्कृत-आङ्ग्ल-हिन्दि-मराठी-तेलुगु-फ्रेञ्च-इत्यादिचतुर्दशभाषाः जानाति स्म।'धर्मसम्भव', 'देवरमग' 'मोहनास्त्र', 'जगळ', 'प्रार्थनागीते’ इत्यादयः तस्य कृतयः। स्वपत्रिकानिमित्तं तु बहूनि लेखनानि सः लिखितवान्। यथा तस्य लेखनी तीक्ष्णा तथा तस्य भाषणानि अपि तीक्ष्णानि एव। कैलासं महोदयस्य 'पर्पस्’ तथा आद्यरङ्गमहोदयस्य 'हरिजन्वार्’ नाटके तारानाथस्य साहाय्येन एव रूपितौ। अ.न.कृष्णरायस्य 'महायात्रे’ नामिका कादम्बरी तारानाथस्य जीवनचरितम् एव।द्विपञ्चाशत् वसन्तान् दृष्टवान् तारानाथः कणाटकराज्यस्य उन्नत्यै विशेषपरिश्रमं कृतवान्। तत्कालीनः क्रान्तिकारः कडपा राघवेन्द्ररावः प्रतिभाशालिनः तारानाथस्य विषये "तिलकमहोदयस्य राजकीयप्रज्ञा, अरविन्दस्य योगः, रवीन्द्रनाथट्यागोरवर्यस्य कलाप्रज्ञा च अस्मिन् अस्ति" इति प्रशंसां कृतवान् अस्ति।स्वजीवनस्य आदर्शम् एव उदाहरणरूपेण संस्थाप्य तारानाथः कर्णाटकजनानां नेत्रदीप्तिः इव आसीत्। 'प्रीतिम् अतिरिच्य सर्वं विषमयम्’ इति लोकोक्तिं रचितवान्। दार्शनिकः पण्डितः तारानाथः 31-10-1942 तमे दिनाङ्के इहलोकयात्रां समापितवान्। ""
{ "source": "wikipedia" }
अघनाशिनी काचित् नैऋत्यकर्णाटकस्य नदी । यथार्थम् इयं नदी जनानां अघान् नाशयति । पश्चिमाद्रौ सञ्जाता एषा पश्चिमदिशि सिन्धुसागरं सङ्गच्छति ।
{ "source": "wikipedia" }
सः अयोध्याकुलस्य राजा आसीत्।
{ "source": "wikipedia" }
त्रिपुराराज्यम् भारतस्य किञ्चन राज्यम् । अगरतला त्रिपुराराज्यस्य राजधानी । अत्रत्या भाषा त्रिपुरीभाषा भवति । त्रिपुरा प्रदेशस्य उल्लेखः महाभारते विद्यते। एवम् अशोकस्य शिलाफलकेषु अपि त्रिपुरा प्रदेशस्य उल्लेखः अस्ति। स्वातन्त्र्यानन्तरं भारतीय गणराज्यस्य शासनात् पूर्वं राजप्रभुत्वस्य शासने आसीत्। उदयपुर अस्य राज्यस्य राजधानी आसीत्। 18 तमे शतमाने उदयपुर राजधानी आसीत्। अस्य राज्यस्य राजा "वीरचन्द्रः महादुरदेववर्मा" आसीत्। अयं ब्रिटिष् सार्वकारस्य शासनमीव अस्य शासनम् आसीत्। "गणमुक्तिपरिषदया" कृतान्दोलनेन सा.श. 1949 तमे संवत्सरे गणराज्यम् अभवत्। सा.श. 1971 तमे संवत्सरे बाङ्ग्लादेशस्य निर्माणम् अभूत्। समनन्तरं स्थानीय बङ्गालीय जनैः सह "त्रिपुरा नेशनल वॉलेंटियर्स", "नेशनल लिबरेशन फ्रंट ऑफ़ त्रिपुरा" गणयोः सङ्घर्षः जातः। त्रिपुराराज्यात् बङ्गालि जनान् बहिः प्रेषणार्थं सङ्घर्षः आसीत्। त्रिपुरसुन्दर्याः मन्दिरं तलवाडा ग्रामात् 5 कि.मि. दूरम् अस्ति । पुरातनं त्रिपुरसुन्दर्याः मन्दिरम् अस्ति । भारतीय शक्तिपीठेषु प्राचीनं, सुन्दरञ्च पीठम् अस्ति। मन्दिरे शिल्पकला अद्वितीया अस्ति। अष्टादशभुजयुक्तायाः देव्याः मूर्तिः अस्ति। प्रतिवर्षं नवरात्रिसमये उत्सवः भवति।
{ "source": "wikipedia" }
अमरेलीमण्डलम् इत्येतत् गुजरातराज्ये स्थितं किञ्चन मण्डलम् अस्ति । अस्य मण्डलस्य केन्द्रम् अस्ति अमरेली इति नगरम् । संस्कृतभाषायाम् अस्य नगरस्य पुरातनं नाम अमरवल्ली इति आसीत् । अमरेलीमण्डलस्य विस्तारः 7,397 चतुरस्रकिलोमीटर्मितः अस्ति । इदं मण्डलं गुजरातराज्यस्य पश्चिमभागे अर्थात् सौराष्ट्रे विद्यते । अरब्बीसमुद्रे विद्यमानस्य 'गल्फ् आफ् खम्भात्' इत्यस्य समीपे इदं मण्डलम् अस्ति । अस्य मण्डलस्य पूर्वे भावनगरमण्डलं, पश्चिमे जुनागढमण्डलम्, उत्तरे राजकोटमण्डलं, दक्षिणे अरब्बीसमुद्रः अस्ति । अस्मिन् मण्डले 550 मिल्लीमीटर्मितः वार्षिकवृष्टिपातः भवति । अस्मिन् मण्डले सप्त नद्यः प्रवहन्ति । ताः यथा- शेत्रुञ्जी, थेबी, धातरवाडी, गागडियो, शान्तिः, वडी, रायडी । 2011 जनगणनानुगुणम् अमरेलीमण्डलस्य जनसङ्ख्या 15,13,614 अस्ति । अत्र 7,70,651 पुरुषाः 7,42,963 महिलाः च सन्ति । अस्मिन् मण्डले प्रतिचतुरस्रकिलोमीटर्मिते 205 जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् 205 जनाः । 2001-2011 दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः 8.59% आसीत् । अत्र पुं-स्त्री अनुपातः 1000-964 अस्ति । अत्र साक्षरता 74.49% अस्ति । अस्मिन् मण्डले एकादश उपमण्डलानि सन्ति । तानि- 1 अमरेली 2 बाबरा 3 बगसरा 4 धारी 5 जाफराबाद् 6 खाम्भा 7 लाठी 8 लिलिया 9 राजुला 10 सावरकुण्डला 11 वडिया कलायः, कार्पासः, तिलः, 'जवार', 'बाजरा' च अस्मिन् मण्डले उत्पाद्यमानानि प्रमुखाणि कृष्युत्पादनानि सन्ति । गुजरातराज्यस्य मण्डलेषु कृष्युत्पादने इदं जनपदम् अन्यतमम् अस्ति । गुजरातराज्यस्य मण्डलेषु कलायस्य उत्पादने अस्य मण्डलस्य पञ्चमं स्थानम् अस्ति । गुजरातराज्यस्य सर्वकारेण वाणिज्यकेन्द्रत्वेन अस्य मण्डलस्य विकासः क्रियमाणः अस्ति । पिपावाव-सागरतीरम् एकं प्रमुखं वीक्षणीयस्थलम् अस्ति । अस्मिन् मण्डले 30,898 'हेक्टेर्' अरण्यप्रदेशः अस्ति यस्मिन् विविधप्राणिसस्यविशेषाः दृश्यन्ते । अस्य मण्डलस्य 379.9 चतुरस्रकिलोमीटर्मितः भूप्रदेशः गिर्-अभयारण्ये अन्तर्भवति । श्रीगिरिधरभाई वस्तुसङ्ग्रहालयः प्रसिद्धं वीक्षणीयस्थलम् अस्ति यस्मिन् कला, पुरातत्त्वशास्त्रं, खगोलशास्त्रम्, इतिहासः इत्यादिविषयिकी प्रदर्शिनी अस्ति । पनियाला-वन्यजीविधाम, मितियाला-वन्यजीविधाम च प्रसिद्धं पर्यटकस्थलम् अस्ति । भुरखिया-हनुमानमन्दिरं, खोडियार-मन्दिरम् इति मन्दिरद्वयम् अपि अस्य मण्डलस्य प्रसिद्धं वीक्षणीयस्थलम् अस्ति ।
{ "source": "wikipedia" }
श्रीलङ्कामाता, श्रीलङ्कादेशस्य राष्ट्रगानम् अस्ति । एतस्य राष्टगानस्य लेखनं, सङ्गीतरचना च आनन्द समाराकून इत्याख्येन 1940 तमे वर्षे कृता । 1915 तमे वर्षे आधिकारिकरूपेण श्रीलङ्कादेशस्य राष्ट्रगानत्वेन तद् अङ्गीकृतम् । 1940 तमे वर्षे आनन्द समाराकून इत्यनेन सिंहलभाषायां नमो नमो माता नामकं गीतं रचितम् । 1951 तमस्य वर्षस्य नवम्बर-मासस्य द्वादशे दिनाङ्के सर एड्विन विजेयेरत्ने इत्यस्य अध्यक्षतायां काचित् समितिः एतत् गीतम् आधिकारिकतया श्रीलङ्कायाः राष्ट्रगानत्वेन अङ्गीकर्तुं निर्णयम् अकरोत् । एतस्य राष्ट्रगानस्य तमिलभाषायाम् अपि अनुवादः अभवत् । तदनुवादं एम. नल्लाथम्बी इत्येषः अकरोत् । मूलगीतस्य प्रथमायाः पङ्क्त्याः "नमो नमो माता, अपा श्रीलङ्का" इत्येभ्यः शब्देभ्यः 1950 तमे वर्षे विवादः अभवत् । अतः विवादं शमयितुं 1961 तमे वर्षे समाराकूल इत्यस्य सहमतिं विना शब्देषु परिर्तनं कृत्वा श्रीलङ्कामाता, अपा श्रीलङ्का इति अभवत् । एतेन परिवर्तनेन व्यथितः समाराकून इत्येषः 11962 तमे वर्षे आत्महत्याम् अकरोत् । 1978 तमे वर्षे श्रीलङ्कामाता-गीतं संवैधानिकरीत्या राष्ट्रगानत्वेन मान्यम् अभवत् । श्रीलङ्कादेशस्य 'द संडे टाइम्स' इत्याख्ये समाचारपत्रे 2010 तमस्य वर्षस्य दिसम्बर-मासस्य द्वादशे दिनाङ्के तमिलसंस्करणस्योपरि लेखः प्रकटः अभवत् । तस्मिन् लिखितम् आसीत् यत्, श्रीलङ्कादेशस्य मन्त्रिमण्डलं यस्य अध्यक्षः श्रीलङ्कादेशस्य राष्ट्रपतिः महिन्दा राजपक्षे आसीत्, तेन श्रीलङ्कादेशस्य राष्ट्रगानस्य तमिल-अनुवादस्य आधिकारिकमान्यता निरस्तीकृता । एवं राष्ट्रिये उत प्रान्तीये समारोहे एतस्य गीतस्य गानं न भवति । तस्य कारणं सम्मुखम् आगतं यत्, सम्पूर्णे विश्वे नैकस्यापि देशस्य राष्ट्रगानम् अपरभाषायाम् अस्ति । एकस्य राष्टगानस्य भाषाद्वयम् अनुचितम् इति कारणत्वात् एतस्य गीतस्य निरसनम् अभवत् इति । परन्तु ततः श्रीलङ्कादेशस्य सर्वकारेण एतादृशं किमपि नाभवत् इत्युक्तवा समाचारपत्रीयलेखस्य खण्डनम् अपि कृतम् आसीत् ।
{ "source": "wikipedia" }
पौडीगढवालमण्डलम् /ˈɔːɪɡəəɑːəəəə/) उत्तराखण्डराज्यस्य गढवालविभागे स्थितं किञ्चन मण्डलम् अस्ति । अस्य मण्डलस्य केन्द्रम् अस्ति पौरी इति नगरम् । पौडीगढवालमण्डलं जलपात-नदी-उपत्यकादिप्राकृतिकसौन्दर्येभ्यः प्रख्यातमस्ति । पौडीगढवालमण्डलस्य विस्तारः 2,360 च.कि.मी.-मितः अस्ति । उत्तराखण्डराज्यस्य उत्तरभागे इदं मण्डलमस्ति । अस्योत्तरदिशि टिहरीगढवालमण्डलं, रुद्रप्रयागमण्डलं च, दक्षिणदिशि नैनितालमण्डलम्, उत्तरप्रदेशराज्यं च, पूर्वदिशि चमोलीमण्डलम्, अल्मोडामण्डलं च, पश्चिमदिशि हरिद्वारमण्डलं, देहरादूनमण्डलं च अस्ति । पौडीगढवालमण्डलस्य जनसङ्ख्या 686 527 अस्ति । अत्र 3,26,829 पुरुषाः, 3,60,442 स्त्रियः, 83,901 बालकाः सन्ति । अस्मिन् मण्डले प्रतिचतुरस्रकिलोमीटर्मिते 129 जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् 129 जनाः । 2001-2011 दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः -1.41% आसीत् । अत्र पुं-स्त्री अनुपातः 1000-1103 अस्ति । अत्र साक्षरता 82.02% अस्ति । अत्र लिङ्गानुगुणं साक्षरतानुपातः पुं - 92.71% स्त्री – 72.60% अस्ति । अस्मिन् मण्डले नव उपमण्डलानि सन्ति । तानि- पौरी, श्रीनगर, तैलीसेन, चौबट्टाखल, साकपुली, यमकेश्वर, लेन्सडाउन्, धूमकोट, कोटद्वार खिर्सु-पर्वतः सर्वदा हिमाच्छादितः । हिमालयस्य नयनाभिरामं दृश्यं दृष्टुं पर्यटकाः तत्र गच्छन्ति । पौरी-नगरात् एकोनविंशतिः कि.मी. दूरे स्थितमस्त्येतत् स्थानम् । तत्र अतिथिगृहादिवसनस्य सुविधाः सन्ति । चलचित्रेषु हिमाच्छादिते मार्गे यदा नायकः स्रंसते, तदा जनाः स्वं तादृशे स्थले अनुमीयन्ते । परन्तु तदनुमानं दूधतोरी इतीदमं स्थलं सम्प्राप्य पूर्णं भवति । 31,000 पादं यावति शिखरे स्थितः अस्ति दूधतोरी । पौरी-नगरात् शतम् कि.मी. दूरे स्थितं थालीसैन् इतीदं स्थलं बस-यानेन गत्वा ततः चतुर्विंशतिः कि.मी. चलित्वा गन्तव्यं भवति । मालिनीनद्याः तीरे स्थितः कण्वाश्रमः कोटद्वार-पत्तनात् चतुर्दश कि.मी. दूरेऽस्ति । पौराणिककथानुसारं विश्वामित्रर्षिः अस्मिन् स्थले स्थित्वा तपस्तप्यति स्म । देवराजः इन्द्रः विश्वामित्रस्य घोरतपसा भितो जातः । विश्वामित्रर्षेः तपः भग्नाय इन्द्रः मेनकानामिकां अप्सरसं प्रैषयत् । विश्वामित्रर्षिं मेनका स्वीये मोहपाशे बध्नाति । एवं तस्य तपभङ्गे सति इन्द्रः शान्ततामनुभवत् । समये व्यतीते मेनका एकां कन्यां जनयति । सा कन्या शकुन्‍तला नाम्ना विख्यातास्ति । सा शकुन्‍तला हस्तिनापुरस्य राज्ञा सह परिणयति । तयोः बालकः भरतः जातः । तस्य भरतस्य नाम्नैवास्माकं देशस्य नाम भारतवर्षमिति । ://.../ ://../ ://..//. ://.//-. ://.2011..///579--.
{ "source": "wikipedia" }
बर्धमान् पश्चिमबङ्गराज्ये स्थितमेकं जनपदम् । अस्य मण्डलस्य केन्द्रं बर्धमान्नगरम्। स्क्रिप्ट त्रुटि: " " ऐसा कोई मॉड्यूल नहीं है। बर्धमानमण्डलस्य भित्तिः मूलतः कृषिः । मण्डलमिदं पश्चिमबङ्गराज्यस्य शस्यभण्डारम् इति प्रसिद्धम् अस्ति । बर्धमानमण्डलस्य राणिगंज अङ्गार-खनिः तथा आसानसोल अङ्गार-खनिः भारतेप्रसिद्धः । बर्धमान इति नामकरणप्रसङ्गे विविधमतानि प्रचलितानि सन्ति । प्रथममतानुसारं 24तमजैनतीर्थङ्करस्य वर्धमानस्य नामानुसृत्यैव मण्डलस्य नाम आगतम् । अन्यमतानुसारं भारते आर्यीकरणसमये अस्य जनपदस्य वर्धिष्णुता एव नामकरणप्राप्तेः कारणम् । गाङ्गेय-उपत्यकायाम् आर्यसभ्यतायाः विकाससमये उन्नतेः प्रतीकरूपेण प्रान्तोऽयं विख्यातः आसीत् । 'गलसि'-आरक्षकालयसंलग्नः "मल्लसरुल्" इति ग्रामे प्राप्ते षष्ठशतकस्य ताम्रपत्रशासने अस्य मण्डलस्य नाम प्रप्रथमवारम् अलभत । बांकुडा • बर्धमान • बीरभूम • पूर्वमेदिनीपुर • हुगलि • पुरुलिया •पश्चिममेदिनीपुर कोचबिहार • दार्जिलिङ • जलपाइगुडि • मालदह • उत्तरदिनाजपुर • दक्षिणदिनाजपुर हावडा • मुर्शिदाबाद • नदिया • उत्तर 24 परगणा • दक्षिण 24 परगणा
{ "source": "wikipedia" }
सेवर्त्ज़ोव, 1858 प्राणिसाम्राज्ये सस्तनीवर्गे अन्तर्भूतः 'फेलिडे'कुटुम्बः एव मार्जालकुटुम्बः । सिंहः व्याघ्रः चित्रोष्ट्रः मार्जालादयश्च फेलिडेकुटुम्बस्य प्रभेदाः एव । एतेषाम् उगमः 'आलिगोसिन्'युगे प्रायशः त्रिकोटिवर्षेभ्यः पूर्वम् । एते 37 प्रधानप्रभेदेषु विभक्ताः दृश्यन्ते । भारते पुराणकथासु विग्रहेषु च व्याघ्रः विशेषगौरवभाक् दृश्यते । कालीदेव्याः वाहनरूपः अस्ति व्याघ्रः । महाभारते नलदमयन्त्योः कथायां गोमुखव्याघ्रः इत्येषः शब्दप्रयोगः दृश्यते । बौद्धग्रन्थेषु च व्याघ्रस्य उल्लेखः दृश्यते । प्राचीनभारते केषाञ्चन राजवंशानां लाञ्छनरूपेण व्याघ्रः विद्यते । कर्णाटकस्य होय्सलवंशस्य लाञ्छनरूपेण विद्यमानं व्याघ्राणां दुण्डुशिल्पम् अत्यन्तं वैशिष्ट्यपूर्णमस्ति । चोळराजाः नाणकेषु व्याघ्रचिह्नम् उपयुक्तवन्तः सन्ति । प्रपञ्चस्य बहुषु देशेषु व्याघ्रः राष्ट्रस्य प्रमुखप्राणित्वेन परिगण्यते । कोरियाजनैः व्याघ्रः मृगराजः इत्युच्यते । चीनादेशे गृहाणां भित्तेः उपरि व्याघ्रचित्राणि दृश्यन्ते । ते तान् 'सांस्कृतिकसम्पत्तिः' इति मन्यन्ते । भारतस्य राष्ट्रियप्राणी व्याघ्रः अरण्यस्य अनभिषिक्तः सम्राट् वर्तते । दर्प-धैर्य-गाम्भीर्याणां प्रतिनिधिः अस्ति व्याघ्रः । दृढकायः, भीमबलः, अनुशासनयुक्तः, सङ्कोचस्वभावी एकाकी अस्ति अयं व्याघ्रः । उत्तमतरणपटुः, सहनाशीलः, अद्भुतदृष्टिशक्ति-घ्राणशक्तियुक्तः, तीक्ष्णजिह्वायुक्तः, दीर्घश्मश्रुमान् भीरुः अस्ति व्याघ्रः । अत्युत्तमं शरीरदार्ढ्यं, लघु कण्ठः, सुन्दरौ कपोलौ, वृत्ताकारकं मुखं शिरश्च, तन्वाकारकौ कृष्णवर्णीयौ ओष्ठौ, दृढः मांसखण्डः, प्रकाशयतः नेत्रे, स्थूलरेखाभिः युक्तः सुवर्णवर्णः कायः, दीर्घाः श्वेताः श्मश्रवः, शरीरस्य अन्तर्भागे उदरे पादयोः च श्वेतकेशाः, नेत्रयोः उपरितने भागे श्वेतवर्णीयाः कालकाः दृश्यन्ते । आरोग्यवतः दृढकायस्य व्याघ्रस्य औन्नत्यं 12 पादमिताः, भारश्च 275 किलोग्राम्-युतश्च भवति । तस्य शरीरस्य वर्णः आकारश्च तस्य प्रदेशस्य वातावरणं, जलं, मृत्तिका, सस्यसम्पत्तिः, आहारादिकञ्च अनुसरति ।
{ "source": "wikipedia" }
मिजोरामराज्यं भारतदेशस्य ईशान्यभागे विद्यमानं राज्यम् । अस्य राज्यस्य राजधानी ऐजोल इत्येतन्नगरम् । ईशान्यभारते मिजोरामराज्यस्य स्थानं महत्त्वपूर्णम् विद्यते । अस्य राज्यस्य विस्तारः 21,081 च.कि.मी.मितः अस्ति । अस्य राज्यस्य पूर्वदक्षिणदिशोः म्यानमारदेशः अस्ति । पश्चिमदिशि बाङ्गलादेशः अस्ति । अस्मिन् राज्ये 208 से.मी.मितः वार्षिकवृष्टिपातः भवति । मिजोरामप्रदेशः प्रकृतिसौन्दर्ययुक्तः वर्तते । विवधैः जन्तुभिः सुशोभते । विविधानि सस्यानि वनस्पत्यादीनि च विलसन्ति । ’मिजो’ पदस्य मिजोभाषायां पर्वतनिवासिनां स्थलम् इत्यर्थः । पर्वतप्रदेशः अधिकः अस्ति अतः सार्थकनाम । मिजोराम-राज्ये बह्व्यः नद्यः सन्ति । तलवाङ्ग-नदी, तलाऊ-नदी, तुईचाङ्ग-नदी, तुईरियअल-नदी, छिमतुईपुई-नदी च इत्यादयः मिजोराम-राज्यस्य प्रमुखाः नद्यः सन्ति । एतासु नदीषु छिमतुईपुई-नदी अस्य राज्यस्य दीर्घतमा नदी अस्ति । तमदील-तडागः, रङ्गदील-तडागः, पलक-तडागः इत्यादयः मिजोराम-राज्यस्य प्रमुखाः तडागाः सन्त् । अस्मिन् प्रदेशे पर्वतीयक्षेत्राणि ग्रीष्मर्तौ शीतलानि भवन्ति । किन्तु अधस्थानि क्षेत्राणि उष्णानि भवन्ति । शीतर्तौ अस्य राज्यस्य न्यूनतमं तापमानं प्रायः 11 डिग्रीसेल्सियस्-मात्रात्मकं भवति । ग्रीष्मर्तौ अस्य राज्यस्य अधिकतमं तापमानं 30 डिग्रीसेल्सियस्-मात्रात्मकं भवति । मई-मासतः दिसम्बर-मासपर्यन्तम् अस्मिन् राज्ये अधिकमात्रायां वृष्टिः भवति । सम्पूर्णे वर्षे अस्मिन् राज्ये प्रायः 2,500 मिलिमीटरमिता वर्षा भवति । 1891 तमसंवत्सरे लुशायी प्रदेशनाम्ना आङ्ग्ल-प्रशासने आसीत् अयं प्रदेशः । 1898 तमे संवत्सरे लुशायीपरिसरस्य मण्डलत्वेन स्थापना जाता । 1972 तमसंवत्सरपर्यन्तं प्रदेशोऽयं अस्सामराज्यस्य मण्डलत्वेन समाविष्टः आसीत् । 1972 तमे संवत्सरे मिजोरामपरिसरः केन्द्रशासितप्रदेशे समावेशितः । अन्ततः 1987 तमे संवत्सरे भारतदेशस्य 23 तमगणराज्यत्वेन 'मिजोराम' नाम्ना अस्य प्रदेशस्य उद्घोषणा कृता सर्वकारेण । 19 शताब्दे आङ्ग्ल-शासकानाम् आधिपत्यम् आसीत् । अतः अत्र क्रिस्तधर्मस्य अधिकप्रभावः दृश्यते । मिजोभाषायाः स्वतन्त्रलिपिः नासीत् । आङ्ग्लाधिपत्य-प्रभावात् रोमन-लिपिः स्वीकृता तैः । मिजोरामराजस्य जनसङ्ख्या 10,97,206 अस्ति । अत्र 5,55,339 पुरुषाः, 5,41,867 महिलाः च सन्ति । अस्मिन् मण्डले प्रति च.कि.मी. 52 जनाः निवसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रति च.कि.मी. 52 जनाः । 2001-2011 दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः 23.48% आसीत् । अत्र पुं-स्त्री अनुपातः 1000-976 अस्ति । अत्र साक्षरता 91.33% अस्ति । अस्मिन् राज्ये 8 मण्डलानि सन्ति । आईजोल-नगरं मिजोरम-राज्यस्य राजधानी अस्ति । इदं नगरं समुद्रतलात् 1132 मीटरमितम् उन्नतम् अस्ति । अस्य नगरस्य उत्तरदिशि “दुर्तलैङ्ग” नामकानि पर्वतशिखराणि सन्ति । नगरमिदं तलौङ्ग-नद्याः तटे स्थितम् अस्ति । इयं नदी अस्य नगरस्य पश्चिमदिशि प्रवहति । अनया नद्या अस्य नगरस्य सौन्दर्ये वृद्धिर्भवति । नगरमिदम् अतीव पुरातनम् अस्ति । इदं नगरं विकासशीलनगरेषु अन्यतमम् अस्ति । अस्मिन् नगरे बहूनि वीक्षणीयस्थलानि सन्ति । अस्य नगरस्य समीपे तामदिल-तडागः अस्ति । अस्य तडागस्य सौन्दर्यम् अद्भुतम् अस्ति । वनतवाङ्ग-जलप्रपातः अस्य नगरस्य समीपे एव स्थितः अस्ति । अयं जलप्रपातः 750 पादोन्नतः अस्ति । अयं मिजोराम-राज्यस्य सर्वोन्नतः जलप्रपातः अस्ति । तत्र फौङ्गपुई-नामकं मिजोराम-राज्यस्य उच्चतमं पर्वतशिखरम् अस्ति । आईजोल-नगरं मिजोराम-राज्यस्य सांस्कृतिककेन्द्रत्वेन विद्यते । अस्मिन् नगरे सङ्ग्रहालयः, सोलोमन-मन्दिरं, रङ्गदिल-तडागः च इत्यादीनि पर्यटनस्थलानि सन्ति । तेषु रङ्गदिल-तडागः युगलतडागः अस्ति । आईजोल-नगरस्य समीपे रीक-ग्रामः अस्ति । अयं ग्रामः सांस्कृतिकग्रामः कथ्यते । अस्मिन् ग्रामे मिजो-जनजातेः जनाः निवसन्ति । आईजोल-नगरस्य जलवायुः शीतोष्णः, सौम्यः च अस्ति । शीतर्तौ अस्य नगरस्य तापमानं प्रायः 20 तः 29 डिग्रीसेल्सियस्-मात्रात्मकं भवति । शीतर्तौ अस्य तापमानं प्रायः 7 डिग्री-सेल्सियस्-मात्रात्मकं भवति । आइजोल-नगरे प्रतिवर्षं प्रायः 254 सेन्टीमीटरमिता वर्षा भवति । आईजोल-नगरं 54 क्रमाङ्कस्य राष्ट्रियराजमार्गे स्थितम् अस्ति । अयं राजमार्गः आइजोल-नगरं शिलाङ्ग-नगरेण, गुवाहाटी-नगरेण च सह सञ्योजयति । मिजोराम-राज्यस्य सर्वकारेण बसयानानि अपि प्रचालितानि सन्ति । तैः बसयानैः जनाः मिजोराम-राज्यस्य वीक्षणीयस्थलानि गन्तुं शक्नुवन्ति । असम-राज्यस्य सिलचर-नगरस्य रेलस्थानकम् आइजोल-नगरस्य समीपस्थं रेलस्थानकम् अस्ति । इदं रेलस्थानकम् आइजोल-नगरात् 180 किलोमीटरमिते दूरे स्थितम् अस्ति । सिलचर-रेलस्थानकात् आइजोल-नगराय नियमितरूपेण बसयानानि, भाटकयानानि च प्राप्यन्ते । सिलचर-रेलस्थानकं भारतस्य विभिन्ननगरैः सह सम्बद्धम् अस्ति । लेङ्गपुई-नगरस्य विमानस्थानकम् आईजोल-नगरस्य समीपस्थं विमानस्थानकम् अस्ति । ततः गुवाहाटी-नगराय, कोलकाता-नगराय च नियमितरूपेण वायुयानानि प्राप्यन्ते । आईजोल-नगरात् लेङ्गपुई-विमानस्थानकं 35 किलोमीटरमिते दूरे स्थितम् अस्ति । तस्मात् विमानस्थानकात् बसयानैः, भाटकयानैः वा आईजोल-नगरं गन्तुं शक्यते । चम्पाई-नगरं मिजोराम-राज्यस्य चम्पाई-मण्डलस्य केन्द्रं विद्यते । इदं मण्डलं “मिजोरम-राज्यस्य तण्डुलपात्रम्” इति कथ्यते । इदं मण्डलं परितः म्यान्मार-पर्वताः स्थिताः सन्ति । नगरमिदं पारम्परिकं, सांस्कृतिकं च वर्तते । इदम् उत्तरपूर्व-भारतस्य विशिष्टं पर्यटनस्थलं वर्तते । म्यान्मार-पर्वताः अस्य नगरस्य सौन्दर्यं वर्धयन्ति । अस्मिन् मण्डले मिजो-जनजातिः निवसति । मिजो-जनानां परम्परा अपि भिन्ना भवति । सांस्कृतिकदृष्ट्या, पारम्परिकदृष्ट्या च नगरमिदं समृद्धम् अस्ति । मिजोराम-राज्यस्य विकासशीलनगरेषु इदं नगरम् अन्यतमम् अस्ति । म्यान्मार-भारतयोः व्यापारद्वारत्वेन इदं नगरं मन्यते । किन्तु इदं स्थलं पर्यटनदृष्ट्या भारते प्रसिद्धं नास्ति । चम्पाई-मण्डले नैकानि पर्यटनस्थलानि सन्ति । “मुर्लेन-राष्ट्रियोद्यानं”, मुरा पुक, “रिह डिल तडागः”, “थासिआमा सेनो नैइहना” इत्यादीनि अस्य मण्डलस्य प्रमुखाणि वीक्षणीयस्थलानि सन्ति । अस्य मण्डलस्य जलवायुः सर्वदा सुखदः भवति । कस्मिँश्चिदपि समये चम्पाई-नगरस्य भ्रमणं कर्तुं शक्यते । चम्पाई-नगरम् आईजोल-नगरात् 192 किलोमीटरमिते दूरे स्थितम् अस्ति । मिजोराम-राज्यस्य सर्वकारेण पर्यटकानां सौकर्याय बसयानानि प्रचालितानि सन्ति । मण्डलमिदं 54 क्रमाङ्कस्य राष्ट्रियराजमार्गेण सह सम्बद्धम् अस्ति । असम-राज्यस्य सिलचर-नगरस्य रेलस्थानकं चम्पाई-नगरस्य समीपस्थं रेलस्थानकम् अस्ति । चम्पाई-नगरात् इदं रेलस्थानकं 352 किलोमीटरमिते दूरे स्थितम् अस्ति । सिलचर-रेलस्थानकात् चम्पाई-नगराय नियमितरूपेण बसयानानि, भाटकयानानि च प्राप्यन्ते । सिलचर-रेलस्थानकं भारतस्य विभिन्ननगरैः सह सम्बद्धम् अस्ति । लेङ्गपुई-नगरस्य विमानस्थानकं चम्पाई-नगरस्य समीपस्थं विमानस्थानकम् अस्ति । ततः गुवाहाटी-नगराय, कोलकाता-नगराय, अगरतला-नगराय, इम्फाल-नगराय च नियमितरूपेण वायुयानानि प्राप्यन्ते । तस्मात् विमानस्थानकात् बसयानैः, भाटकयानैः वा चम्पाई-नगरं गन्तुं शक्यते । अनेन प्रकारेण जनाः भूमार्गेण, धूमशकटमार्गेण, वायुमार्गेण च चम्पाई-नगरं प्राप्तुं शक्नुवन्ति । ई. स. 2011 तमस्य वर्षस्य जनगणनानुसारं मिजोराम-राज्यस्य साक्षरतामानं 91.56 प्रतिशतम् अस्ति । तेषु पुरुषाणां साक्षरतामानं 93.72 प्रतिशतं, स्त्रीणां साक्षरतामानं 89.40 प्रतिशतं च अस्ति । मिजोराम-राज्यं भारतस्य साक्षरप्रदेशेषु द्वितीयम् अस्ति । अर्थात् शैक्षणिकदृष्ट्या इदं राज्यं द्वितीये क्रमाङ्के स्थितम् अस्ति । आइजोल-नगरे “नॉर्थ्-ईस्टर्न् हिल् विश्वविद्यालयः” स्थितः अस्ति । अयं विश्वविद्यालयस्य मुख्यालयः मेघालय-राज्यस्य शिलाङ्ग-नगरे स्थितः अस्ति । “नेशनल् इन्स्टीट्यूट् ऑफ् टेक्नोलॉजी”, “आई. सी. एफ्. ए. आई. युनिवर्सिटी”, “कॉलेज् ऑफ् वेटरनरी सायन्स् एण्ड् एनिमल् हस्बेण्डरी”, आइजोल-नगरस्य “रिजनल् इन्स्टीत्यूट् ऑफ् पेरामेडिकल् नर्सिङ्ग्” च इत्यादीनि मिजोराम-राज्यस्य प्रमुखाणि शैक्षणिकसंस्थानानि सन्ति । अस्मिन् राज्ये भारतस्य प्रसिद्धशैक्षणिकसंस्थानेषु अन्यतमानि शैक्षणिकसंस्थानानि विद्यन्ते । मिजोराम-राज्ये एकसदनात्मकं विधानमण्डलम् अस्ति । अस्य राज्यस्य विधानसभायाः 40 स्थानानि सन्ति । मिजोराम-राज्ये लोकसभायाः एकं स्थानं, राज्यसभायाः चापि एकं स्थानम् अस्ति । लालडेङ्गा-इत्याख्यः अस्य राज्यस्य प्रथमः मुख्यमन्त्री आसीत् । “मिजो नेशनल् फ्रण्ट्”, ’मिजोराम पीपुल्स् कॉन्फ्रेन्स्”, “जोराम नेशनलिस्ट् पार्टी”, “मारालैण्ड् डेमोक्रेटिक् पार्टी”, “भारतीय राष्ट्रीय कॉङ्ग्रेस्” च इत्यादयः मिजोराम-राज्यस्य प्रमुखाः राजनैतिकाः समूहाः सन्ति । मिजोराम-राज्यस्य अर्थव्यवस्था कृष्याधारिता अस्ति । अस्य राज्यस्य 80 प्रतिशतं जनाः कृषिकार्येषु संलग्नाः सन्ति । 21 लक्षाधिक हेक्टेर् परिमिता भूमिः कृषिकार्यार्थम् उपयुक्ता । नारङ्गफलं, कदलीफलं, द्राक्षाफलं, मधुकर्कटी, आर्द्रकं, हरिद्रा, मरीचिका इत्यादीनि अस्य राज्यस्य प्रमुखसस्योत्पादनानि सन्ति । पुष्पाणि अपि समृद्धतया जनाः संवर्धयन्ति । पाटलपुष्पाणि, तेषु तेषु समयेषु उपलभ्यमाणानि पुष्पाणि, वनौषधयः च उपलभ्यन्ते । राज्येस्मिन् हस्तनिर्मितानां वस्तूनां, तण्डुलयन्त्रागाराणां, मुद्रणालयस्य च उद्योगाः सन्ति । अस्मिन् राज्ये विशेषरीत्या बृहदुद्योगाः न सन्ति । राज्येऽस्मिन् बहवः लघूद्योगाः सन्ति । यतः अधिकमात्रायाम् आदिवासिनः निवसन्ति । अतः ते लघूद्योगान् कुर्वन्ति । राज्यमिदं म्यान्मार-भारतस्य व्यापारिकं केन्द्रम् अस्ति । इदं व्यापारस्य द्वारत्वेन स्थितम् अस्ति । ई. स. 1989 तमे वर्षे मिजोराम-राज्यस्य सर्वकारेण राज्यस्य औद्योगिकविकासाय औद्योगिकनीतेः घोषणा कृता आसीत् । मिजो-जनजातेः बह्व्यः उपजातयः प्राप्यन्ते । तासु लुशाई, हमार, चकमा, पवी, लाखरे, राल्टे इत्यादयः उपजातयः सन्ति । अस्य राज्यस्य “बाँस-नृत्यं” प्रसिद्धम् अस्ति । अस्मिन् राज्ये एकस्मिन् सङ्ग्रहालये मिजोराम-राज्यस्य कलाकृतीनां वैविध्यपूर्णः सङ्ग्रहः अस्ति । मिजोराम-राज्यस्य उत्सवाः कृष्या सह सम्बद्धाः सन्ति । “पॉल कुट”, “चापचार”, “कुटमिम कुट” च इत्यादयः अस्य नगरस्य प्रमुखाः उत्सवाः सन्ति । अस्य राज्यस्य बहुसङ्ख्यजनाः क्रैस्ताः सन्ति । मिजोजनाः मङ्गलोइड-जनजातिसम्बद्धाः वर्तन्ते । अस्यां जनजातौ जातिभेदाः, वर्गीकरणं च नास्ति । जनाः शान्ततापूर्णं, व्यवस्थितं च जीवन्ति । परिसरेऽस्मिन् जनानां गृहाणि विशिष्टानि सन्ति, पर्यटकान् च आकर्षन्ति । जनाः सामान्यतः मांसाहारिणः सन्ति । मण्डलेऽस्मिन् क्रिस्तिमिशनरी जनानां कार्यं बहु वर्तते । परिणामतः संस्कृत्यां पारम्परिकी-मिजो, क्रिस्ती-पाश्चात्त्यः इत्येतयोः संस्कृत्योः सङ्ग्रहणं दृश्यते । मिजोरामराज्ये अधिकतया मिजो जनाः सन्ति । ’राल्ते’, ’म्हार’, ’पोयी’, ’पवायी’ अन्यप्रमुखप्रजातयः सन्ति । मिजोजनजातिं विहाय ’चकमा’ मुख्या जातिः । मण्डलेऽस्मिन् मिजो, आङ्ग्ल, हिन्दी इत्येताः भाषाः प्रचलन्ति । शिक्षणसंस्थादिषु मिजोभाषायाः उपयोगः भवति । मिजोजनाः तेषां पारम्परिकीं 'पुआन्' इति वेशभूषां धरन्ति । मिजोजनानां चेरो, खोआल्लं, छेइह्लम् इत्येते विशिष्टनृत्यप्रकाराः सन्ति । मिजोरामराज्यस्य जनाः कृषीवलाः । अतः फलचयसङ्ग्रहणानन्तरम् उत्सवादिकम् आचरन्ति । उत्सवार्थं मिजोभाषायां 'कुट्' इति शब्दः । प्रसिद्धाः उत्सवाः त्रयः । ते चपचार कुट्, मिमकुट्, थालफवाङ्गकुट् च । अधिकाः क्रिस्ती-जनाः सन्ति अतः 'क्रिसमस'-पर्व उत्साहेन वैभवेन च जनाः आचरन्ति । मिजोराम-राज्यं पर्वतीयक्षेत्रे स्थितम् अस्ति । अस्मिन् राज्ये बहूनि पर्यटकस्थलानि सन्ति । मिजोराम-राज्यस्य राजधानी आईजोल-नगरं मिजो-जनानां धार्मिकं सांस्कृतिकं च केन्द्रं विद्यते । राज्येस्मिन् जलप्रपाताः अपि सन्ति । वानताङ्ग-जलप्रपातः मिजोराम-प्रदेशस्य सर्वोन्नतः, सुन्दरश्च जलप्रपातः अस्ति । म्यान्मार-देशस्य सीमायां चमकाई नामकं स्थलम् अस्ति । अस्मिन् स्थले जनाः पर्यटनाय गच्छन्ति । अस्य स्थलस्य प्राकृतिकदृश्यानि सुन्दराणि, मनोहराणि च भवन्ति । राज्येऽस्मिन् तामदिल-नामकः प्राकृतिकतडागः अपि अस्ति । द ब्लू माउण्टेन्, प्रसिद्धाः गुहाः, मिलू पुक, पुकजिङ्ग-गुहाः, सुआङ्ग, पईलान-शिलालेख, बुद्धमूर्तिः, इत्यादीनि मिजोराम-राज्यस्य पर्यटनस्थलानि सन्ति । स्थलमिदं पर्वतीयम् अस्ति । अतः पर्वतारोहिणः अपि तत्र गच्छन्ति । नद्यः अपि बह्व्यः सन्ति । उत्तरदिशः सप्तभगिनीषु अन्यतमं राज्यम् अस्ति । इदं राज्यं नीलपर्वतेषु स्थितम् अस्ति । राज्यमिदं प्राकृतिकसौन्दर्येण परिपूर्णम् अस्ति । वनेषु विविधाः वनस्पतयः, पशवः च दृश्यन्ते । लुङ्गलेई-मण्डलं मिजोराम-राज्यस्य मण्डलेषु अन्यतमम् अस्ति । लुङ्गलेई-नगरम् अस्य मण्डलस्य केन्द्रं विद्यते । इदं “लुङ्गलेह” इति नाम्ना अपि ज्ञायते । “पाषाणसेतुः” इति तस्यार्थः भवति । लुङ्गलेई-नगरे विविधाः वनस्पतयः, जन्तवः च प्राप्यन्ते । अस्य नगरस्य समीपे बहूनि वीक्षणीयस्थलानि सन्ति । लुङ्गलेई-नगरस्य समीपे मुआल्चेङ्ग-ग्रामः अस्ति । अयं ग्रामः लुङ्गलेई-नगरात् 50 किलोमीटरमिते दूरे स्थितः अस्ति । तस्मिन् ग्रामे भगवतः बुद्धस्य प्रतिमा अस्ति । अयम् अस्य नगरस्य एकमात्रः बौद्धावशेषः अस्ति । अस्याः प्रतिमायाः विषये कोऽपि न जानाति यत् –“ इयं प्रतिमा कुतः समुद्भूता” इति । अतः एव इदं स्थलं रोचकम् अस्ति । “खौनग्लुङ्ग वाइल्डलाइफ सैङ्क्चुअरी”, “कौमजवी-उद्यानं”, “सैकुती हॉल्”, “थुआम्लूआइआ मुआल पादकन्दुकक्रीडाङ्गणं” च इत्यादीनि अस्य मण्डलस्य प्रमुखाणि वीक्षणीयस्थलानि सन्ति । अस्य मण्डलस्य वातावरणं सदैव मनोहरं, सुखदं च भवति । अतः जनाः कस्मिँश्चिदपि समये अस्य मण्डलस्य भ्रमणं कर्तुं शक्नोति । भारतस्य विभिन्ननगरेभ्यः जनाः तत्र गच्छन्ति । इदं मण्डलं 54 क्रमाङ्कस्य राष्ट्रियराजमार्गे स्थितम् अस्ति । अयं राष्ट्रियराजमार्गः इदं मण्डलं राज्यस्य विभिन्ननगरैः सह सञ्योजयति । मिजोराम-राज्यस्य सर्वकारेण अपि बसयानानि प्रचालितानि सन्ति । अतः तैः बसयानैः अपि इदं मण्डलं प्राप्तुं शक्यते । मिजोराम-राज्ये रेलमुख्यालयः नास्ति । अतः असम-राज्यस्य सिलचर-नगरस्य रेलस्थानकं लुङ्गलेई-मण्डलस्य समीपस्थं रेलस्थानकम् अस्ति । इदं रेलस्थानकं भारतस्य कैश्चित् नगरैः सह सम्बद्धम् अस्ति । सिलचर-रेलस्थानकात् लुङ्गलेई-नगराय नियमितरूपेण बसयानानि, भाटकयानानि च प्राप्यन्ते । लेङ्गपुई-नगरस्य विमानस्थानकं लुङ्गलेई-नगरस्य समीपस्थं विमानस्थानकम् अस्ति । ततः गुवाहाटी-नगराय, कोलकाता-नगराय च नियमितरूपेण वायुयानानि प्राप्यन्ते । लुङ्गलेई-नगरात् लेङ्गपुई-विमानस्थानकं 193 किलोमीटरमिते दूरे स्थितम् अस्ति । तस्मात् विमानस्थानकात् बसयानैः, भाटकयानैः, वैयक्तिकवाहनैः वा लुङ्गलेई-नगरं गन्तुं शक्यते । थेनजोल-ग्रामः मिजोराम-राज्यस्य सेरसिप-मण्डले स्थितः अस्ति । अयं ग्रामः सेरसिप-मण्डलस्य प्रमुखं पर्यटनस्थलम् अस्ति । पुरा अस्मिन् स्थले सघनं वनम् आसीत् । ई. स. 1961 पर्यन्तं तत्र वन्यप्राणिनः एव दृश्यन्ते स्म । तदनन्तरं तत्र कृषिकार्यम् आरब्धम् । तत्पश्चात् ई. स. 1963 तमे वर्षे “बेगुअइया सायलो” इत्याख्येन अयं ग्रामः वासितः । थेनजोल-ग्रामः आईजोल-नगरात् 43 किलोमीटरमिते दूरे स्थितम् अस्ति । साम्प्रतम् अयं ग्रामः हस्तकलायै भारते विख्यातः अस्ति । स्थलमिदं सर्वोत्तमं पर्यटनस्थलं वर्तते । अस्मिन् स्थले विविधाः वनस्पतयः, जीवजन्तवः च सन्ति । तत्र वानताङ्ग-जलप्रपातः स्थितः अस्ति । अयं जलप्रपातः मिजोराम-राज्यस्य बृहत्तमेषु जलप्रपातेषु अन्यतमः अस्ति । तत्र “थेनजोल-मृगोद्यानं” मृगाणां गृहं कथ्यते । अस्य ग्रामस्य समीपे “च्वाङ्गचिल्ही-गुहा” अस्ति । कथ्यते यत् – “सा गुहा स्त्रीसर्पयोः प्रेमकथया सह सम्बद्धा अस्ति । आवर्षम् अस्य ग्रामस्य वातावरणं सामान्यं, स्वास्थ्यकरं, सुखदं च भवति । अतः जनाः कस्मिँश्चिदपि समये तत्र गच्छन्ति । थेनजोल-ग्रामः 54 क्रमाङ्कस्य राष्ट्रियराजमार्गे स्थितः अस्ति । थेनजोल-नगरात् आईजोल-नगरं गन्तुम् अयं राष्ट्रियराजमार्गः उपयुज्यते । थेनजोल-नगरात् आईजोल-नगरं 43 किलोमीटरमिते दूरे स्थितम् अस्ति । सर्वकारेण प्रचालितैः बसयानैः अपि इमं ग्रामं प्राप्तुं शक्यते । असम-राज्यस्य सिलचर-नगरस्य रेलस्थानकं थेनजोल-ग्रामस्य समीपस्थं रेलस्थानकम् अस्ति । सिलचर-रेलस्थानकात् थेनजोल-ग्रामाय नियमितरूपेण बसयानानि, भाटकयानानि च प्राप्यन्ते । सिलचर-रेलस्थानकं भारतस्य विभिन्ननगरैः सह सम्बद्धम् अस्ति । लेङ्गपुई-नगरस्य विमानस्थानकं थेनजोल-ग्रामस्य समीपस्थं विमानस्थानकम् अस्ति । ततः गुवाहाटी-नगराय, कोलकाता-नगराय, अगरतला-नगराय, इम्फाल-नगराय च नियमितरूपेण वायुयानानि प्राप्यन्ते । तस्मात् विमानस्थानकात् बसयानैः, भाटकयानैः वा थेनजोल-ग्रामः गन्तुं शक्यते । साइहा-मण्डलं मिजोराम-राज्यस्य मण्डलेषु अन्यतमम् अस्ति । साइहा-नगरम् अस्य मण्डलस्य मुख्यालयः अस्ति । “मारा ऑटोनोमस् डिस्ट्रिक् काउन्सिल्” इत्यस्यै संस्थायै अपि मण्डलस्य मुख्यालयत्वेन स्थितम् अस्ति । साइहा-मण्डलस्य उत्तर-पश्चिमदिशि लुङ्गलेई-मण्डलं, पश्चिमदिशि लाङ्गतलाई-मण्डलं, दक्षिणदिशि, पूर्वदिशि च म्यान्मार-देशः च स्थितः अस्ति । नगरमिदं मिजोराम-राज्यस्य बृहत्तमेषु अन्यतमम् अस्ति । “गजदन्तः” इति “साइहा” शब्दस्य अर्थः भवति । कथ्यते यत् – “अस्मिन् मण्डले अधिकमात्रायां गजदन्ताः प्राप्यन्ते” इति । अतः एव अस्य नाम “साइहा” अभवत् । “साइहा” इत्ययं शब्दः मारा-भाषायाः अस्ति । अस्मिन् मण्डले कानिचन पर्यटनस्थलानि एव सन्ति । “पाला टीपो-तडागः”, “माउण्ट् मावमा” च अस्य मण्डलस्य प्रमुखे वीक्षणीये स्थले स्तः । मण्डलेऽस्मिन् मारा-जनजातेः जनाः निवसन्ति । साइहा-मण्डलस्य वातावरणं सर्वदा सौख्यकरं, सुखदं च भवति । अतः जनाः कस्मिँश्चिदपि ऋतौ साइहा-मण्डलस्य पर्यटनं कर्तुं गच्छन्ति । साइहा-नगरात् आइजोल-नगरं 305 किलोमीटरमिते दूरे स्थितम् अस्ति । नगरमिदं 54 क्रमाङ्कस्य राष्ट्रियराजमार्गे स्थितम् अस्ति । मिजोराम-राज्यस्य सर्वकारेण बसयानानि अपि प्रचालितानि सन्ति । तैः बसयानैः साइहा-मण्डलस्य भ्रमणं कर्तुं शक्यते । असम-राज्यस्य सिलचर-नगरस्य रेलस्थानकं साइहा-नगरस्य समीपस्थं रेलस्थानकम् अस्ति । इदं रेलस्थानकं साइहा-नगरात् 479 किलोमीटरमिते दूरे स्थितम् अस्ति । सिलचर-रेलस्थानकात् साइहा-नगराय नियमितरूपेण बसयानानि, भाटकयानानि च प्राप्यन्ते । सिलचर-रेलस्थानकं भारतस्य विभिन्ननगरैः सह सम्बद्धम् अस्ति । लेङ्गपुई-नगरस्य विमानस्थानकं साइहा-नगरस्य समीपस्थं विमानस्थानकम् अस्ति । ततः गुवाहाटी-नगराय, कोलकाता-नगराय च नियमितरूपेण वायुयानानि प्राप्यन्ते । तस्माद् विमानस्थानकाद् बसयानैः, भाटकयानैः वा आईजोल-नगरं गन्तुं शक्यते । अतः जनाः भूमार्गेण, धूमशकटमार्गेण, वायुमार्गेण च साइहा-मण्डलं सरलतया गन्तुं शक्नुवन्ति । मिजोराम-राज्यस्य आहत्य भूमार्गाः 4,982 किलोमीटरमिताः दीर्घाः सन्ति । राज्यमिदं 54 क्रमाङ्कस्य राष्ट्रियराजमार्गेण श्रेष्ठतया सम्बद्धम् अस्ति । मिजोराम-राज्यस्य सर्वकारेण 3.5 अर्व रुप्यकाणां निवेशेन प्रधानमन्त्रिग्रामीणमार्गयोजनान्तर्गततया मिजोराम-राज्ये बहूनां ग्राम्यमार्गाणां, नगरीयमार्गाणां, राजमार्गाणां निर्माणकार्यम् आरब्धम् । जनाः सरलतया भूमार्गेण मिजोराम-राज्यं गन्तुं शक्नुवन्ति । मिजोराम-राज्ये धूमशकटमार्गाः न सन्ति । यतः मिजोरामराज्यं पर्वतीयम् अस्ति । अतः धूमशकटमार्गान् निर्मातुं समस्या भवति । तथापि राज्यसर्वकारः, केन्द्रसर्वकारश्च प्रयासान् कुर्वन्तौ स्तः । इदं राज्यम् असम-राज्यस्य सिलचर-नगरस्य रेलस्थानकेन सह भूमार्गेण सम्बद्धम् अस्ति । सिलचर-रेलस्थानकात् बसयानैः, भाटकयानैः वा मिजोराम-राज्यं प्राप्यते । मिजोराम-राज्यस्य आईजोल-नगरे एकं विमानस्थानकम् अस्ति । इदं विमानस्थानकं गुवाहाटी-नगरेण, कोलकाता-नगरेण च सह सम्बद्धम् अस्ति । लेङ्गपुई-नगरे अपि एकं विमानस्थानकम् अस्ति । इदं विमानस्थानकं गुवाहाटी-नगरेण, कोलकाता-नगरेण, देहली-नगरेण इतरैश्च भारतस्य प्रमुखनगरैः सह सम्बद्धम् अस्ति । अनेन प्रकारेण पर्यटकाः वायुमार्गेण सरलतया मिजोराम-राज्यं भ्रमणार्थं गन्तुं शक्नुवन्ति । मामित राजधानी-ऐजोल ऐजोल इत्यस्थ पर्वतावलिः संस्थायाः वास्तोः छायाचित्रम् कल्दाननद्याः एकं दृश्यम् मिजो-नर्तकाः परम्परिक-वेशभूषा ऐजोलपर्वतावल्याः दृश्यम् मिजोनृत्यम् मिजोजनानां ग्र्हप्रकारः ऐजोलनगरस्य एकं विहङ्गमदृश्यम्
{ "source": "wikipedia" }
निर्देशाङ्कः : 15°24′उत्तरदिक् 101°18′पूर्वदिक् / 15.4°उत्तरदिक् 101.3°पूर्वदिक् / 15.4; 101.3 श्यामदेश उत थैलेण्ड् एशिया-खण्डे विद्यमानः कश्चन देशः । अस्‍य अन्‍यत् नाम सियाम अस्‍ति । अस्य राजधानी ब्याङ्काक् ।एषः राष्ट्रः विश्वे क्षेत्रफलदृष्ट्या 51 तमे स्थाने विद्यते । एतस्य राष्ट्रस्य धर्मः बौद्धधर्मः । लावोस्, बर्मादेशः, कम्बोज्, वियतनाम् इत्यादयः एतस्य प्रतिवेशिदेशाः सन्ति।
{ "source": "wikipedia" }
बौद्धमतस्य मुख्यस्थानेषु एतदपि अन्यतमम् अस्ति । प्रथमा बौद्धमहासभा राजगिरप्रदेशे अभवत् । गौतमबुद्धः अत्र निर्वाणात्पूर्व 12 वर्षाणि यावत् वासं कृतवान् । गृध्रशिखरे ध्यानस्थाः बौद्धभिक्षवः पिप्पलीकावा वेणुवनम् गृध्रशिखरात् किञ्चन दृश्यम् जीवकम्बवनम् बिम्बसारस्य कारागृहम् जरास्न्धस्य मल्लयुद्धस्थानम् जरास्न्धस्य मल्लयुद्धस्थानम् नलन्दातः 19 कि.मी
{ "source": "wikipedia" }
244 तमः वर्षः ग्रेगोरी-कालगणनायाम् एकः अधिवर्षः आसीत्। • 2 • 3 • 4 • 5 • 6 • 7 • 8 • 9 • 10 • 11 • 12 • 13 • 14 • 15 • 16 • 17 • 18 • 19 • 20 • 21 • 22 • 23 • 24 • 25 • 26 • 27 • 28 • 29 • 30 • 31 • 32 • 33 • 34 • 35 • 36 • 37 • 38 • 39 • 40 • 41 • 42 • 43 • 44 • 45 • 46 • 47 • 48 • 49 • 50 • 51 • 52 • 53 • 54 • 55 • 56 • 57 • 58 • 59 • 60 • 61 • 62 • 63 • 64 • 65 • 66 • 67 • 68 • 69 • 70 • 71 • 72 • 73 • 74 • 75 • 76 • 77 • 78 • 79 • 80 • 81 • 82 • 83 • 84 • 85 • 86 • 87 • 88 • 89 • 90 • 91 • 92 • 93 • 94 • 95 • 96 • 97 • 98 • 99 • 100 • 101 • 102 • 103 • 104 • 105 • 106 • 107 • 108 • 109 • 110 • 111 • 112 • 113 • 114 • 115 • 116 • 117 • 118 • 119 • 120 • 121 • 122 • 123 • 124 • 125 • 126 • 127 • 128 • 129 • 130 • 131 • 132 • 133 • 134 • 135 • 137 • 138 • 139 • 140 • 141 • 142 • 143 • 144 • 145 • 146 • 147 • 148 • 149 • 150 • 151 • 152 • 153 • 154 • 155 • 156 • 157 • 158 • 159 • 160 • 161 • 162 • 163 • 164 • 165 • 166 • 167 • 168 • 169 • 170 • 171 • 172 • 173 • 174 • 175 • 176 • 177 • 178 • 179 • 180 • 181 • 182 • 183 • 184 • 185 • 186 • 187 • 188 • 189 • 190 • 191 • 192 • 193 • 194 • 195 • 196 • 197 • 198 • 199 • 200 • 201 • 202 • 203 • 204 • 205 • 206 • 207 • 208 • 209 • 210 • 211 • 212 • 213 • 214 • 215 • 216 • 217 • 218 • 219 • 220 • 221 • 222 • 223 • 224 • 225 • 226 • 227 • 228 • 229 • 230 • 231 • 232 • 233 • 234 • 235 • 236 • 237 • 238 • 239 • 240 • 241 • 242 • 243 • 244 • 245 • 246 • 247 • 248 • 249 • 250 • 251 • 252 • 253 • 254 • 255 • 256 • 257 • 258 • 259 • 260 • 261 • 262 • 263 • 264 • 265 • 266 • 267 • 268 • 269 • 270 • 271 • 272 • 273 • 274 • 275 • 276 • 277 • 278 • 279 • 280 • 281 • 282 • 283 • 284 • 285 • 286 • 287 • 288 • 289 • 290 • 291 • 292 • 293 • 294 • 295 • 296 • 297 • 298 • 299 • 300 • 301 • 302 • 303 • 304 • 305 • 306 • 307 • 308 • 309 • 310 • 311 • 312 • 313 • 314 • 315 • 316 • 317 • 318 • 319 • 320 • 321 • 322 • 323 • 324 • 325 • 326 • 327 • 328 • 329 • 330 • 331 • 332 • 333 • 334 • 335 • 336 • 337 • 338 • 339 • 340 • 341 • 342 • 343 • 344 • 345 • 346 • 347 • 348 • 349 • 350 • 351 • 352 • 353 • 354 • 355 • 356 • 357 • 358 • 359 • 360 • 361 • 362 • 363 • 364 • 365 • 366 • 367 • 368 • 369 • 370 • 371 • 372 • 373 • 374 • 375 • 376 • 377 • 378 • 379 • 380 • 381 • 382 • 383 • 384 • 385 • 386 • 387 • 388 • 389 • 390 • 391 • 392 • 393 • 394 • 395 • 396 • 397 • 398 • 399 • 400 • 401 • 402 • 403 • 404 • 405 • 406 • 407 • 408 • 409 • 410 • 411 • 412 • 413 • 414 • 415 • 416 • 417 • 418 • 419 • 420 • 421 • 422 • 423 • 424 • 425 • 426 • 427 • 428 • 429 • 430 • 431 • 432 • 433 • 434 • 435 • 436 • 437 • 438 • 439 • 440 • 441 • 442 • 443 • 444 • 445 • 446 • 447 • 448 • 449 • 450 • 451 • 452 • 453 • 454 • 455 • 456 • 457 • 458 • 459 • 460 • 461 • 462 • 463 • 464 • 465 • 466 • 467 • 468 • 469 • 470 • 471 • 472 • 473 • 474 • 475 • 476 • 477 • 478 • 479 • 480 • 481 • 482 • 483 • 484 • 485 • 486 • 487 • 488 • 489 • 490 • 491 • 492 • 493 • 494 • 495 • 496 • 497 • 498 • 499 • 500 • 501 • 502 • 503 • 504 • 505 • 506 • 507 • 508 • 509 • 510 • 511 • 512 • 513 • 514 • 515 • 516 • 517 • 518 • 519 • 520 • 521 • 522 • 523 • 524 • 525 • 526 • 527 • 528 • 529 • 530 • 531 • 532 • 533 • 534 • 535 • 536 • 537 • 538 • 539 • 540 • 541 • 542 • 543 • 544 • 545 • 546 • 547 • 548 • 549 • 550 • 551 • 552 • 553 • 554 • 555 • 556 • 557 • 558 • 559 • 560 • 561 • 562 • 563 • 564 • 565 • 566 • 567 • 568 • 569 • 570 • 571 • 572 • 573 • 574 • 575 • 576 • 577 • 578 • 579 • 580 • 581 • 582 • 583 • 584 • 585 • 586 • 587 • 588 • 589 • 590 • 591 • 592 • 593 • 594 • 595 • 596 • 597 • 598 • 599 • 600 • 601 • 602 • 603 • 604 • 605 • 606 • 607 • 608 • 609 • 610 • 611 • 612 • 613 • 614 • 615 • 616 • 617 • 618 • 619 • 620 • 621 • 622 • 623 • 624 • 625 • 626 • 627 • 628 • 629 • 630 • 631 • 632 • 633 • 634 • 635 • 636 • 637 • 638 • 639 • 640 • 641 • 642 • 643 • 644 • 645 • 646 • 647 • 648 • 649 • 650 • 651 • 652 • 653 • 654 • 655 • 656 • 657 • 658 • 659 • 660 • 661 • 662 • 663 • 664 • 665 • 666 • 667 • 668 • 669 • 670 • 671 • 672 • 673 • 674 • 675 • 676 • 677 • 678 • 679 • 680 • 681 • 682 • 683 • 684 • 685 • 686 • 687 • 688 • 689 • 690 • 691 • 692 • 693 • 694 • 695 • 696 • 697 • 698 • 699 • 700 • 701 • 702 • 703 • 704 • 705 • 706 • 707 • 708 • 709 • 710 • 711 • 712 • 713 • 714 • 715 • 716 • 717 • 718 • 719 • 720 • 721 • 722 • 723 • 724 • 725 • 726 • 727 • 728 • 729 • 730 • 731 • 732 • 733 • 734 • 735 • 736 • 737 • 738 • 739 • 740 • 741 • 742 • 743 • 744 • 745 • 746 • 747 • 748 • 749 • 750 • 751 • 752 • 753 • 754 • 755 • 756 • 757 • 758 • 759 • 760 • 761 • 762 • 763 • 764 • 765 • 766 • 767 • 768 • 769 • 770 • 771 • 772 • 773 • 774 • 775 • 776 • 777 • 778 • 779 • 780 • 781 • 782 • 783 • 784 • 785 • 786 • 787 • 788 • 789 • 790 • 791 • 792 • 793 • 794 • 795 • 796 • 797 • 798 • 799 • 800 • 801 • 802 • 803 • 804 • 805 • 806 • 807 • 808 • 809 • 810 • 811 • 812 • 813 • 814 • 815 • 816 • 817 • 818 • 819 • 820 • 821 • 822 • 823 • 824 • 825 • 826 • 827 • 828 • 829 • 830 • 831 • 832 • 833 • 834 • 835 • 836 • 837 • 838 • 839 • 840 • 841 • 842 • 843 • 844 • 845 • 846 • 847 • 848 • 849 • 850 • 851 • 852 • 853 • 854 • 855 • 856 • 857 • 858 • 859 • 860 • 861 • 862 • 863 • 864 • 865 • 866 • 867 • 868 • 869 • 870 • 871 • 872 • 873 • 874 • 875 • 876 • 877 • 878 • 879 • 880 • 881 • 882 • 883 • 884 • 885 • 886 • 887 • 888 • 889 • 890 • 891 • 892 • 893 • 894 • 895 • 896 • 897 • 898 • 899 • 900 • 901 • 902 • 903 • 904 • 905 • 906 • 907 • 908 • 909 • 910 • 911 • 912 • 913 • 914 • 915 • 916 • 917 • 918 • 919 • 920 • 921 • 922 • 923 • 924 • 925 • 926 • 927 • 928 • 929 • 930 • 931 • 932 • 933 • 934 • 935 • 936 • 937 • 938 • 939 • 940 • 941 • 942 • 943 • 944 • 945 • 946 • 947 • 948 • 949 • 950 • 951 • 952 • 953 • 954 • 955 • 956 • 957 • 958 • 959 • 960 • 961 • 962 • 963 • 964 • 965 • 966 • 967 • 968 • 969 • 970 • 971 • 972 • 973 • 974 • 975 • 976 • 977 • 978 • 979 • 980 • 981 • 982 • 983 • 984 • 985 • 986 • 987 • 988 • 989 • 990 • 991 • 992 • 993 • 994 • 995 • 996 • 997 • 998 • 999 • 1000 • 1001 • 1002 • 1003 • 1004 • 1005 • 1006 • 1007 • 1008 • 1009 • 1010 • 1011 • 1012 • 1013 • 1014 • 1015 • 1016 • 1017 • 1018 • 1019 • 1020 • 1021 • 1022 • 1023 • 1024 • 1025 • 1026 • 1027 • 1028 • 1029 • 1030 • 1031 • 1032 • 1033 • 1034 • 1035 • 1036 • 1037 • 1038 • 1039 • 1040 • 1041 • 1042 • 1043 • 1044 • 1045 • 1046 • 1047 • 1048 • 1049 • 1050 • 1051 • 1052 • 1053 • 1054 • 1055 • 1056 • 1057 • 1058 • 1059 • 1060 • 1061 • 1062 • 1063 • 1064 • 1065 • 1066 • 1067 • 1068 • 1069 • 1070 • 1071 • 1072 • 1073 • 1074 • 1075 • 1076 • 1077 • 1078 • 1079 • 1080 • 1081 • 1082 • 1083 • 1084 • 1085 • 1086 • 1087 • 1088 • 1089 • 1090 • 1091 • 1092 • 1093 • 1094 • 1095 • 1096 • 1097 • 1098 • 1099 • 1100 • 1101 • 1102 • 1103 • 1104 • 1105 • 1106 • 1107 • 1108 • 1109 • 1110 • 1111 • 1112 • 1113 • 1114 • 1115 • 1116 • 1117 • 1118 • 1119 • 1120 • 1121 • 1122 • 1123 • 1124 • 1125 • 1126 • 1127 • 1128 • 1129 • 1130 • 1131 • 1132 • 1133 • 1134 • 1135 • 1136 • 1137 • 1138 • 1139 • 1140 • 1141 • 1142 • 1143 • 1144 • 1145 • 1146 • 1147 • 1148 • 1149 • 1150 • 1151 • 1152 • 1153 • 1154 • 1155 • 1156 • 1157 • 1158 • 1159 • 1160 • 1161 • 1162 • 1163 • 1164 • 1165 • 1166 • 1167 • 1168 • 1169 • 1170 • 1171 • 1172 • 1173 • 1174 • 1175 • 1176 • 1177 • 1178 • 1179 • 1180 • 1181 • 1182 • 1183 • 1184 • 1185 • 1186 • 1187 • 1188 • 1189 • 1190 • 1191 • 1192 • 1193 • 1194 • 1195 • 1196 • 1197 • 1198 • 1199 • 1200 • 1201 • 1202 • 1203 • 1204 • 1205 • 1206 • 1207 • 1208 • 1209 • 1210 • 1211 • 1212 • 1213 • 1214 • 1215 • 1216 • 1217 • 1218 • 1219 • 1220 • 1221 • 1222 • 1223 • 1224 • 1225 • 1226 • 1227 • 1228 • 1229 • 1230 • 1231 • 1232 • 1233 • 1234 • 1235 • 1236 • 1237 • 1238 • 1239 • 1240 • 1241 • 1242 • 1243 • 1244 • 1245 • 1246 • 1247 • 1248 • 1249 • 1250 • 1251 • 1252 • 1253 • 1254 • 1255 • 1256 • 1257 • 1258 • 1259 • 1260 • 1261 • 1262 • 1263 • 1264 • 1265 • 1266 • 1267 • 1268 • 1269 • 1270 • 1271 • 1272 • 1273 • 1274 • 1275 • 1276 • 1277 • 1278 • 1279 • 1280 • 1281 • 1282 • 1283 • 1284 • 1285 • 1286 • 1287 • 1288 • 1289 • 1290 • 1291 • 1292 • 1293 • 1294 • 1295 • 1296 • 1297 • 1298 • 1299 • 1300 • 1301 • 1302 • 1303 • 1304 • 1305 • 1306 • 1307 • 1308 • 1309 • 1310 • 1311 • 1312 • 1313 • 1314 • 1315 • 1316 • 1317 • 1318 • 1319 • 1320 • 1321 • 1322 • 1323 • 1324 • 1325 • 1326 • 1327 • 1328 • 1329 • 1330 • 1331 • 1332 • 1333 • 1334 • 1335 • 1336 • 1337 • 1338 • 1339 • 1340 • 1341 • 1342 • 1343 • 1344 • 1345 • 1346 • 1347 • 1348 • 1349 • 1350 • 1351 • 1352 • 1353 • 1354 • 1355 • 1356 • 1357 • 1358 • 1359 • 1360 • 1361 • 1362 • 1363 • 1364 • 1365 • 1366 • 1367 • 1368 • 1369 • 1370 • 1371 • 1372 • 1373 • 1374 • 1375 • 1376 • 1377 • 1378 • 1379 • 1380 • 1381 • 1382 • 1383 • 1384 • 1385 • 1386 • 1387 • 1388 • 1389 • 1390 • 1391 • 1392 • 1393 • 1394 • 1395 • 1396 • 1397 • 1398 • 1399 • 1400 • 1401 • 1402 • 1403 • 1404 • 1405 • 1406 • 1407 • 1408 • 1409 • 1410 • 1411 • 1412 • 1413 • 1414 • 1415 • 1416 • 1417 • 1418 • 1419 • 1420 • 1421 • 1422 • 1423 • 1424 • 1425 • 1426 • 1427 • 1428 • 1429 • 1430 • 1431 • 1432 • 1433 • 1434 • 1435 • 1436 • 1437 • 1438 • 1439 • 1440 • 1441 • 1442 • 1443 • 1444 • 1445 • 1446 • 1447 • 1448 • 1449 • 1450 • 1451 • 1452 • 1453 • 1454 • 1455 • 1456 • 1457 • 1458 • 1459 • 1460 • 1461 • 1462 • 1463 • 1464 • 1465 • 1466 • 1467 • 1468 • 1469 • 1470 • 1471 • 1472 • 1473 • 1474 • 1475 • 1476 • 1477 • 1478 • 1479 • 1480 • 1481 • 1482 • 1483 • 1484 • 1485 • 1486 • 1487 • 1488 • 1489 • 1490 • 1491 • 1492 • 1493 • 1494 • 1495 • 1496 • 1497 • 1498 • 1499 • 1500 • 1501 • 1502 • 1503 • 1504 • 1505 • 1506 • 1507 • 1509 • 1510 • 1511 • 1512 • 1513 • 1514 • 1515 • 1516 • 1517 • 1518 • 1519 • 1520 • 1521 • 1522 • 1523 • 1524 • 1525 • 1526 • 1527 • 1528 • 1529 • 1530 • 1531 • 1532 • 1533 • 1534 • 1535 • 1536 • 1537 • 1538 • 1539 • 1540 • 1541 • 1542 • 1543 • 1544 • 1545 • 1546 • 1547 • 1548 • 1549 • 1550 • 1551 • 1552 • 1553 • 1554 • 1555 • 1556 • 1557 • 1558 • 1559 • 1560 • 1561 • 1562 • 1563 • 1564 • 1565 • 1566 • 1567 • 1568 • 1569 • 1570 • 1571 • 1572 • 1573 • 1574 • 1575 • 1576 • 1577 • 1578 • 1579 • 1580 • 1581 • 1582 • 1583 • 1584 • 1585 • 1586 • 1587 • 1588 • 1589 • 1590 • 1591 • 1592 • 1593 • 1594 • 1595 • 1596 • 1597 • 1598 • 1599 • 1600 • 1601 • 1602 • 1603 • 1604 • 1605 • 1606 • 1607 • 1608 • 1609 • 1610 • 1611 • 1612 • 1613 • 1614 • 1615 • 1616 • 1617 • 1618 • 1619 • 1620 • 1621 • 1622 • 1623 • 1624 • 1625 • 1626 • 1627 • 1628 • 1629 • 1630 • 1631 • 1632 • 1633 • 1634 • 1635 • 1636 • 1637 • 1638 • 1639 • 1640 • 1641 • 1642 • 1643 • 1644 • 1645 • 1646 • 1647 • 1648 • 1649 • 1650 • 1651 • 1652 • 1653 • 1654 • 1655 • 1656 • 1657 • 1658 • 1659 • 1660 • 1661 • 1662 • 1663 • 1664 • 1665 • 1666 • 1667 • 1668 • 1669 • 1670 • 1671 • 1672 • 1673 • 1674 • 1675 • 1676 • 1677 • 1678 • 1679 • 1680 • 1681 • 1682 • 1683 • 1684 • 1685 • 1686 • 1687 • 1688 • 1689 • 1690 • 1691 • 1692 • 1693 • 1694 • 1695 • 1696 • 1697 • 1698 • 1699 • 1700 • 1701 • 1702 • 1703 • 1704 • 1705 • 1706 • 1707 • 1708 • 1709 • 1710 • 1711 • 1712 • 1713 • 1714 • 1715 • 1716 • 1717 • 1718 • 1719 • 1720 • 1721 • 1722 • 1723 • 1724 • 1725 • 1726 • 1727 • 1728 • 1729 • 1730 • 1731 • 1732 • 1733 • 1734 • 1735 • 1736 • 1737 • 1738 • 1739 • 1740 • 1741 • 1742 • 1743 • 1744 • 1745 • 1746 • 1747 • 1748 • 1749 • 1750 • 1751 • 1752 • 1753 • 1754 • 1755 • 1756 • 1757 • 1758 • 1759 • 1760 • 1761 • 1762 • 1763 • 1764 • 1765 • 1766 • 1767 • 1768 • 1769 • 1770 • 1771 • 1772 • 1773 • 1774 • 1775 • 1776 • 1777 • 1778 • 1779 • 1780 • 1781 • 1782 • 1783 • 1784 • 1785 • 1786 • 1787 • 1788 • 1789 • 1790 • 1791 • 1792 • 1793 • 1794 • 1795 • 1796 • 1797 • 1798 • 1799 • 1800 • 1801 • 1802 • 1803 • 1804 • 1805 • 1806 • 1807 • 1808 • 1809 • 1810 • 1811 • 1812 • 1813 • 1814 • 1815 • 1816 • 1817 • 1818 • 1819 • 1820 • 1821 • 1822 • 1823 • 1824 • 1825 • 1826 • 1827 • 1828 • 1829 • 1830 • 1831 • 1832 • 1833 • 1834 • 1835 • 1836 • 1837 • 1838 • 1839 • 1840 • 1841 • 1842 • 2010 • 2011 • 2012
{ "source": "wikipedia" }
इल्लुप्पूरुः • सान्द्रता • 347 /किमी2 • • • 80%%• 65%% • तीरप्रदेशः • 42 किलोमीटर • तलस्पर्षीतापमानम्• ग्रीष्मकालः• शीतकालः • 827 मिमी • 40.9 °से • 17.8 °से पुदुक्कोट्टैमण्डलं दक्षिणभारतस्य तमिऴ्नाडुराज्यस्य मण्डलेषु अन्यतमम् । अस्य केन्द्रस्थानं पुदुक्कोट्टैनगरम् । तमिऴ्भाषायां इदं मण्डलं पुदुगै इति प्रसिद्धम् अस्ति । पुदुक्कोट्टैमण्डलस्य विस्तारः 4663 चतुरश्रकिलोमीटर् । अत्र 42 किलोमीटर् दीर्घं समुद्रतीरम् अस्ति । अस्य ईशान्यदिशि पूर्वदिशि च तञ्जावूरुमण्डलम्, आग्नेयदिशि प्राक् जलसङ्क्रमः, नैर्ऋत्ये रामनाथपुरमण्डलं तथा शिवगङ्गामण्डलम्, पश्चिमवायव्यदिशयोः तिरुचिराप्पळ्ळिमण्डलं च अस्ति । ऐतिहासिककालाद् अपि प्राक् अस्मिन् प्रदेशे जनवसतिः आसीद् इति अत्र दृष्टैः पुरातनावशेषैः ज्ञायते । भिन्नेषु कालेषु अत्र पाण्ड्यानां, चोळानां, पल्लवानां, होय्सळानां, विजयनगरराजानां, मधुरैनायकानां च प्रशासनम् आसीत् । अतः अत्रत्ये सामाजिकजीवने, संस्कृतौ, वाणिज्ये, उद्यमेषु सर्वेषाम् एतेषां प्रभावः दृश्यते । तमिऴ्भाषायाः अतिप्राचीने सङ्गमसाहित्ये अस्य मण्डलस्य केषाञ्चन प्रदेशानाम् उल्लेखः अस्ति । पुरनानूरौ तिरुमायम् उपमण्डलस्य ओलियमङ्गलम् ‘ओल्लैयूरु’ इति उच्यते । इदं कवेः ओल्लैयूरु किलन् मकन् पेरुञ्चत्तानस्य ओल्लैयूरु तन्दबुधपाण्ड्यस्य च जन्मस्थलम् । अगनानूरौ अपि ओल्लैयूरोः उल्लेखः अस्ति । इदं नगरं पाण्ड्यकाले प्रामुख्यम् अभजत । सङ्गमकाले अस्मिन् मण्डले पाण्ड्यानां प्रशासनम् आसीत् । उत्तरसीमायां केचन भागाः उरयूरुचोळानां प्रशासने आसन् । अत्र सामुद्रवाणिज्यम् अपि अभिवृद्धम् आसीत् । आलङ्गुडि उपमण्डलस्य करुक्ककुरिच्चौ 500 तः अधिकानि रोमन् सुवर्णनाणकानि रजतनाणकानि च लब्धानि । चतुर्थशतकस्य अन्त्यात् षष्ठशतकस्य अन्तिमपादपर्यन्तं कलभ्राः इमं प्रदेशं शासितवन्तः । 590 तमे वर्षे कडुङ्गोनपाण्ड्येन कलभ्राः पराजिताः । पाण्ड्यराजानां शासनानि अस्मिन् मण्डले कुडुमियन्मलै, तिरुगोकर्णं, सित्तन्नवासल् इत्यादिषु प्रदेशेषु लब्धाः सन्ति । पुदुक्कोट्टैनगरात् प्रवहन्ती वेल्लार् नदी प्राचीनकाले चोळराज्यस्य पाण्ड्यराज्यस्य च सीमाभूता आसीत् । तस्याः उत्तरभागः कोनाडु इति, दक्षिणभागश्च कानाडु इति ख्यातः आसीत् ।नन्दिवर्मणः कालात् अस्मिन् मण्डले पल्लवानां शासनम् आरब्धम् । पल्लवानां पाण्ड्यानां च शासनसमये अत्र तमिऴ् भक्तिसम्प्रदायस्य उगमः आसीत् । तेवारेषु अस्य मण्डलस्य अनेकेषां देवालयानाम् उल्लेखः दृश्यते । नायन्मारेषु त्रयः एतन्मण्डलाभिजाताः – कोडुम्बलूरोः इडङ्गलिनायनारः, देवरमलैप्रदेशस्य पेरुमिऴलै कुरुम्बनायनारः, मनमेल्गुडेः कुलच्चिरैनायनारः च । एकादशशतकपर्यन्तं जैनधर्मः अत्र बहुभिः अनुष्ठितः आसीत् । अतः मण्डले बहूनि जैनधर्मसम्बद्धानि स्थलानि सन्ति । कोट्टैपट्टिने, करूरौ च बौद्धविग्रहाः अपि सन्ति ।नवमशतके तञ्जावूरौ प्रशासनम् आरब्धवन्तः चोळाः इमं प्रदेशम् अपि स्वायत्तीकृतवन्तः । प्रथमस्य परान्तकस्य काले चोळाः सम्पूर्णं पाण्ड्यराज्यं जितवन्तः । तृतीयकुलोत्तुङ्गस्य कालपर्यन्तम् अयं प्रदेशः चोळानाम् अधीनम् आसीत् । ततः पुनः अत्र पाण्ड्यानां प्रशासनम् आरब्धम् । जातवर्मसुन्दरपाण्ड्यस्य जातवर्मवीरपाण्ड्यस्य च युगलराज्यभारे इदं मण्डलं समृद्धिं प्राप्नोत् । देहलीसुल्तानस्य अलावुद्दिन् खिल्जेः सेनानीः मलिककाफ़रः पाण्ड्यदेशम् आक्रम्य मधुरैनगरे सुल्तानानां प्रशासनम् आरब्धवान् । प्रायः 75 वर्षाणि यावत् अस्मिन् मण्डले मधुरैसुल्तानानां प्रशासनम् आसीत् । ततः 1371 तमे वर्षे विजयनगरसाम्राज्यस्य कुमारकम्पणः मधुरैसुल्तानान् पराजितवान् । विजयनगरस्य अधीनत्वेन अनेके प्रादेशिकाः अधिराजाः अत्र प्रभाविनः आसन् । सप्तदशशतकस्य अन्ते पुदुक्कोट्टै तोण्डैमानाः बलिष्ठाः अभवन् । ततः आरभ्य 1947 तमे वर्षे स्वान्तन्त्र्यप्राप्तिपर्यन्तं ते एव अस्मिन् प्रदेशे प्रशासनं कृतवन्तः । ब्रिटिशानां शासनकाले मद्रास् सर्वकारस्य अधीनतया पञ्च राजकुमारप्रान्ताः आसन्। तेषु पुदुक्कोट्टै अपि अन्यतमम् । तोण्डैमानाः हैदरालि, टिपूसुल्तानयोः विरुद्धं प्रवृत्ते युद्धे ब्रिटिशानां साहाय्यं कृतवन्तः । अतः ब्रिटिशाः पुदुक्कोट्टैमण्डलं तेषाम् एव राज्यभारे स्थापितवन्तः । अष्टादशशतकस्य अन्त्यपर्यन्तम् अयं प्रदेशः ‘तोण्डैमानराज्यम्’ इत्येव प्रसिद्धः आसीत् । स्वातन्त्र्यानन्तरं 1974 तमवर्षस्य जनवरीमासस्य 14 दिनाङ्के पूर्वतनतिरुचिरापळ्ळिमण्डलस्य पुदुक्कोट्टैविभागं, तञ्जावूरुमण्डलस्य कांश्चन भागान् च योजयित्वा पुदुक्कोट्टैमण्डलं निर्मितम् । 2011 वर्षस्य जनगणनानुगुणं पुदुक्कोट्टैमण्डलस्य जनसंख्या 1,618,725 अस्ति । भारतस्य 640 मण्डलेषु जनसंख्यादृष्ट्या अस्य मण्डलस्य 309 तमं स्थानम् । अत्र जनसान्द्रता प्रतिचतुरश्रकिलोमीटर् 348 । 2001-2011 दशके जनसंख्यावृद्धिः 10.9% आसीत् । अस्य मण्डलस्य पुं, स्त्री अनुपातः 1000:1015, साक्षरताप्रमाणं च 77.76% अस्ति । पुदुक्कोट्टैमण्डले एकादश उपमण्डलानि सन्ति पुदुक्कोट्टैनगरात् 16 किलोमीटर् दूरे विद्यमानं जैनानां प्राचीनं वासस्थलम् इदम् । अत्र गुहान्तर्गतदेवालये अजन्तासदृशानि चित्राणि दृश्यन्ते । अत्र ब्राह्मीलिप्यां क्रिस्तपूर्वद्वितीयशतकस्य शिलाशासनम् अपि अस्ति । अयं गुहादेवालयः पाण्ड्यैः क्रिस्तीये नवमशतके शोधितः, कलाभिः अलङ्कृतः च । देवालयस्य अर्धमण्डपे जैनतीर्थङ्कराणां मूर्तयः दृश्यन्ते । अयं ग्रामः पुदुक्कोट्टैतः 36 किलोमीटर् दूरे अस्ति । तमिऴ्भाषायाः प्राचीनकाव्ये शिलप्पदिकारे अस्य उल्लेखः अस्ति । अत्र विद्यमानः प्राचीनतमः चोळदेवालयः ’मूवर्कोयिल्’ इति प्रसिद्धः । तेषु सम्प्रति द्वौ देवालयौ एव अवशिष्टौ । एते देवालयाः क्रिस्तीये दशमशतके विक्रमकेसरिणा निर्मिताः । चोळानां शिल्पकलावैभवः अत्र द्रष्टुं शक्यः । अत्र 1687 तमे वर्षे रामनाथपुरस्य सेतुपतिना निर्मितः 40 एकर् विस्तीर्णः दुर्गः अस्ति । सत्यगिरीश्वरनाम्ना शिवस्य, तथा सत्यमूर्तिनाम्ना विष्णोः गुहादेवालयौ अत्र स्तः । अयं गिरिः पुदुक्कोट्टैतः 20 किलोमीटर् दूरे अस्ति । अत्र होय्सळकालस्य बृहत् गुहादेवालयः अस्ति । अत्रत्यः आराध्यदेवः शिखागिरीश्वरः । अस्मिन् देवालये सुन्दराणि शिल्पानि सन्ति । तिरुचिरापळ्ळितः 30 किलोमीटर् दूरे विद्यमाने अस्मिन् पर्वते सुब्रह्मण्यस्य देवालयः अस्ति । अत्रैव मयूराणं संरक्षणधाम अपि अस्ति ।आवूरुः – अत्र 1547 तमे वर्षे फ़ादर् जान् वेनान्षियस् बौचेटेन निर्मितः क्रैस्तदेवतागारः अस्ति । अत्रैव 1747 तमे वर्षे नूतनः रोमन् काथोलिक् क्रैस्तदेवालयः निर्मितः । अत्र क्रिस्तीये नवमशतके पाण्ड्यराजेन निर्मितः श्रीगोकर्णेश्वर बृहदम्बामन्दिरम् अस्ति । पुदुक्कोट्टैवस्तुसङ्ग्रहालयः अपि तिरुगोकर्णे अस्ति । अत्र भूगर्भशास्त्रं, प्राणिशास्त्रं, चित्रकला, पुरातत्त्वशास्त्रं, मानवशास्त्रं, नाणकाध्ययनं, अर्थशास्त्रं, सस्यशास्त्रसम्बद्धानि अमूल्यवस्तूनि दृश्यन्ते । पळ्ळिवासलः – पुदुक्कोट्टै मधुरैराजमार्गे विद्यमानम् इदं इस्लामधर्मस्य पवित्रक्षेत्रम् । कट्टुबाबा इति प्रसिद्धस्य बाबा फ़क्रुद्दीनस्य स्मारकम् अत्र दृश्यते । रबियुल् अहिर् मासे अत्र वार्षकः उत्सवः भवति । अस्य मण्डलस्य वैभवपूर्णेषु देवालयेषु अस्य आत्मनाथदेवालयस्य अग्रस्थानम् । अयं देवालयः बृहतीभिः शिलामूर्तिभिः पूरितः अस्ति । शिलाशासनेषु अयं देवालयः ’तिरुप्पेरुन्दुरै’ इति उच्यते । शैवसता माणिक्कवासगरेण सम्बद्धः अयं देवालयः । शैवानां पवित्रग्रन्थः’तिरुवासगं’ माणिक्कवासगरेण अत्रैव विरचितः । अस्य विशेषः यत् देवः अत्र निर्गुणरूपेण आराध्यते । गर्भगृहे कापि मूर्तिः नास्ति । माणिक्कवासगरस्य मूर्तिः एव देवालयस्य उत्सवमूर्तिः । इदं क्षेत्रं पुदुक्कोट्टैतः 49 किलोमीटर् दूरे अस्ति । अरियलूर् मण्डलम्, ईरोड् मण्डलम्, कडलूर् मण्डलम्, कन्याकुमारी मण्डलम्, करूर् मण्डलम्, काञ्चिपुरमण्डलम्, कृष्णगिरिमण्डलम्, कोयम्बत्तूर् मण्डलम्, चेन्नैमण्डलम्, तञ्जावूरुमण्डलम्, तिरुच्चिरापळ्ळिमण्डलम्, तिरुनेल्वेलीमण्डलम्, तिरुप्पूरमण्डलम्, तिरुवण्णामलैमण्डलम्, तिरुवळ्ळूरुमण्डलम्, तिरुवारूरुमण्डलम्, तूतुकुडिमण्डलम्, तेणि मण्डलम्, दिन्डुगलमण्डलम्, धर्मपुरीमण्डलम्, नागपट्टिणमण्डलम्, नामक्कलमण्डलम्, नीलगिरीमण्डलम्, पुदुक्कोट्टैमण्डलम्, पेरम्बलूरुमण्डलम्, मधुरैमण्डलम्, रामनाथपुरमण्डलम्, विरुदुनगरमण्डलम्, विऴुप्पुरमण्डलम्, वेल्लूरुमण्डलम्, शिवगङ्गामण्डलम्, सेलंमण्डलम्
{ "source": "wikipedia" }
दीपावलिः भारतवर्षस्य एकः महान् उत्सवः अस्त्ति । दीपावलि इत्युक्ते दीपानाम् आवलिः । अयम् उत्सवः कार्तिकमासास्य अमावस्यायां भवति । कार्त्तिकमासस्य कृष्णपक्षस्य त्रयोदशीत: आरभ्य कार्त्तिकशुद्धद्वितीयापर्यन्तं 5 दिनानि यावत् आचर्यते एतत् पर्व । सायंकाले सर्वे जनाः दीपानां मालाः प्रज्वालयन्ति । दीपानां प्रकाशः अन्धकारम् अपनयति । एतत्पर्वावसरे गृहे, देवालये, आश्रमे, मठे, नदीतीरे, समुद्रतीरे एवं सर्वत्रापि दीपान् ज्वालयन्ति । प्रतिगृहं पुरत: आकाशदीप: प्रज्वाल्यते । दीपानां प्रकाशेन सह स्फोटकानाम् अपि प्रकाश: भवति । पुरुषाः स्त्रियः बालकाः बालिकाः च नूतनानि वस्त्राणि धारयन्ति आपणानां च शोभां द्रष्टुं गच्छन्ति । रात्रौ जनाः लक्ष्मीं पूजयन्ति मिष्टान्नानि च भक्षयन्ति । सर्वे जनाः स्वगृहाणि स्वच्छानि कुर्वन्ति, सुधया लिम्पन्ति सुन्दरैः च चित्रैः भूषयन्ति । ते स्वमित्रेभ्यः बन्धुभ्यः च मिष्टान्नानि प्रेषयन्ति । बालकाः बालिकाः च क्रीडनकानां मिष्टान्नानां स्फोटकपदार्थानां च क्रयणं कुर्वन्ति । अस्मिन् दिवसे सर्वेषु विद्यालयेषु कार्यालयेषु च अवकाशः भवति । भारतीयाः इमम् उत्सवम् प्रतिवर्षं सोल्लासं समायोजयन्ति । एवं सर्वरीत्या अपि एतत् पर्व दीपमयं भवति । अस्य पर्वण: दीपालिका, दीपोत्सव:, सुखरात्रि:, सुखसुप्तिका, यक्षरात्रि:, कौमुदीमहोत्सव: इत्यादीनि नामानि अपि सन्ति । अस्मिन्नवसरे न केवलं देवेभ्य: अपि तु मनुष्येभ्य: प्राणिभ्य: अपि दीपारतिं कुर्वन्ति । इदं कथ्यते यत् अस्मिन् दिवसे रावणं हत्वा रामः सीतया लक्ष्मणेन च सह अयोध्यां प्रत्यागच्छत् । तदा अयोध्यायाः जनाः अतीव प्रसन्नाः अभवन् । अतः ते स्वानि गृहाणि दीपानां मालाभिः आलोकयन् । ततः प्रभृति प्रतिवर्षम् तस्मिन् एव दिवसे एषः उत्सवः भवति । दीप: ज्ञानस्वरूप:, सर्वविद्यानां कलानां च मूलरूप: । सत्तामात्रं निर्विशेषं निरीहं स त्वं साक्षात् विष्णुरध्यात्मदीप: । इति वदति भागवतम् । हृदयकमलमध्ये दीपवद्वेदसारम् इति उच्यते गुरुगीतायां स्कान्दपुराणे च । यद्यपि दीपावली सर्वैरपि आचर्यते तथापि विशेषतया वैश्यपर्व इति उच्यते । एतदवसरे धनदेवताया: महालक्ष्म्या:, धनाध्यक्षस्य कुबेरस्य च पूजां कुर्वन्ति । एतत् केवलं धनसम्बद्धं पर्व न । अत्र महालक्ष्मी: केवलं धनदेवता न । श्रेयस: सर्वाणि अपि रूपाणि लक्ष्मीस्वरूपाणि एव । सा धर्मलक्ष्मी: मोक्षलक्ष्मी: अपि । वैश्या: तद्दिने लक्ष्मीपूजां कृत्वा नूतनगणनाया: आरम्भं कुर्वन्ति । तमिळुनाडुराज्ये चतुर्दशीदिनं दीपावली इति, कर्णातके चतुर्दशी-प्रतिपत् च दिनद्वयं दीपावली इति वदन्ति । त्रयोदश्यां सायङ्काले स्नानगृहं तत्रत्यानि पात्राणि च स्वच्छीकृत्य शुद्धं जलंपूरयन्ति । तत् जलपूरणपर्व इति वदन्ति । तद्दिने रात्रौ अपमृत्युनिवारणाय यमधर्मराजस्य सन्तोषाय च गृहस्य बहिर्भागे दीप: प्रज्वालनीय: इति वदति स्कान्दपुराणम् । तस्य दीपस्य नाम एव यमदीप: इति । चतुर्दश्यां प्रात:काले सर्वेपि अभ्यङ्गस्नानं कुर्वन्ति । एतद्दिने एव श्रीकृष्ण: नरकासुरं संहृत्य प्रात: अभ्यङ्गं कृतवान् आसीत् । अनेन स्नानेन नरकान्तक: नारायण: सन्तुष्ट: भवति । नरकभीति: निवार्यते । तद्दिने प्रात:काले तैले लक्ष्मी:, जले च गङ्गा निवसत: इति । तैलजलयो: उपयोगं कृत्वा य: स्नाति स: यमलोकं न गच्छति, तस्य अलक्ष्मीपरिहार: अपि भवति इति विश्वसन्ति । तद्दिने विभिन्नानां चतुर्दशशाकानां भक्षणपद्धति: अपि कुत्रचित् अस्ति । रात्रौ च ज्वलन्तम् आलातं गृहीत्वा पित्रृभ्य: मार्गदर्शनम् अपि कुर्वन्ति । इति यमधर्मराजस्य चतुर्दशनामानि वदन्त: तस्मै तिलतर्पणं समर्पयन्ति । तद्दिने रात्रौ नरकपरिहाराय देवालयेषु, मठेषु, वृन्दावनेषु, गृहेषु, गृहात् बहि: प्राङ्गणे, आयुधशालासु, नदीतीरे, दुर्गेषु, कूपसमीपे, अश्वशालासु, गजशालासु मुख्यमार्गेषु च दीपान् ज्वालयन्ति । नरकासुरस्य स्मरणार्थं वर्त्तिकाचतुष्टययुक्तम् एकं दीपम् अपि ज्वालयन्ति । महाविष्णुं, शिवं, महारात्रिदेवता: च पूजयित्वा रात्रौ केवलं भोजनं कुर्वन्ति । मधुरभक्ष्याणां वितरणम् अपि कुर्वन्ति । अमावास्यायाम् अपि प्रात:काले अभ्यङ्गस्नानं कृत्वा लक्ष्मीपूजां कुर्वन्ति । ल्क्ष्म्या: पूजनेन दारिद्य्रं दौर्भाग्यं च नश्यति इति । अभ्यङ्गस्नानस्य जले उदुम्बर-अश्वत्थ-आम्र-वट-प्लक्षवृक्षाणां त्वगपि योजयन्ति । स्नानानन्तरं महिला: पुरुषाणाम् आरतिं कुर्वन्ति । नरकासुरेण बन्धने स्थापिता: 16 सहस्रं कन्या: बन्धमुक्ता: सन्त्य: कृतज्ञतासमर्पणरूपेण कृष्णस्य आरतिं कृतवत्य: आसन् एतद्दिने । देवपूजया सह पितृपूजाम् अपि कुर्वन्ति । तद्दिने गृहे सर्वत्र दीपान् ज्वालयन्ति । नृत्य-गीत-वाद्यै: सन्तोषम् अनुभवन्ति । नूतनानि वस्त्राभरणानि धरन्ति । रात्रौ जागरणं कुर्वन्ति । तद्दिने अलक्ष्मी: निद्रारूपेण आगच्छति इति भेरि पणवानकै: महाशब्दं कुर्वन्ति निद्रानिवारणाय । अस्मिन् दिने वणिज: गणनापुस्तकस्य पूजां कृत्वा ग्राहकेभ्य: मधुरभक्ष्याणि ताम्बूलं च वितरन्ति । लक्ष्म्या सह धनाध्यक्षं कुबेरम् अपि पूजयन्ति । कार्त्तीकशुद्धप्रतिपत् एव बलिपूजादिनम् । दीपावलीपर्वणि एतत् प्रमुखं दिनम् । तद्दिने स्वातिनक्षत्रम् अस्ति चेत् अत्यन्तं प्रशस्तम् इति उच्यते । तद्दिने अपि प्रात:काले अभ्यङ्गस्नानं कुर्वन्ति । रात्रौ बलिपूजां कुर्वन्ति । बलिचक्रवर्तिन: चित्रं 5 वर्णै: लिखन्ति अथवा तस्य विग्रहस्य प्रतिष्ठापनं कुर्वन्ति । तस्य राज्ञ्या: विन्ध्यावल्या:, परिवारस्य, बाण-कूष्माण्ड-मुरनामकानां राक्षसानाम् अपि चित्राणि लिखन्ति । कर्णकुण्डलकिरीटै: शोभमानं बलिं विभिन्नै: कमलपुष्पै:, गन्ध-धूप-दीप-नैवेद्यै: पूजयन्ति । स्वर्णेन अथवा स्वर्णवर्णपुष्पै: तस्य पूजां कुर्वन्ति । पूजेयं प्रतिगृह्यताम् इति प्रार्थयन्ति । एतद्दिने महादानी बलिचक्रवर्ती वामनावतारिण: विष्णो: सकाशात् प्राप्तस्य वरस्य अनुगुणं भूलोकं द्रष्टुम् आगच्छति इति । अत: बलिम् उद्दिश्य तद्दिने यानि दानानि दीयन्ते तानि अक्षयफलदायकानि भवन्ति, नारायणस्य सन्तोषम् अपि जनयन्ति इति वदति भविष्योत्तरपुराणम् । एतद्दिने पार्वतीशिवौ द्यूतं कीडितवन्तौ । तत्र पार्वत्या जय: प्राप्त: इति वदति ब्रह्मपुराणम् । तस्य स्मरणार्थं तद्दिने द्यूतम् अपि क्रीडन्ति कुत्रचित् । तत्र य: जयं प्राप्नोति स: वर्षपूर्णं जयं प्राप्नोति इति विश्वास: । एतद्दिने एव श्रीकृष्ण: गोवर्धनपर्वतम् उन्नीय गोकुलस्य रक्षणं कृतवान् इति । अत: तस्य दिनस्य स्मरणार्थं गोपूजाम् आचरन्ति । तद्दिने गोवृषभेभ्य: विश्रान्तिं यच्छन्ति । गोवृषभान् स्नापयित्वा अलङ्कुर्वन्ति । तेषां पूजां कृत्वा नैवेद्यं समर्पयन्ति । गोवर्धनपर्वतस्य गोपालकृष्णस्य च पूजां कुर्वन्ति । पर्वतं गन्तुम् अशक्ता: तस्य विग्रहं, चित्रं वा पूजयन्ति । गोवर्धनपूजाम् अन्नकूट: इति वदन्ति । गोपालेभ्य: नैवेद्यरूपेण अन्नसन्तर्पणं व्यवस्थापयन्ति च एतद्दिने । अग्रिमं दिनम् अस्ति कार्त्तीकशुद्धद्वितीया । एतद्दिनं भ्रातृद्वितीया, यमद्वितीया, भगिनीद्वितीया इति अपि वदन्ति । एतद्दिने एव यमदेव: भगिन्या: यमुनादेव्या: गृहं गत्वा आतिथ्यं प्राप्तवान् इति । अत: पुरुषा: सर्वे यमाय यमुनादेव्यै च अर्घ्यं समर्प्य भगिनीनां गृहं गच्छन्ति भोजनार्थम् । भगिनीभ्य: उपायनानि दत्त्वा ता: सन्तोषयन्ति च । मार्कण्डेयादीनां चिरञ्चीवीणां स्तोत्रं कुर्वन्ति । तद्दिने विशेषतया यमुनानद्यां स्नात्वा तां पूजयन्ति । एतत् दिनं दीपावलीपर्वण: अन्तिमं दिनम् । एवं 5 दिनानि आचरन्ति दीपावलीपर्व । रामायणे मेघनाद: यथा शान्त: तद्वत् एतत् पर्वावसरे मेघ: शान्त: जात: भवति । रामायणे दशमुखरावण: यथा दग्ध: भवति तथा अस्मिन् पर्वणि दशामुखं दहति । रामायणे राम: यथा रमते तद्वत् अस्मिन् पर्वणि सर्वे जना: रमन्ते । एवं रामायणमिव रमणीयं दीपावलीपर्व अस्माकं पापानि नाशयतु इति वदति अयं श्लोकः ।
{ "source": "wikipedia" }
एषः पूगः भारते अपि वर्धमानः कश्चन वृक्षविशेषः । तस्य वृक्षस्य फलम् एव पूगफलम् इति उच्यते । एतत् पूगफलम् अपि सस्यजन्यः आहारपदार्थः । एतत् पूगफलम् आङ्ग्लभाषायां इति उच्यते । अस्य सस्यशास्त्रीयं नाम अस्ति इति । एतत् पूगफलं किञ्चित् वाणिज्यफलोदयः । एतत् पूगफलं नागल्लीपर्णेन सह सेव्यते । पूगफलं, नागवल्लीपत्रं, सुधां च योजयित्वा यत् निर्मीयते तत् "ताम्बूलम्" इति उच्यते । अस्य पूगस्य मूलं मलेष्यादेशः । इदानीं प्रायः जगति सर्वत्र पूगवृक्षस्य वर्धनं, पूगफलस्य उपयोगः च प्रचलति । पूगवर्धनं, विक्रयणं, संस्करणादिकम् इदानीं महान् वाण्ज्योद्यमरूपेण वर्धितम् अस्ति । केषुचित् प्रदेशेषु पूगवर्धनम् एव जीवनाधारः उद्योगः कृषिः चापि ।
{ "source": "wikipedia" }
झालावाड राजस्थानराज्ये स्थितस्य झालावाडमण्डलस्य केन्द्रम् अस्ति ।
{ "source": "wikipedia" }
विश्वस्य बृहत्तमं सङ्घटनम् अस्ति राष्ट्रियस्वयंसेवकसङ्घः । सङ्घस्य कार्यम् आभारते मण्डलस्तर पर्यन्तं अस्ति । सङ्घे राष्ट्रकार्यं कुर्वन्तः बहवः प्रचारकाः, विस्तारकाः स्थानिककार्यकर्तारस्सन्ति । राष्ट्रस्य उपरि यदा-यदा कष्टम् आगतं तदा-तदा तत्र सङ्घेन सेवाकार्याणि कृतानि । सङ्घः नाम किञ्चन व्यक्तिवादिसङ्घटनं न, ध्येयवादिसङ्घटनम् अस्त्येतत् । राष्ट्रियस्वयंसेवकसङ्घः विचारमात्रं नास्ति, संस्थामात्रम् अपि नास्तिराष्ट्रियस्वयंसेवकसङ्घस्तु एका जीवनपद्धतिः अस्ति । सङ्घे सर्वे समानाः भवन्ति सङ्घे अधिकारिणः अपि भवन्ति किन्तु व्यवस्था द्रष्टया । सङ्घे जातिभेदः नास्ति । सङ्घः कुटुम्बम् अस्ति अतः सङ्घे गुणानां चर्चा सामुहिकम् ,दोषाणां चर्चा वैयेक्तिगतं भवति । सरलं जीवनं सङ्घस्य विशिष्टं लक्षणम् अस्ति । इदानीं सङ्घस्य सर्वत्र स्वीकारः अस्ति । राष्ट्रियस्वयंसेवकसङ्घस्य स्वयंसेवकः राष्ट्रियस्वयंसेवकसङ्घस्यआधारः अस्ति अतः प्रथमतः एव स्वयंसेवकस्य योग्य संस्काराः भवन्तु इति सङ्घस्य आग्रहः भवति । व्यक्ति निर्माणेन राष्ट्र निर्माणम् इति सङ्घस्य लक्ष्यम् अस्ति भारतस्य परमवैभवं सङ्घस्य अन्तिमं लक्ष्यम् अस्ति । सङ्घस्य स्थापना 1925तमे वर्षे नागपुरे डॉ.केशव बलिराम हेडगेवारद्वारा जाता । डॉ.केशव बलिराम हेडगेवारजी बाल्यकालात् एव राष्ट्रभक्तः आसीत् । तदानीङ्काले भारतं पराधिनम् आसीत्, भारतीयाः सङ्घटिताः न आसन् । तदानीङ्काले भारते स्वतन्त्रतार्थं रीतिद्वयम् आसीत् - 1) काङ्ग्रेसदलः2)क्रान्तिकारिणां दलः, इत्युक्ते हिंसकदलः - अहिंसकदलः । डॉ.हेडगेवारजी उभयत्र कार्यम् अकरोत् । सः यदा चिकित्सकपदवीं पठितुं कलकत्तानगरं गतवान् तदा क्रान्तिकारिणां सम्पर्के आगतः । क्रान्तिकारिणाम् एका संस्था " अनुशीलन-समिति " आसीत् । तस्यां युवा केशवः सदस्यः जातः । केशवः तत्र शिक्षाद्वयं प्राप्तवान्, चिकित्सायाः स्वतन्त्रतायाः च । केशवःझटिति एव अनुभूतवान् यत् हिंसकआन्दोलनेन किमपि न भविष्यति । अतः ततः निर्गतः । केशवः चिकित्सकपदवीं प्राप्य नागपुरं प्रत्यागतः । डॉ.हेडगेवारजी धनार्जनविषये विवाहविषये वा चिन्तनम् अकृत्वा राष्ट्रकार्ये एव संलग्नः अभवत् । 1914तमे वर्षे लोकमान्यतिलकस्य आह्वाहनेन डॉ.हेडगेवारजी काङ्ग्रेसदले आगतः । काङ्ग्रेसदलस्य कार्यं कुर्वन् डॉ.हेडगेवारजी कारावासम् अपि प्राप्तवान् । डॉ.हेडगेवारजी काङ्ग्रेसदलस्य हिन्दु- मुस्लिम एक्ताविषये चिन्तनात् दुःखी आसीत् । सः वदति स्म यत् भारते हिन्दु, पारसी ,यहुदि ,मुस्लिम इत्यादयः सर्वे सन्ति, तर्हि हिन्दु - मुस्लिम एक्ताविषये एव किमर्थं चिन्तनम् ? 1918तमे वर्षेमहायुद्धः समाप्तः । तुर्किदेशः पराजितः । कमालपाशा राष्ट्रप्रमुखः जातः । सः खलिफापदं निष्काषितवान् । तदा मुस्लिमजनान् आकर्षयितुं गान्धिः आन्दोलनं कृतवान् । आन्दोलनं खलिफात नाम्ना प्रसिद्धः आसीत् । आन्दोलनम् असफलं जातं यतोहि स्वयं तुर्किजनाः खलिफापदं न इच्छन्ति स्म । किन्तु एतेन आन्दोलनेन भारते हिन्दु - मुस्लिम मध्ये वैरभावः वर्धितः । एतत् कारणात् डॉ.हेडगेवारजी काङ्ग्रेसदलं त्यक्तवान् । डॉ.हेडगेवारजी इदानींभारतस्य पराधिनतायाः विषये मूलतः चिन्तनम् आरब्धवान् । प्राचीनस्य भारतीयराष्ट्रस्य पराभवः किमर्थं जातः? एवञ्च कथम् एतत् राष्ट्रं बलवत् सङ्घटितं च भवेत् ? इत्यन्योः प्रश्नयोः समाधानं कश्चित् स्वप्नदृष्टवत् सः आजीवनम् अन्विष्यन् आसीत् । सः ज्ञातवान् यत् भारतीयाः सङ्घटिताः न सन्ति अतः पराधिनाः सन्ति । अतः राष्ट्रहिताय सङ्घटननिर्माणं कुर्मः । इदं कार्यम् ईश्वरीयं कार्यम् ।" राष्ट्राय जीवदानं सरलं किन्तु राष्ट्राय एव जीवनं कठिनम् " । वयं कठिनं कार्यं कुर्मः । एतेन विचारेण 1925तमे वर्षे विजयादशम्याः दिने गोष्ठिद्वारा सङ्घस्य आरम्भः जातः । गोष्ठ्याम् उपस्थितेषु प्रमुखाः आसन् भाऊजीकावरे, अण्णासोहोनी, विश्वनाथकेलकर .बालाडीहुद्दार, बापूराभेदी च । सङ्घस्य स्थापनां तु नागपुरस्य निर्जनायां भूम्यां " मोहितेवाड " इति स्थाने जाता किन्तु अधुना सङ्घः आभारते अस्ति । राष्ट्रियस्वयंसेवकसङ्घस्य नाम्नि त्रयः शब्दाः वर्तन्ते । 1) राष्ट्रिय 2)स्वयंसेवकः 3)राष्ट्रियस्वयंसेवकसङ्घः । 1) वयं वदामः यत् कार्यं करणीम्, किन्तु कस्य कृते ? उत्तरम् आगच्छति राष्ट्रार्थम् । को नाम राष्ट्रः ? केवलभूभागः ? केवलजनानां समुहः वा? न, राष्ट्रः इत्युक्ते समान इतिहासः येषाम् अस्ति, येषां कृते समानपरिमाणाः सन्ति तादृशानां समुहः । ये राष्ट्रं स्वमातृभूमिं गण्यते तादृशानां राष्ट्रियानां समुहः एव राष्ट्रः । 2)स्वयंसेवकः धनपेक्षा विना एव समाजकार्यं करोति । वयं मातुः सेवां कृत्वा धनं याचयामः वा ? न, तर्हि मातृभूम्याः कार्यार्थम् अपि धनं नावश्यकम्। स्वयंसेवकः इत्युक्ते नेतुः कृते व्यवस्था कर्ता,जयघोषकर्ता वा न, डॉक्टरजी वदति स्म स्वयंसेवकः अर्थात् राष्ट्रभक्तः जनः । राष्ट्रियस्वयंसेवकसङ्घस्य पूजनीयद्वितीयः सरसङ्घचालकः श्रीगुरुजी आत्मानं स्वयंसेवकरुपेण ????????? । 3)सङ्घः अर्थात् सङ्ग्रहणमात्रं न । संस्कारयुक्तानां जनानां सङ्ग्रहणम् । शाखायाम् आज्ञा भवति " एकशः सम्पत् " तदा जातिभेदं विना सर्वे एकपङ्कत्यां तिष्ठन्ति । सङ्घस्य अर्थः अस्ति सामाजिकानां राष्ट्रियानां सङ्ग्रहणम् ।राष्ट्रियस्वयंसेवकसङ्घस्य नामद्वारा एव सङ्घस्य उदेश्यः स्पष्टः भवति । राष्ट्रार्थं सामाजिकानां समुहः राष्ट्रियस्वयंसेवकसङ्घः । राष्ट्रियस्वयंसेवकसङ्घस्य बहवः कार्यक्रमाः सन्ति । तेषां विभागत्रयम् अस्ति- 1) नित्यकार्यक्रमाः सङ्घस्य नित्यकार्यक्रमः शाखा अस्ति । शाखायां ये कार्यक्रमाः भवन्ति ते नित्यकार्यक्रमाः ।ते यथा सूर्यनमस्काराः, निःयुद्धः, दण्डयुद्धः इत्यादयः । पुनः ये विविधाः वर्गाः भवन्ति ते अपि नित्यकार्यक्रमाः। यथा दीपावलिवर्गः, सङ्घशिक्षावर्गाः । एते कार्यक्रमाः करणियाः एव । 2) नैमितिककार्यक्रमाः सङ्घकार्यवर्धनार्थं विविधाः 3) उत्सवाः सङ्घस्य केचन पारिभाषिकशब्दाः सन्ति, यथा सरसङ्घचालकः - सङ्घस्य मार्गदर्शकः । सरकार्यवाहः - राष्ट्रियस्वयंसेवकसङ्घस्य निर्वाचितः सर्वोच्चः पदाधिकारी । सङ्धचालकः - स्थानीयकार्यस्य ,स्थानीयकार्यकतृणां च पालकः । मुख्यशिक्षकः - नित्यशाखायाः कार्यक्रमाणां सञ्चालकः । कार्यवाहः - शाखा‌क्षेत्रस्य प्रमुखः । गटनायकः - शाखा‌क्षेत्रस्य एकस्य लघुभौगोलिकभागस्य प्रमुखः । प्रचारकः - साकल्येन सङ्घकार्याय समर्पितः अवैतनिकः अविवाहितः कार्यकर्ता । चन्दनम - सपीतिः । सङ्घशिक्षावर्गः - सङ्घस्य कार्यपद्धतेः पाठनस्य क्रमबद्धा वर्षत्रयीया प्रशिक्षण योजना । केशव बलिराम हेडगेवारजी माधव सदाशिवराव गोलवलकरजी मधुकर दत्तात्रेय देवरसजी कुपाहल्ली सीतारमैया सुदर्शनजी मोहनरावभागवतजी रा.स्व सङ्घस्य प्रमुखः कार्यक्रमः शाखा । रा.स्व.सं तावत् शाखाद्वारा चलति । शाखा प्रतिदिनं घण्टां यावत् सार्वजनिकेषु स्थानेषु चलति । प्रायः राष्ट्रे अधुना 60,000 शाखाः सन्ति । रा.स्व.सङ्घस्य शाखासु स्वयं सेवकानां व्यक्तित्वनिर्माणस्य विकसनस्य दृष्ट्या बहूनि कार्याणि आयोज्यन्ते । देहस्य दृढतासम्पादनाय योगः तथा व्यायामः अपि भवति । प्रतिदिनं क्रीडा अपि भवति । नागरिकज्ञानं, समाजसेवा, समुदायजीवनं, देशभक्तिः इत्यादयः गुणाः अत्र कार्यक्षेत्रे योजिताः सन्ति । स्वयं सेवकानां प्रथमचिकित्साविषये आपत्काले जनानां रक्षणं, पुनर्वसतिः इत्यादीनां कार्याणां विषये प्रशिक्षणं दीयते अत्र । शाखाः यत्र चलन्ति ताद्शग्रामेषु अथवा प्रदेशेषु स्वच्छताकार्येषु अभिवृद्धिकार्येषु प्रवृत्ताः भवितुं सङ्घः स्वयंसेवकान् प्रेरयति । सङ्घस्य प्रार्थनायां त्रयः श्लोकाः सन्ति । प्रथमश्लोकस्य वृत्तं भुजङ्गप्रयात, अन्यद्वयस्य मेघनिर्घोष अस्ति । प्रार्थनायां त्रयोदशपंक्तयः सन्ति । द्वादशपंक्तयः संस्कृते सन्ति, अन्तिमा हिन्दिभाषायाम् अस्ति । 1940तमे वर्षे अस्याः संस्कृतप्रार्थनायाः आरम्भः जातः । तस्मात् पूर्वं प्रार्थना मराठि - हिन्दि भाषयोः आसीत्, किन्तु कार्यवर्धनान्तरं प्रार्थनायाः भाषा परिवर्तनीया इति एका गोष्ठि जाता । तस्यां गोष्ठ्याम् आद्य सरसङ्घचालकः डॉ.हेडगेवारजी, श्रीगुरजी, श्री अप्पाजी ,श्री बाबासाहेबजी, श्रीबाळासाहेबजी इत्यादयः गणमान्याः उपस्थिताः आसन् । प्रार्थनायाः संस्कृत रुपातरं श्री नरहरनारायणभिडे द्वारा 1939तमे वर्षे फरवरीमासे जातम् । एतस्याः प्रथमवारं गानं 1940तमस्य वर्षस्य पुणे - शिक्षावर्गे अभवत् । श्री यादवरावजोषी स्वरं दत्तवान्, सः एव प्रथमं प्रार्थनायाः गानं कृतवान् । 1. सुरुचि प्रकाशन ; देशबन्धु गुप्ता मार्ग झण्डेवाला, नई दिल्ली -55 2. लोकहित प्रकाशन संस्कृति भवन ; राजेन्द्र नगर, लखनऊ -4 3. राष्ट्रोत्थान साहित्य केशव शिल्प ; केम्पगौड़ा नगर, बंगलौर -19 4. भारतीय विचार साधना 5. ज्ञान गङ्गा प्रकाशन ; भारती भवन, बी-15, न्यू कालोनी, जयपुर -302001 6. अर्चना प्रकाशन ; एच.आई.जी.-18, शिवाजी नगर, भोपाल -462016 7. साधना पुस्तक प्रकाशन ; राम निवास ; बलिया काका मार्ग,जूनाढोर बाजार के सामने, कांकरिया, अहमदाबाद -380028 8. सातवलेकर स्वाध्याय ; पो - किलापारडीमण्डल जिला-वलसाड, गुजरात -396125 9. साहित्य निकेतन ; 3-4/852, बरकतपुरा, हैदराबाद -500027 10. स्वस्तिश्री प्रकाशन ; 44/9, नवसहयाद्री सोसाइटी, नवसहयाद्री पोस्टास मोर पुणे -411052 11. जागृति प्रकाशन ; एफ. 109, सेक्टर-27, नोएडा उ.प्र.201301 12. सूर्य भारती प्रकाशन ; 2596, नई सड़क, दिल्ली -110006 विशेष
{ "source": "wikipedia" }
अयं भगवद्गीतायाः एकादशोऽध्यायस्य विश्वरूपदर्शनयोगस्य एकचत्वारिंशत्तमः श्लोकः । सखा इति मत्वा प्रसभं यत् उक्तं हे कृष्ण हे यादव हे सख इति अजानता महिमानं तव इदं मया प्रमादात् प्रणयेन वा अपि ॥ 41 ॥ अग्रिमश्लोकः द्रष्टव्यः । अग्रिमश्लोकः द्रष्टव्यः । अग्रिमश्लोकः द्रष्टव्यः ।
{ "source": "wikipedia" }
लातूरमण्डलं महाराष्ट्रराज्ये स्थितं मण्डलम् । अस्य मण्डलस्य केन्द्रमस्ति लातूर इत्येतन्नगरम् । भूकम्पग्रस्तप्रदेशः एवं कुप्रसिद्धिः जाता अस्य मण्डलस्य ।ऐतिहासिकदृष्ट्याऽपि इदं मण्डलं समृद्धम् । मराठावाडाविभागे अत्रैव शिक्षणसुविधानां प्राचुर्यं दृश्यते । सहकारिक्षेत्रस्य विकासः अपि अत्र जातः । व्यापारिकेन्द्रत्वेन अपि लातूरनगरस्य विस्तारः जातः । कर्णाटकराज्यम् अस्य मण्डलस्य पूर्वदिशि एव अस्ति अतः मण्डलेऽस्मिन् कन्नडभाषया सह तत्प्रदेशसंस्कृतेः अपि प्रभावः दृश्यते । महाराष्ट्रराज्यस्य प्रायः सम्पूर्णप्रदेशः पूर्वतनदण्डकारण्यम् आसीत् इति इतिहासकाराणाम् अभिप्रायः । अस्मिन् प्रदेशे सम्राट्-अशोकस्य आधिपत्यम् आसीत् । अनन्तरं सातवाहन-आधिपत्ये एषः प्रदेशः अतीव सम्पन्नः आसीत् इति कथ्यते । शक-चालुक्य-देवगिरिययादव-बहमनीवंशीयानां राज्ञाम् आधिपत्यम् अत्रासीत् । अनन्तरं निजाम-आधिपत्ये हैदराबाद-संस्थाने अयं प्रदेशः समाविष्टः । 1960 तमे वर्षे यदा महाराष्ट्रराज्यस्य स्थापना कृता तदा लातूरपरिसरः उस्मानाबादमण्डले समाविष्टः अभवत् । 1999 तमे वर्षे प्रशासनसौकर्यार्थं लातूर इति विभिन्नं मण्डलं कृतं सर्वकारेण । लातूरमण्डलस्य विस्तारः 7,157 चतुरस्रकिलोमीटर्मितः अस्ति । अस्य मण्डलस्य पूर्वदिशि कर्णाटकराज्यं, पश्चिमदिशि बीडमण्डलम्, उत्तरदिशि नान्देडमण्डलं, परभणीमण्डलं च, दक्षिणदिशि उस्मानाबादमण्डलम् अस्ति । अस्मिन् मण्डले 802.4 मिल्लीमीटर्मितः वार्षिकवृष्टिपातः भवति । मण्डलेऽस्मिन् माञ्जरा, तेरणा, मन्याड, तावरजा, धरणी च प्रमुखनद्यः प्रवहन्ति । अस्मिन् मण्डले उपजीविकारूपेण प्रमुखत्वेन कृषिः जनैः क्रियते । आमहाराष्ट्रं यथा 'खरीप', 'रब्बी' इति द्विप्रकारका सस्योत्पादनपद्धतिः अस्ति, तथैव अत्रापि । यवनालः अस्य मण्डलस्य प्रमुखकृष्युत्पादनम् अस्ति । यवनालस्य उत्पादनम् आसंवत्सरं प्रचलति । तथा 'खरीप'-ऋतौ कार्पासः, मुद्गः, 'तूर', तण्डुलः, कलायः च सस्योत्पादनानि सन्ति । रब्बी-ऋतौ गोधूमः, चणकः, कुसुम्भं, शमा इत्यादीनि सस्योत्पादनानि उत्पाद्यन्ते । लातूरमण्डलस्य जनसङ्ख्या 24,55,543 अस्ति । अत्र 52% पुरुषाः 48% महिलाः च सन्ति । अस्मिन् मण्डले प्रतिचतुरस्रकिलोमीटर् 343 जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् 343 जनाः । 2001-2011 दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः 22.31% आसीत् । अत्र पुं-स्त्री अनुपातः 1000-935 अस्ति । अत्र साक्षरता 79.03% अस्ति । अस्मिन् मण्डले नव उपमण्डलानि सन्ति । तानि- 30 सप्टेम्बर् 1993 दिनाङ्के लातूरमण्डले भूकम्पः अभवत् । 'रिक्टर् स्केल' अनुसारं 6.3 अस्य कम्पस्य प्रमाणमासीत् परम् अत्र प्रायः मृतानां सङ्ख्या 30,000 आसीत् । एवं कथ्यते यत् अत्र स्थापितानां गृहाणां स्थापत्यं सम्यक् नासीत्, यतो हि भूकम्पस्य कम्पनान् सोढुं तानि न अशक्नुवन् । अतः एतावती हानिः जाता । एतस्य परिणामाः लातूर, बीड, उस्मानाबाद इत्येतेषु मण्डलेषु अदृश्यन्त । सम्पूर्णे मराठवाडाविभागे अस्य भूकम्पस्य परिणामाः अनुभूताः । अस्मिन् मण्डले बहूनि प्रसिद्धानि वीक्षणीयस्थलानि सन्ति । तानि -
{ "source": "wikipedia" }
भववद्गीतायाः पञ्चमः अध्यायः वर्तते । 1) संन्यासं कर्मणां कृष्ण... 2) संन्यासः कर्मयोगश्च... 3) ज्ञेयः स नित्यसंन्यासी... 4) साङ्ख्ययोगौ पृथग्बालाः... 5) यत्साङ्ख्यैः प्राप्यते स्थानं... 6) संन्यासस्तु महाबाहो... 7) योगयुक्तो विशुद्धात्मा... 8) नैव किञ्चित्करोमीति... 9) प्रलपन्विसृजन्गृह्णन्... 10) ब्रह्मण्याधाय कर्माणि... 11) कायेन मनसा बुद्ध्या... 12) युक्तः कर्मफलं त्यक्त्वा... 13) सर्वकर्माणि मनसा... 14) न कर्तृत्वं न कर्माणि... 15) नादत्ते कस्यचित्पापं... 16) ज्ञानेन तु तदज्ञानं... 17) तद्बुद्धयस्तदात्मानः 18) विद्याविनयसम्पन्ने... 19) इहैव तैर्जितः सर्गो... 20) न प्रहृष्येत्प्रियं प्राप्य... 21) बाह्यस्पर्शेष्वसक्तात्मा... 22) ये हि संस्पर्शजा भोगाः... 23) शक्नोतीहैव यः सोढुं... 24) योऽन्तःसुखोऽन्तरारामः... 25) लभन्ते ब्रह्मनिर्वाणम्... 26) कामक्रोधवियुक्तानां... 27) स्पर्शान्कृत्वा बहिर्बाह्यान्... 28) यतेन्द्रियमनोबुद्धिः... 29) भोक्तारं यज्ञतपसां... 1) संन्यासं कर्मणां कृष्ण...2) संन्यासः कर्मयोगश्च...3) ज्ञेयः स नित्यसंन्यासी...4) साङ्ख्ययोगौ पृथग्बालाः...5) यत्साङ्ख्यैः प्राप्यते स्थानं...6) संन्यासस्तु महाबाहो...7) योगयुक्तो विशुद्धात्मा...8) नैव किञ्चित्करोमीति...9) प्रलपन्विसृजन्गृह्णन्...10) ब्रह्मण्याधाय कर्माणि...11) कायेन मनसा बुद्ध्या...12) युक्तः कर्मफलं त्यक्त्वा...13) सर्वकर्माणि मनसा...14) न कर्तृत्वं न कर्माणि...15) नादत्ते कस्यचित्पापं...16) ज्ञानेन तु तदज्ञानं... 17) तद्बुद्धयस्तदात्मानः18) विद्याविनयसम्पन्ने...19) इहैव तैर्जितः सर्गो...20) न प्रहृष्येत्प्रियं प्राप्य...21) बाह्यस्पर्शेष्वसक्तात्मा...22) ये हि संस्पर्शजा भोगाः...23) शक्नोतीहैव यः सोढुं...24) योऽन्तःसुखोऽन्तरारामः...25) लभन्ते ब्रह्मनिर्वाणम्...26) कामक्रोधवियुक्तानां...27) स्पर्शान्कृत्वा बहिर्बाह्यान्...28) यतेन्द्रियमनोबुद्धिः...29) भोक्तारं यज्ञतपसां...
{ "source": "wikipedia" }
सातोड्डीजलपातः कर्णाटकस्य उत्तरकन्नडमण्डलस्य यल्लापुरौपमण्डले सातोड्डि इत्येतस्य ग्रामस्य समीपे काननमध्ये अस्ति । अस्य दब्बेसालुजलपातः इत्यपि कथयन्ति । बेङ्गलूरुतः 450 कि.मी. दूरे हुब्बळ्ळितः 60 कि.मी. दूरे अस्ति यल्लापुरपत्तनम् । अत्र कालीनदी 300 पादपरिमितात् औन्नत्यात् पतति । कर्णाटकस्य सर्वप्रमुखस्थलेभ्यः यल्लापुरपर्यन्तं लोकयानेन गन्तुं शक्यते । यल्लापुरतः भाटकयानानि अवलम्ब्य जलपातपर्यन्तं 15 कि.मी.यावत् गन्तव्यं भवति । यल्लापुरपत्तने वासभोजनादिव्यवस्थाः सन्ति एव । राजधानीतः रेल्-यानेन गन्तुम् इच्छति चेत् हुब्बळ्ळि पर्यन्तं गत्वा ततः बस् यानेन यल्लापुरं प्राप्तुं शक्यते । समीपे विद्यमानानि अन्यानि दर्शनीयस्थानानि नाम… कवडिकेरे इति विशालं सरः, जेनुकल् गुड्ड, पर्वतशिखरप्रदेशः यतः अस्तमानः सूर्यः बहुरमणीयतया दृश्यते, मागोडुजलपातः, शिरसिप्रदेशस्य मारिकाम्बा मन्दिरम्, बनवासीक्षेत्रम्, उञ्चळ्ळिजलपातः, दाण्डेलीप्रदेशस्य अभयारण्यम् इत्यादीनि सन्ति । निसर्गधाम इति रेसोर्ट् मध्ये सामान्यसुखव्यवस्था वासाय उपलभ्यते । अथवा बनान-कौण्टि इति स्टार्-रेसोर्ट् मध्ये अतिसुखव्यवस्थायां वासदिव्यवस्थां प्राप्तुं शक्नुवन्ति । उभावपि काननमध्ये रमणीये प्रदेशे स्तः ।
{ "source": "wikipedia" }
बर्धमान् पश्चिमबङ्गराज्ये स्थितमेकं जनपदम् । अस्य मण्डलस्य केन्द्रं बर्धमान्नगरम्। स्क्रिप्ट त्रुटि: " " ऐसा कोई मॉड्यूल नहीं है। बर्धमानमण्डलस्य भित्तिः मूलतः कृषिः । मण्डलमिदं पश्चिमबङ्गराज्यस्य शस्यभण्डारम् इति प्रसिद्धम् अस्ति । बर्धमानमण्डलस्य राणिगंज अङ्गार-खनिः तथा आसानसोल अङ्गार-खनिः भारतेप्रसिद्धः । बर्धमान इति नामकरणप्रसङ्गे विविधमतानि प्रचलितानि सन्ति । प्रथममतानुसारं 24तमजैनतीर्थङ्करस्य वर्धमानस्य नामानुसृत्यैव मण्डलस्य नाम आगतम् । अन्यमतानुसारं भारते आर्यीकरणसमये अस्य जनपदस्य वर्धिष्णुता एव नामकरणप्राप्तेः कारणम् । गाङ्गेय-उपत्यकायाम् आर्यसभ्यतायाः विकाससमये उन्नतेः प्रतीकरूपेण प्रान्तोऽयं विख्यातः आसीत् । 'गलसि'-आरक्षकालयसंलग्नः "मल्लसरुल्" इति ग्रामे प्राप्ते षष्ठशतकस्य ताम्रपत्रशासने अस्य मण्डलस्य नाम प्रप्रथमवारम् अलभत । बांकुडा • बर्धमान • बीरभूम • पूर्वमेदिनीपुर • हुगलि • पुरुलिया •पश्चिममेदिनीपुर कोचबिहार • दार्जिलिङ • जलपाइगुडि • मालदह • उत्तरदिनाजपुर • दक्षिणदिनाजपुर हावडा • मुर्शिदाबाद • नदिया • उत्तर 24 परगणा • दक्षिण 24 परगणा
{ "source": "wikipedia" }
12 जुलाई-दिनाङ्कः ग्रेगोरीयन-पञ्चाङ्गानुसारं वर्षस्य एकशताधिकत्रयोनवतितमं दिनम् । लिप्-वर्षानुगुणम् एकशताधिकचतुर्नवतितमं दिनम् एतत् । एतस्मात् दिनात् वर्षान्ताय 172 दिनानि अवशिष्टानि ।
{ "source": "wikipedia" }
भारतस्य कालगणनानुगुणं संवत्सरस्य 12मासेषु अयं मासः अन्तिमः । नववर्षारम्भस्य चैत्रमासात् पूर्वं माघमासोत्तरम् अयं मासः आयाति । चैत्रमासे प्रकृतिसौन्दर्यपरिवर्तनार्थं सौन्दर्यं वर्धयितुम् अयं मासः पूरकः अस्ति । समग्रे देशे आचर्यमानः होलिकोत्सवः अस्मिन् एव मासे आयाति ।
{ "source": "wikipedia" }
प्रसिध्दार्थपदवत्त्वं प्रसादः । यत्र पदानि झटित्यर्थसमर्पकानि भवन्ति तत्र प्रसादो गुणो भवति । वामनस्तु बन्धशैथिल्यं प्रसादः इति स चौजोगुणमिश्रितो भवेदिति च व्याचख्यौ । यथा – ‎
{ "source": "wikipedia" }
919 तमः वर्षः ग्रेगोरी-कालगणनायाम् एकः साधारण-वर्षः आसीत्। • 2 • 3 • 4 • 5 • 6 • 7 • 8 • 9 • 10 • 11 • 12 • 13 • 14 • 15 • 16 • 17 • 18 • 19 • 20 • 21 • 22 • 23 • 24 • 25 • 26 • 27 • 28 • 29 • 30 • 31 • 32 • 33 • 34 • 35 • 36 • 37 • 38 • 39 • 40 • 41 • 42 • 43 • 44 • 45 • 46 • 47 • 48 • 49 • 50 • 51 • 52 • 53 • 54 • 55 • 56 • 57 • 58 • 59 • 60 • 61 • 62 • 63 • 64 • 65 • 66 • 67 • 68 • 69 • 70 • 71 • 72 • 73 • 74 • 75 • 76 • 77 • 78 • 79 • 80 • 81 • 82 • 83 • 84 • 85 • 86 • 87 • 88 • 89 • 90 • 91 • 92 • 93 • 94 • 95 • 96 • 97 • 98 • 99 • 100 • 101 • 102 • 103 • 104 • 105 • 106 • 107 • 108 • 109 • 110 • 111 • 112 • 113 • 114 • 115 • 116 • 117 • 118 • 119 • 120 • 121 • 122 • 123 • 124 • 125 • 126 • 127 • 128 • 129 • 130 • 131 • 132 • 133 • 134 • 135 • 137 • 138 • 139 • 140 • 141 • 142 • 143 • 144 • 145 • 146 • 147 • 148 • 149 • 150 • 151 • 152 • 153 • 154 • 155 • 156 • 157 • 158 • 159 • 160 • 161 • 162 • 163 • 164 • 165 • 166 • 167 • 168 • 169 • 170 • 171 • 172 • 173 • 174 • 175 • 176 • 177 • 178 • 179 • 180 • 181 • 182 • 183 • 184 • 185 • 186 • 187 • 188 • 189 • 190 • 191 • 192 • 193 • 194 • 195 • 196 • 197 • 198 • 199 • 200 • 201 • 202 • 203 • 204 • 205 • 206 • 207 • 208 • 209 • 210 • 211 • 212 • 213 • 214 • 215 • 216 • 217 • 218 • 219 • 220 • 221 • 222 • 223 • 224 • 225 • 226 • 227 • 228 • 229 • 230 • 231 • 232 • 233 • 234 • 235 • 236 • 237 • 238 • 239 • 240 • 241 • 242 • 243 • 244 • 245 • 246 • 247 • 248 • 249 • 250 • 251 • 252 • 253 • 254 • 255 • 256 • 257 • 258 • 259 • 260 • 261 • 262 • 263 • 264 • 265 • 266 • 267 • 268 • 269 • 270 • 271 • 272 • 273 • 274 • 275 • 276 • 277 • 278 • 279 • 280 • 281 • 282 • 283 • 284 • 285 • 286 • 287 • 288 • 289 • 290 • 291 • 292 • 293 • 294 • 295 • 296 • 297 • 298 • 299 • 300 • 301 • 302 • 303 • 304 • 305 • 306 • 307 • 308 • 309 • 310 • 311 • 312 • 313 • 314 • 315 • 316 • 317 • 318 • 319 • 320 • 321 • 322 • 323 • 324 • 325 • 326 • 327 • 328 • 329 • 330 • 331 • 332 • 333 • 334 • 335 • 336 • 337 • 338 • 339 • 340 • 341 • 342 • 343 • 344 • 345 • 346 • 347 • 348 • 349 • 350 • 351 • 352 • 353 • 354 • 355 • 356 • 357 • 358 • 359 • 360 • 361 • 362 • 363 • 364 • 365 • 366 • 367 • 368 • 369 • 370 • 371 • 372 • 373 • 374 • 375 • 376 • 377 • 378 • 379 • 380 • 381 • 382 • 383 • 384 • 385 • 386 • 387 • 388 • 389 • 390 • 391 • 392 • 393 • 394 • 395 • 396 • 397 • 398 • 399 • 400 • 401 • 402 • 403 • 404 • 405 • 406 • 407 • 408 • 409 • 410 • 411 • 412 • 413 • 414 • 415 • 416 • 417 • 418 • 419 • 420 • 421 • 422 • 423 • 424 • 425 • 426 • 427 • 428 • 429 • 430 • 431 • 432 • 433 • 434 • 435 • 436 • 437 • 438 • 439 • 440 • 441 • 442 • 443 • 444 • 445 • 446 • 447 • 448 • 449 • 450 • 451 • 452 • 453 • 454 • 455 • 456 • 457 • 458 • 459 • 460 • 461 • 462 • 463 • 464 • 465 • 466 • 467 • 468 • 469 • 470 • 471 • 472 • 473 • 474 • 475 • 476 • 477 • 478 • 479 • 480 • 481 • 482 • 483 • 484 • 485 • 486 • 487 • 488 • 489 • 490 • 491 • 492 • 493 • 494 • 495 • 496 • 497 • 498 • 499 • 500 • 501 • 502 • 503 • 504 • 505 • 506 • 507 • 508 • 509 • 510 • 511 • 512 • 513 • 514 • 515 • 516 • 517 • 518 • 519 • 520 • 521 • 522 • 523 • 524 • 525 • 526 • 527 • 528 • 529 • 530 • 531 • 532 • 533 • 534 • 535 • 536 • 537 • 538 • 539 • 540 • 541 • 542 • 543 • 544 • 545 • 546 • 547 • 548 • 549 • 550 • 551 • 552 • 553 • 554 • 555 • 556 • 557 • 558 • 559 • 560 • 561 • 562 • 563 • 564 • 565 • 566 • 567 • 568 • 569 • 570 • 571 • 572 • 573 • 574 • 575 • 576 • 577 • 578 • 579 • 580 • 581 • 582 • 583 • 584 • 585 • 586 • 587 • 588 • 589 • 590 • 591 • 592 • 593 • 594 • 595 • 596 • 597 • 598 • 599 • 600 • 601 • 602 • 603 • 604 • 605 • 606 • 607 • 608 • 609 • 610 • 611 • 612 • 613 • 614 • 615 • 616 • 617 • 618 • 619 • 620 • 621 • 622 • 623 • 624 • 625 • 626 • 627 • 628 • 629 • 630 • 631 • 632 • 633 • 634 • 635 • 636 • 637 • 638 • 639 • 640 • 641 • 642 • 643 • 644 • 645 • 646 • 647 • 648 • 649 • 650 • 651 • 652 • 653 • 654 • 655 • 656 • 657 • 658 • 659 • 660 • 661 • 662 • 663 • 664 • 665 • 666 • 667 • 668 • 669 • 670 • 671 • 672 • 673 • 674 • 675 • 676 • 677 • 678 • 679 • 680 • 681 • 682 • 683 • 684 • 685 • 686 • 687 • 688 • 689 • 690 • 691 • 692 • 693 • 694 • 695 • 696 • 697 • 698 • 699 • 700 • 701 • 702 • 703 • 704 • 705 • 706 • 707 • 708 • 709 • 710 • 711 • 712 • 713 • 714 • 715 • 716 • 717 • 718 • 719 • 720 • 721 • 722 • 723 • 724 • 725 • 726 • 727 • 728 • 729 • 730 • 731 • 732 • 733 • 734 • 735 • 736 • 737 • 738 • 739 • 740 • 741 • 742 • 743 • 744 • 745 • 746 • 747 • 748 • 749 • 750 • 751 • 752 • 753 • 754 • 755 • 756 • 757 • 758 • 759 • 760 • 761 • 762 • 763 • 764 • 765 • 766 • 767 • 768 • 769 • 770 • 771 • 772 • 773 • 774 • 775 • 776 • 777 • 778 • 779 • 780 • 781 • 782 • 783 • 784 • 785 • 786 • 787 • 788 • 789 • 790 • 791 • 792 • 793 • 794 • 795 • 796 • 797 • 798 • 799 • 800 • 801 • 802 • 803 • 804 • 805 • 806 • 807 • 808 • 809 • 810 • 811 • 812 • 813 • 814 • 815 • 816 • 817 • 818 • 819 • 820 • 821 • 822 • 823 • 824 • 825 • 826 • 827 • 828 • 829 • 830 • 831 • 832 • 833 • 834 • 835 • 836 • 837 • 838 • 839 • 840 • 841 • 842 • 843 • 844 • 845 • 846 • 847 • 848 • 849 • 850 • 851 • 852 • 853 • 854 • 855 • 856 • 857 • 858 • 859 • 860 • 861 • 862 • 863 • 864 • 865 • 866 • 867 • 868 • 869 • 870 • 871 • 872 • 873 • 874 • 875 • 876 • 877 • 878 • 879 • 880 • 881 • 882 • 883 • 884 • 885 • 886 • 887 • 888 • 889 • 890 • 891 • 892 • 893 • 894 • 895 • 896 • 897 • 898 • 899 • 900 • 901 • 902 • 903 • 904 • 905 • 906 • 907 • 908 • 909 • 910 • 911 • 912 • 913 • 914 • 915 • 916 • 917 • 918 • 919 • 920 • 921 • 922 • 923 • 924 • 925 • 926 • 927 • 928 • 929 • 930 • 931 • 932 • 933 • 934 • 935 • 936 • 937 • 938 • 939 • 940 • 941 • 942 • 943 • 944 • 945 • 946 • 947 • 948 • 949 • 950 • 951 • 952 • 953 • 954 • 955 • 956 • 957 • 958 • 959 • 960 • 961 • 962 • 963 • 964 • 965 • 966 • 967 • 968 • 969 • 970 • 971 • 972 • 973 • 974 • 975 • 976 • 977 • 978 • 979 • 980 • 981 • 982 • 983 • 984 • 985 • 986 • 987 • 988 • 989 • 990 • 991 • 992 • 993 • 994 • 995 • 996 • 997 • 998 • 999 • 1000 • 1001 • 1002 • 1003 • 1004 • 1005 • 1006 • 1007 • 1008 • 1009 • 1010 • 1011 • 1012 • 1013 • 1014 • 1015 • 1016 • 1017 • 1018 • 1019 • 1020 • 1021 • 1022 • 1023 • 1024 • 1025 • 1026 • 1027 • 1028 • 1029 • 1030 • 1031 • 1032 • 1033 • 1034 • 1035 • 1036 • 1037 • 1038 • 1039 • 1040 • 1041 • 1042 • 1043 • 1044 • 1045 • 1046 • 1047 • 1048 • 1049 • 1050 • 1051 • 1052 • 1053 • 1054 • 1055 • 1056 • 1057 • 1058 • 1059 • 1060 • 1061 • 1062 • 1063 • 1064 • 1065 • 1066 • 1067 • 1068 • 1069 • 1070 • 1071 • 1072 • 1073 • 1074 • 1075 • 1076 • 1077 • 1078 • 1079 • 1080 • 1081 • 1082 • 1083 • 1084 • 1085 • 1086 • 1087 • 1088 • 1089 • 1090 • 1091 • 1092 • 1093 • 1094 • 1095 • 1096 • 1097 • 1098 • 1099 • 1100 • 1101 • 1102 • 1103 • 1104 • 1105 • 1106 • 1107 • 1108 • 1109 • 1110 • 1111 • 1112 • 1113 • 1114 • 1115 • 1116 • 1117 • 1118 • 1119 • 1120 • 1121 • 1122 • 1123 • 1124 • 1125 • 1126 • 1127 • 1128 • 1129 • 1130 • 1131 • 1132 • 1133 • 1134 • 1135 • 1136 • 1137 • 1138 • 1139 • 1140 • 1141 • 1142 • 1143 • 1144 • 1145 • 1146 • 1147 • 1148 • 1149 • 1150 • 1151 • 1152 • 1153 • 1154 • 1155 • 1156 • 1157 • 1158 • 1159 • 1160 • 1161 • 1162 • 1163 • 1164 • 1165 • 1166 • 1167 • 1168 • 1169 • 1170 • 1171 • 1172 • 1173 • 1174 • 1175 • 1176 • 1177 • 1178 • 1179 • 1180 • 1181 • 1182 • 1183 • 1184 • 1185 • 1186 • 1187 • 1188 • 1189 • 1190 • 1191 • 1192 • 1193 • 1194 • 1195 • 1196 • 1197 • 1198 • 1199 • 1200 • 1201 • 1202 • 1203 • 1204 • 1205 • 1206 • 1207 • 1208 • 1209 • 1210 • 1211 • 1212 • 1213 • 1214 • 1215 • 1216 • 1217 • 1218 • 1219 • 1220 • 1221 • 1222 • 1223 • 1224 • 1225 • 1226 • 1227 • 1228 • 1229 • 1230 • 1231 • 1232 • 1233 • 1234 • 1235 • 1236 • 1237 • 1238 • 1239 • 1240 • 1241 • 1242 • 1243 • 1244 • 1245 • 1246 • 1247 • 1248 • 1249 • 1250 • 1251 • 1252 • 1253 • 1254 • 1255 • 1256 • 1257 • 1258 • 1259 • 1260 • 1261 • 1262 • 1263 • 1264 • 1265 • 1266 • 1267 • 1268 • 1269 • 1270 • 1271 • 1272 • 1273 • 1274 • 1275 • 1276 • 1277 • 1278 • 1279 • 1280 • 1281 • 1282 • 1283 • 1284 • 1285 • 1286 • 1287 • 1288 • 1289 • 1290 • 1291 • 1292 • 1293 • 1294 • 1295 • 1296 • 1297 • 1298 • 1299 • 1300 • 1301 • 1302 • 1303 • 1304 • 1305 • 1306 • 1307 • 1308 • 1309 • 1310 • 1311 • 1312 • 1313 • 1314 • 1315 • 1316 • 1317 • 1318 • 1319 • 1320 • 1321 • 1322 • 1323 • 1324 • 1325 • 1326 • 1327 • 1328 • 1329 • 1330 • 1331 • 1332 • 1333 • 1334 • 1335 • 1336 • 1337 • 1338 • 1339 • 1340 • 1341 • 1342 • 1343 • 1344 • 1345 • 1346 • 1347 • 1348 • 1349 • 1350 • 1351 • 1352 • 1353 • 1354 • 1355 • 1356 • 1357 • 1358 • 1359 • 1360 • 1361 • 1362 • 1363 • 1364 • 1365 • 1366 • 1367 • 1368 • 1369 • 1370 • 1371 • 1372 • 1373 • 1374 • 1375 • 1376 • 1377 • 1378 • 1379 • 1380 • 1381 • 1382 • 1383 • 1384 • 1385 • 1386 • 1387 • 1388 • 1389 • 1390 • 1391 • 1392 • 1393 • 1394 • 1395 • 1396 • 1397 • 1398 • 1399 • 1400 • 1401 • 1402 • 1403 • 1404 • 1405 • 1406 • 1407 • 1408 • 1409 • 1410 • 1411 • 1412 • 1413 • 1414 • 1415 • 1416 • 1417 • 1418 • 1419 • 1420 • 1421 • 1422 • 1423 • 1424 • 1425 • 1426 • 1427 • 1428 • 1429 • 1430 • 1431 • 1432 • 1433 • 1434 • 1435 • 1436 • 1437 • 1438 • 1439 • 1440 • 1441 • 1442 • 1443 • 1444 • 1445 • 1446 • 1447 • 1448 • 1449 • 1450 • 1451 • 1452 • 1453 • 1454 • 1455 • 1456 • 1457 • 1458 • 1459 • 1460 • 1461 • 1462 • 1463 • 1464 • 1465 • 1466 • 1467 • 1468 • 1469 • 1470 • 1471 • 1472 • 1473 • 1474 • 1475 • 1476 • 1477 • 1478 • 1479 • 1480 • 1481 • 1482 • 1483 • 1484 • 1485 • 1486 • 1487 • 1488 • 1489 • 1490 • 1491 • 1492 • 1493 • 1494 • 1495 • 1496 • 1497 • 1498 • 1499 • 1500 • 1501 • 1502 • 1503 • 1504 • 1505 • 1506 • 1507 • 1509 • 1510 • 1511 • 1512 • 1513 • 1514 • 1515 • 1516 • 1517 • 1518 • 1519 • 1520 • 1521 • 1522 • 1523 • 1524 • 1525 • 1526 • 1527 • 1528 • 1529 • 1530 • 1531 • 1532 • 1533 • 1534 • 1535 • 1536 • 1537 • 1538 • 1539 • 1540 • 1541 • 1542 • 1543 • 1544 • 1545 • 1546 • 1547 • 1548 • 1549 • 1550 • 1551 • 1552 • 1553 • 1554 • 1555 • 1556 • 1557 • 1558 • 1559 • 1560 • 1561 • 1562 • 1563 • 1564 • 1565 • 1566 • 1567 • 1568 • 1569 • 1570 • 1571 • 1572 • 1573 • 1574 • 1575 • 1576 • 1577 • 1578 • 1579 • 1580 • 1581 • 1582 • 1583 • 1584 • 1585 • 1586 • 1587 • 1588 • 1589 • 1590 • 1591 • 1592 • 1593 • 1594 • 1595 • 1596 • 1597 • 1598 • 1599 • 1600 • 1601 • 1602 • 1603 • 1604 • 1605 • 1606 • 1607 • 1608 • 1609 • 1610 • 1611 • 1612 • 1613 • 1614 • 1615 • 1616 • 1617 • 1618 • 1619 • 1620 • 1621 • 1622 • 1623 • 1624 • 1625 • 1626 • 1627 • 1628 • 1629 • 1630 • 1631 • 1632 • 1633 • 1634 • 1635 • 1636 • 1637 • 1638 • 1639 • 1640 • 1641 • 1642 • 1643 • 1644 • 1645 • 1646 • 1647 • 1648 • 1649 • 1650 • 1651 • 1652 • 1653 • 1654 • 1655 • 1656 • 1657 • 1658 • 1659 • 1660 • 1661 • 1662 • 1663 • 1664 • 1665 • 1666 • 1667 • 1668 • 1669 • 1670 • 1671 • 1672 • 1673 • 1674 • 1675 • 1676 • 1677 • 1678 • 1679 • 1680 • 1681 • 1682 • 1683 • 1684 • 1685 • 1686 • 1687 • 1688 • 1689 • 1690 • 1691 • 1692 • 1693 • 1694 • 1695 • 1696 • 1697 • 1698 • 1699 • 1700 • 1701 • 1702 • 1703 • 1704 • 1705 • 1706 • 1707 • 1708 • 1709 • 1710 • 1711 • 1712 • 1713 • 1714 • 1715 • 1716 • 1717 • 1718 • 1719 • 1720 • 1721 • 1722 • 1723 • 1724 • 1725 • 1726 • 1727 • 1728 • 1729 • 1730 • 1731 • 1732 • 1733 • 1734 • 1735 • 1736 • 1737 • 1738 • 1739 • 1740 • 1741 • 1742 • 1743 • 1744 • 1745 • 1746 • 1747 • 1748 • 1749 • 1750 • 1751 • 1752 • 1753 • 1754 • 1755 • 1756 • 1757 • 1758 • 1759 • 1760 • 1761 • 1762 • 1763 • 1764 • 1765 • 1766 • 1767 • 1768 • 1769 • 1770 • 1771 • 1772 • 1773 • 1774 • 1775 • 1776 • 1777 • 1778 • 1779 • 1780 • 1781 • 1782 • 1783 • 1784 • 1785 • 1786 • 1787 • 1788 • 1789 • 1790 • 1791 • 1792 • 1793 • 1794 • 1795 • 1796 • 1797 • 1798 • 1799 • 1800 • 1801 • 1802 • 1803 • 1804 • 1805 • 1806 • 1807 • 1808 • 1809 • 1810 • 1811 • 1812 • 1813 • 1814 • 1815 • 1816 • 1817 • 1818 • 1819 • 1820 • 1821 • 1822 • 1823 • 1824 • 1825 • 1826 • 1827 • 1828 • 1829 • 1830 • 1831 • 1832 • 1833 • 1834 • 1835 • 1836 • 1837 • 1838 • 1839 • 1840 • 1841 • 1842 • 2010 • 2011 • 2012
{ "source": "wikipedia" }
अयं भगवद्गीतायाः नवमोध्यायस्य राजविद्याराजगुह्ययोगस्य त्रिंशत्तमः श्लोकः । अपि चेत् सुदुराचारः भजते माम् अनन्यभाक् साधुः एव स मन्तव्यः सम्यक् अव्यवसितः हि सः ॥ 30 ॥ अपि चेत् सुदुराचारः अनन्यभाक् मां भजते सः साधुः एव मन्तव्यः । सः हि सम्यक् व्यवसितः । यदि कश्चित् दुराचारोऽपि एकाग्रचित्तः मां भजति तर्हि सः साधुरित्येव मे मतिः यतः स सम्यगेव निश्चयं कृतवान् ।
{ "source": "wikipedia" }
{ "source": "wikipedia" }
भारतस्य नदीषु अन्यतमा एषा । कर्णाटक्स्य कुन्दापुर-गङ्गोळ्ळिप्रदेशयोःप्रवह्य्य पश्चिमाभिमुखं गत्वा सिन्धुसागरं संमिलति ।एतस्याः उपनद्यः सौपर्णिका, वराही, चक्र, कुब्जा च ।
{ "source": "wikipedia" }
महाराष्ट्रे किञ्चन मण्डलम् अस्ति सातारामण्डलम् । अस्य मण्डलस्य केन्द्रम् अस्ति सातारानगरम्।
{ "source": "wikipedia" }
उत्तराखण्डराज्ये किञ्चन मण्डलम् अस्ति पौरीगढवालमण्डलम् । अस्य मण्डलस्य केन्द्रम् अस्ति पौरीनगरम् ।
{ "source": "wikipedia" }
कालिकोटमण्डलम् नेपालदेशस्य कर्णाली अञ्चले अवस्थितं एकं मण्डलं वर्तते ।
{ "source": "wikipedia" }
{ "source": "wikipedia" }
अरबी भाषा अस्ति।
{ "source": "wikipedia" }
नगाव-नगरम् नगाव् मण्डलस्य केन्द्रः अस्ति।
{ "source": "wikipedia" }
अयं भगवद्गीतायाः पञ्चमोध्यायस्य कर्मसंन्यासयोगस्य पञ्चमः श्लोकः । यत् साङ्ख्यैः प्राप्यते स्थानं तत् योगैः अपि गम्यते एकं साङ्ख्यं च योगं च यः पश्यति स पश्यति ॥ 4 ॥ यत् स्थानं साङ्ख्यैः प्राप्यते तत् योगैः अपि गम्यते । यः साङ्ख्यं च योगं च एकं पश्यति सः पश्यति । ज्ञानिभिः सन्न्यासिभिः यत् स्थानं प्राप्यते तदेव स्थानं कर्मयोगिभिः अपि प्राप्यते । यः ज्ञानयोगं कर्मयोगं च समानप्रयोजनं पश्यति सः एव सम्यक् पश्यति, नान्यः । एकस्यापि सम्यगनुष्ठानात्कथमुभयोः फलं विन्दत इत्युच्यते-यदिति। यत्साथ्यैर्ज्ञाननिष्ठैः फलमनभिसंधायानुतिष्ठन्ति ये ते योगिनस्तैरपि परमार्थज्ञानसंन्यासप्राप्तिद्वारेणगम्यत इत्यभिप्रायोऽत एकं सांख्यं योगं च यः पश्यति फलैकत्वात्स सम्यक्पश्यतीत्यर्थः ।।5।। 1) संन्यासं कर्मणां कृष्ण...2) संन्यासः कर्मयोगश्च...3) ज्ञेयः स नित्यसंन्यासी...4) साङ्ख्ययोगौ पृथग्बालाः...5) यत्साङ्ख्यैः प्राप्यते स्थानं...6) संन्यासस्तु महाबाहो...7) योगयुक्तो विशुद्धात्मा...8) नैव किञ्चित्करोमीति...9) प्रलपन्विसृजन्गृह्णन्...10) ब्रह्मण्याधाय कर्माणि...11) कायेन मनसा बुद्ध्या...12) युक्तः कर्मफलं त्यक्त्वा...13) सर्वकर्माणि मनसा...14) न कर्तृत्वं न कर्माणि...15) नादत्ते कस्यचित्पापं...16) ज्ञानेन तु तदज्ञानं... 17) तद्बुद्धयस्तदात्मानः18) विद्याविनयसम्पन्ने...19) इहैव तैर्जितः सर्गो...20) न प्रहृष्येत्प्रियं प्राप्य...21) बाह्यस्पर्शेष्वसक्तात्मा...22) ये हि संस्पर्शजा भोगाः...23) शक्नोतीहैव यः सोढुं...24) योऽन्तःसुखोऽन्तरारामः...25) लभन्ते ब्रह्मनिर्वाणम्...26) कामक्रोधवियुक्तानां...27) स्पर्शान्कृत्वा बहिर्बाह्यान्...28) यतेन्द्रियमनोबुद्धिः...29) भोक्तारं यज्ञतपसां...
{ "source": "wikipedia" }
1 अगस्त-दिनाङ्कः ग्रेगोरीयन-पञ्चाङ्गानुसारं वर्षस्य द्विशताधिकत्रयोदशं दिनम् । लिप्-वर्षानुगुणम् द्विशताधिकचतुर्दशं दिनम् एतत् । एतस्मात् दिनात् वर्षान्ताय 152 दिनानि अवशिष्टानि ।
{ "source": "wikipedia" }
भारते वर्धमानः कश्चन धान्यविशेषः मुद्गः । मुद्गः अपि सस्यजन्यः आहारपदार्थः । अयं मुद्गः आङ्ग्लभाषायां अथवा इति उच्यते । आहारपदार्थेषु सदापथ्याः भवन्ति केचन आहारपदार्थाः । तन्नाम सर्वदा सेवनार्थं योग्याः इति । तादृशेषु आहारपदार्थेषु “मुद्गः” अपि अन्यतमः । यद्यपि धान्यानि दालाः च वातवर्धकाः, शीतगुणयुक्ताः, मलप्रतिबन्धकाः, वातकराः च तथापि मुद्गः न तावान् वातवर्धकः, मलप्रतिबन्धकः वा । सूपश्रेष्ठः, रसोत्तमः, भुक्तिप्रदः, हयानन्दः, सुफलं, वाजिभोजनम् इत्यादीनि नामानि सन्ति मुद्गस्य । वर्णभेदम् अनुसृत्य मुद्गः पञ्चधा विभक्तः अस्ति । कृष्णमुद्गः, हरितमुद्गः, पीतमुद्गः, श्वेतमुद्गः, रक्तमुद्गः च इति । मुद्गेन सारं, क्वथितं, पायसं, सूपं, तण्डुलेन सह योजयित्वा दोसां, पौलिं, पोङ्गल्, पेसरट्टु, खिचडि, दालं च निर्मान्ति । कर्णाटके, तमिळुनाडुराज्ये च मार्गशीर्षमासे विष्णोः आराधनार्थं मुद्गेन एव “पोङ्गल्”नामकं खाद्यविशेषं निर्मान्ति । यद्यपि किञ्चित् प्रमाणेन कषायरुचियुक्तः तथापि मुद्गः मधुरः एव । पचनार्थं लघुः, शीतः च । नेत्रयोः हितकारकः । मूत्रसम्बद्धरोगेषु, कीटबाधासु पथ्यः । ज्वरस्य अपि हितकरः मुद्गः । रक्तमुद्गः पचनार्थम् अत्यन्तं लघुः । कृष्णमुद्गः वसन्त-ऋतौ वर्धते, हरितमुद्गः च शरदृतौ । “मौद्गस्तु पथ्यः संशुद्धव्रणकण्ठाक्षिरोगिणाम्”
{ "source": "wikipedia" }
पौराणयवनसंस्कृतिः क्रि पू नवमे शतके आरभत। एषाः संस्कृतिः रोमकविजयात् अनन्तरम् नष्टा। पौराणयवनानाम् नगरराज्यशतानि आसन्। तेषु प्रमुखाः एथेन्स्-पुरी स्पार्टापुरी कोरिन्तपुरी च। परं सर्वनगरेषु जनाः एकया एव भाषया व्यवहरन्ति स्म। कानिचन नगराणि गणसङ्घाः आसन्। अन्ये राज्यकाः आसन्। राजकं वृद्धानां सभया निर्देशितः आसीत्। एथेन्स्-पुरी गणसङ्घः आसीत्। स्पार्टापुरी धनिकानाम् गणसङ्घः आसीत्। मकेडोनिया, एपैतरस् तेसली च राज्यानि आसन्। केचन यवनाः कैप्रस्-द्वीपम् इटलीं वा तर्कीं वा गत्वा तत्र नगराणि अस्थापयन्। तेषु सिरक्यूस् बैजान्टियं नेपल्स् च प्रमुखाः। स्पार्टापुर्याः द्वौ राजकौ आस्ताम्। एतन्स्-पुर्याम् अष्टसेनापतयः आसन्। यवननगरेषु दासजनाः सर्वाणि कार्याणि कुर्वन्ति स्म। कृषकाः क्षेत्रान् कर्षन्ति स्म। सैनिकाः युद्धं कुर्वन्ति स्म। अन्ये जनाः पण्यवीथिकासु राजनीतिं कुर्वन्ति स्म। जनाः नाटकान् अपि अवालोकयन्ति स्म। नाटकाः देवचरिताः आसन्। ललनाः गृहेसु भोजनं पचन्त्य: वयनम् च कुर्वन्ति स्म। बालकाः अनेकाः क्रीडाः क्रीडन्ति स्म। यवनाः अनेकान् देवान् देवी: च पूजयन्ति स्म। तेषाम् राजा नभदेवः ज्यूस् आसीत्। अस्य पत्नी हेरा विवाहस्य देवी आसीत्। यवनाः 'देवाः ओलिम्पस् पर्वते वसन्ति' इति अमन्यन्त। ते देवेभ्यः अनेकानि मन्दिराणि निर्मितवन्तः।
{ "source": "wikipedia" }
भारतस्य राष्ट्रपतिः /ˈɑːəəə ɑːʃəəɪɪ/) भारतस्य प्रप्रथमः नागरिकः । राष्ट्रपतिपदं भारतगणराज्यस्य सर्वोत्कृष्टं, सम्मानितं च पदमस्ति । भारतीयशस्त्रसेनानां प्रमुखः सेनापतिरपि राष्ट्रपतिः एव । देहल्यां स्थिते राष्ट्रपतिभवने राष्ट्रपतिपदारूढस्य निवासः भवति । तस्य राष्ट्रपतिभवनस्य अपरे नामनी 'वायस् रीगल हाऊस्', 'रायसीना हिल' इति । एकस्याः व्यक्तेः राष्ट्रपतित्वेन अधिकाधिकं द्विवारमेव चयनं भवितुम् अर्हति । एतावत् पर्यन्तं प्रप्रथमः राष्ट्रपतिः डा. राजेन्द्र प्रसाद एव वारद्वयं राष्ट्रपतित्वेन कार्यम् अकरोत् । भारतगणराज्यं बहु दीर्घकालात् ब्रिटिश-जनानाम् आधिपत्यान्तर्गतमासीत् । अतः स्वस्य शासनकाले ते ब्रिटेन-देशस्य सभ्यता-न्यायौ भारतीयजनानामुपरि बलेन आरोपितवन्तः । प्रारम्भे तु बहवः तेषां विरोधमकुर्वन् । परन्तु काले व्यतीते तेषां सभ्यता-न्याययोः भारते अनुकरणं प्रबलं जातम् । एवम् अस्माकं संविधानस्य अपि अभवत् । भारतस्य न्यायव्यवस्थायां ब्रिटेन-देशस्य संविधानात् बहवः नियमाः अङ्गीकृताः दरीदृश्यन्ते । भारतस्वतन्त्रतायाः यदा घोषणा अभवत्, तदा भारतीयसंविधाननिर्माणस्य आवश्यकता उद्भूता । भारतस्य संविधानं निर्मातुं संविधानसमितेः रचना अभूत् । भारतस्य संविधाने प्रधानमन्त्रिपदेन सह राष्ट्रपतिपदस्यापि प्रावधानं संविधानसमित्या निश्चितम् । राष्ट्रपतिः भारतस्य प्रप्रथमः नागरिकः, शस्त्रसेनानां प्रमुखसेनापतिः च इति संविधाने उल्लिखितम् । सैद्धान्तिकदृष्ट्या राष्ट्रपतेः बहवः अधिकाराः सन्ति । 1947 तमस्य वर्षस्य 'अगस्त'-मासस्य पञ्चदशे दिनाङ्के भारतगणराज्यं स्वतन्त्रम् अभूत् । भारतस्य अन्तिम 'वायसराय' लोर्ड माउण्टबेटन सी राजगोपालाचारी इत्यस्मै महानुभावाय भारतस्य दायित्वं प्रत्यर्पयत् । भारतस्वतन्त्रतायाः घोषणा तु 1947 तमस्य वर्षस्य 'फरवरी'-मासस्य विंशतितमे दिनाङ्के एव कृता आसीत् । परन्तु भारताय सत्तायाः कार्यभारदानस्य दिनाङ्कः 1947 तमस्य वर्षस्य 'अगस्त'-मासस्य पञ्चदशः निश्चितः । सत्ताहस्तान्तरस्य प्रक्रिया यावान् कालः अचलत्, तावति काले तु डा. राजेन्द्र प्रसाद महाभागस्य अध्यक्षतायां संविधानसमित्याः रचना जाता आसीत् । 1950 तमस्य वर्षस्य 'जनवरी'-मासस्य पञ्चविंशतितमे दिनाङ्के संविधाननिर्माणस्य कार्यं सम्पन्नम् । अतः षड्विंशतितमात् दिनाङ्कात् समग्रे भारते संविधानानुगुणं न्यायव्यवस्थायाः आरम्भः करणीयः आसीत् । संयोगवशात् 1930 तमस्य वर्षस्य 'जनवरी'-मासस्य षड्विंशतितमे दिनाङ्के एव भारतीयक्रान्तिकारिभिः भारतस्वतन्त्रतायै योगदानाय देशजनानाम् आह्वानं कृतमासीत् । अतः क्रान्तिकारिभ्यः एतस्य दिनस्य माहात्म्यम् अवर्धत । तेषाम् इच्छासीत् यत्, “एतत् प्रजायै सत्ताहस्तान्तरस्य दिवसः अस्ति । अतः अस्य दिनस्य राष्ट्रियपर्वत्वेन घोषणा भूयात्” इति । क्रान्तिकारिणां भावनायाः सम्मानं कुर्वता भारतस्य प्रप्रथमराष्ट्रपतिना डा. राजेन्द्र प्रसाद-महानुभावेन 1950 तमस्य वर्षस्य 'जनवरी'-मासस्य षड्विंशतितमे दिनाङ्के एकविंशतिः शतघ्न्याः आवन्दनेन भारतीयराष्ट्रध्वजस्य आरोहणं कृतम् । ततः भारतं गणतन्त्रराज्यमिति ऐतिहासिकी घोषणा कृता । प्रतिवर्षम् एतत् दिनं गणतन्त्रदिनम् इति राष्ट्रियपर्वत्वेन आचरिष्यामः इत्यपि घोषणा कृता । भारतसङ्गस्य राष्ट्रपतिः कस्यापि धर्मस्य, जातेः च भवितुमर्हति । परन्तु – • सः भारतीयनागरिकः स्यात् । • तस्य वयः पञ्चत्रिंशत् वर्षं, तस्मात् अधिकं वा आवश्यकम् । • सः लोकसभायाः सदस्यः भवेत् । • सः भारतसर्वकारस्य, राज्यस्वर्वकारस्य वा सर्वकारसम्बद्धिपदे आरूढः न स्यात् । कार्यरताय राष्ट्रपतये, उपराष्ट्रपतये, केन्द्रियमन्त्रिणे, राज्यमन्त्रिणे च एतत् प्रावधानं नास्ति । एतेषु कश्चन राष्ट्रपतित्वेन निर्वाचितः भवेत् चेत्, राष्ट्रपतिपदारूढो भवेत् तस्मात् पूर्वं पूर्वस्तनपदस्य सः त्यागं कुर्यात् । भारतीयसंविधानस्य पञ्चमाध्यायस्य प्रथमप्रकरणस्य नाम कार्यपालिका इति । तस्मिन् प्रकरणे राष्ट्रपतिनिर्वाचनविषये चतुःपञ्चाशत्तमः अनुच्छेदः अस्ति । तस्यानुगुणं जनेभ्यः निर्वाचिताः जनाः एव राष्ट्रपतेः निर्वाचनं कुर्युः इति लिखितमस्ति । के ते निर्वाचिताः जनाः इति प्रश्ने उद्भूते सति – क) संसदः सभयोः सदस्याः ।ख) राज्यानां विधानसभायाः सदस्याः । भारतसङ्घस्य राष्ट्रपतेः निर्वाचनप्रक्रिया काचित् जटिला अस्ति । राष्ट्रपतिनिर्वाचनप्रक्रियायां मतदातारः राष्ट्रपतये मतदानं तु कुर्वन्ति । परन्तु साक्षात् राष्ट्रपतये मतदानं न कुर्वन्ति । मतदातॄणां मतैः सह भारतीयसंविधानस्य पञ्चपञ्चाशत्तमम् अनुच्छेदमनुसृत्य राष्ट्रपतेः चयनं भवति । पञ्चपञ्चाशत्तमे अनुच्छेदे एव राष्ट्रपतिचयनस्य जटिलप्रक्रियायाः विस्तारेण विवरणमस्ति । 1. राष्ट्रपतिनिर्वाचने सर्वेष्वपि राज्येषु निर्वाचनप्रक्रिया समाना भवेदेव । 2. राष्ट्रपतिचयनाधिकारः येषु जनप्रतिनिधिषु अस्ति, ते स्वमतदानं कथं दद्युः, एकैकः जनप्रतिनिधिः कति मतानि दातुं प्रभवति इति च अधः उल्लिखितम् । क) प्रत्येकोऽपि जनप्रतिनिधिः स्वमतदानं दद्यादेव । किन्तु राज्यानुसारं जनप्रतिनिधीनां मतसङ्ख्या तु भिन्ना भवति । सा च मतसङ्ख्या एवं गण्यते... ख) यस्य राज्यस्य जनप्रतिनिधिः अस्ति, तस्य राज्यस्य या जनसङ्ख्या, सा जनसङ्ख्या तद्राज्यस्य विधानसभायां यावन्तः जनप्रतिनिधयः सन्ति, तया सङ्ख्यया विभाजनीया । अनेन विभाजनेन यत् फलं प्राप्तं, तच्च फलं पुनः एकसहस्रेण विभाजनीयम् । एकसहस्रेण विभाजनेन यत् फलं प्राप्तं, तस्मिन् फले दशाङ्कपश्चात् यदि पञ्चाधिका सङ्ख्या अस्ति, तर्हि प्राप्तसङ्ख्यायाम् एकं योजनीयम् । एवम् अन्ततो गत्वा यत् फलं प्राप्तं, तदेव फलं तद्राज्यस्य विधानसभायाः एकैकस्य जनप्रतिनिधेः मतसङ्ख्या । अर्थात् सः जनप्रतिनिधिः राष्ट्रपतिनिर्वाचने एतावन्ति मतदानानि कर्तुं प्रभवति । 3. राष्ट्रपतिचयनाधिकारः येषु लोकसभा-राज्यसभासदस्येषु अस्ति, ते स्वमतदानं कथं दद्युः, एकैकः सदस्यः कति मतानि दातुं प्रभवति इति च अधः उल्लिखितम् । क) केवलं निर्वाचितसदस्यानामेव मतदाने अधिकारः, न तु नियोजितसदस्यानाम् । ख) सर्वेषामपि राज्यानां विधानसभायाः एकैकस्य जनप्रतिनिधेः मतसङ्ख्या योजनेन यत् फलं प्राप्तं, तच्च फलं लोकसभा-राज्यसभयोः निर्वाचितसदस्यानां सङ्ख्यया विभानीयम् । एवं विभाजनेन यत् फलं प्राप्तं, तद् फलमेव सभयोः एकैकस्य निर्वाचितसदस्यस्य मतसङ्ख्या । अर्थात् सभयोः प्रत्येकोऽपि निर्वाचितः सदस्यः एतावन्ति मतदानानि कर्तुं प्रभवति । एतादृश्याः जटिलप्रक्रियायाः प्रस्तावः यदा भारतीयसंविधानसमित्या संसदि प्रस्थापितः, तदा बहवः संसद्सभ्याः तस्याः प्रक्रियायाः विरोधमकुर्वन् । तेषां तर्कः आसीत् यत्, "राज्येषु विधानसभायाः जनप्रतिनिधयः, केन्द्रसर्वकारस्य जनाः च जनसामान्यानां जनप्रतिनिधयः इति शतप्रतिशतं वक्तुं न शक्यते । कारणं केन्द्रे ये जनाः सन्ति, ते जनैः चिताः न । संविधाने राष्ट्रपतिः तु भारतस्य प्रप्रथमनागरिकः लोकनायकः वा । अतः यथा अन्यनेतॄणां चयनं साक्षात् जनसामान्यानां मतेन भवति, तथैव राष्ट्रपतेः चयनस्य अधिकारः भारतस्य जनसामान्यानामेव" इति । एतादृशस्य तर्कस्य उत्तरं दातुं भारतीयसंविधानसमित्याः सदस्याः सज्जाः एव आसन् । ते उदतरन्, "भवताम् एते तर्काः स्वस्थाने योग्याः । परन्तु व्यावहारिकसिद्धान्ते तेषां क्रियान्वयः असम्भवः एव" । भारतीयसंविधानसमित्याः सभ्याः स्वतर्कान् अयच्छन्.... 1 अस्माकं भारतीयगणराज्यं यत् केबिनेट्-प्रणाल्याः अनुसरणं करोति, तस्मिन् प्रधानकार्यनिर्वाहकस्य पदं तु लाक्षणिकपदम् एव । तस्य कार्यनिर्वाहकस्य दायित्वस्य, कार्यसीमायाः निर्धारणं तु सामान्यतया विधानसभया क्रियते । तस्मिन् पदे तादृशः व्यक्तिः आरूढो भवेत्, यः स्वस्य दायित्वस्य निर्वाहणेन सह विधानसभायाः कार्याणामपि निर्वाहणे समर्थः भवेत् । कः एतस्मै पदाय योग्यः इति तु विरलाः जनसामान्याः एव ज्ञातुं, निर्धारितुं च प्रभवन्ति । अतः राष्ट्रपतेः निर्वाचनस्याधिकारः जनसामान्येभ्यः न प्रदत्तः । 2 भारतीयराष्ट्रपतेः निर्वाचनं यदि जनसामान्यानां मतेन भवति, तर्हि भारतस्य विभिन्नेषु स्थलेषु राष्ट्रपतिपदप्रत्याशिना प्रचारः करणीयः भविष्यति । राष्ट्रपतिपदप्रत्याशी यदि केनचित् पक्षेण प्रस्तावितः सदस्यः भवति, तर्हि लोकसभानिर्वाचनकाले यादृशं राजनैतिकवातावरणं देशे भवति, राष्ट्रपतिनिर्वाचनकाले अपि तादृशमेव वातावरणं भवति, येन राष्ट्रपतिपदस्य सम्मानं नश्यति । 3 भारतदेशः तु बहूनां राज्यानां समूहः । कोटिशः मताधिकारिणः सन्ति भारतदेशे । सर्वेभ्यः मतादानाय आवश्यकानां साधनानां प्रबन्धनम् असम्भवमेव । 4 अन्तिमकारणमस्ति यत्, भारतगणराज्यस्य प्रधानकार्यनिर्वाहकं यदि जनसामान्याः चिन्वन्ति, तर्हि संविधानदत्ताधिकारेण, संविधाननिर्दिष्टकर्तव्यैः, संविधानोल्लिखितदायित्वेन च असन्तुष्टस्सन् सः जननायकः राष्ट्रपतिपदप्रत्याशी स्वं सर्वाधिकारी उद्घोषेत । तेन संविधानस्य विरोधः, संविधानोल्लङ्घनं च भवति । अपि च स्वदायित्वस्य विषये तस्य प्रधानकार्यनिर्वाकस्य भ्रमः उद्भवति । भारतीयसंविधानस्य द्विपञ्चाशत्तमे, त्रिपञ्चाशत्तमे अनुच्छेदे च भारतस्य राष्ट्रपतिपदस्य प्रावधानमुल्लिखतम् । तस्मिन् उल्लिखतं यत्, भारतसङ्घस्य कार्यपालिकाशक्तेः दायित्वं राष्ट्रपतेः भवति । सः स्वयं भारतीयसंविधानस्य पालनं कुर्यात्, स्वाधीनकार्यकर्तृभिः पालनं कारयेत् च । राष्ट्रपतिः भारतस्य प्रप्रथमः नागरिकः, शस्त्रसेनानां प्रमुखसेनापतिः च । भारतसङ्घस्य राष्ट्रपतेः मुख्यानाम् अधिकाराणां सूचिः अधः दत्ता अस्ति । 1. प्रशासनिकाधिकाराः 2. सांविधानिकाधिकाराः 3. आपत्कालीनाधिकाराः औपचारिकदृष्ट्या केन्द्रियसर्वकारस्य सर्वे प्रशासनसम्बद्धाः अधिकाराः राष्ट्रपतेः अधिकारेषु अन्तर्भवन्ति । - निर्वाचनानन्तरम्, अन्यपरिस्थित्यां वा लोकसभायां यः पक्षः स्वस्य बहुमतं सिद्धयति, तस्य पक्षस्य नेतारं सर्वकाररचनायै राष्ट्रपतिः आह्वयति । ततः तस्य पक्षस्य नेतारं प्रधानमन्त्रित्वेन नियोजयति । - प्रधानमन्त्रिणः निवेदनेन राष्ट्रपतिः मन्त्रिपरिषदः रचनां कृत्वा सर्वेभ्यः मन्त्रिभ्यः विभिन्नानां प्रशासनिकविभागानां दायित्वं यच्छति । राष्ट्रपतिः अन्यपदेभ्यः नियुक्तिकार्यमपि करोति – - राज्यानां राज्यपालस्य नियुक्तिः - सर्वोच्चन्यायालयस्य न्यायाधीशानां, भारतीयप्रमुखन्यायालयानां च मुख्यन्यायाधीशानां नियुक्तिः - महाभिकर्तुः नियुक्तिः - नियन्त्रक-महालेखपरीक्षकयोः नियुक्तिः - सङ्घीयलोकसेवाऽऽयोगस्य अध्यक्षस्य, सदस्यानां च नियुक्तिः - विभिन्नेभ्यः देशेभ्यः राजदूतानां नियुक्तिः एताः नियुक्तयः राष्ट्रपतेः दायित्वमस्ति । इतोऽपि चर्चितं, विवादितं वा दायित्वं राष्ट्रपतेः अवशिष्टम् । न्यायालये यः दोषित्वेन सिद्धः, तस्य दोषिणः दण्डादेशं स्थगयितुं, विलम्बयितुं, क्षमां दातुं वा शक्नोति राष्ट्रपतिः । राष्ट्रपतेः एतस्मिन् निर्णये प्रधानमन्त्री अपि परामर्शं दातुं न शक्नोति । न्यायालयस्य मृत्युदण्डस्य आदेशम् आजीवनकारावासे परिवर्तयितुं दोषी विशेषतः राष्ट्रपतये याचिकां यच्छति । संसदः सत्रद्वयस्य आह्वान-सत्रावसानयोः दायित्वं राष्ट्रपतिः वहति । सः लोकसभां भङ्गयितुमपि समर्थः । परन्तु लोकसभाभङ्गस्य निर्णयार्थं प्रधानमन्त्रिणः नेतृत्वे सम्मिलितायाः मन्त्रिपरिषदः परामर्शः आवश्यकः । सामान्यनिर्वाचनानन्तरं संसदः सभयोः प्रारम्भः राष्ट्रपतेः भाषणेनैव भवति । तस्मिन् भाषणे सर्वकारस्य नवीनानां योजनानाम् उपस्थापनं सदस्यानां सम्मुखं करोति सः । प्रतिवर्षं वर्षारम्भे संसदः सभयोः सत्राह्वानभाषणं कृत्वा सभाह्वाहनस्य कारणं सदस्यानां सम्मुखम् उपस्थापयति राष्ट्रपतिः । तत एव संसदः सभयोः चर्चा आरभ्यते । संसदः सभयोः ये विधेयकाः सिद्धाः भवन्ति, ते विधेयकाः राष्ट्रपतेः हस्ताक्षरेण विना भारतीयसंविधानस्य भागाः भवितुं नार्हन्ति अर्थात् तेषां विधेयकानां संविधाननियमत्वेन परिवर्तनं न भवति । कस्मिंश्चित् विधेयकविषये राष्ट्रपतिः सम्मतः न भवति चेत्, सः तद्विधेयकं सभाभ्यां प्रतिप्रेषयति । राष्ट्रपतिना प्रतिप्रेषितस्य विधेयकस्य पुनर्चर्चा संसदः सभयोः भवति । ततः परं राष्ट्रपतिना प्रतिप्रेषितं विधेयकम् उभयसभयोः सदस्याः संशोधनं कृत्वा, अकृत्वा वा द्वितीयवारं राष्ट्रपतये प्रेषयन्ति चेत्, राष्ट्रपतिना सः विधेयकः अङ्गीकार्यः एव, तस्योपरि हस्ताक्षरः करणीयः एव । संविधाने नवीनविधेयकस्य योजनं राष्ट्रपतिः कर्तुं समर्थः । 123 अनुच्छेदानुसारं संसदः द्वयोः सत्रयोः विधेयकसम्बद्धनिर्णयः न भवति चेत्, समाधानं कर्तुं परिस्थित्यनुगुणं राष्ट्रपतिः आदेशं दातुं शक्नोति । राष्ट्रपतिना सम्मतः विधेयकः संसदि सिद्धविधेयकत्वेन प्रबलः भवति । परन्तु नियमः अस्ति यत्, एकमासमध्ये एव सभयोः सभ्यानां सम्मुखं राष्ट्रपतिना समर्थितः विधेयकः प्रस्थापनीयः । तेषामनुमोदनानन्तरमेव विधेयकः नियमत्वेन सिद्ध्यते । भारतीयसंविधानस्य 352 अनुच्छेदानुसारं राष्ट्रपतिः आपत्कालनिर्णयार्थं समर्थः । भारतस्य मन्त्रिमण्डलस्य सदस्याः लिखितरूपेण आपत्कालस्य कारणं राष्ट्रपतये यच्छन्ति । तत एव राष्ट्रपतिः आपत्कालस्य घोषणां करोति । मन्त्रिमण्डलद्वारा उल्लिखितानि कारणानि यदि अङ्गीकारार्हानि, तर्हि राष्ट्रपतिना आपत्कालस्य घोषणा क्रियते । आपत्कालस्य प्रकारत्रयम् अस्ति – 1. राष्ट्रियापत्कालः, 2. प्रादेशिकापत्कालः 3. आर्थिकापत्कालः 1. राष्ट्रियापत्कालः सम्पूर्णभारतस्योपरि युद्ध-सैन्यविद्रोह-सुरक्षासङ्कटाः आपतन्ति चेत्, राष्ट्रियापत्कालस्य घोषणां कर्तुं शक्नोति राष्ट्रपतिः । भारते वारत्रयं राष्ट्रियापत्कालस्य घोषणा कृता अस्ति । प्रप्रथमा आपत्कालघोषणा 1965 तमे वर्षे भारत-पाकिस्थानयोः युद्धकाले अभूत् । द्वितीया आपत्कालघोषणा 1972 तमे वर्षे प्रधानमन्त्रिणः जवाहरलाल नेहरू इत्यस्य प्रशासनकाले अभूत् । तस्मिन् वर्षे चीन-देशेन भारतस्योपरि आक्रमणं कृतमासीत् । अतः डा. सर्वपल्लि राधाकृष्णन् आपत्कालम् अघोषयत् । 1975 तमे वर्षे प्रधानमन्त्रिपदारूढा इन्दिरा गान्धी आन्तरिकसुरक्षायाः कारणं दत्त्वा आपत्कालस्य याचनाम् अकरोत् । फखरुद्दीन अली अहमद तदा राष्ट्रपतिः आसीत् । सः राष्ट्रियापत्कालस्य घोषणामकरोत् । इयं तृतीयापत्कालघोषणा । आपत्काले व्यक्तेः स्वतन्त्रतायाः अधिकारास्तु समाप्ताः न भवन्ति । परन्तु भारतीयसंविधानस्य एकोनविंशततमे अनुच्छेदे लिखिताः नागरिकस्य षडधिकाराः निरस्ताः भवन्ति । ते षण्णियमाः यथा – • अभिव्यक्तेः स्वतन्त्रता • शान्तिपूर्वकं, निःशस्त्रं सम्मेलनम् • परिषदः, सङ्घस्य वा रचनायाः स्वतन्त्रता • भारते, भारतस्य राज्येषु च स्वातन्त्र्येण परिभ्रमणस्य स्वतन्त्रता • भारतस्य राज्येषु स्थानान्तरं कृत्वा आवासस्य स्वतन्त्रता • वृति-उपजीविका-व्यापारादीनां स्वतन्त्रता राष्ट्रियापत्काले संसदः सत्रम् एकवर्षं यावत् स्थगयितुं शक्यते । परन्तु आपत्कालसमाप्त्यन्तरं संसदं षण्मासादधिकं स्थगयितुं न शक्यते । 2. प्रादेशिकापत्कालः कस्मिंश्चित् राज्ये संविधानविरोधीनि कार्याणि चलन्ति सन्ति, कस्यचित् राज्यस्य शासकः कैश्चित् कारणैः संविधानानुसारं राज्ये शासनं कर्तुं न शक्नुवन् अस्ति इति वा राष्ट्रपतिः राज्यपालस्य सूचनया, अन्यरीत्या वा यदि जानाति, तर्हि तस्मिन् राज्ये राष्ट्रपतिः आपत्कालस्य घोषणां करोति । एषः प्रादेशिकापत्काल एव राष्ट्रपतिशासनम् इति प्रसिद्धः । भारतीयसंविधानस्य षड्पञ्चाशदधिकत्रिशतस्य अनुच्छेदस्य अनुसारं संसदः सभ्यानां सम्मतिस्वीकरणानन्तरं षण्मासावधेः राष्ट्रपतिशासनं भवितुमर्हति । राष्ट्रपतिशासनस्य षण्मासानाम् अवधिः अधिकाधिकं वर्षत्रयं यावत् भवितुमर्हति । राष्ट्रपतिशासनकाले राज्यस्य राज्यपाल एव राष्ट्रपतेः आदेशानुगुणं तद्राज्यस्य शासनं करोति । भारते बहुषु राज्येषु प्रादेशिकापत्कालस्य घोषणाः अभवन् । अस्य षड्पञ्चाशदधिकत्रिशतस्य अनुच्छेदस्य बहुवारं दुरुपयोगः कृतः अस्ति । यस्य पक्षस्य सर्वकारः केन्द्रे शासनं करोति, सः पक्षः यदि कस्मिंश्चित् राज्ये सत्तारूढः नास्ति, तर्हि तस्मिन् राज्ये सत्तारूढात् पक्षात् सत्ताम् अपाकर्ष्य राष्ट्रपतिशासनस्य घोषणां कारयति । 3. आर्थिकाप्तकालः भारते, भारतस्य कस्मिंश्चित् राज्ये वा आर्थिकस्थायित्वस्य, आर्थिकप्रत्ययस्य च सङ्कटः प्रत्यक्षः भवेत् चेत्, राष्ट्रपतिः आर्थिकाप्तकालस्य घोषणां करोति । भारतीयसंविधानस्य षष्ठ्यधिकत्रिशतस्य अनुच्छेदस्य अनुसारम् आपत्कालघोषणायाः मासद्वये एव आपत्कालप्रस्तावाय संसदः समर्थनम् आवश्यकम् । एतस्मिन् आर्थिकाप्तकाले राष्ट्रपतिः सर्वोच्चन्यायालयस्य, उच्चन्यायलयस्य च न्यायाधीशानां वेतनं न्यूनं कर्तुं शक्नोति । सर्वकाराऽऽधीनानां कार्यकतॄणां वेतनमपि न्यूनं कर्तुं समर्थः राष्ट्रपतिः । निश्चितसिद्धान्तस्य अनुकरणार्थम् अपि राष्ट्रपतिः आदेशं दातुम् अर्हति । भारते एतादृशस्य आपत्कालस्य घोषणा कदापि नाभवत् । परन्तु एकवारं यदा आर्थिकसङ्कटस्य स्थितिः आपतिता, तदा सर्वकारेण देशस्य सुवर्णं विक्रीय आपत्कालस्थितिः अपाकृता । आरम्भे भारतीयसंवधानानुसारं राष्ट्रपतेः वेतनं प्रतिमासं दशसहस्ररूप्यकाणि इति निश्चितमासीत् । आदिपञ्च राष्ट्रपतयस्तु द्विसहस्रं, सार्धद्विसहस्रं वा रूप्यकाणि एव मासिकवेतनत्वेन स्वीकृतवन्ति स्म । परन्तु 1998 तमे वर्षे राष्ट्रपतेः वेतनं पञ्चाशत्सहस्ररूप्यकाणि इति निश्चितमभवत् । 1998 तमे वर्षे जाता एषा वेतनवृद्धिः 1996 तमात् वर्षात् प्रभाविता इत्यपि घोषणा अभूत् । 2008 तमे वर्षे राष्ट्रपतेः वेतने पुनर्वृद्धौ सति राष्ट्रपतेः वेतनं सार्धकोटिरूप्यकाणि अभवत् । 2008 तमे वर्षे जाता एषा वेतनवृद्धिः 2007 तमात् वर्षात् प्रभाविता इत्यपि घोषणा अभूत् । राष्ट्रपतेः पार्श्वे वेतनातिरक्ता विशालधनराशिः सुरक्षिता भवति, यस्याः उपयोगं राष्ट्रपतिः कुत्रचिदपि कर्तुं शक्नोति । राष्ट्रपतेः कार्यकालः पञ्चवर्षीय इति भारतीयसंविधाने उद्घोषितमस्ति । परन्तु राष्ट्रपतिना भारतीयसंविधानस्य अतिक्रमणे कृते तस्योपरि महाभियोगः भवति । राष्ट्रपतौ महाभियोगप्रक्रिया निम्नरीत्या चलति – राष्ट्रपतेः महाभियोगस्य प्रक्रिया संसदः द्वयोः सभयोः चलति, किन्तु अस्याः प्रक्रियायाः आरम्भः उभयोः कस्यांश्चिदपि एकस्यां सभायां भवितुमर्हति । महाभियोगप्रक्रिया यस्यां सभायां प्रारभ्यते, तस्यां सभायां राष्ट्रपतेः उपरि आरोपकर्तॄणां सदस्यानां सङ्ख्या तस्याः सभायाः पूर्णसङ्ख्यायां सपादा भवितव्या एव । राष्ट्रपतिविरुद्धं ये आरोपाः सन्ति, तान् आरोपान् एकस्मिन् व्यपदेशे लिखित्वा ते सदस्याः राष्ट्रपतये प्रेषयन्ति । व्यपदेशप्रेषणात् चतुर्दशे दिने संसदि तस्य व्यपदेशस्योपरि चर्चा प्रारभते । यस्याः सभायाः सदस्याः व्यपदेशं राष्ट्रपतेः कृते प्रेषितवन्तः, तस्याः सभायाः पादोनप्रतिशतं जनाः महाभियोगस्य समर्थनं कुर्युः इति नियमः । तं व्यपदेशं द्वितीयसभायां चर्चार्थं प्रेषयति तत्सभाध्यक्षः । प्रक्रियाकाले अधिकृतवाक्कीलस्य साहाय्येन राष्ट्रपतिः स्वस्य पक्षम् उपस्थापयितुं शक्नोति । द्वितीयसभायां महाभियोगस्य प्रस्तावस्योपरि यदा चर्चा प्रारभते, तदा चर्चया सह प्रमाणस्य एकत्रीकरणप्रक्रिया, प्रमाणस्य प्रामाणिकत्वस्य प्रक्रिया च प्रारभते । राष्ट्रपतिः दोषी इति प्रमाणानुसारं सिद्धं चेत्, राष्ट्रपतेः उपरि महाभियोगः अपि सिद्धः इत्येव । महाभियोगे सिद्धे सति महाभियोगस्य प्रप्रथमव्यपदेशस्य दिनाङ्कात् राष्ट्रपतिः स्वपदात् निष्कासितः इति परिगण्यते । यदि राष्ट्रपतिः संविधानम् अतिक्रमते, तर्हि सः दण्डनीय एव । अन्यथा तु राष्ट्रपतिः अदण्डनीय एव । भारतस्य सौभाग्यमस्ति यत्, वर्तमानकालपर्यन्तं न कस्यापि राष्ट्रपतेः उपरि संविधानोल्लङ्घनारोपः नाभवत् । एतदेवास्माकं राष्ट्रपतेः उच्चनैतिकतां सद्धयति । केनचित् कारणेन यदि राष्ट्रपतिः अनुपस्थितः चेत्, किं कर्तव्यम् इत्यस्य मार्गदर्शनं भारतीयसंविधानस्य पञ्चषष्ठितमे अनुच्छेदे उल्लिखितमस्ति । पञ्चषष्ठितमस्य अनुच्छेदस्य अनुसारं राष्ट्रपतेः आकस्मिकमृत्युः, पदत्यागः, पदात् निष्कासनं वा भवेत् चेत्, उपराष्ट्रपतिः राष्ट्रपतित्वेन दायित्वं वहेत् । नवीनराष्ट्रपतेः नियुक्त्यनन्तरं उपराष्ट्रपतिः पुनः स्वदायित्वानुसारं कार्यं कुर्यात् । राष्ट्रपतेः विदेशयात्रा-अस्वस्थतादिकारणानि अपि उपराष्ट्रपतये राष्ट्रपतित्वेन कार्यं कर्तुं प्रत्यक्षः, परोक्षः वा आदेशः । कदाचित् राष्ट्रपतेः, उपराष्ट्रपतेः उभयोः अनुपस्थितिः एकस्मिन् काले एव भवेत् चेत्, सर्वोच्चन्यायालयस्य मुख्यन्यायाधीशः राष्ट्रपतित्वेन कार्यं कुर्यात् । सर्वोच्चन्यायालयस्य मुख्यन्यायाधीशोऽपि यदि अनुपस्थितः, तर्हि सर्वोच्चन्यायालयस्य वरिष्ठन्यायधीशः राष्ट्रपतित्वेन कार्यं कुर्यात् । राष्ट्रपतिभवनं भारतस्य सर्वोत्कृष्टेषु भवनेषु अन्यतमम् । भारतस्य सर्वोत्कृष्टेषु भवनेषु तेजोप्रासादात् अनन्तरम् अस्य भवनस्य गणना भवति । राष्ट्रपतिभवनं राष्ट्रपतेः आधिकारिकावासस्थलमस्ति । अस्य भवनस्य अपरे नामनी 'वायस् रीगल् हाऊस्', 'रायसीना हिल्' इति । भवनस्यास्य वास्तुकलायाः परिकल्पनां 'एड्विन् लैण्ट्सियर् ल्यूटिन्स्' इति नामकः ब्रिटिश-वास्तुकारः अकरोत् । 1950 वर्षात् पूर्वम् एतत् भवनम् आङ्ग्लगवर्नर् इत्यस्य निवासस्थानम् आसीत् । परन्तु 1950 तमे वर्षे एतत् भवनं भारतीयराष्ट्रपतेः निवासत्वेन निश्चितम् । एतत् भवनं प्राचीनार्वाचीनकलयोः प्रत्यक्षोदाहरणमस्ति । एतत् विशालभवनं चत्वारिंशदधिकत्रिशतं प्रकोष्ठानां धातृ अस्ति । राष्ट्रपतिभवनस्य इतिहासः बहु रसप्रदः, मनोरञ्चकश्च । चिह्नेन येषां नामानि उल्लेखितानि सन्ति, ते भारतगणराज्यस्य कार्यवाहकराष्ट्रपतयः आसन् । भारतीयसंविधानम् भारतस्य सर्वोच्चन्यायालयः राज्यपालः आपत्कालः राष्ट्रपतिभवनम् ://../?=205&=3367363 ://../201104265928/-------. ://..///. ://...//?=200610030031452 ://../_1/. ://..//----
{ "source": "wikipedia" }
आन्ध्रप्रदेशराज्ये अत्यन्तं चारित्रकप्राधान्यतां याति इदं वरङ्गल् मण्डलम् । यादवाः,चालक्याः,शातवाहनाः, राष्टकूटाः,काकतीयाः बहमनीवंशजाः, दिल्लीसुल्तानजनाः, मोगलायिनः, गोल्कोण्डनवाब् पालकाः, एतन् प्रदेशं पर्यपालयन् । काकतीयानां पालने अत्यन्तम् उच्चस्थितिं गतमिदं मण्डलम् आन्ध्रवैभवं शिल्पकला संस्कृतिः इत्येतेषां द्वारा दिशः व्यापृताः । 1953 तमे वर्षे करीम्नगर्,नल्गोण्डामण्डलाभ्यां केचन प्रदेशाः मण्डलेस्मिन् संयोजिताः । 1975 तमे वर्षे खम्मं मण्डलात् वरङ्गल् मण्डलं पृथक्कृतम् । अस्य मण्डलस्य प्राच्यां खम्मं मण्डलम्, पश्चिमे मेदक्, उत्तरे करीम्नगरं, दक्षिणे च नल्गोण्डा, खम्मं मण्डले सीमायां वर्तन्ते । 29% भूभागः अटवीमयः विद्यते । एटूरुनागारं इत्यस्य समीपे वन्यमृगसंरक्षणकेन्द्रमेकं 1000 कि.मी.मितं विस्तृतम् । 2450 कि.मी. मिते विस्तीर्णे अङ्गारनिक्षेपाः लब्धाः । आलेरु, मुन्नेरु, पालेरु इत्याख्याः उपनद्यः प्रवहन्ति । नैऋति ऋतुप्रभावात् वृष्टिः सम्भवति । एटूरुनागारं इत्यस्मिन् प्रान्ते आन्ध्रप्रदेशरेयान्स् लिमिटेड् कर्मागारः, वरङ्गल् प्रान्ते च सस्यपरिशोधनाकेन्द्रं कार्यं कुर्वन्ति । 1886 तमे वर्षे इदम्प्रथमतया रेल् मार्गः निर्मितः । वस्त्रवयने, लोहविग्रहाणां निर्माणे च मण्डलस्य ख्यातिः वर्तते । काकतीयविश्वविद्यालयः, प्रान्तीयतान्त्रिकमहाविद्यालयः, वैद्यमहाविद्यालयः च विद्यन्ते । ओरुगल्लु दुर्गम्, सहस्रस्थम्भदेवालयः, रामप्पदेवालयः, पाकाल, लक्कवरं रामप्पस्वयंभू देवालयः, पद्माक्षी देवालयः इत्यादीनि प्राचीननिर्माणानि बहूनि विराजन्ते । इमानि अवश्यं वीक्षणीयानि । रामप्पस्वयंभू देवालयः खुञ्च् महाल्, वरङ्गल् सहस्रस्थम्भदेवालयः पद्माक्षी देवालयः सहस्रस्थम्भदेवालयः नन्दी, सहस्रस्थम्भदेवालयः
{ "source": "wikipedia" }
पाटणमण्डलम् इत्येतत् गुजरातराज्ये विद्यमानं किञ्चन मण्डलम् अस्ति । अस्य मण्डलस्य केन्द्रम् अस्ति पाटण इति नगरम् । पाटणमण्डलस्य विस्तारः 5,700 किलोमीटर्मितः अस्ति । गुजरातराज्यस्य उत्तरभागे इदं मण्डलम् अस्ति । अस्य मण्डलस्य पूर्वे मेहसाणामण्डलं, पश्चिमे कच्छमण्डलम्, उत्तरे बनासकाठामण्डलं, दक्षिणे सुरेन्द्रनगरमण्डलम् अस्ति । अस्मिन् मण्डले 600 मिल्लीमीटर्मितः वार्षिकवृष्टिपातः भवति । अस्मिन् मण्डले एकैव नदी प्रवहति । सा सरस्वती । 2011 जनगणनानुगुणं पाटणमण्डलस्य जनसङ्ख्या 13,42,746 अस्ति । अत्र 6,94,062 पुरुषाः 6,48,684 महिलाः च सन्ति । अस्मिन् मण्डले प्रतिचतुरस्रकिलोमीटर्मिते 234 जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् 234 जनाः । 2001-2011 दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः 13.53% आसीत् । अत्र पुं-स्त्री अनुपातः 1000-935 अस्ति । अत्र साक्षरता 73.47% अस्ति । अस्मिन् मण्डले सप्त उपमण्डलानि सन्ति । तानि- 1 चाणस्मा 2 हारीज 3 पाटण 4 राधनपुरं 5 समी 6 सान्तलपुरं 7 सिद्धपुरम् गोधूमः, 'बाजरा', धान्यानि, कार्पासः, एरण्डं, सर्षपः/तन्तुभः च अस्मिन् मण्डले उत्पाद्यमानानि प्रमुखाणि सस्यानि सन्ति । बृहज्जम्बीरं, 'बेर्', दाडिमः, 'ग्वावा', पपितफलं च अस्मिन् मण्डले उत्पाद्यमानानि प्रमुखाणि फलानि सन्ति । आलुकं, 'बीन्स्', वृन्ताकं, कपिशाकं, वार्तिकी, 'कोलीफ्लवर्' च अस्मिन् मण्डले उत्पाद्यमानानि प्रमुखाणि शाकानि सन्ति । आहारसंस्करणं, कृषिः, वस्त्रोत्पादनं, 'पेपर् एण्ड् पल्प्' च अस्य मण्डलस्य प्रमुखाः उद्यमाः सन्ति । पाटणस्य 'पटोळा'-शाटिकाः तु समग्रे प्रपञ्चे सुप्रसिद्धाः सन्ति । 'मश्रू' इति अपरः वस्त्रविशेषः कार्पासकौशेययोः मिश्रणेन पाटणे उत्पाद्यते । एकादश-द्वादशशतके निर्मितं 'राणी की वाव्' इतीदम् अस्य मण्डलस्य प्रमुखम्, आकर्षकं च वीक्षणीयस्थलम् अस्ति । सहस्रलिङ्गतडागः अपरं वीक्षणीयस्थलम् अस्ति । अस्मिन् मण्डले अनेकानि जैनमन्दिराणि सन्ति । तेषु पञ्चसारपार्श्वनाथमन्दिरं बृहत्तमं, प्रसिद्धं, प्रमुखं च अस्ति । इदमपि एकं वीक्षणीयस्थलम् ।
{ "source": "wikipedia" }
अयं भगवद्गीतायाः पञ्चमोध्यायस्य कर्मसंन्यासयोगस्य पञ्चविंशतितमः श्लोकः । लभन्ते ब्रह्मनिर्वाणम् ऋषयः क्षीणकल्मषाः छिन्नद्वैधाः यतात्मानः सर्वभूतहिते रताः ॥ 25 ॥' क्षीणकल्मषाः छिन्नद्वैधाः यतात्मानः सर्वभूतहिते रताः ऋषयः ब्रह्मनिर्वाणं लभन्ते । येषां पापानि विनष्टानि सन्ति, संशयाः च विनष्टाः, चित्तं च नियन्त्रितम् अस्ति, ये सर्वभूतानां हिते रताः सन्ति ते ब्रह्मवेत्तारः ऋषयः मोक्षं प्राप्नुवन्ति । किंच लभन्ते ब्रह्मनिर्वाणं मोक्षमृषयः सम्यग्दर्शिनः समन्यासिनः क्षीणपापादिदोषाश्छन्नद्वैधाश्छन्नसंशया यतात्मानः संयतेन्द्रियाः सर्वभूतहिते रताः सर्वेषांरभूतानां हित आनुकूल्ये रता अहिंसका इत्यर्थः।।25।। 1) संन्यासं कर्मणां कृष्ण...2) संन्यासः कर्मयोगश्च...3) ज्ञेयः स नित्यसंन्यासी...4) साङ्ख्ययोगौ पृथग्बालाः...5) यत्साङ्ख्यैः प्राप्यते स्थानं...6) संन्यासस्तु महाबाहो...7) योगयुक्तो विशुद्धात्मा...8) नैव किञ्चित्करोमीति...9) प्रलपन्विसृजन्गृह्णन्...10) ब्रह्मण्याधाय कर्माणि...11) कायेन मनसा बुद्ध्या...12) युक्तः कर्मफलं त्यक्त्वा...13) सर्वकर्माणि मनसा...14) न कर्तृत्वं न कर्माणि...15) नादत्ते कस्यचित्पापं...16) ज्ञानेन तु तदज्ञानं... 17) तद्बुद्धयस्तदात्मानः18) विद्याविनयसम्पन्ने...19) इहैव तैर्जितः सर्गो...20) न प्रहृष्येत्प्रियं प्राप्य...21) बाह्यस्पर्शेष्वसक्तात्मा...22) ये हि संस्पर्शजा भोगाः...23) शक्नोतीहैव यः सोढुं...24) योऽन्तःसुखोऽन्तरारामः...25) लभन्ते ब्रह्मनिर्वाणम्...26) कामक्रोधवियुक्तानां...27) स्पर्शान्कृत्वा बहिर्बाह्यान्...28) यतेन्द्रियमनोबुद्धिः...29) भोक्तारं यज्ञतपसां...
{ "source": "wikipedia" }
यस्तु प्रत्यक्चेतनस्य स्वबुद्धिसंयोगः—विपर्ययज्ञानवासनेत्यर्थः । विपर्ययज्ञानवासनावासिता च न कार्यनिष्ठां पुरुषख्यातिं बुद्धिः प्राप्नोति । साधिकारा पुनरावर्तते । सा तु पुरुषख्यातिपर्यवसानां कार्यनिष्ठां प्राप्नोति । चरिताधिकारा निवृत्तादर्शना बन्धकरणाभावान्न पुनरावर्तते । अत्र कश्चित्षण्डकोपाख्यानेनोद्घाटयति—मुग्धया भार्ययाभिधीयते षण्डकः—आर्यपुत्र ! अपत्यवती मे भगिनी किमर्थं नाहमिति ? स तामाह—मृतस्तेऽहमपत्यमुत्पादयिष्यामीति । तथेदं विद्यमानं ज्ञानं चित्तनिवृत्तिं न करोति विनष्टं करिष्यतीति का प्रत्याशा ? तत्राचार्यदेशीयो वक्ति—ननु बुद्धिनिवृत्तिरेव मोक्षः । अदर्शनकारणाभावाद्बुद्धिनिवृत्तिः । तच्चादर्शनं बन्धकारणं दर्शनान्निवर्तते । तत्र चित्तनिवृत्तिरेव मोक्षः । किमर्थमस्थान एवास्य मतिविभ्रमः ? ॥24॥ योगदर्शनम् पतञ्जलिः अष्टाङ्गयोगः अन्ताराष्ट्रिययोगदिवसः पतञ्जलियोगसूत्रम् योगसूत्राणि शृण्वन्तु आङ्ग्लानुवादेन सह योगसूत्रम् स्वामिविवेकानन्दद्वारा लिखिता योगसूत्रस्य वृत्तिः
{ "source": "wikipedia" }
मोहम्मद् अफजल् गुरुः जैश्-ए-मोहम्मद् नामकस्य भयोत्पादकसङ्घतनस्य सदस्यः । 2001 तमे वर्षे भारतस्य संसद्भवनस्य उपरि यत् आक्रमणम् अभवत् तस्य सूत्रधारः आसीत् । 2002तमे वर्षे प्रवृत्ते विचारणे सः अपराधी इति निर्णीय सर्वोच्चन्यायालयः तस्य मरणदण्डनम् अघोषयत् । 2006तमवर्षस्य अक्टोबरमासे 20 दिनाङ्के तस्य मरणदण्डनं निश्चितम् आसीत् । किन्तु कथञ्चित् तत् व्याक्षिप्तम् आसीत् । 2013 तमवर्षस्य फेब्रुवरीमासस्य अष्टमदिनाङ्के तस्य दयाभिक्षा राष्ट्रपतिना प्रणवमुखर्जीवर्येण तिरस्कृता । परेद्यवि तन्नाम फेब्रुवरीमासस्य नवमे दिनाङ्के प्रातः 8.00वादने तस्य मरणदण्डनं विहितम् ।
{ "source": "wikipedia" }
भारतसर्वकारः, आधिकारिकरूपेण सङ्घीयशासनम् इत्युच्यते, अपि च केन्द्रीयशासनमिति ज्ञायते। इदं शासनं भारतस्य संविधानद्वारा संस्थापितमासीत्। अस्तीदं 28 राज्यानां सप्त सङ्घराज्यक्षेत्राणां च शासकाधिकरणम्, समाहत्य यानि भारतगणतन्त्रमिति उच्यन्ते। अस्य संस्थितिः नवदिल्ली इत्यत्र अस्ति। सर्वकारस्यास्य तु तिस्रः शाखाः: कार्यकारिणी, विधायिका न्यायपालिका च। कार्यकारिणीशाखायाः प्रमुखस्तु राष्ट्रपतिः। स तु राज्यस्य प्रमुखः वर्तते। राष्ट्रपतिः स्वकीय-शक्तीन् प्रत्यक्षतया अथवा अधीनाधिकारिणां माध्यमेन प्रयोजयति। संसदः विधायिकाशाखायां तु निम्नं सदनं लोकसभानाम अपि च उच्चं सदनं राज्यसभानाम तथा च राष्ट्रपतिः वर्तन्ते। न्यायपालिकायां च सर्वोच्चन्यायालयः शीर्षस्थः, अपि च 21 उच्चन्यायालयाः, जिल्लास्तरे च नागराः, आपराधिकाः, पारिवारिकाश्च न्यायलयाः बहवः विद्यन्ते। भारतं नाम संसारे बृहत्तमं लोकतन्त्रं वर्तते। नागरिकानां शासनार्थे मूलभूतानि नागराणि आपराधिकानि वा विधानानि संसदि एव विधिनिर्माणद्वारा स्थाप्यन्ते। कानिचित् एतादृशानि विधानानि सन्ति- सिविल् प्रोसीजर् कोड् इत्येतत्, भारतीयदण्डसंहिता, आपराधिकप्रक्रियासंहिता च। सङ्घीयेऽथ च राज्यीयेषु सर्वकारेषु कार्यकारिणी, विधायिका न्यायपालिका च शाखा वर्तते। 73तमेन 74तमेन च संविधानसंशोधनेन स्थानीयशासनार्थं पञ्चायतराज्यप्रणाली संस्थाबद्धीकृता। भारते तु युनाइटेड्-किङ्ग्डम्-देशस्य वेस्टमिन्स्टर्-प्रणालीं प्रायेणाधृत्य संसदीया शासनप्रणाली विद्यते। एतस्य व्यवस्थापिका संसद् अस्ति। एषा तु द्विसदनात्मिका, तत्र च द्वे सदने- 545-सदस्यात्मिका लोकसभा इति निम्नतरसदनम्, तथा च 250-सदस्यात्मिका राज्यसभा इति उच्चतरसदनम्।
{ "source": "wikipedia" }
कृपया एषः लेखः भगिनी निवेदिता -लेखेन सह संयोज्यताम् । मार्गरेट् नोबल् ऎर्लण्ड्देशीया युवतिः | स्वामिन्ः विवेकानन्दस्य आध्यात्मिकशक्त्या प्रभाविता एषा स्वदेशतः भारतदेशम् आगत्य अत्रत्यानां जनानां सेवां कृतवती | अतः एतस्यै निवेदिता इति नाम दत्तवन्तः भारतीयाः | ईश्वराय समर्पितात्मा एषा अन्वर्थनाम्नी |बालेभ्यः, तज्जननीभ्यश्च विद्यादानं कृतवती एषा | प्लेग्, क्षामः, जलप्लवः इत्येवंविधाः विपदः यदा यदा सामान्यजनजीवनम् एव व्यस्तमकुर्वन् तदा तदा करुणापूर्णा सेवामूर्तिः एषा महतीं सेवां कृतवती | त्याग-समर्पण-सेवाभावनां सहोदरी निवेदिता शाश्वतिकी प्रतीका |अस्माकं देशः क्लिष्टसमस्यासु डोलायमानस्थितौ आसीत् तस्मिन् समये । पश्चिमदेशीयाः केचन तदा सेवाभावेन साहाय्यं कर्तुम् आगतवन्तः । तेषु कुमारी मार्गरेट् एका । अनन्तरं सा एव 'निवेदिता’ नाम्ना प्रसिद्धिं प्राप्तवती । कष्टे स्थितानां भारतीयानां सेवायै सा ऐर्लण्डतः आगतवती।भारतदेशे इव ऐर्लण्ड्देशेऽपि तस्मिन् समये स्वतन्त्रतायै सङ्ग्रामः प्रचलति स्म । जान् नोबेलः एकस्मिन् क्रैस्तवप्रार्थनामन्दिरे मतप्रबोधकरूपेण कार्यं करोति स्म । तस्य नाडीषु देशभक्तिः पूर्णा आसीत् । भगवान्, देशभक्तिः इति विषयद्वयस्यैव सः प्राधान्यं यच्छति स्म । तस्य पुत्रस्य शाम्यूल् नोबेलस्य विवाहः मेरी हेमिल्टन् इति युवत्या सह जातः । शाम्यूल् अपि पितेव मतप्रबोधक एव । तयोः दम्पत्योः 1867त्मे वर्षे अक्टोबरमासे 28 दिनाङ्के एका सुन्दरी स्त्रीशिशुः अजायत । तस्याः मार्गरेट् इति नाम कृतवन्तौ |पूर्वजानां सुगुणाः मार्गरेट्शिशुं बाल्ये एव अनुवृत्ताः । पितामहतः सा धैर्यसाहसादीन् देशभक्तेः प्रेरणां च प्राप्तवती । पितृतः निर्धनानां सेवां, तेषु दयाम् अभ्यस्तवती । मातृतः सैन्दर्येण सह विनयादिगुणाः तया लब्धाः ।बाल्यतः एव पितामहेन, मातापितृभ्यां च सह गत्वा कुटीरेषु निवसतां निर्धनानां कृते साहाय्यं करोति स्म । तथा बाल्यतः एव सेवाभावः तस्याः? अविनाभावः बन्धः इव अभवत् ।एकवारं तस्याः पितुः सखा कश्चन तस्याः गृहमागतवान् । मार्गरेट्व्यवहारेण सः अधिकं सन्तुष्टः । प्रस्थितः सः बालिकां मार्गरेटं 'महोन्नतः भारतदेशः मां आहूतवान् । अहं तत्र गच्छन्नस्मि । मार्गरेट् ! प्रायः भवत्याः सेवा तस्य देशस्य आवश्यकी भवेत् ।’ इत्युक्तवान् ।सः च प्रमुखः मतगुरुः आसीत् । सः भारतदेशे बहुभ्यः वत्सरेभ्यः तत् कार्यं कुर्वन्नासीत् मागरिटबालायाः हृदये तस्य बचनानां प्रभावः जातः । तस्याः नयनयोः नूतनी कापि विद्युत् द्योतिता इवाभवत् । मार्गरेट्पितुः शाम्यूलस्य व्ययः, कार्यमपि अधिकमासीत् । तस्य आयः तु अल्पः एव आसीत् । सः अन्येषामपि साहाय्यं करोति स्म । अधिककार्यकरणेन तस्य स्वास्थ्यहानिः अभवत्, सः रुग्णः जातः । केवलं 34 वर्षे वयसि एव सः दिवङ्गतः । तस्य मूल्यवत् जीवनं समाप्तम् । मरणात् पूर्वं सः पत्नीं मेरीम् आहूय 'मार्गरेट् कृते यदि भारतदेशतः आह्वानम् आगच्छति तां प्रेषयतु । तस्याः योग्यतयाः अनुगुणम् अनेकानि अद्भुतानि कार्याणि साधयितुं सा शक्नोति’ इत्युक्तवान् । भर्तुः मरणानन्तरं मेरी अपत्यानि स्वीकृत्य जन्मगृहं गतवती। तत्रत्याः सर्वे तस्यां प्रेम दर्शितवन्तः । उत्तमेन अनुशासनेन सा अपत्यानि वर्धयति स्म । तथा कानिचन वर्षाणि अतीतानि । मार्गरेटं, तस्याः अनुजां च मातामह्यादयः विद्याभ्यासार्थं होलीफाक्सकलाशालां प्रेषितवन्तः । तत्र छात्रावासे एते द्वे प्रविष्टवत्यौ । सः छात्रावासः अनुशासनस्य प्रतिरूपम् इव आसीत् । तत्र सहोदरीद्वयं सम्यक् अध्ययनं कुरुतः इति कारणतः तत्रत्याः अध्यापकाः सन्तुष्टाः । एते अधिकतया आद्रियेते स्म । एतयोः विषये तेषां बहु वात्सल्यम् आसीत् । मार्गरेट् सङ्गीतं, चित्रलेखनं च प्रायः बहु इच्छति स्म । जीवशास्त्रे तस्याः आसक्तिः अधिका आसीत् | 1884तमे वर्षे मार्गरेट् 17 वर्षीया युवतिः अभवत् । तदा तस्याः विद्याभ्यासोऽपि समाप्तः । तदेव न, केस्विक्पाठशालायां उपाध्यायारूपेण स्थानमपि तया लब्धम् । सा तत् स्थानम् आनन्देन स्वीकृतवती । तस्यां लघुपाठशालायां सा उपाध्यायिनीरूपेण प्रविष्टवती । भविष्यति सर्वज्येष्ठौपाध्याया भवितुम् एषः एकः आरम्भः जातः । शिशूनां पाठबोधनं तथा न सुकरम् । शिशवः गानेषु क्रीडासु च उत्साहं प्रदर्शयन्ति । अतः गानैः क्रीडाभिः च तेषां प्रबोधः करणीयः । मार्गरेट् तत् पन्थाह्वानमिव स्वीकृतवती । शिशूनां सुकरं विद्याबोधनं कर्तुं सा बहून् प्रयोगान् कृतवती। 1892 वर्षे सा स्वयम् एकं पाठशालाम् आरब्धवती । अल्पकाले एव उत्तमा अध्यापिका इति कीर्तिमपि सा प्राप्तवती । अभियन्ता कश्चन विदेशीयः तस्याः गुणैः सन्तुष्टः । तयोरन्योन्यप्रीतिः जाता । तेन सह तस्याः विवाहोऽपि निश्चितः । किन्तु तस्याः ललाटरेखा अन्यथा आसीत् । सः युवा रुग्णः सन् एव दिवङ्गतः । तस्याः सुकुमारहृदयस्य कठिनः आघातः एव जातः । किन्तु सा सपदि एव समाश्वस्ता पाठशालाकार्येषु प्रविष्टा एतस्मात् दुःखात् बहिरागतवती । 1895 तमे वर्षे तस्याः जीवने सम्पूर्णं परिवर्तनं जातम् । तस्याः सखी मार्गेसनन् कस्यचित् भारतीयसाधोः परिचयं कारयितुं तां गृहम् नीतवती । सः रविवासरः । मार्गरेट् स्वीयानुभवम् अनन्तरम् अवदत् । तस्याः वचनानुसारं तत्र काषायवस्रधारी कश्चन साधुः पद्मासनमुद्रायाम् उपविष्टवान् । रक्तवर्णीयं वस्त्रं स्वकटौ बद्धवान् । ध्यानमुद्रायां काञ्चन मन्त्रान् संस्कृतभाषया उच्चारितवान् । तस्य कण्ठस्वरः अत्यन्तं मधुरः आसीत् । तस्य मुखे आकर्षणीयेन दैवस्वरेण शुद्धया वाचा च तत्रत्याः सर्वे मन्त्रमुग्धाः अभवन् । 'शिव शिव' इति पवित्रोच्चारणेन ते प्रभाविताः । किन्तु मार्गरेट् प्राच्यदेशीयां संस्कृतिं पूर्वमेव किञ्चिज्जानातीति कारणतः तस्य साधोः प्रवचनेषु नूतनता कापि न दृष्टा । किन्तु स्वामिनः अलौकिकं स्वरूपं ताम् आकर्षत् ।वर्षद्वयात् पूर्वं 1893 तमे वर्षे चिकागोनगरे प्रवृत्तस्य सर्वधर्मसम्मेलने आह्वानं विनापि भागं गृहीत्वा स्वीयेन प्रेरणभाषणेन कोटिशः अमेरिकावासिनां हृदयानि जितवान् स्वामिविवेकानन्दः एषः साधुरेव इति विषयं सा ज्ञातवती ।स्वामिनः उपदेशेषु कोऽपि नूतनः विषयः नास्तीति मार्गरेट् यद्यपि बहिः वदति स्म, तथापि तस्याः मनस्तु तं वादं नाङ्गीकृतवत् । स्वामिनः प्रवचनानि तस्याः मनसि सञ्चलनम् अजनयन् । तस्याः मनसि परिवर्तनस्यारम्भः अभवत् ।‘केवलं भगवानेव सत्यम्’ इति स्वामिनः वचनं न नूतनं, तथापि प्रभाववत्या रीत्या तेन उक्ते विधाने तु नूतनता आसीत् । 'सर्वोऽपि धर्मः भगवन्तं प्राप्तुं प्रधानः एव मार्गः’ इति स्वामी उक्तवान् । जनानाम् आकर्षणार्थं स्वामिनः प्रभावशालि रूपमात्रं पर्याप्तम् आसीत् । सः भगवतः कृते सर्वं समर्पितवान् । तस्य उपदेशाः केवलं वचनमात्रेण न आसन् | जीवने अनुष्ठानरूपेण दृश्यन्ते स्म | स्वस्य अन्तरात्मनः अनुभवाश्च सत्यरूपश्च आसन् ते । मार्गरेट् शनैः स्वामिनः अनुवर्तिनी जाता । तस्य प्रवचनानि प्रसुप्तं तस्याः आत्मानम् अजागरयन् । ज्ञानरूपप्रकाशे तस्याः मनसः अन्धकारः दूरीभूतः । गुरोः मन्त्राणां प्रभावेण मनसः सन्देहाः सर्वेऽपि नष्टाः, तस्य अनुभावः, ज्ञानं च भारतदेशस्य सेवां कर्तुं प्रैरयताम् इति मार्गरेट् स्वयं लिखितवती ।कदाचित् प्रवचनेषु स्वामी "जनानां कृते स्वान् समर्पयतां, भगवत्कार्यं विना अन्यकार्यमकुर्वतां, स्वीयम् किमपि वा अनिच्छताम् ......... एतादृशानां 20 महिलानां, 20 पुरुषाणाम् आवश्यकता अधुना विश्वे अस्ति ।" इत्युक्तवान् । 'एतादृशाः महिलाः, पुरुषाः भवत्सु केऽपि सन्ति वा ?’ इति स्वामी पृष्टवान् । तस्याः मनः 'अहं सिद्धा’ इत्युक्तवत् । तस्याः सङ्कोचस्वभावः तानि अक्षराणि वक्तुं प्रत्यषेधत् । क्स्मिंश्चित् दिने भारतीयमहिलाः उद्दिश्य चर्चां कुर्वन् स्वामी "अस्माकं देशे बालिका कापि एतावत्पर्यन्तं पाठशालायाः मुखं न दृष्टवती । महिलाः विद्यावत्यः यावत्पर्यन्तं न भवन्ति तावत्पर्यन्तम् अस्माकं देशः प्रगतिं न प्राप्नोति ।" इत्युक्तवान् । तां पश्यन् सः 'अस्माकं देशस्य महिलानाम् अभिवृद्दध्यै, विद्यायै च मम सविधे अनेकाः प्रणालिकाः सन्ति । ताः तासां प्रणालिकानां कार्यान्वितानि कर्तुं भवती मम साहाय्यं करोति वा’ इति पृष्टवान् । स्वविषये स्वामिनः विश्वासेन मार्गरेट् प्रभाविता । किन्तु तादृशं मतत्कार्यं निर्वोढुं योग्यता आत्मनि अस्ति वा इति सन्देहे मग्ना सा । तस्याः विचारं ज्ञात्वा स्वामी 'विश्वं परिवर्तयितुं भवती स्वां सिद्धां करोतु । तदा भवत्या सह केचन आगमिष्यन्ति । आत्मानं जागरयतु’ इत्युक्तवान् । स्वदेह्ं परित्यज्य स्वामिनः देश एव स्वीयः इति भावयन्ती तत्र गन्तव्यम् इति साहसोपेतं निर्णयं स्वीकृतवती मार्गरेट् । स्वदेशतः बहुदूरे स्थितं भारतदेशं गत्वा तत्र सेवां कर्तुं स्वयं सिद्धा अभवत् सा । तस्याः इदानीं पठने, पाठने चर्चासु च आसक्तिः नष्टा । स्वामिनः आह्वानमेव तस्याः कर्णयोः प्रतिध्वनति स्म । भारतदेशः एव स्वाम् आह्वयतीति भावितवती सा । केवलं प्राच्याम् एव प्रकाशः अस्तीति तस्याः भाति स्म । सः प्रकाशः एव तां प्राचीं प्रति आकृष्टवान् । 'मार्गरेट् ! भवदीयं स्थानं केवलं भारतदेशे एव | स्वयं यदा सिद्धा भवति तदैव एतत् शक्यते’ इति स्वामिनः वचनानि तस्याः कर्णयोः पदे पदे श्रूयन्ते स्म ।किन्तु स्वयंसिद्धता तथा सुकरं कार्यमपि नास्ति खलु ! स्वामी भारतदेशस्य चित्रपटं तस्याः सम्मुखे प्रसारितवान् । निर्धनता, अस्पृश्यता, द्वेषः इत्यादिभिः दुर्लक्षणैः पूर्णः भारतदेशः स्वस्य नेत्राभ्यां द्रष्टव्यः तया इति स्वामी सूचितवान् । अधिकारे स्थितानां अङ्गेलेयानां तस्यां गौरवभावः न भविष्यतीति, भारतीयाः तां सन्देहदृष्ट्या, द्वेषेण च द्रक्ष्यन्तीति सः उक्तवान् । स्वीयजनानेव अस्पृश्यान् मन्यमानाः सन्ति अस्मद्देशीयाः इति स्वामी ताम् उक्तवान् । तादृशदेशमहिलाः पाठयितुं, तासां कृते सेवां कर्तुं तस्यै भारतदेशतः आह्वानम् आगतम् । भारतीयाः महिलाः स्वपुत्रान् विदेशीयमहिला पाठयति इत्येतम् अंशं न अङ्गीकुर्युः | समीपम् आगमनम् अपि न सहेयुः । तादृश्यः सङ्कुचितस्वभावाः ताः । तर्हि किं करणीयम् इति सन्देहावस्थायाम् आसीत् मार्गरेट् । 'भारतीयानां महिलानां कृते विद्याबोधनार्थं भवदृशीं महिलामेव इच्छामः । भारतस्य इदानीम् एकस्याः सिंह्याः आवश्यकता अस्ति’ इति अवदत् गुरुः । 'भारतदेशेन एतावत्पर्यन्तं महोन्नताः महिलाः न निर्मिताः । तादृशी महिला विदेशतः आनेतव्या अस्ति । भावत्यां स्थिता विद्या, शुभकरं चिन्तनम्, पवित्रता, अनुरागः, दृढनिश्चयः -- सर्वेभ्योऽपि विशिष्टतया उष्णं रक्तम् इत्यादिभिः गुणैः युक्तायाः महिलायाः आवश्यकता अधुना भारतस्यास्ति।’ इति सः तस्मिन् पत्रे लिखितवान् आसीत् । 'अत्र आगमनात् पूर्वमेव सम्यग् चिन्तयतु । मम पक्षतः अहम् एतावदाश्वासनं ददामि । भवति भारतस्य कृते कार्यं करोतु, न करोतु - अहं तु भवत्याः पक्षे अस्मि । गजस्य शृङ्गं यथा एकवारम् बहिरागच्छति चेत् पुनः अन्तः गन्तुं न शक्नोति तथैव मानवस्य वचनमपि । तस्य प्रतिस्वीकरणं न भवेत् ।’ इति स्वामी लिखितवान् । मार्गरेट् यस्यां नौकायाम् आगच्छति स्म सा नौका भारदेशस्य कलकत्ता नौकाश्रयं 1898 जनवरी 28 तमे दिनाङ्के प्राप्नोत् । तस्याः स्वागतार्थं स्वामी विवेकानन्दः स्वयं तत्र गतवान् । मार्गरेट् स्वीयेन मृदुस्वभावेन अत्यल्पदिनेष्वेव कलकत्ताजनैः सह मिलितवती । तत् नगरमेव तस्याः कर्मभूमिः अभवत् । तत्रत्यवङ्गभाषायाः शिक्षणं प्राप्तुं तया अधिकः समयः न स्वीकृतः । वङ्गजनानां विश्वासं प्राप्तुं, तान् प्रभावितान् कर्तुं तया वङ्गसाहित्यस्य अध्ययनं करणीयम् आपतितम् । केषाञ्चन सप्ताहानाम् अनन्तरं स्वामिना ज्ञाते श्रीमती सारा.सि.बुल् कुमारी जोसफीन् मैक् लियोड् इति अमेरिकादेशीये महिलाशिष्ये भारतम् आगतवत्यौ | तासां तिसृणां स्नेहवृद्धिरभवत् । तासां निवास एव आश्रमरूपेण परिवृतः । स्वामी विवेकानन्दः स्वशिष्यैः सह तम् आश्रममागच्छति स्म । तस्यागमनेन स प्रदेशः अलौकिकतेजसा परिपूर्णः भवति स्म । स्वामी अनेकघण्टाः उपदेशप्रदाने लीनो भवति स्म । भारतदेशस्य तस्य इतिहासस्य विषये तस्य भाषाणानि भवन्ति स्म । एवमेव नायकाः, नायिकाः, ऋषिमुनयः, तैः रचिताः ग्रन्थाः वेदपुराणानि, कवयः, देशनिर्माणम् .....एवम् अनेकान् विषयान् स्वेच्छया वदति स्म स्वामी । स्वामिनः वाक्प्रवाहे पतित्वा परवशाः भूत्वा शृण्वन्तः लोकं विस्मरन्ति स्म जनाः । तेषाम् उपदेशानां श्रवणसमये ते स्वामिना उक्ते प्रपञ्चे एव विहरन्ति स्म ।स्वामिनः शिष्या मिस् मैकलियोड् "इतोऽपि उत्तममहं कथं भवन्तं सेवेयम् ?" इति पृष्ट्वती । तां समादधत् स्वामी "एतं देशम् इच्छतु, पूजयतु, एषा एव पार्थना.... एषा एव पूजा....एतदेव सर्वम्" इत्युक्तवान् । तानि वचनानि श्रुतवती मार्गरेट् एतानि वाक्यानि स्वस्य कृते एवेति चिन्तितवती। दक्षिणेश्वरस्य स्वामी रामकृष्णपरमहंसः विवेकानन्दस्य गुरुः । सः 1886 तमे वर्षे दिवङ्गतः । रामकृष्णपरमहंसस्य धर्मपत्नीं शारदादेवीं सर्वे भक्तिभावेन मातरमिव पूजयन्ति स्म । मार्गरेट्कृते, तस्याः सहचारिणीनां कृते कार्यसाधनार्थं माता प्रेरणां दत्त्वा आशिषा अनुगृहीतवती ।हिन्दुसंस्कृत्याः बिम्बभूता शारदादेवी अन्यधर्मान्, संस्कृतीः अनुसरन्तीः अस्मादृशीः विदेशीयमहिलाः गाढम् अलिङ्गति वा इति सन्देहः तस्याः मनसि अवर्तत । किन्तु शारदादेवी प्रेमवात्सल्ययोः अपरं स्वरूपमिति सा न जानाति स्म । ताः सर्वाः शारदादेवी अत्यन्तं प्रेम्णा स्वीयबाला इव क्रोडे स्वीकृत्य आलिङ्ग्य आशिषा अनुगृहीतवती ।तस्याः जीवने 1898 मार्च 25 दिनाङ्कः अविस्मरणीयः । तस्मिन् दिने विवेकानन्दः तां भगवते, भारतदेशसेवायै अङ्कितवान् । सः शुक्रवासरः । स्वामी ताः मठं प्रति नीतवान् । तत्र शिवपूजा कथं करणीया इति विवृतवान् । मार्गरेट्द्वारा पूजां कारितवान् । पूजायाः समाप्तेः अनन्तरं स्वामी आशिषा अनुदृह्य तस्याः नाम 'निवेदिता' इति परिवर्तितवान् | निवेदिता नाम 'समर्पिता’ इत्यर्थः । सा तस्मिन् दिने ईश्वराय समर्पिता । तदनन्तरं स्वामी बुद्धभगवतः पादयोः पुष्पाणि अर्पयितुम् आदिष्टवान् । तथा मार्गरेट् निवेदिता जाता । पाश्चात्यसंस्कृतिः भारतीयसंस्कृतिरूपेण परिवृत्ता । तस्मिन् ग्रीष्मावसरे स्वामी हिमाल्यस्थाल्माडां प्रति प्रयातः । तेन सह निवेदिता, केचन शिष्याश्च आसन् । मार्गे सर्वत्र स्वामी शिष्यान् उपदिशति स्म । 1898 नवम्बर् 13 तमे दिनाङ्के एकं लघुभाटककुटीरं स्वीकृत्य निवेदिता पाठशालायाः आरम्भं कृतवती । आकर्षणीयव्यक्तित्वेन सा अचिरकाले एव प्रसिद्धिं प्राप्तवती । तस्याः कण्ठे या रुद्राक्षमाला प्रकाश्ते स्म सा तस्याः साधुस्वभावं प्रकटयति स्म । जनाः ताम् आदरेण वीक्षमाणाः श्रद्धया तां नमस्कुर्वन्ति स्म । पाठशाला तु प्रारब्धा किन्तु छात्राणां प्राप्तौ समस्या जाता । निवेदिता प्रतिगृहं गत्वा बालान्, विशिष्य बालिकाः पाठशालां प्रेषयितुं प्रार्थितवती। किन्तु अज्ञानां भारतीयानां तु बालिकानां पाठशालाप्रेषणं हास्यास्पदं दृश्यते, आश्चर्यं च जनयति स्म । केचन तु निवेदितां तस्मिन् समये एव विमृष्टवन्तश्च । किन्तु स्वकार्ये निमग्ना सा काश्चन बालिकाः संगृहीतवती । तासां कृते पठनं, लेखनं च अभ्यासितवति । तेन सह चित्र-शिल्प-वर्णलेखनादिकलासु परिज्ञानमपि कल्पितवती । स्वीयमृदुस्वभावकारणतः निवेदिता अचिरात् एव सा जनहृदयेषु स्थानं प्राप्तवती । उत्तरकालिकतायां सा "सहोदरी निवेदिता" इति प्रसिद्धिं प्राप्तवती ।एकस्मिन् दिने एका महिला निवेदितायाः समीपमागत्य "भगिनि ! त्वरया मम गृहमागच्छतु । मम अन्तिमः पुत्रः श्वसितुं न शक्नोति" इति रुदती उक्तवती । तया निस्सहायया सह निवेदिता प्रस्थिता । किन्तु तयोः गृहगमनाभ्यन्तरे एव सः बालः मृतः । दुःखिता सा माता बालकम् आश्लिष्य नैकाः घ्ण्टाः रुदितवती । अन्ते निवेदितायाः हस्तौ गृहीत्वा सा 'भगिनि ! इदानीं मया किं करणीयम् ? मम पुत्रः कुत्र गतवान् ?" इति अपृच्छत् । निवेदिता तां 'मातः तव बालः कालीमातुः समीपं गतवान् ।’ इत्युक्तवती ।एतां घटनां निवेदिता स्वामिने यदा उक्त्वती तदा स्वामी प्रेरणादायकं सन्देशं यच्छन् 'अन्तिमक्षणपर्यन्तं प्रार्थनां करोतु, सौन्दर्यं यथा अर्चयामः तथा विकारमपि पूजयतु’ इत्युक्तवान् । गुरोः सन्देशं सा मनसि स्थापितवती । मरणम् अनिवार्यमिति ज्ञातवती । एषा नूतनानुभूतिः तस्याः मनसि नूतनोत्साहं कल्पितवती । 1899 मार्चमासे कलकत्तायां प्लेग् व्याधिः वने दावाग्रिरिव चतुर्दिक्षु व्याप्तः । तेन व्याघिना ग्रस्ताः प्रतिदिनं लक्षशः म्रियन्ते स्म । तदा निवेदिता प्रजानां प्राणरक्षणाय सङ्कल्पितवती । सा व्याधिग्रस्तानां सेवायां मग्ना । मलिनप्रान्तानि, मूत्रशालाः स्वच्छीकरोति स्म । शारीरके श्रमे अलसाः वङ्गयुवकाः तस्याः कार्याणि मौनं पश्यन्तः आसन् | महिलाः तस्याः कार्येण लज्जाम् अनुभवन्ति स्म । तस्याः सेवाकार्ये अन्यमहिलाः सहायाः जाताः । कलकत्तामहिलानां कृते शुभ्रता, स्वयं सेवा समाजसेवा इत्यादीनां विषये शिक्षणं दत्तवती | प्लेगव्याधिं निरोद्धुं सामाजिककार्यकर्तृभिः सह सा एकां समितिं निर्मितवती । तस्याः आह्वानानुसारं बहवः जनाः तया प्राप्ताः । ते केवलं मार्गाणां, मलिनप्रान्तानां स्वच्छीकरणमेव न, रोगग्रस्तानां सेवामपि अकुर्वन् । निवेदिता तु रात्रिंदिवं सदा सेवां कृतवती । निद्राभोजनयोः अभावात् सा रुग्णा जाता । तथापि सा अवशिष्टरोगिणां सेवार्थं गृहं गृहं गच्छति स्म । अनेके रुग्णाः तस्याः नयनयोः पुरतः एव प्राणान् त्यजन्ति स्म । निधीनां राहित्येन निवेदितायाः पाठशालाचालनं कष्टकरमभवत् । विद्यार्थिनामागमने एव कष्टमभवत् । तत्र शुल्कग्रहणमिति पदस्यैवावकाशः नासीत् । पाठशालायाः निर्वहणार्थं पश्चिमदेशेभ्यः आर्थिकसाहाय्यं स्वीकरणमुचितमिति निवेदिता चिन्तितवती । अस्मिन् विषये स्वगुरुं विवेकानन्दं सा पृष्टवती । गुरुतः अनुज्ञायाः प्राप्त्यनन्तरं 1899 तमे वर्षे सा जलमार्गेण यूरोपतः अमेरिकामगच्छत् । स्वस्याः लघुपाठशालायाः कृते अधिकं धनं स्वीकरणीयमिति तस्याः उद्देश्यः । तथैव काश्चन क्रैस्तवसंस्थाः अत्र भिन्नधर्माणां विषये अमेरिकादेशे असत्यान्, अयोग्यान् विषयान् उक्तवन्तः आसन् । अतः तत्रत्यानां जनानां कृते भारतदेशस्य अत्रत्यं महोन्नतसंस्कृतेश्च विषये वक्तव्यमिति निवेदिता चिन्तितवती ।स्वामी विवेकानन्दः अमेरिकायां सर्वधर्मसम्मेलने हिन्दूधर्मं, वेदान्तम् अधिकृत्य प्रभाववत् भाषणं दत्तवान् । तदारभ्य केवलम् अमेरिकायामेव न, यूरोपदेशेषु अपि हिन्दूधर्माभिमानिनः वर्धन्ते स्म । अतः क्रैस्तवजनाः हिन्दुधर्मविषये असत्यं कथयन्तः भारतसंस्कृतेः अपमाननं कुर्वन्ति स्म । भारतदेशस्य निर्धनता, निरक्षरतादि उदाहरन्तः एतं देशमधिकृत्य दुष्प्रचारं कुर्वन्ति स्म । किन्तु एतादृशप्रचारः क्रीस्तानाम् आदर्शानां विरुद्ध्ः इति निवेदिता जानाति स्म ।अमेरिकाजनानां सम्यक् अवगाहनां कल्पयितुं निवेदिता स्वगुरुरिव विविधप्रान्तान् गतवती । तत्रत्यान् जनान् सम्बोधयन्ती भाषिततवती । सा भारतदेशस्य प्राचीनां संस्कृतिमधिकृत्य तान् बोधितवती । तथैव अद्यतन्याः दुःस्थितेः कारणानि निरूपितवती । सा उत्तमा वक्तत्री । भारतेतिहासः, धर्मः, सभ्यता, संस्कृतिः इत्यादिविषयेषु तस्याः सम्यक् अवगाहनमाप्तम् । स्वीयैः भाषणैः अमेरिकावासिनां मनस्सु भारतदेशविषये एकमाकर्षणीयं चित्रं मुद्रितवती। तावत्पर्यन्तं संभ्रमे स्थितत्वात् ते बाधामनुभूतवन्तः । भारतदेशस्य सत्यस्वरूपं प्रदर्शितवती इति निवेदितायां तेषां गौरवमवर्धत । बहुकालतः विदेशीयपालने स्थितत्वात् भारतदेशः एतादृशदुर्दशायामस्तीति विवरणदाने निवेदिता सफला जाता । किन्तु स्वीयपाठशालायाः कृते अन्यकार्याणां कृते धनार्जनविषये सा अल्पमेव साफल्यमाप्तवती । 1901 निवेदिता भारतदेशम् आगतवती । इदानीं निवेदिता बोसपारालेन् मार्गे विद्यमाने प्रकोष्ठे उषितुमारब्धवती । तदेव तस्याः गृहम्, पाठशाला, यात्रिणां निवासगृहम् । तदैव जर्मनीतः मिस् ह्रीस्टीन् ग्रीन् स्टान्डेल् नमिका युवतिः सेवां कर्तुं भारतदेशम् आगतवती । सा निवेदितया मिलितवती । तस्याः आगमनं निवेदितायाः बहूपयोगि जातम्।निवेदितायाः पाठशाला पुनरारब्धा । तदानीं पाठशालां प्रति न केवलं बालिकाः अपि तु तासां मातरश्च शिक्षणार्थमागच्छन्ति स्म । पाठशाला व्ययार्थं धनप्राप्तिः कष्टाय जातम् । किन्तु निवेदिता, ह्रीस्टीन् च स्वदृढतां न त्यक्तवत्यौ । कथञ्चित् पाठशालां निर्वहतः आस्ताम् ।निवेदितायाः जीवने 1902 अन्धकारवर्षम् । सा स्वीयं गुरुं द्रष्टुं बेलूरु मठं गतवती । सः जून 19 दिनाङ्कः । भाषणसन्दर्भे स्वामी 'महोन्नतः आत्मा मामाह्वयति । मृत्युमालिङ्गितुमहं मम सिद्धतां करोमि' इत्युक्तवान् । जुलै 2 दिनाङ्कः एकादशी । सः निवेदितायाः कृते भोजनं सिद्धं कारितवान् । स्वयं परिवेषितवान् । भोजनानन्तरं सः तस्याः हस्तद्वयं प्रक्षाल्य स्वच्छवस्त्रेण मार्जितवान् । तदैव निवेदिता 'स्वामिन् ! मया भवतः सेवाचरणं समुचितम् । किन्तु भवान् तद्विरूद्धं मम सेवां करोति खलु’ इति पृष्टवती । स्वामी उक्तवान् - 'क्रैस्तः स्वयं स्वशिष्याणां पादौ प्रक्षालितवान् । तत्सत्यमेव खलु ।’ इति पृष्टवान् । निवेदिता 'सत्यं किन्तु तस्य जीवनचरमाङ्के तथा कृतवान्’ इति वक्तुं चिन्तितवती । किन्तु वचनानि तस्या कण्ठतः बहिः न निर्गतानि । गुरोः आशीर्वादं प्राप्य निवेदिता गृहं प्रस्थिता । गुरोः तदेव अन्तिमं मेलनमिति सा न ज्ञातवती । क्रैस्तस्य उदाहरणं स्वामिनः जीवने सत्यमभवत् ।1902 जुलै 3 दिनाङ्के स्वामी महासमाधिं प्राप्तवान् । 4 दिनाङ्के स्वामिनः मरणवार्तां निवेदिता ज्ञातवती । तस्याः मनः भिन्नमिव । ज्योतिः नष्टमिव, सर्वत्र अन्धकारः व्याप्त इव । सा मठं प्रति धावितवती । अश्रु विमुच्य गुरोः श्रद्धाञ्जलिं घटितवती । रात्रौ 2 वादनपर्यन्तं गुरोः मृतदेहं व्यजनेन वीजयति स्म ।वैदिकमन्त्र्पठनेन शोभायात्रारूपेण स्वामिनः शरीरस्य अन्तिमयात्रा गङ्गनदीं प्राप्तवती । तस्याः नद्याः पार्श्वे एव तस्य प्रार्थिवदेहस्य अन्तिमसंस्काराः अभवन् । 'जय स्वामिन्’, 'जय विवेकानन्द' इति निनादाः उच्चैः अभवन् । अन्तिमसंस्कारे भागग्रहीतारः लक्षशः जनाः कार्यक्रमसमाप्त्यनन्तरं स्वगृहाणि गतवन्तः । किन्तु निवेदिता तु स्वां विस्मृत्य बहुकालं तत्रैव एकान्ते स्थितवती । भारतदेशस्वातन्त्र्यार्थं संघर्षणं करणीयमिति स्वामी विवेकानन्दः मरणात् पूर्वम् उक्तवान् आसीत् । अधुना तत् दायित्वं निवेदितायाः उपरि आपतितम् । सिंहिणी इव सा स्थिता । भारतस्वातन्त्र्यसाधनमेव स्वजीवनकार्यम् इति सा स्वीकृतवती ।भारतदेशः, ब्रिटनदेशश्च मित्रदेशौ भवितुं शक्नुतः इति आरम्भे निवेदितायाः चिन्तनम् आसीत् । किन्तु सा एका भ्रान्तिः इति भावना जागृता । आङ्ग्लेयाः भारतीयानां रक्तं कथं चूषन्तीति सा पश्यति स्म । तावदेव न ....भारतमातुः अपमानने आङ्ग्लेयाः किञ्चिदपि न बिभ्यतीति सा ज्ञातवती ।घटनाद्वयं तस्याः मनोघातुकम् अभवत् । विश्वविख्यातः वैज्ञानिकः जगदीशचन्द्रबसुः निवेदितायाः उत्तममित्रम् आसीत् । तस्य योग्यताकारणेन फ्रान्स् देशः तं कथं सम्मानितवानिति निवेदिता जानाति स्म । किन्तु ब्रिटन् देशेन तस्मै यावत् गौरवं दातव्यं तावत् न दत्तम् ।तथैव अन्या सङ्घटना भारतजातीयवादी बिपिन् चन्द्रपालः अमेरिकायाम् एकस्यां सभायां यदा भाषणं ददाति स्म तदा कश्चन सभ्यः तस्य समीपमागत्य "पालमहाशय ! प्रथमं देशस्य स्वातन्त्र्यं सम्पादय । अनन्तरं भाषणं करोतु" इति अपमाननं कृतवान् । एतेन घटनाद्वयेन निवेदितायाः रक्तं ज्वलितम् इव ।भारतदेशस्य स्वातन्त्र्यप्राप्तिं विना अत्रत्यान् जनान् मनुष्यानिति नाङ्गीकुर्वन्तीति भावः तस्याः अभवत् । श्वेतजातीयानां मध्ये जाता, प्रवृद्धा च महिला तेषां विरुद्धैः चिन्तनैः, वाग्भिः, कार्यैश्च क्रुद्धा तैः सह युद्धार्थं सिद्धा अभवत् । ततः सा भारतदेशं स्वमातृभूमिं भावितवती । तस्य देशस्य स्वातन्त्र्यमेव स्वजीवनस्य प्रधानलक्ष्यं कृतवती । तत् पवित्रकार्यं सफलीकर्तुं निवेदिता स्वीयानां शक्तिमतां वचनानां, शक्तिमत्याः लेखन्याश्च साहाय्यं स्वीकृतवती ।भारतदेशस्वातन्त्र्यसङ्ग्रामार्थं प्रजाः सङ्घटयितुं सा पर्यटनम् आरब्धवती । पाट्ना, लक्नो, वारणासी, मुम्बाई, नागपूर्, मद्रास् इत्यादिषु प्रमुखनगरेषु सा प्रजाः उद्दिश्य भाषितवती । तेन अङ्ग्लेयाः कुपिताः, किन्तु तां ते न रुद्धवन्तः । विशिष्य तया सह मेलितुम् आङ्ग्लप्रमुखाः आसक्तिं प्रदर्शयन्ति स्म । आङ्ग्लदेशस्य भावीप्रधानमन्त्री रेम्से मेक्डोनाल्ड्, लेडीमिन्टो इत्यादयः निवेदितायाः पाठशालाम् आगत्य, भारतीयमहिलानां कृते तस्याः शिक्षणदानं दृष्ट्वा ताम् अभिनन्दितवन्तः ।निवेदिता स्वपाठशालां जातीयताकेन्द्रं कृतवती । बंकिंचन्द्रचटर्जीमहोदयेन लिखितं वन्देमातरगीतं पाठशालायां प्रार्थनागीतम् अभवत् । सा खादीवस्त्रम् एव धरति स्म् । तदर्थं सा प्रतिदिनं चरकाद्वारा वयति स्म । तां दृष्ट्वा पाठशालाबालाः सर्वे अपि तत् कार्यम् आरब्धवन्तः ।वङ्गदेशे सांस्कृतिकरङ्गे क्रान्तिरपि निवेदितायाः कार्यमेव जातम् । भारतीयसंस्कृतेः, कलानां च विकासं विस्मृत्य कलाकाराः पाश्चात्यकलानुकरण्मेव नूतनत्वमिति भावयन्ति स्म । तान् मानसिकदास्यात् विमोचितवती निवेदिता । भारतीयता एव अस्मदीया इति प्रेरणां दत्तवती । विख्यातान् कलाकारान् प्रोत्साहितवती । तेषां कृते आर्थिकसाहाय्यं कृत्वा भारतदेशस्य अजन्ता, एल्लोरा इत्यादीनां कलाकेन्द्राणां दर्शनार्थं साहाय्यं कृतवती । भारतीयप्राचीनकलातः स्फूर्तिं प्रापयितुं प्रयत्तवती । तेषु रवीन्द्रनाथटागोरः, नन्दलालबोसः, आसिल् हलधर् इत्यादयः आसन् । निवेदितायाः प्रभावयुतेन प्रयत्नेन वङ्ग्कलायाः विकसनमभवत् । भारतीयान् जागरयितुं निवेदिता बहूनि पुस्तकानि रचितवती । तेषां द्वारा वेदानां, पुराणानाम् औन्न्त्यं लोकान् ज्ञापितवती । भारतदेशस्य विभिन्नजातीनां शिल्पकलासु एकता अस्तीति ज्ञापयितुं सा अधिकं प्रयत्नं कृतवती । अमूल्यायाः शिल्पकलायाः विषये भारतीयाः यथा गौरवं भावयेयुः तथा प्रेरितवती ।निवेदिता स्वसमयं राजनीतेः नायकानां मेलनार्थं, स्वातन्त्र्यान्दोलनार्थं, बहिरङ्गसभार्थं, पुस्तकानां, लेखानां रचनार्थं च यापितवती । मातुः शारदादेव्याः प्रेरणायाः एकं प्रत्यक्षम् उदाहरणं निवेदिता अभवत् । तथैव रवीन्द्रनाथ टागोर्, गोपालकृष्णगोखले, रमेशचन्द्रदत्, बिपिन् चन्द्रपाल्, अरविन्दघोष् इत्यादीनां नायकानां सा एका मार्गदर्शिनी, सन्मित्रं च जाता । निवेदिता सदा सेवाकार्येषु निमग्रा भवति स्म । प्रतिक्षणं प्रजानां विषये चिन्तयति स्म । विश्रान्तिमेव सा न जानाति स्म ।1905 वर्षे सा अस्वस्था जाता । तस्याः सहचराः -विशिष्य रामकृष्णाश्रमसाधवः तस्याः सेवां कृतवन्तः । अल्पदिनेषु सा स्वस्था जाता । किन्तु विश्रान्तिः तु न लब्धा ।तस्मिन् एव समये अङ्ग्लेयाः वङ्गविभजनं कृतवन्तः । तस्य विरुद्धम् आन्दोलनम् आरब्धम् । तस्मिन्नान्दोलने निवेदिता स्वयं भागं गृहीतवती । अनन्तरवर्षे प्राक्वङ्गप्रान्ते अधिकजलप्लावः सञ्जातः । दुर्भिक्षं जातम् । ग्राम ग्रामं गत्वा क्षामेण, जलप्लावेन पीडितानां साहय्यं कृतवती । पीडितानां साहायार्थं सेवाभावयुक्तानां वङ्गयुवकानां साहाय्यमपि सा स्वीकृतवती । तस्याः स्वास्थ्यम् इतोऽपि दुर्बलं जातम् । किन्तु स्वस्य स्वस्थ्यम् अपि अविगणय्य विश्रान्तिं विना निवेदिता साहाय्य्कार्येषु मग्ना जाता ।स्वास्थ्यं सम्पूर्णतया नष्टं यद अभवत् तदा निवेदिता स्वीयाम् अन्तिमाम् इच्छां प्रकटितवती । स्वीयां सम्पदं, धनम् इत्यादि सर्वं बेलूरुमठाय सा अर्पितवती । स्वीयरचनाभिः यत् धनं प्राप्यते स्म तत्सर्वं मठाय एव इति निवेदितवती । तेन निधिना भारतीयमहिलानां शिक्षणं दातव्यमिति तस्याः इच्छा आसीत् ।1905 अक्टोबर् 13 दिनाङ्के प्रातः कालः । तदा निवेदिता डार्जलिंग् नगरे आसीत् । बहूनां दिनानाम् अनन्तरं तस्मिन् प्रातः काले सूर्यस्य पूर्णबिम्बम् आकाशे प्रत्यक्षम् अभवत् । ते किरणाः निवेदितायाः प्रकोष्ठं प्रविष्टाः । तेषां कारणेन तस्याः नयनानि चलितानि । चिन्तनं विनैव सा 'अरित्रेण रहिता मे जीवननौका इदानीं जले मज्जितुम् इच्छति । किन्तु मम उज्ज्वलभविष्यत्सम्बन्धी प्रकाशः दृश्यते ।’ इत्युक्तवती । तानि एव निवेदितायाः अन्तिमानि वाक्यानि ।स्त्यमेवमस्ति यत् सा साधारणी नौः नास्ति, एका शक्तिमती नौः । निवेदितया दृष्टाः सूर्यकिरणाः अन्यैः न दृश्यन्ते । सः एकस्याः अलौकिकशक्तेः परिणामः ।सर् जगदीशचन्द्रबोसः भगिन्याः निवेदितायाः स्मृत्यर्थं प्रसिद्धवैज्ञानिकशालां स्थापितवान् । ज्योतिर्मय्याः निवेदितायाः प्रतीकत्वेन तत्र ज्वालां गृहीतवत्याः महीलायाः विग्रहमेकं प्रतिष्ठापितवान् ।हिमालयसानुषु तस्याः समाधिः कृतः । तस्मिन् समाधौ 'भारतदेशाय स्वं सर्वस्वं समर्पितवती भगीनी निवेदिता अत्र दीर्घनिद्रायाम् अस्ति ।’ इति लिखितम् अस्ति ।सहोदर्या निवेदितया प्रारब्धा पाठशाला अद्य महती संस्था जाता । तत्र सहस्रशः भारतीययुवकाः, महिलाश्च उपयुक्तं शिक्षणं प्राप्नुवन्ति ।
{ "source": "wikipedia" }
कर्णम् मल्लेश्वरी /ˈəə əɛʃəː/) भारतस्य महिला भारोत्तोलिका अस्ति । सा प्रथमा महिला अस्ति, यया ओलम्पिक्-क्रीडासु कांस्यपदकं प्राप्तम् । तया दशवर्षीये क्रीडाजीवने 11 स्वर्णपदकानि, 3 रजतपदकानि च प्राप्तानि सन्ति । सा नववर्षेभ्यः राष्ट्रियविजेत्री वर्तते । सा “आयरन् गर्ल्” इति नाम्ना अपि ख्याता अस्ति । कर्णम् मल्लेश्वरी इत्याख्यायाः जन्म ई. स. 1975 तमस्य वर्षस्य जून-मासस्य 1 दिनाङ्के भारत-देशस्य आन्ध्रप्रदेश-राज्यस्य श्रीकाकुलम्-मण्डलस्य श्रीकाकुलम-नगरे अभवत् । अतः इदानीमपि तन्नगरं “भारोत्तोलनस्य राजधानी” इति कथ्यते । मल्लेश्वर्याः बाल्यनाम मल्ली इति आसीत् । तस्याः शरीरस्य औन्नत्यं 5 फीट्, 2 इन्च् इति अस्ति । तस्याः पिता “कर्णम् मनोहर”, माता “कर्णम् श्यामला” च । तस्याः पिता आन्ध्रप्रदेश-राज्यस्य रेल-विभागे आरक्षकत्वेन कार्यरतः आसीत् । माता गृहिणी अस्ति । माता श्यामला मल्लेश्वर्याः आहाराय सर्वदा चिन्तयति स्म । यतः कस्मैचित् भारोत्तोलकाय पौष्टिकाहारः, सन्तुलिताहारश्च महत्त्वपूर्णः भवति । तस्याः एकः भ्राता, चतस्रः भगिन्यश्च सन्ति । भ्रातुः नाम रवीन्द्रकुमार इति । भगिन्यः – नरसम्मा, कृष्णाकुमारी, कल्याणी, माधवी च । स्वबान्धवेषु वयसि सा तृतीयम् अपत्यम् अस्ति । तस्याः भगिनी कृष्णाकुमारी अपि भारोत्तोलिका अस्ति । कृष्णाकुमारी अपि राष्ट्रियस्तरस्य स्पर्धायां सम्भजति । ई. स. 2000 तमे वर्षे तस्याः भारोत्तोलनस्पर्धायाः विषये विवादाः प्रचलन्तः आसन् । किन्तु कांस्यपदके प्राप्ते सति तस्याः पिता अस्यै स्पर्धायै उररीकृतः । मल्लेश्वर्याः पारिवारिकजनाः श्रीकाकुलम-मण्डले निवसन्ति स्म । तथापि तया स्वस्याः बाल्यस्य कानिचित् वर्षाणि आन्ध्रप्रदेश-राज्यस्य प्रकासम्-मण्डलस्य दोनकोण्ड-पत्तने व्यतीतानि आसन् । बाल्ये अपि तस्याः मनसि भारोत्तोलनस्य एव प्रभावः आसीत् । ‘अम्दला विलासा’-ग्रामस्य “झेड्.पी.पी.जी. -उच्चविद्यालये” मल्लेश्वरी अधीतवती । सा भारतस्य बह्व्यीः भाषाः जानाति । यथा – हिन्दी, आङ्ग्ल्, तेलुगू, बङ्गाली, पञ्जाबी इत्यादयः । एतासु भाषासु तस्याः महत्प्रभुत्वम् अस्ति । सा लघुवयसः एव भारोत्तोलनस्य शिक्षणं प्रापत् । आन्ध्रप्रदेश-राज्यस्य श्रीकाकुलम-मण्डलस्य ऊसवनीपेट-ग्रामे “नीलमशेट्टी अप्पन्ना” इत्याख्यः प्रशिक्षकः आसीत् । तेन एव आरम्भे मल्लेश्वर्यै अस्याः क्रीडायाः प्रशिक्षणं प्रदत्तम् आसीत् । तस्याः उत्साहं दृष्ट्वा सर्वे प्रोत्साहनम् अकुर्वन् । तस्मिन् समये “स्पोर्ट्स् अथॉरिटी ऑफ् इण्डिया ” इत्यनया संस्थया “विशेष क्षेत्र खेल परियोजना” प्रचालिता आसीत् । तस्यां योजनायाम् एव मल्लेश्वरी प्रशिक्षणं प्रापत् । अस्याः क्रीडायाः मार्गदर्शकः “पाल सिंह संधू” अपि आसीत् । किन्तु प्रारम्भे मार्गदर्शकः तस्याः विरोधं करोति स्म । सः स्पर्धायां चयने अपि साहाय्यं न करोति स्म, अपितु विघ्नकरः भवति स्म । यदा रूस्-देशे ओलम्पिक्-स्पर्धा अभवत्, तदा तत्र लिओनिद् तरनेन्को इत्याख्यः तस्याः क्रीडामार्गदर्शकः आसीत् । यदा तया सा स्पर्धा जिता, तदा तस्याः स्पर्धायाः सम्पूर्णः श्रेयः लिओनिद् तरनेन्को इत्याख्याय प्रदत्तः आसीत् । यतः तेन मल्लेश्वर्याः हार्दं मार्गदर्शनं कृतम् आसीत् । मल्लेश्वर्याः विवाहः ई. स. 1997 तमे वर्षे “राजेश त्यागी” इत्याख्येन सह अभवत् । राजेशः अपि भारोत्तोलकः अस्ति । सः .... इत्यस्मिन् विभागे कार्यरतः अस्ति । तयोः पुत्रद्वयम् अस्ति । शरच्चन्द्रः, अङ्गदः च । विवाहानन्तरं मल्लेश्वरी पत्या राजेशेन सह यमुनानगरम् अगच्छत् । तौ निवासार्थं यमुनानगरं गतवन्तौ आस्ताम् । किञ्चित्समयं यावत् सा स्पर्धासु भागं न अगृह्णात् । सा बैङ्कॉक्-एशियाई-स्पर्धायै अभ्यासं कुर्वती आसीत् । पुनः सा 1998 तमे वषे बैङ्कॉक्-एशियाई-स्पर्धासु भागं गृहीतवती । स्पर्धायां भारतदेशाय स्पर्धकद्वयस्य एव चयनं भवेत् इति निर्णयः आसीत् । तदा तिस्रः प्रत्याशिन्यः आसन् । तासु मणिपुर-राज्यस्य प्रसिद्धा भारोत्तोलिका कुञ्जरानी देवी अपि आसीत् । अन्ते कुञ्जरानी इत्याख्या निष्कासिता । तदैव बैङ्कॉक्-एशियाई-स्पर्धायां मल्लेश्वर्या वृता । तत्र सा रजतपदकं प्राप्तवती । भारोत्तोलनं मुख्यतः पुरुषाणां क्रीडा मन्यते । तथापि मल्लेश्वरी अस्यां क्रीडायां प्रवेशं प्राप्तुम् इच्छति स्म । अस्यां क्रीडायां तस्याः अभिरुचिः आसीत् । अतः द्वादशे वर्षे सा अस्याः भारोत्तोलनक्रीडायाः अभ्यासं आरम्भं कृतवती । किन्तु पुरुषाणां क्रीडा अस्ति इति नियमानुगुणं बहवः जनाः तस्याः विरोधं कृतवन्तः । किन्तु अन्ते प्रशिक्षकः, पारिवारिकजनाः, मित्राणि च तस्याः समर्थनं, प्रोत्साहनं च अकुर्वन् । सा यष्टिकायाः द्वयोः शीर्षयोः पाषाणौ बद्ध्वा संतुलनाय अभ्यासं करोति स्म । तदनन्तरं सा व्यायामशालां गच्छन्ती आसीत् । प्रातःकाले, मध्याह्ने, सांयकाले च सा अभ्यासम् एव करोति स्म । निरन्तरम् अभ्यासेन तस्याः स्नायवः दृढीभवन्ति स्म । अतः तस्यै आदिनं शारीरिकपीडा भवति स्म । तथापि प्रातःकाले पुनः व्यायामशालां गच्छति स्म । तया स्वस्याः सम्पूर्णं जीवनं भारोत्तोलनाय समर्पितं कृतम् आसीत् । अतः सा कुत्रापि न गच्छति स्म । सा क्षेत्रीयासु, राष्ट्रियासु च प्रतियोगितासु प्रविष्टवती । सर्वासु प्रतियोगितासु सा भागं गृहीतवती । अनन्तरं सा प्रतियोगितासु जयं, पुरस्कारान् च प्रापत् । भारते राष्ट्रियस्तरस्य कनीयानां भारोत्तोलनस्पर्धा आसीत् । तस्यां स्पर्धायां मल्लेश्वरी प्रथमस्थानं प्राप्तवती । तदनन्तरं ई. स. 1992 तमे वर्षे थाइलैण्ड्-देशे एशिया-खण्डस्य विजेतृक्रीडास्पर्धा अभवत् । तस्यां स्पर्धायां सा भागमगृह्णात् । ततः तया त्रीणि रजतपदकानि जितानि । ई. स. 1994 तमे वर्षे तुर्की-देशे वैश्विकविजेतृस्पर्धायाः आयोजनम् अभवत् । तदा तस्यां स्पर्धायां मल्लेश्वरी द्वितीयस्थानं प्राप्तवती आसीत् । किन्तु किञ्चिद्दिवसानन्तरं सर्वैः ज्ञातं यत् – “चीन-देशीयेन स्पर्धकेन मादकद्रव्यस्य उपयोगः कृतः आसीत् । अतः सः स्पर्धकः अयोग्यः उद्घोषितः । तेन कारणेन सः तत्रापि प्रथमस्थानं प्रापत् । ई. स. 1995 तमे वर्षे कोरिया-देशे वैश्विकस्तरस्य भारोत्तोलनस्पर्धा आयोजिता । तस्यां तया 113 कि. ग्रा. भारं उत्तोलितम् । तेन सा विश्वभारोत्तोलकस्य पुरस्कारं प्रापत् । ई. स. 1994 तः 1995 पर्यन्तं सा मानसिकस्थितिः समीचीना नासीत् । यतः तत्कालीनाः क्रीडासमीक्षकाः मल्लेश्वर्याः समीक्षां कुर्वन्ति स्म । ते कथयन्ति स्म यत् – “मल्लेश्वर्याः शारीरिकभारः अधिकः अस्ति । सा यविरां पिबति” इति । अनेन कारणेन कानिचिद्दिनानि यावत् तस्याः मानसिकस्थितिः असन्तुलिता जाता । किन्तु दृढविश्वासेन सा पुनः अभ्यासरता अभवत् । ई. स. 1996 तमे वर्षे “आउट्लुक्”-नामिकायाः साप्ताहिक्याः प्रथमः वार्षिकोत्सवः आसीत् । अतः तन्निमितं साप्ताहिक्यां भारतस्य पञ्चाशत् विशिष्टमहिलानाम् उल्लेखः प्रदत्तः आसीत् । तासु महिलासु मल्लेश्वरी अपि अन्यतमा आसीत् । ई. स. 2000 तमे वर्षे सिडनी-महानगरे ओलम्पिक्-क्रीडा अभवत् । तस्याम् अपि मल्लेश्वरी भागं गृह्णीतवती । तस्याः नाम 63 कि. ग्राम् भारोत्तोलनस्पर्धायाम् आसीत् । किन्तु तदा मल्लेश्वर्याः भारः 69.90 किलोग्राम् आसीत् । अतः सा “भारतीयोत्तोलनसमित्या” सा 69 कि. ग्राम् भारोत्तोलनस्पर्धायां समावेशिता । इत्यस्याः संस्थायाः अधिकारिभिः मल्लेश्वर्याः परीक्षणं कृतम् आसीत् । कारणं अधिकारिणः शङ्काम् अकुर्वन् यत् – “मल्लेश्वर्या मादकद्रव्यं तु न सेवितं वा” ? इति । यतः मादकद्रव्यैः ऑक्सीजन्-वायोः संवाहिकानां रक्तकोशिकानां वृद्धिर्भवति । सामान्यतः एकस्य क्रीडालोः एकं वारं एव परीक्षणं क्रियते । किन्तु तदा मल्लेश्वर्याः द्विवारं परीक्षणं कृतम् । तथापि मल्लेश्वर्याः मनसि उद्वेगस्य प्रभावः नासीत् । अन्ते सा सम्पूर्णे परीक्षणे उत्तीर्णा जाता । तस्यां स्पर्धायां चीन-देशस्य “लिन्-विनिङ्ग्”, हङ्गरी-नगरस्य “से-अर्ज्-बीयट्-मारकुस्”, भारत-देशस्य “कर्णम् मल्लेश्वरी ” च आसीत् । तेषु “लिन् विनिङ्ग्” स्वर्णपदकं, “से-अर्ज्-बीयट्-मारकुस्” रजतपदकं, “कर्णम् मल्लेश्वरी” कांस्यपदकं च प्रापत् । सिडनी-नगरस्य ओलम्पिक्-स्पर्धायां मल्लेश्वर्या 240 कि. ग्रा. भारं उत्तोलितम् आसीत् । अस्याः सफलतायाः कारणात् पदकसूचौ भारत-देशस्य नाम 71 क्रमाङ्के अभवत् । 2000 तमे वर्षे सिडनी-नगरस्य ओलम्पिक्-स्पर्धासु महिलायाः भारोत्तोलनस्पर्धा प्रथमवारम् आयोजिता । कास्यपदकं प्राप्य मल्लेश्वर्या उक्तं यत् – “अनेन पुरस्कारेण, सम्माननेन चाहं प्रसन्नाऽस्मि” । यतः ओलम्पिक्-स्पर्धासु सा प्रथमा महिला आसीत्, यया पदकं सम्प्राप्तम् । अस्याः विशिष्टसफलतायाः कारणेन “टाईम्”-नामिकायां पत्रिकायां “वर्षस्य प्रथमा एशियाई-महिला” इति सम्बोधनेन मल्लेश्वर्याः सम्मानः कृतः । ओम प्रकाश चौटाला इत्याख्यः हरियाणा-राज्यस्य तत्कालीनः मुख्यमन्त्री आसीत् । तेन विशिष्टसफलतायाः कारणेन मल्लेवर्याः अभिनन्दनं कृतम् आसीत् । अतः मल्लेश्वरी तस्मै स्वीयां कृतज्ञताम् आविष्कृतवती । मल्लेश्वर्याः विशिष्टसफलतायाः कारणेन तत्कालीनेन प्रधानमन्त्रिणा “अटल बिहारी वाजपेयी” इत्याख्येन उक्तं यत् – “भवत्याः विशिष्टसफलतायाः कारणेन अस्माकं देशः गर्वान्वितः जातः । निश्चितमेव अयं महान् सम्मानः वर्तते इति । भारत-देशस्य महिलाभ्यः अपि महत्वपूर्णम् उदाहरणम् अस्ति । भवत्याः प्रदर्शनेन भारत-देशस्य युवकाः प्रेरिताः भविष्यन्ति” इति । ई . स. 2009 तमे वर्षे “इण्डियन् वेटलिफ्टिङ्ग् फेडरेशन्” इत्यस्याः संस्थायाः अधिकारिभिः मल्लेश्वर्यै तस्याः संस्थायाः उपाध्यक्षपदं प्रदत्तम् आसीत् । तदा तया विचारितम् आसीत् यत् – “सा क्रीडाक्षेत्रे परिवर्तनं करिष्यति” इति । किन्तु सा निष्फला अभवत् । बालिकाः समस्यानां निवारणारणार्थं मल्लेवर्याः पार्श्वे गच्छन्ति स्म । किन्तु तस्याः संस्थायाः महासचिवः बालिकाः प्रपोथति स्म । अतः सा क्रीडायाः स्वरूपं परिवर्तयितुम् असमर्था जाता । मल्लेश्वरी उवाच यत् – “अहं ज्येष्ठा भारोत्तोलिका अस्मि । तथापि बालिकाः मया सह सम्भाषणं कर्तुम् असमर्थाः” । अस्मात् कारणात् मल्लेश्वर्या ई. स. 2011 तमस्य वर्षस्य दिसम्बर-मासे संस्थायै त्यागपत्रं प्रदत्तम् । अनन्तरं तया उक्तं यत् – “भारत-देशे क्रीडासंस्थायाः अधिकतमाः पालकाः चालकाः च संस्थया सह संलग्नाः न भवन्ति । ये देशाः भारतस्य तुलनायां लघवः वर्तन्ते, ते देशाः अपि ओलम्पिक्-स्पर्धायां पञ्च षड् वा पदकानि प्राप्नुवन्ति । यतः तेषु देशेषु भूतपूर्वाः क्रीडालवः क्रीडाविषये संलग्नाः भवन्ति । वयं वैदेशिकेभ्यः मार्गदर्शकेभ्यः धनव्ययं कुर्मः, किन्तु स्वदेशस्य भूतपूर्वक्रीडालूनां साहाय्यं न स्वीकुर्मः । भारोत्तोलनस्पर्धायै मम मनसि महान् स्नेहः विद्यते । किन्तु यदि क्रीडासंस्थायाः कार्यशैल्यां परिवर्तनं न भवेत्, तर्हि भविष्यत्काले भारतम्अपरा कर्णम् मल्लेश्वरी प्राप्तुं न शक्ष्यति । मल्लेश्वरी हरियाणा-राज्ये एकां भारोत्तोलनसंस्थां स्थापयितुं इच्छति स्म । सा इच्छति यत् – भारतस्य महिलाः अपि क्रीडायां सोत्साहं भागं गृह्णीयुः । मुख्यमन्त्रिणा अपि सा उक्ता यत् – भविष्यत्काले क्रीडालुभ्यः हरियाणा-राज्ये एका भारोत्तोलनसंस्था भवेत् इत्यस्मिन् विषये हरियाणा-राज्यसर्वकारः चिन्तयति । मल्लेश्वरी स्वस्याः क्रीडाजीवने बहून् पुरस्कारान्, सम्माननानि च प्रापत् । अधः तेषां वर्णनं कृतम् अस्ति यत् –
{ "source": "wikipedia" }
681 तमः वर्षः ग्रेगोरी-कालगणनायाम् एकः साधारण-वर्षः आसीत्। • 2 • 3 • 4 • 5 • 6 • 7 • 8 • 9 • 10 • 11 • 12 • 13 • 14 • 15 • 16 • 17 • 18 • 19 • 20 • 21 • 22 • 23 • 24 • 25 • 26 • 27 • 28 • 29 • 30 • 31 • 32 • 33 • 34 • 35 • 36 • 37 • 38 • 39 • 40 • 41 • 42 • 43 • 44 • 45 • 46 • 47 • 48 • 49 • 50 • 51 • 52 • 53 • 54 • 55 • 56 • 57 • 58 • 59 • 60 • 61 • 62 • 63 • 64 • 65 • 66 • 67 • 68 • 69 • 70 • 71 • 72 • 73 • 74 • 75 • 76 • 77 • 78 • 79 • 80 • 81 • 82 • 83 • 84 • 85 • 86 • 87 • 88 • 89 • 90 • 91 • 92 • 93 • 94 • 95 • 96 • 97 • 98 • 99 • 100 • 101 • 102 • 103 • 104 • 105 • 106 • 107 • 108 • 109 • 110 • 111 • 112 • 113 • 114 • 115 • 116 • 117 • 118 • 119 • 120 • 121 • 122 • 123 • 124 • 125 • 126 • 127 • 128 • 129 • 130 • 131 • 132 • 133 • 134 • 135 • 137 • 138 • 139 • 140 • 141 • 142 • 143 • 144 • 145 • 146 • 147 • 148 • 149 • 150 • 151 • 152 • 153 • 154 • 155 • 156 • 157 • 158 • 159 • 160 • 161 • 162 • 163 • 164 • 165 • 166 • 167 • 168 • 169 • 170 • 171 • 172 • 173 • 174 • 175 • 176 • 177 • 178 • 179 • 180 • 181 • 182 • 183 • 184 • 185 • 186 • 187 • 188 • 189 • 190 • 191 • 192 • 193 • 194 • 195 • 196 • 197 • 198 • 199 • 200 • 201 • 202 • 203 • 204 • 205 • 206 • 207 • 208 • 209 • 210 • 211 • 212 • 213 • 214 • 215 • 216 • 217 • 218 • 219 • 220 • 221 • 222 • 223 • 224 • 225 • 226 • 227 • 228 • 229 • 230 • 231 • 232 • 233 • 234 • 235 • 236 • 237 • 238 • 239 • 240 • 241 • 242 • 243 • 244 • 245 • 246 • 247 • 248 • 249 • 250 • 251 • 252 • 253 • 254 • 255 • 256 • 257 • 258 • 259 • 260 • 261 • 262 • 263 • 264 • 265 • 266 • 267 • 268 • 269 • 270 • 271 • 272 • 273 • 274 • 275 • 276 • 277 • 278 • 279 • 280 • 281 • 282 • 283 • 284 • 285 • 286 • 287 • 288 • 289 • 290 • 291 • 292 • 293 • 294 • 295 • 296 • 297 • 298 • 299 • 300 • 301 • 302 • 303 • 304 • 305 • 306 • 307 • 308 • 309 • 310 • 311 • 312 • 313 • 314 • 315 • 316 • 317 • 318 • 319 • 320 • 321 • 322 • 323 • 324 • 325 • 326 • 327 • 328 • 329 • 330 • 331 • 332 • 333 • 334 • 335 • 336 • 337 • 338 • 339 • 340 • 341 • 342 • 343 • 344 • 345 • 346 • 347 • 348 • 349 • 350 • 351 • 352 • 353 • 354 • 355 • 356 • 357 • 358 • 359 • 360 • 361 • 362 • 363 • 364 • 365 • 366 • 367 • 368 • 369 • 370 • 371 • 372 • 373 • 374 • 375 • 376 • 377 • 378 • 379 • 380 • 381 • 382 • 383 • 384 • 385 • 386 • 387 • 388 • 389 • 390 • 391 • 392 • 393 • 394 • 395 • 396 • 397 • 398 • 399 • 400 • 401 • 402 • 403 • 404 • 405 • 406 • 407 • 408 • 409 • 410 • 411 • 412 • 413 • 414 • 415 • 416 • 417 • 418 • 419 • 420 • 421 • 422 • 423 • 424 • 425 • 426 • 427 • 428 • 429 • 430 • 431 • 432 • 433 • 434 • 435 • 436 • 437 • 438 • 439 • 440 • 441 • 442 • 443 • 444 • 445 • 446 • 447 • 448 • 449 • 450 • 451 • 452 • 453 • 454 • 455 • 456 • 457 • 458 • 459 • 460 • 461 • 462 • 463 • 464 • 465 • 466 • 467 • 468 • 469 • 470 • 471 • 472 • 473 • 474 • 475 • 476 • 477 • 478 • 479 • 480 • 481 • 482 • 483 • 484 • 485 • 486 • 487 • 488 • 489 • 490 • 491 • 492 • 493 • 494 • 495 • 496 • 497 • 498 • 499 • 500 • 501 • 502 • 503 • 504 • 505 • 506 • 507 • 508 • 509 • 510 • 511 • 512 • 513 • 514 • 515 • 516 • 517 • 518 • 519 • 520 • 521 • 522 • 523 • 524 • 525 • 526 • 527 • 528 • 529 • 530 • 531 • 532 • 533 • 534 • 535 • 536 • 537 • 538 • 539 • 540 • 541 • 542 • 543 • 544 • 545 • 546 • 547 • 548 • 549 • 550 • 551 • 552 • 553 • 554 • 555 • 556 • 557 • 558 • 559 • 560 • 561 • 562 • 563 • 564 • 565 • 566 • 567 • 568 • 569 • 570 • 571 • 572 • 573 • 574 • 575 • 576 • 577 • 578 • 579 • 580 • 581 • 582 • 583 • 584 • 585 • 586 • 587 • 588 • 589 • 590 • 591 • 592 • 593 • 594 • 595 • 596 • 597 • 598 • 599 • 600 • 601 • 602 • 603 • 604 • 605 • 606 • 607 • 608 • 609 • 610 • 611 • 612 • 613 • 614 • 615 • 616 • 617 • 618 • 619 • 620 • 621 • 622 • 623 • 624 • 625 • 626 • 627 • 628 • 629 • 630 • 631 • 632 • 633 • 634 • 635 • 636 • 637 • 638 • 639 • 640 • 641 • 642 • 643 • 644 • 645 • 646 • 647 • 648 • 649 • 650 • 651 • 652 • 653 • 654 • 655 • 656 • 657 • 658 • 659 • 660 • 661 • 662 • 663 • 664 • 665 • 666 • 667 • 668 • 669 • 670 • 671 • 672 • 673 • 674 • 675 • 676 • 677 • 678 • 679 • 680 • 681 • 682 • 683 • 684 • 685 • 686 • 687 • 688 • 689 • 690 • 691 • 692 • 693 • 694 • 695 • 696 • 697 • 698 • 699 • 700 • 701 • 702 • 703 • 704 • 705 • 706 • 707 • 708 • 709 • 710 • 711 • 712 • 713 • 714 • 715 • 716 • 717 • 718 • 719 • 720 • 721 • 722 • 723 • 724 • 725 • 726 • 727 • 728 • 729 • 730 • 731 • 732 • 733 • 734 • 735 • 736 • 737 • 738 • 739 • 740 • 741 • 742 • 743 • 744 • 745 • 746 • 747 • 748 • 749 • 750 • 751 • 752 • 753 • 754 • 755 • 756 • 757 • 758 • 759 • 760 • 761 • 762 • 763 • 764 • 765 • 766 • 767 • 768 • 769 • 770 • 771 • 772 • 773 • 774 • 775 • 776 • 777 • 778 • 779 • 780 • 781 • 782 • 783 • 784 • 785 • 786 • 787 • 788 • 789 • 790 • 791 • 792 • 793 • 794 • 795 • 796 • 797 • 798 • 799 • 800 • 801 • 802 • 803 • 804 • 805 • 806 • 807 • 808 • 809 • 810 • 811 • 812 • 813 • 814 • 815 • 816 • 817 • 818 • 819 • 820 • 821 • 822 • 823 • 824 • 825 • 826 • 827 • 828 • 829 • 830 • 831 • 832 • 833 • 834 • 835 • 836 • 837 • 838 • 839 • 840 • 841 • 842 • 843 • 844 • 845 • 846 • 847 • 848 • 849 • 850 • 851 • 852 • 853 • 854 • 855 • 856 • 857 • 858 • 859 • 860 • 861 • 862 • 863 • 864 • 865 • 866 • 867 • 868 • 869 • 870 • 871 • 872 • 873 • 874 • 875 • 876 • 877 • 878 • 879 • 880 • 881 • 882 • 883 • 884 • 885 • 886 • 887 • 888 • 889 • 890 • 891 • 892 • 893 • 894 • 895 • 896 • 897 • 898 • 899 • 900 • 901 • 902 • 903 • 904 • 905 • 906 • 907 • 908 • 909 • 910 • 911 • 912 • 913 • 914 • 915 • 916 • 917 • 918 • 919 • 920 • 921 • 922 • 923 • 924 • 925 • 926 • 927 • 928 • 929 • 930 • 931 • 932 • 933 • 934 • 935 • 936 • 937 • 938 • 939 • 940 • 941 • 942 • 943 • 944 • 945 • 946 • 947 • 948 • 949 • 950 • 951 • 952 • 953 • 954 • 955 • 956 • 957 • 958 • 959 • 960 • 961 • 962 • 963 • 964 • 965 • 966 • 967 • 968 • 969 • 970 • 971 • 972 • 973 • 974 • 975 • 976 • 977 • 978 • 979 • 980 • 981 • 982 • 983 • 984 • 985 • 986 • 987 • 988 • 989 • 990 • 991 • 992 • 993 • 994 • 995 • 996 • 997 • 998 • 999 • 1000 • 1001 • 1002 • 1003 • 1004 • 1005 • 1006 • 1007 • 1008 • 1009 • 1010 • 1011 • 1012 • 1013 • 1014 • 1015 • 1016 • 1017 • 1018 • 1019 • 1020 • 1021 • 1022 • 1023 • 1024 • 1025 • 1026 • 1027 • 1028 • 1029 • 1030 • 1031 • 1032 • 1033 • 1034 • 1035 • 1036 • 1037 • 1038 • 1039 • 1040 • 1041 • 1042 • 1043 • 1044 • 1045 • 1046 • 1047 • 1048 • 1049 • 1050 • 1051 • 1052 • 1053 • 1054 • 1055 • 1056 • 1057 • 1058 • 1059 • 1060 • 1061 • 1062 • 1063 • 1064 • 1065 • 1066 • 1067 • 1068 • 1069 • 1070 • 1071 • 1072 • 1073 • 1074 • 1075 • 1076 • 1077 • 1078 • 1079 • 1080 • 1081 • 1082 • 1083 • 1084 • 1085 • 1086 • 1087 • 1088 • 1089 • 1090 • 1091 • 1092 • 1093 • 1094 • 1095 • 1096 • 1097 • 1098 • 1099 • 1100 • 1101 • 1102 • 1103 • 1104 • 1105 • 1106 • 1107 • 1108 • 1109 • 1110 • 1111 • 1112 • 1113 • 1114 • 1115 • 1116 • 1117 • 1118 • 1119 • 1120 • 1121 • 1122 • 1123 • 1124 • 1125 • 1126 • 1127 • 1128 • 1129 • 1130 • 1131 • 1132 • 1133 • 1134 • 1135 • 1136 • 1137 • 1138 • 1139 • 1140 • 1141 • 1142 • 1143 • 1144 • 1145 • 1146 • 1147 • 1148 • 1149 • 1150 • 1151 • 1152 • 1153 • 1154 • 1155 • 1156 • 1157 • 1158 • 1159 • 1160 • 1161 • 1162 • 1163 • 1164 • 1165 • 1166 • 1167 • 1168 • 1169 • 1170 • 1171 • 1172 • 1173 • 1174 • 1175 • 1176 • 1177 • 1178 • 1179 • 1180 • 1181 • 1182 • 1183 • 1184 • 1185 • 1186 • 1187 • 1188 • 1189 • 1190 • 1191 • 1192 • 1193 • 1194 • 1195 • 1196 • 1197 • 1198 • 1199 • 1200 • 1201 • 1202 • 1203 • 1204 • 1205 • 1206 • 1207 • 1208 • 1209 • 1210 • 1211 • 1212 • 1213 • 1214 • 1215 • 1216 • 1217 • 1218 • 1219 • 1220 • 1221 • 1222 • 1223 • 1224 • 1225 • 1226 • 1227 • 1228 • 1229 • 1230 • 1231 • 1232 • 1233 • 1234 • 1235 • 1236 • 1237 • 1238 • 1239 • 1240 • 1241 • 1242 • 1243 • 1244 • 1245 • 1246 • 1247 • 1248 • 1249 • 1250 • 1251 • 1252 • 1253 • 1254 • 1255 • 1256 • 1257 • 1258 • 1259 • 1260 • 1261 • 1262 • 1263 • 1264 • 1265 • 1266 • 1267 • 1268 • 1269 • 1270 • 1271 • 1272 • 1273 • 1274 • 1275 • 1276 • 1277 • 1278 • 1279 • 1280 • 1281 • 1282 • 1283 • 1284 • 1285 • 1286 • 1287 • 1288 • 1289 • 1290 • 1291 • 1292 • 1293 • 1294 • 1295 • 1296 • 1297 • 1298 • 1299 • 1300 • 1301 • 1302 • 1303 • 1304 • 1305 • 1306 • 1307 • 1308 • 1309 • 1310 • 1311 • 1312 • 1313 • 1314 • 1315 • 1316 • 1317 • 1318 • 1319 • 1320 • 1321 • 1322 • 1323 • 1324 • 1325 • 1326 • 1327 • 1328 • 1329 • 1330 • 1331 • 1332 • 1333 • 1334 • 1335 • 1336 • 1337 • 1338 • 1339 • 1340 • 1341 • 1342 • 1343 • 1344 • 1345 • 1346 • 1347 • 1348 • 1349 • 1350 • 1351 • 1352 • 1353 • 1354 • 1355 • 1356 • 1357 • 1358 • 1359 • 1360 • 1361 • 1362 • 1363 • 1364 • 1365 • 1366 • 1367 • 1368 • 1369 • 1370 • 1371 • 1372 • 1373 • 1374 • 1375 • 1376 • 1377 • 1378 • 1379 • 1380 • 1381 • 1382 • 1383 • 1384 • 1385 • 1386 • 1387 • 1388 • 1389 • 1390 • 1391 • 1392 • 1393 • 1394 • 1395 • 1396 • 1397 • 1398 • 1399 • 1400 • 1401 • 1402 • 1403 • 1404 • 1405 • 1406 • 1407 • 1408 • 1409 • 1410 • 1411 • 1412 • 1413 • 1414 • 1415 • 1416 • 1417 • 1418 • 1419 • 1420 • 1421 • 1422 • 1423 • 1424 • 1425 • 1426 • 1427 • 1428 • 1429 • 1430 • 1431 • 1432 • 1433 • 1434 • 1435 • 1436 • 1437 • 1438 • 1439 • 1440 • 1441 • 1442 • 1443 • 1444 • 1445 • 1446 • 1447 • 1448 • 1449 • 1450 • 1451 • 1452 • 1453 • 1454 • 1455 • 1456 • 1457 • 1458 • 1459 • 1460 • 1461 • 1462 • 1463 • 1464 • 1465 • 1466 • 1467 • 1468 • 1469 • 1470 • 1471 • 1472 • 1473 • 1474 • 1475 • 1476 • 1477 • 1478 • 1479 • 1480 • 1481 • 1482 • 1483 • 1484 • 1485 • 1486 • 1487 • 1488 • 1489 • 1490 • 1491 • 1492 • 1493 • 1494 • 1495 • 1496 • 1497 • 1498 • 1499 • 1500 • 1501 • 1502 • 1503 • 1504 • 1505 • 1506 • 1507 • 1509 • 1510 • 1511 • 1512 • 1513 • 1514 • 1515 • 1516 • 1517 • 1518 • 1519 • 1520 • 1521 • 1522 • 1523 • 1524 • 1525 • 1526 • 1527 • 1528 • 1529 • 1530 • 1531 • 1532 • 1533 • 1534 • 1535 • 1536 • 1537 • 1538 • 1539 • 1540 • 1541 • 1542 • 1543 • 1544 • 1545 • 1546 • 1547 • 1548 • 1549 • 1550 • 1551 • 1552 • 1553 • 1554 • 1555 • 1556 • 1557 • 1558 • 1559 • 1560 • 1561 • 1562 • 1563 • 1564 • 1565 • 1566 • 1567 • 1568 • 1569 • 1570 • 1571 • 1572 • 1573 • 1574 • 1575 • 1576 • 1577 • 1578 • 1579 • 1580 • 1581 • 1582 • 1583 • 1584 • 1585 • 1586 • 1587 • 1588 • 1589 • 1590 • 1591 • 1592 • 1593 • 1594 • 1595 • 1596 • 1597 • 1598 • 1599 • 1600 • 1601 • 1602 • 1603 • 1604 • 1605 • 1606 • 1607 • 1608 • 1609 • 1610 • 1611 • 1612 • 1613 • 1614 • 1615 • 1616 • 1617 • 1618 • 1619 • 1620 • 1621 • 1622 • 1623 • 1624 • 1625 • 1626 • 1627 • 1628 • 1629 • 1630 • 1631 • 1632 • 1633 • 1634 • 1635 • 1636 • 1637 • 1638 • 1639 • 1640 • 1641 • 1642 • 1643 • 1644 • 1645 • 1646 • 1647 • 1648 • 1649 • 1650 • 1651 • 1652 • 1653 • 1654 • 1655 • 1656 • 1657 • 1658 • 1659 • 1660 • 1661 • 1662 • 1663 • 1664 • 1665 • 1666 • 1667 • 1668 • 1669 • 1670 • 1671 • 1672 • 1673 • 1674 • 1675 • 1676 • 1677 • 1678 • 1679 • 1680 • 1681 • 1682 • 1683 • 1684 • 1685 • 1686 • 1687 • 1688 • 1689 • 1690 • 1691 • 1692 • 1693 • 1694 • 1695 • 1696 • 1697 • 1698 • 1699 • 1700 • 1701 • 1702 • 1703 • 1704 • 1705 • 1706 • 1707 • 1708 • 1709 • 1710 • 1711 • 1712 • 1713 • 1714 • 1715 • 1716 • 1717 • 1718 • 1719 • 1720 • 1721 • 1722 • 1723 • 1724 • 1725 • 1726 • 1727 • 1728 • 1729 • 1730 • 1731 • 1732 • 1733 • 1734 • 1735 • 1736 • 1737 • 1738 • 1739 • 1740 • 1741 • 1742 • 1743 • 1744 • 1745 • 1746 • 1747 • 1748 • 1749 • 1750 • 1751 • 1752 • 1753 • 1754 • 1755 • 1756 • 1757 • 1758 • 1759 • 1760 • 1761 • 1762 • 1763 • 1764 • 1765 • 1766 • 1767 • 1768 • 1769 • 1770 • 1771 • 1772 • 1773 • 1774 • 1775 • 1776 • 1777 • 1778 • 1779 • 1780 • 1781 • 1782 • 1783 • 1784 • 1785 • 1786 • 1787 • 1788 • 1789 • 1790 • 1791 • 1792 • 1793 • 1794 • 1795 • 1796 • 1797 • 1798 • 1799 • 1800 • 1801 • 1802 • 1803 • 1804 • 1805 • 1806 • 1807 • 1808 • 1809 • 1810 • 1811 • 1812 • 1813 • 1814 • 1815 • 1816 • 1817 • 1818 • 1819 • 1820 • 1821 • 1822 • 1823 • 1824 • 1825 • 1826 • 1827 • 1828 • 1829 • 1830 • 1831 • 1832 • 1833 • 1834 • 1835 • 1836 • 1837 • 1838 • 1839 • 1840 • 1841 • 1842 • 2010 • 2011 • 2012
{ "source": "wikipedia" }
पृथिव्यां सप्त महाद्वीपाः सन्ति -- एशिया, यूरोप, अफ्रीका, उत्तर अमेरिका, दक्षिण अमेरिका, आस्ट्रेलिया, अण्टार्क्टिका । भूतलः प्रायः 148 दशलक्षचतुरस्रपरिमितः। एषः षड्धा/सप्तधा विभक्तः । एते खण्डाः इति निर्दिश्यन्ते । ते च - एषियाखण्डः, आफ्रिकाखण्डः, उत्तर-अमेरिकाखण्डः, दक्षिण-अमेरिकाखण्डः, अण्टार्टिकाखण्डः, यूरोपखण्डः । सामान्यतः खण्डः नाम जलराशिना विभक्तः अनुवर्तितः विस्तृतः भूप्रदेशः । किन्तु निर्दिष्टेषु सप्तसु खण्डेषु इदं न पश्यामः । विस्तृतः भूप्रदेशः इति उक्तम् । किन्तु जगतः महाद्वीपः इति कथ्यमानः ग्रीलेण्ड्प्रदेशः 2,166,086 चतुरस्रकिलोमीटर्मितः अस्ति । किन्तु आस्ट्रेलियाखण्डः तु 7,617,930 चतुरस्रकिलोमीटर्मितः अस्ति । अपि च अनुवर्तितः भूप्रदेशः इत्येतत् उत्तर-दक्षिण-अमेरिकाखण्डयोः विषये न अन्वेति । युरोप-एषिया-आफ्रिकाखण्डानां मध्ये जलराशिना विभक्तः नास्ति । खण्डाः बहुधा विभज्यन्ते । चित्रं सम्यक् निर्दिशति इमम् अंशम् । इदं कोष्टकं सप्तसु खण्डेषु विस्तार-जनसङ्ख्ययोः विवरणं यच्छति क्षीणगणनानुसारम् । सर्वखण्डैः युक्तः समग्रः भूप्रदेशः 14,86,47,000 वर्ग किलोमीटर, अथवा भूमेः 29.1% भागः . सर्वेषु खण्डेषु विद्यमानानां जनानां सङ्ख्या 7,000,000,000.
{ "source": "wikipedia" }
श्रीरामचन्द्रेण सीतायां जातयमलयोः ज्येष्ठः कुशः । कनीयः लवः । वाल्मीकिमुनेः आश्रमे वर्धितौ उभावपि अतीव पराक्रमिणौ बालौ । कुशः इति पदस्य अर्थः दर्भा इति किञ्चिन पवित्रतृणविशेषः । वाल्मीकिः तपसः शक्त्या दर्भां सुमन्त्र्य शिशुं सृष्टवान् । अतः अस्य कुशः इति नाम इति प्रतीतिः अस्ति । श्रीरामचन्द्रः लोकापवादात् भीतः सीतां वाल्मीकेः आश्रमस्य परिसरे त्यक्त्वा आगच्छतु इति लक्ष्मणम् आदिशत् । तदनुगुणं लक्ष्मणः गर्भवतीं प्रजावतीं तां वने त्यक्वा आगतवान् । शोकतप्तां सीतां तत्रागतः वाल्मीकिमुनिः नीत्वा आश्रमे आश्रयं दत्तवान् । कालक्रमेण सीता तत्र ऋषिपत्नीनां सेवया नवमासपूर्तेः पश्चात् यमलसन्तानम् असूत । हर्षनिर्भरः वाल्मीकिः तत्रागत्य कुशमुष्टिना प्रथमं लवमुष्टिना अन्यम् अभिमन्त्र्य कुशः लवः च इति नाम कृत्वा उभावपि महापराक्रमिणौ भविष्यतः इति सीताम् उक्तवान् । वाल्मीकिः कुशलवयोः अन्नप्राशनादीन् सकालिकसंस्कारान् कृतवान् । कालान्तरेण तौ सकलविद्यापारङ्गतौ अभवताम् । पश्चात् वाल्मीकिः स्वरचितं 24सहस्रश्लोकयुक्तं रामायणम् एतौ सवाद्यं गातुं बोधितवान् । एतौ बहुत्र गायन्तौ जनान् परितोषयतः स्म । अत्रान्तरे श्रीरामचन्द्रः अश्वमेधयागदीक्षितः यज्ञाश्वसंरक्षार्थं शत्रुघ्नं नियोजितवान् । अश्वः विविधभूभागेषु सञ्चरन् वाल्मीकेः आश्रमपरिसरं प्राविशत् । तदा लवः यज्ञाश्वं बन्धयित्वा शत्रुघ्नेन सह प्रयुध्य मूर्छितः । शत्रुघ्नः तं रथे संस्थाप्य अश्वं मोचयित्वा अयोध्यभिमुखं प्रस्थितः । सहसा एतम् उदन्तं श्रुत्वा कुशः सधनुर्बाणः शत्रुघ्नं विरुद्ध्य युद्धमकरोत् । युद्धे शत्रुघ्नः लवेन पराजितः मूर्छितः च । कुशः लवं विमोचयित्वा अश्वमपि स्वीकृत्य निर्गतः । वार्तामिमां श्रुत्वा अयोध्यावासी श्रीरामः सेनासहितं लक्ष्मणं तत्र प्रेषितवान् । बालयोः पाराक्रमस्य पुरतः सोऽपि मूर्छितः, पश्चादागतः भरतः अपि तामेव दशाम् अवाप्नोत् । अन्ते बालाभ्यां सह योद्धुम् आगतः श्रीरामः तौ दृष्ट्वा अन्तरङ्गस्नेहात् शस्त्रप्रयोगं कर्तुं न शक्तवान् । किन्तु बालौ तम् आक्रम्य प्रयुध्य रामं मूर्छितम् अकुर्वन् । अत्रान्तरे यज्ञार्थं वरुणलोकं गतः वाल्मीकिः आगत्य वार्तां श्रुत्वा सहसा रणरङ्गम् आगतवान् । लवकुशयोः समरकौशलं दृष्टवा सन्तुष्टः तौ प्राशंसत् । स्वामृतदृष्ट्या रामादीन् सर्वान् सचेष्टितान् अकरोत् । पश्चात् सीतां कुशलवौ च रामाय समर्पितवान् । श्रीरामः मुनिं वाल्मीकिं नमस्कृत्य बहुप्रशंस्य सपुत्रकलत्रं परिवारेण सह आयोध्यमागत्य अश्वमेधयज्ञं समापयत् ।
{ "source": "wikipedia" }
एकं भौतिकतत्त्वम् अस्ति।
{ "source": "wikipedia" }
अयं भगवद्गीतायाः एकादशोऽध्यायस्य विश्वरूपदर्शनयोगस्य चतुर्थः श्लोकः । मन्यसे यदि तत् शक्यं मया द्रष्टुम् इति प्रभो योगेश्वर ततः मे त्वं दर्शय आत्मानम् अव्ययम् ॥ 4 ॥ प्रभो ! तत् मया द्रष्टुं शक्यम् इति यदि मन्यसे ततः हे योगेश्वर ! त्वम् अव्ययम् आत्मानं मे दर्शय । श्रीकृष्ण ! तत् रूपं मया अवलोकितुं शक्यम् इति यदि चिन्तयसि तर्हि त्वं तत् अनश्वरं रूपं मां दर्शय ।
{ "source": "wikipedia" }
अयं भगवद्गीतायाः पञ्चमोध्यायस्य कर्मसंन्यासयोगस्य षड्विंशतितमः श्लोकः । कामक्रोधवियुक्तानां यतीनां यतचेतसाम् अभितः ब्रह्मनिर्वाणं वर्तते विदितात्मनाम् ॥ 26 ॥ कामक्रोधवियुक्तानां यतचेतसां विदितात्मनां यतीनां ब्रह्मनिवाणम् अभितः वर्तते । कामक्रोधाभ्यां वियुक्तानां संयतान्तःकरणानां विदितात्मनां सन्न्यासिनां जीवतां मृतानां चेति उभयतः अपि मोक्षः वर्तते । किंच कामक्रोधवियुक्तानां कामश्च क्रोधश्च कामक्रोधौ ताभ्यां वियुक्तानां यतीनां संन्यासिनां यतचेतसां संयतान्तःकरणानामभित उभयतो जीवतां मृतानां च ब्रह्मनिर्वाणंममोक्षो वर्तते, विदितात्मानां विदितो ज्ञात आत्मा येषां ते विदितात्मानस्तेषां विदितात्मनां सम्यगदर्शिनामित्यर्थः ।।26।। 1) संन्यासं कर्मणां कृष्ण...2) संन्यासः कर्मयोगश्च...3) ज्ञेयः स नित्यसंन्यासी...4) साङ्ख्ययोगौ पृथग्बालाः...5) यत्साङ्ख्यैः प्राप्यते स्थानं...6) संन्यासस्तु महाबाहो...7) योगयुक्तो विशुद्धात्मा...8) नैव किञ्चित्करोमीति...9) प्रलपन्विसृजन्गृह्णन्...10) ब्रह्मण्याधाय कर्माणि...11) कायेन मनसा बुद्ध्या...12) युक्तः कर्मफलं त्यक्त्वा...13) सर्वकर्माणि मनसा...14) न कर्तृत्वं न कर्माणि...15) नादत्ते कस्यचित्पापं...16) ज्ञानेन तु तदज्ञानं... 17) तद्बुद्धयस्तदात्मानः18) विद्याविनयसम्पन्ने...19) इहैव तैर्जितः सर्गो...20) न प्रहृष्येत्प्रियं प्राप्य...21) बाह्यस्पर्शेष्वसक्तात्मा...22) ये हि संस्पर्शजा भोगाः...23) शक्नोतीहैव यः सोढुं...24) योऽन्तःसुखोऽन्तरारामः...25) लभन्ते ब्रह्मनिर्वाणम्...26) कामक्रोधवियुक्तानां...27) स्पर्शान्कृत्वा बहिर्बाह्यान्...28) यतेन्द्रियमनोबुद्धिः...29) भोक्तारं यज्ञतपसां...
{ "source": "wikipedia" }
चण्डीगढ़ केन्द्रात् नियन्त्रितप्रदेशेषु अन्यतमम् अस्ति ॥ एतद् नगरं पञ्जाबहरियाणाराज्ययोः राजधानी अस्ति । अस्मिन् प्रदेशे मोहाली इत्यत्र विद्यमानं क्रिकेट् क्रीडाङ्गणं बहु प्रसिद्धम् अस्ति।चण्डीगडनगरं सुन्दरनगरं, सुयोजितनगरम् इत्यादिनामभिः प्रसिद्धमस्ति । नगरनिर्माणस्य उत्तमेतिहासः अस्ति । भारतपाकिस्तानयोः विभाजनसमये लाहोरनगरं पाकिस्तानदेशे योजितम् अभवत् । तदा उत्तमनगरं निर्माय पञ्जाबप्रान्ते राजधानीनिर्माणाय चिन्तनम् आरब्धम् । एवं नगरनिर्माणं भारतसर्वकारेण चिन्तितम् अभवत् ।प्रथमः प्रधानमन्त्री श्री जवाहरलालनेहरुः क्रिस्ताब्दे 1953 तमे वर्षे नगरस्य निर्माणम् आरब्धवान् । क्रिस्ताब्दे 1966 तमे वर्षे हरियाणा राज्यस्य उदयः अभवत् । अस्यापि राजधानी आवश्यकी आसीत् । एवम् उभययोः राज्ययोः एकस्मिन् नगरे राजधानीकार्याणि’ प्रचलन्ति । उभयोः एकः एव उच्चन्यायालयः स्थापितः अभवत् ।प्रथमः प्रधानमन्त्री श्री जवाहरलालनेहरुः क्रिस्ताब्दे 1953 तमे वर्षे नगरस्य निर्माणम् आरब्धवान् । क्रिस्ताब्दे 1966 तमे वर्षे हरियाणा राज्यस्य उदयः अभवत् । अस्यापि राजधानी आवश्यकी आसीत् । एवम् उभययोः राज्ययोः एकस्मिन् नगरे राजधानीकार्याणि’ प्रचलन्ति ।नगरनिर्माता अभियन्ता वास्तुशिल्पी कार्बुसियर् नगरयोजनां कृतवान् । तदा तदा उत्तमाः सूचनाः दत्तवान् । एतेन अद्यापि नगरयोजना निर्मातारः, नगराभ्यासिजनाः नूतनवास्तुशिल्पकालां ज्ञातुम् इच्छुकाः अत्र आगत्य अध्ययनं कुर्वन्ति । मरुभूमौ पुष्पं कथं विकासितम् इति ज्ञातुं कुतूहलेन वास्तुतन्त्रज्ञाः अत्र आगच्छन्ति । चण्डीगडनगरं ग्रिड् स्टैल् सेक्टर् रीत्या निर्मितम् अस्ति । अत्रत्याः हरितपट्टिकाः अत्याधुनिकाः नवनवीनाः च । अस्य नगरस्य विस्तारः 114 चतुरस्र कि.मीटरमितः अस्ति । मुख्यतया त्रीणि उपनगराणि, 27 ग्रामाः च अस्मिन् नगरे अन्तर्भवन्ति । वायव्ये शिवालिक् पर्वतावली अस्ति । नगराय पेयजलयोजनाय सुखान् सरोवरस्य निर्माणं कृतम् अस्ति । भारते निर्मितेषु कृतकजलाशयेषु एषः जलाशयः अपि अन्यतमः अस्ति । चण्डीगडनगररचनायां फलपुष्पविभागस्य महत्वपूर्णं योगदानम् अस्ति ।फलपुष्पानां विषये आसक्तिमतां चण्डीगडनगरं नन्दनवनमिव अस्ति । आलङ्कारिकसस्यानाम् आलङ्कारिकपुष्पाणां च वस्तुसङ्ग्रहालयः इति एतत् नगरं वदन्ति । सप्तविभागेषु व्याप्तम् एतत् उद्यानम् उत्तरभारते अन्यत्र कुत्रापि द्रष्टुं न शक्यते ।उद्यानेषु डा झकिर हुसैन रोजगार्डन्, शान्तिकुञ्ज इत्यादीनि निर्मितानि सन्ति । प्राणिनां विविधाः आकृतयः, तन्त्रिभिः निर्मिताः प्राणिरचनाः टोपिनीनामके वाटिकाप्रदेशे सन्ति । म्याङ्गोगार्डन् उत्तमं प्रेक्षणीयस्थलमस्ति । पार्श्वे राक् गार्डन् म्यूसियं नामकः कलासङ्ग्रहालयः अस्ति । सोमवासरे प्रवेशः नास्ति ।जवाहरलालनेहरुः चण्डीगडनगरं प्राचीनवैभवदर्शकं भविष्यकालीनं विश्वासपात्रं नवीनमनगरम् इति वर्णितवान् अस्ति । इदानीम् एतत् प्रमुखनगरमिति विश्वे घोषितम् अस्ति । निष्प्रयोजकवस्तुभिः निर्मितं विस्मयजगत् इति कथ्यते । नगरप्रदेशे यानि निष्प्रयोजकानि वस्तूनि लभ्यन्ते तानि सङ्गृह्य अस्मिन् उद्याने उत्तमकलाकृतयः निर्मिताः सन्ति । नेकचन्दनामकः एतत् विस्मयकारि कार्यं कृतवान् ‘ ’ ’ इति एतत् उद्यानं प्रसिद्धम् अस्ति ।न केवलं भारते अपि तु विश्वेऽपि एतादृशम् उद्यानम् अन्यत् नास्ति ।भाग्नानि कङ्कणानि, मृदानिर्मितपात्राणां भागाः, नलिकानां भागाः, विद्युत् तन्त्र्यः, विविधशिलाखण्डाः अत्र सुन्दाकलाकृतिरुपं प्राप्तवन्तः सन्ति । नेकचन्दः एकः एव एतां अद्भुतवाटिकां निर्मितवान् अस्ति । क्रिस्ताब्दे 1950 तमे वर्षे नेकचन्दमहोदयः सामान्यः मार्गकार्यनिरीक्षकः आसीत् । बहु अध्ययनमपि न कृतवान् आसीत् । सर्वैः त्यक्तानि त्याज्यवस्तूनि अवेक्ष्य एतानि उपयुज्य किमपि कर्तुं शक्यते वा इति नेकचन्दमहोदयः चिन्तितवान् । अष्टादशवर्षाणि यावत् कार्यं कृत्वा राक् गार्डन् निर्माण कृतवान् । क्रिस्ताब्दे 1976 तमे वर्षे एतत् कार्यं समाप्तम् अभवत् ।महानगरे त्याज्यानि वस्तूनि बहूनि भवन्ति । एतेषां बहिः नयनमपि समस्या अस्ति । भवननिर्माणभागाः, अयसा निर्मितानि आसनानि गृहोपयोगिवस्तूनि शिलाखण्डाः कूप्यः इत्यादयः एकस्योपरि अन्यं योजयित्वा अपूर्ववस्तूनि निर्मितवान् अस्ति । तेन इदम् उद्यानं विश्वविख्यातमस्ति ।अस्मिन् उद्याने कृतकपर्वताः, गुहाः, गुहायाः उपरि गृहगोधिकाः, एवं शतशः दर्शनीयानि चित्राणि, वस्तूनि, स्थानानि, च निर्मितानि सन्ति । अस्य विस्तारः दश हेक्टरपरिमितः अस्ति । देहलीतः विमानसम्पर्कः अस्ति । देहली-चण्डीगड अन्तरं 254 कि.मी अस्ति ।देशस्य विविधभागेभ्यः उत्तमवाहनसम्पर्कः अस्ति । प्रति-अर्धाघण्टम् एकं वाहनं देहलीतः अस्ति । शिम्ला,मनाली, धर्मशाला नगरेभ्यः अपि वाहनसम्पर्कः अस्ति । वसत्याः कृते अनेकाः धर्मशालाः उपाहारवसतिगृहाणि सन्ति । यात्रिनिवासः, चरणरामधर्मशाला इत्यादयः प्रमुखाः । प्रवेशद्वारम् स्थापनादिनस्य स्मारकम् राक् गार्डन् शिलोद्याने नृत्यन्त्यः बालिकाः अलङ्कृता भित्तिः
{ "source": "wikipedia" }
लगानचलचित्रं 2001 तमे संवत्सरे हिन्द्याभाषयां प्रथमवारं निर्मितम्।। लगान इति हिन्दीचलचित्रं 2001 तमे वर्षे भारते आरब्धम्।चलचित्रमिदं हिन्दीभाषयां निर्मितम् प्रस्तुति च। चलचित्रमिदं आशुतोषगौरीशंकरमहोदयस्य मूलकथायाम् आधारितम् अस्ति। यस्य दिग्दर्शनं सः एव कृतवान् ।अभिनेता अमीरखानः अस्य चलचित्रस्य सहर्निमाता मुख्य अभिनेता च। अस्मिन् चलचित्रे, ग्रेसीसिंहः, रचले शैलीं एवं र्पाल ब्लैकथीनमहोदय़ः च प्रमुखपात्ररूपेण सन् इदं चलचित्रं राज्ञीविक्टोरियाः व्रिटेनरा़जत्वकाले पीडीतानां कृषकग्रामवासीनामुपरि कठोराचारमधिकृत्य चलचित्रमिदं प्रकाशितम् । यदा कृषकाः करन्युनीकरणाय याचनां कृर्वन्ति| तदा व्रिटिश अधिकारी एकः प्रस्तावमुपस्थापयति। यदि ग्रामवासीनाः क्रिकेटक्रीडायां तं पराजितुं प्रवभन्ति तर्हिः करः विमोच्यते। प्रस्तावोयं स्वीकरणात् अनन्तरं तेषां का अवस्ता आसीत् तदेव चलचित्रस्य कथा वर्तते। अस्य चलचित्रस्य समालोनात्मक प्रसंशा सर्वत्र अभवत्।अस्मै अनेकाः देशीयाः विदेशीयाः पुरस्काराः च अमिलत् । आस्कर इतस्य अन्तराष्टीय पुरष्कारस्य कृते नियुक्तम्। एतद् तृतीयचलचित्रम् वर्तते । एतद कृते प्रथमं '' मदरइण्डीया'', द्वितीयाञ्च ''सालाम र्बाम्बे'' नियुक्तं कृतमासीत्। 2001 तमे र्वषे एतत् लोकप्रियचलचित्रमासीत्। '''विषयः''' एतद् चलचित्रम् 19तमे शताव्देः आङ्गलशासनसमयस्य एका कथा वर्तते। चम्पानेरग्रामस्य एकः ग्रामीणः भूवनः इति उत्साही आदर्शवादी च युवकः अस्ति। मध्यप्रान्तस्य आङ्गलसेनायाः सेनापतिः काँप्टन रर्स्सलेन सह तस्य सम्वन्धः सम्यक नासीत्। यदा आङ्गलाः वर्षस्य करः द्विगुणितमाहारणाय आदिशवन्तः, तदा राजा पुरनसिंंहेन करमुक्ति निवेदनाय ग्रामीणजनाः भूवनेन सह व्रिटिश दरवारं प्रति गतवन्तः। तदा राजा व्रिटिश अधीकारीणां क्रिकेट क्रीडा अपश्यन्। तस्मिन् समये एकः अाङ्गलः एकं ग्रामीणं प्रति दुर्वचनमुक्तवान् ।तदा भूवनः अधिकारीभः सह कलहं कृतवान्। तदा भूवनः च क्रीडायाः गिलि-दण्डा इति तुलना अकोरत् । राज्ञः समक्षं भूवनः कठोरकरं प्रति विरोधः प्रदर्शितवान्। काँप्टन रर्स्सल महोदयाय इदं च अरोचत्। सः च भूवनाय क्रिकेट इति क्रीडा खेलीतुम् आह्वयन् ।क्रीडायां एकं नियमं उक्तवान् यत्, विजयी भवति तर्हि करात् मुक्तिः नोचेत् करः त्रीगुणितम् भवेत् इति ।ग्रामीणः एतद् तु न ऐञ्छन् परन्तु कँप्टेन रर्स्सलः एतद तु भुवनस्य हस्तयोः आक्षिपत् । अधिकं लोभं प्रदातुं वर्षतत्रं कृते करमुक्तेः घोषणा अभवत। भूषणः प्राङ्गणे द्वन्दस्य निमत्नणं स्वीकृतवान् । अधुना सम्पुर्ण चम्पानेरजनाः भूवनं बलीदातुं ऐञ्छत् । सवेषां जीवनं संकटे अासीत् । परन्तु भुवनस्य कृते '' यावत् स्वासः तावत् आशाः''। वहुवर्षेभ्यः अकालः आसीत् । एक वर्षस्यमपि करं दातुं कथं अर्पणं भवेत् ? तथा च काँप्ट रर्स्सलः अपि पराजयं न स्वीकर्तुं इञ्छेत्।
{ "source": "wikipedia" }
कर्णाटकस्य अष्टाविंशतिलोकसभाक्षेत्रेषु अन्यतमम् अस्ति चिक्कोडीलोकसभाक्षेत्रम्। अत्र अष्टविधानसभाक्षेत्राणि अन्तर्भवन्ति । तेषु अन्यतमम् अस्ति रायबागविधानसभाक्षेत्रम्। कर्णाटके विधानसभाक्षेत्रेषु अस्य सङ्ख्या 6। रायबागविधानसभाक्षेत्रं मण्डलदृष्ट्या बेळगावीमण्डले अन्तर्भवति । निर्वाचनक्षेत्रदृष्ट्या चिक्कोडीलोकसभाक्षेत्रे अन्तर्भवति । एतत् दलितानां कृते आरक्षितम् अस्ति ।रायबागविषये अधिकविवरणार्थं रायबाग पृष्टं पश्यतु ।
{ "source": "wikipedia" }
विद्याभूषणः काव्यतीर्थश्चट्टलनगरीमधिवसति वङ्गदेशे। अस्य पिता विश्वेश्वरः अध्यापकः ‘कृतिरत्नम् आसीत्, माता च कुसुमकामिनीदेवी । अस्य कुलगुरुः श्रीमन्महेशचन्द्रो भट्टाचार्य आसीत्। विश्वेश्वरः प्रथमं स्वपितुरधीतवान् । ततः चट्टलसंस्कृतमहाविद्यालये समभ्यैष्ट। तत्र शास्त्राचार्य-रजनीकान्तादयस्तस्य गुरव आसन् । ततः कलकत्ता-संस्कृतमहाविद्यालये तस्य राजेन्द्रनाथविद्याभूषणादयोऽध्यापका अवर्तन्त । विश्वेश्वरः पश्चिमवङ्गशिक्षाधिकारसेवातः प्राध्यापकपदाद् विश्रान्तः । तस्याध्यापनकर्म चट्टलसंस्कृत महाविद्यालये प्रमुखरूपेणासीत् । तेन खलु स्वरचितनाटकेषु निवदेकरूपेण दीनग्रन्थकार इति विशेषितः । तेन वाल्मीकिसंवर्धने नाटकस्वरचितग्रन्थानां नामानि लिखितानि तद्यथा - दस्युरत्नाकरम् । भरतमेलनम् । वाल्मीकि-संवर्धनम् । चाणक्यविजयम् । प्रबुद्धहिमाचलम् । विष्णुमाया | राजर्षिभरतः । उमा-तपस्विनी । द्वारावती । ओङ्कारनाथमङ्गलम् । मातृपूजनम् । उत्तरकुरुक्षेत्रम् । राजर्षिः सुरथः । काशीकोशलेशः । अरुणाचलकेतनम् । मञ्जुषापत्रिकानुसारमेतेषु रूपकेषु दस्युरत्नाकरस्य भरतमेलनस्य च ध्यानेशनारायणः सहलेखको बभूव। काव्यकुसुमाञ्जलिः गङ्गासुरतरङ्गिणी च । मणिमालिका वन वेणुः एतदतिरिक्तं विश्वेश्वरेण बंगभाषायां ‘पद्मपुर–‘पुष्पपराग' इति कृतिद्वयं प्रणीतम्। कवेः गृहमेव विद्यालयः आसीत्, यत्र तस्य पिता कुलपरम्परयां रामायणं, महाभारतं, पुराणानि, महाकाव्यानि च पाठयति स्म । तस्य पिता सङ्गीतस्य नाट्यस्य च रसज्ञ आसीत् । तत्रैव स निकटवर्तिनि शिवमन्दिरप्राङ्गणे मध्याह्नानन्तरं पल्लीनाट्यगोठ्यामभिनयप्रस्तुतं प्रोत्साहको भवति स्म। चट्टलमहाविद्यालयेऽध्यापकः सन् विश्वेश्वरः सर्वप्रथमं कृष्णार्जुननाटकाभिनये कृष्णस्य भूमिकां निरवहत् । अनन्तरं बंग-संस्कृतभाषयोरनेकेषु रूपकेषु अभिनिनाय। अनेकसंस्थाभिस्तस्य रूपकाण्यभिनीतानि। कोलकातायाः आकाशवाण्या तस्य कृतीनां संक्षिप्तसंस्करणानि प्रसारितानि अर्थाभावात् तस्यानेकनाटकान्यप्रकाशितानि। चाणक्य-विजयस्य प्रकाशनं रूपकमञ्जरीग्रन्थमालायाः प्रथमे भागे 1960 ईसवीये कोलकातायाः सन्नम्पम्। अस्मिन् नाटके चन्द्रगुप्तस्य पितृव्यपुत्रो नन्दस्तं प्रति संशयाकुलो भृशं पीडयति स्म । तदानीं चाणक्यः पाटलिपुत्रमधिवसति स्म । नन्दस्य प्रजापालनप्रवृतौ हीनतामवलोक्य चाणक्यः खिन्न आसीत्। एकदा ज्योतिविदो वेषेण स चन्द्रगुप्तममिलत्, तव हस्तरेखानुसारं त्वया राजपदं भोक्तव्यमिति न्यवेदयच्च। श्रुत्वैतञ्चन्द्रगुप्तस्य निराशा विगलिता। द्वितीयेऽङ्के नन्दश्चन्द्रगुप्तमभिर्युक्ते यत्त्वं राजद्रोही वर्तसे, मद्विरुद्धमाचरसि चेति। चन्द्रगुप्तेन कथितम् - राजपुत्रत्वादहं स्वकीयं भागं प्राप्तमिच्छामि । नन्देनोक्तं त्वं दासीपुत्रोऽसि । अतस्तव कुतो भागः ? अथ पार्षदैश्चन्द्रगुप्तो दोषभागिति समर्थितः दण्डनीयश्च घोषितः। तस्य माता मुरागत्य पुत्ररक्षायै याचते स्म । परन्तु नन्दादेशाद् द्वावपि निगडितौ कारागारे प्रवेशितौ। एकस्मिन् दिने रक्षिषु सुप्तेषु मुरा चन्द्रगुप्तममिलत् । तस्मिन्नेव समये चाणक्यस्य बालिका शिष्या गुप्तमार्गेण कारागृहं प्रविष्टा, तौ द्वावपि कारागृहाद् बहिस्तेनैव गुप्तमार्गेणानयच्च। तृतीयेऽङ्के वनस्थलीं दर्भरहितं कुर्वणेन चाणक्येन चन्द्रगुप्तो विज्ञापितो यत् कुशैश्चरणस्य क्षतेः पितृश्राद्धे बाधा समुत्पन्ना । अत एव ममेदृशः समारम्भः । तदनु वार्तालापे चन्द्रगुप्तेन कथितम् - अहं हृतराज्यं प्रातुमिच्छामि। चाणक्येन तस्य साहाय्यं कर्तुं प्रतिज्ञातम् । एकदा नन्दः पितृश्राद्धं चिकीर्षति स्म । श्राद्धे ब्राह्मणा भोजयितव्या आसन् । आमन्त्रितश्चाणक्योऽपि तत्र गतः । नन्देन अपमानितः स प्रतिज्ञातवान् - मोचयामि शिखां चेमां ज्वलन्तीं ब्रह्मतेजसा। सवंशे त्वयि संनष्टे ग्रन्थियामि पुनश्च ताम्।। चतुर्थेऽङ्क चन्द्रगुप्तः पल्लीगृहे संस्थितः कुसुमपुरम् अभिषेणयितुम् उपक्रमते । बालिका शिष्या परिव्राजकरूपम् आस्थाय चन्द्रगुप्तं मिलित्वा तस्मै आक्रमणयोजनायाः पत्रं प्रायच्छत् । चन्द्रगुप्तस्य सैनिकाः नवायुधैः सज्जा आसन् । पूर्णिमायाः रात्रौ चन्द्रगुप्तेन आक्रमिष्यता चाणक्यो द्रष्टव्यः आसीत्, यदा नागरिका उत्सवे प्रमत्ता भवेयुः। पञ्चमेऽङ्के कौमुदीमहोत्सवे राजा, राज्ञा तयोः परिचारकाः सुहृदश्च हर्षनिमग्नाः भवन्ति । राज्ञी वीणा वादयित्वा राजानं हर्षयति । विदूषको राज्ञीं परितो नृत्यति । चन्द्रगुप्तः सेनासमेतः समागत्य चाणक्याय स्वागताशंसनं सादरं व्याजहार । अथ परित्राजिकावेषधारिणी शिष्या समागत्य न्यवेदयत् - नगरप्रवेशमार्गों राजभवनस्य गुप्तमार्गश्च मया ज्ञातौ । मया नन्दस्य सैन्यबलस्यापि निखिला सूचना समधिगता। चाणक्यस्य आदेशानुसारं कुसुमपुरमाक्रान्तम् । स नीलकञ्चुकं दधार । चन्द्रगुप्तो विजयते स्म । तस्मै राजनीतिश्चाणक्येनोपदिष्टा। सप्तमाङ्के चाणक्यो नन्दस्य मन्त्रिणं गुणसिन्धुं चाणक्यवशवर्तिनं करोति । अन्ते चन्द्रगुप्तश्चाणक्यचरणयोः स्वमुकुटं न्यस्यति । चाणक्यः स्वशिखां बध्नाति । ततस्तपसे वनं गच्छति। यथा - धर्मराज्यं प्रतिष्ठाप्य भारते श्रीगुणान्वितम्। पूर्णव्रतोऽस्मि सानन्दं यास्यामि तपसे वनम्॥ चाणक्यः शिष्यां बालिकामुपदिदेश – “खण्डच्छिन्नविक्षिप्तं भारतवर्षमैक्यं प्रापय।” अस्मिन्नाटके सङ्गीतेन, वीणावादनेन च दर्शकाः सविशेषमानन्दमाप्नुवन्ति । चाणक्यद्वारा ज्योतिर्विदो रूपस्याङ्गीकरणेन बालिकया परिव्राजकारूपधारणेन च छायातत्त्वमुपलभ्यते। ब्रह्म-नारदौ पर्यटन्तौ विपिने दस्युराजस्य रत्नाकरस्य अनुचरैः दृष्टौ । अथ संकेतपूर्वकं दस्यवः तयोर्मार्गमुपरुद्धवन्तः । ताभ्यां स्व-स्वविषयेऽतिदीनता प्रदर्शिता, परन्तु दस्युराजादेशाद् अस्यवस्तयोः अविवसनमन्वेषणं समारब्धम्। अथ ब्रह्मा दस्युराजमपृच्छत् अपि तवास्मिन् पापकर्मणि कोऽपि समभागी ? दस्युराजरत्नाकरोऽस्योत्तरं प्रष्टुं तौ निबध्य गृहं गतवान् । तस्य पितरौ तस्य पापप्रवृत्तेः प्रथमत एव समुद्विग्नावास्ताम् । अथ रत्नाकरेण पृष्टौ पापकर्तैव पापभाग् भवतीत्यूचतुः । भार्यापि तादृगेवोत्तरं दत्तवती। पापकर्मणो भृशमुद्विग्नो दस्युराजो ब्रह्मनादयोः शरणं स्वात्मशुद्धये गतः । चतुराननोऽब्रवीत् जय श्रीराम श्रीरामेति जप । कालान्तरेण रत्नाकरस्तत्रैव समाधिमधिगतवान् । अथ बहुकालानन्तरं ब्रह्मनारदौ पुनस्तत्र समागतौ । रत्नाकरस्य हस्तौ स्पृष्ट्वा ब्रह्मादिदेश - उत्तिष्ठ ब्रह्मन् ! परिहर योगसमाधिं जगतां कल्याणाय। ततो निषादेन निहतं क्रौञ्चं परितस्तद्भार्यायाः करुणक्रन्दनं श्रुत्वा वाल्मीकिमुखान्निःसृतम् - मा निषाद प्रतिष्ठां त्वमगमः शाश्वतीः समाः। यक्रौञ्चमिथुनादेकमवधीः काममोहितम्।। अन्ततो निषादः आगत्य वाल्मिीकिं क्षमामयाचत । वाल्मीकिः स्वशापेन चिखेद । तदानीमेव सरस्वती महर्षिमब्रवीत् - "मच्छन्दादेव ते कण्ठान्निर्गतेयं सरस्वती।" ब्रह्मणोक्तम् - अनेन निषादप्रसङ्गेन वाग्देवी त्वां रामायणं लेखितुं प्रेरयति । ततः सरस्वती रामकथां गानाय नारदं समादिदेश। अस्य प्रकाशनं कोलकातायाः रूपकमञ्जरी-ग्रन्थमालायामभवत् । अस्याभिनयोऽनेकैः प्रतिष्ठानैः कृतः । अस्य प्रसारणम् आकाशवाण्यापि विहितम्। प्रबुद्धहिमाचलं नाटकम् उच्चस्तरीयं मन्यते । अत्र भारतीयाः सनातनवैभवोत्कर्ष-शिक्षिताः। उमामहेश्वरस्य यात्राप्रसङ्गे नाटकमिदमभिनीतम् । आकाशवाण्यापीदं प्रसारितम्। नाटकेऽस्मिन् यद्यप्याङ्गिककार्याणां विपुलता नास्ति, तथापि वैचारिककार्यसिद्धिः प्रचुरमात्रायां विलसति।गन्धर्वराजकन्यया मधुच्छन्दया भवानी-शङ्करौ समर्चितौ । तस्याः पितरावपि तौ पूजितवन्तौ । पश्चाद् विजयकेतुरभिषिक्तः । देवस्थानस्य नवीनो नरपतिः सर्वैरभिनन्दितः । समेषां कृते राज्यगौरवाय जयपताका-सम्मानो निहितः । सेनाध्यक्षेण प्रतिज्ञातं यदहं देवस्थानगौरम् अवरुणाचलदुर्गञ्च रक्षिष्यामि। विशालपुरस्य राष्ट्रपालो विक्रमवर्धन आदिदेश – अद्यावधि सर्वे मठा, मन्दिराणि तथा तेषां सम्पत्तयो राज्याधिकारे भविष्यन्ति । तत्र निवासिनो जनाः कृषिं कुर्वन्तु शिल्पाजीवा वा भवन्तु । सर्वे श्राम्यन्तु । अपर आदेश आसीत् - समग्रा भूमिः राष्ट्रायत्ता भविष्यति । सर्वे जनाः स्वां जीविकां कृषिशिल्पादिभिः सम्पादयन्तु इति। द्वितीयेऽङके विशालपुरस्य राज्यप्रासादे राष्ट्रपतिः विक्रमवर्धनो मन्त्रणां करोति स्म । तन्मतमासीत् अस्माकं राष्ट्रस्याभ्युदयस्तु निष्पन्नः । किंतु प्रतिवेशिनो राज्यस्य देवस्थानस्य श्रीरस्माकं नेत्रयोः पीडां जनयति । कथं नास्माभिः स्वराष्ट्रस्य वर्धमानायै जनसंख्यायै देवगिरेस्तटवर्ती प्रदेशः स्वायत्तीक्रियते ? मन्त्रिभिरनुमोदितं राष्ट्रपतिमतम् । ततश्चण्डशासनो नाम सेनाध्यक्षो देवस्थानमाक्रमितुं सैन्यं सज्जयते स्म। तदानीमेव मदन्तिका तृष्णामोहमयी-वह्निशिखाप्रभृतिभिः सखीभिरागत्य विक्रमवर्धनः स्वगीतेन आनन्दितः। तृतीयाङ्के गन्धर्वनगरस्य नैसर्गिक-सुषुमामण्डिते प्रान्ते मृगयापरायणो विजयकेतुरायातः । तस्य सखायः परिचारकाश्च पश्चाद् वियुक्ता आसन् । स तत्र पान्थवेषधारिणं दस्युमपश्यत् | दस्युनिर्दिष्टमार्गेण गत्वा स मधुच्छन्दादि-गन्धर्वकुमारीरपहरन्तं दस्युराजमपश्यत् । विजयकेतुस्तेषामुपरि बाणानवर्षयत् । तद् दृष्ट्वा ते पलायिताः । ताः सर्वाः गन्धर्वकन्याः विजयकेतुर्गन्धर्वराजस्य चित्रभानोः सविधे प्रापयामास । पारितोषिकरूपेण गन्धर्वराजः स्वां दुहितरं मधुच्छन्दां विजयकेतवे प्रदत्तवान्। चतुर्थाङ्के राजकविः सुधाकण्ठो देवस्थानस्य राजमार्गेषु वीणां वादयन् कथयति स्म । विविधसांस्कृतिक-प्रवृत्तिनायकाः स्व-स्वां विचारसरणिं समर्थयन्तो राष्ट्रियजीवनादर्शान् प्रस्तावयन्ति। पञ्चमाङ्के सूच्यते यद् विशालपुरसैनिकररुणाचलप्रान्त-प्रदेशोऽभिषेणितः । सिन्धुकूटाधिपतिरपि शत्रुणांसहैति सेनापतिना पुरञ्जयेन समाचारः प्रेषितो यच्छत्रुः पराजितः । देवस्थानस्य सर्वे जना राष्ट्ररक्षायै समुद्यता आसन् । राष्ट्रकन्या नवयुवकानामुत्साहवर्धनाय राष्ट्रगीतमगायन्। पूर्वकूटप्रदेशस्य शरणार्थिनो देवस्थानं प्रविष्टाः । तेषां निवासः सुव्यवस्थितः । सनातनो रत्नमञ्जरी चास्यां दिशि महत् कृतवन्तौ । रत्नमञ्जर्याः प्रार्थनागानं श्रुत्वा विजयकेतुः समादिशत् - उन्मोचय मम नगरद्वारमनाथेभ्य आश्रयदानाय। अद्य प्रभृति राजभवनं शरणार्थिभ्यः स्थानदानाय सदोन्मुक्तं तिष्ठतु | राज्ञी मधुच्छन्दापि शरणार्थिव्यवस्याथां पूर्णसहायपरा बभूव । राजकविना सुधाकण्ठेन लोकजागरणाय गीतानि विरचितानि। षष्ठाङ्के ब्रह्मानन्दः सनातनं निवेदयति स्म - देवा अधुना योग निद्रामाश्रयन्ते । देवतात्मा हिमाचलोऽपि समाधिलीनो निद्राति•••••••••पश्यैनां दिव्यालोकसमुद्भासितदिङ्मण्डलां देवीमूर्तिम्। चिन्मयीविश्वधात्री विश्वरूपा परमेश्वरीयं भक्तजनैः चिरमाराध्यते। सनातनः स्थिरयोगासनः सन् योगविधिना महासमाधिमङ्गीचकार। प्रस्तुतनाटके कौरव-पाण्डव-कृष्णानां महाभारत-युद्धानन्तरदुःस्थितेश्चित्रणमस्ति। कुरुक्षेत्रयुद्धे सर्वसम्बन्धुिषु निहतेषु फाल्गुनो दुःखनिमग्नोऽभवत् । कृष्ण इदं धर्मयुद्धं क्षत्रियाणां श्रेयसे मनुते स्म। युधिष्टिरेण कथितम् - अहं राज्यं परीक्षिते दत्त्वा वानप्रस्थं ग्रहीतुमिच्छामि। कृष्णेन अभिहितं - यादवानाम् आह्वानादहं द्वारकां जिगमिषामि । धर्मो युष्मान् रक्षत्विति कथयित्वा स द्वारकां प्रातिष्टत। पुत्रशतस्य मृत्योः धृतराष्ट्रो हस्तिनापुरप्रासादे विषष्णोऽवर्तत । गान्धारी-युधिष्ठिरादयस्तम् अमिलन्। युधिष्ठिरस्तपसे वनं प्रति स्वां जिगमिषां न्यवेदयत्। कुन्त्या द्रौपदी समभिहिता – अहं वानप्रस्थग्रहणात् पूर्वमद्य गार्हस्थ्यभारं तुभ्यं समर्पयामि । गान्धारी कुन्तीं ततो न्यवारयत्। कुन्त्योक्तं — सम्प्रति भवत्या सार्धं श्रेयः साधयिष्यामि। द्वारकायां कृष्णो रुक्मिणीं सत्यभामाश्चाब्रवीत् अहं प्रभासक्षेत्रं गन्तुमिच्छामि । मद्वंश्या इमेऽधर्माचरणात् परस्परकलहपूर्वकं विनष्टाः भविष्यन्ति । अहमपि स्वकीयां नरलीला समापयिष्यामि। नारद आगतः । तस्यातिथ्यं रुक्मिणी-सत्यभामे कृतवत्यौ । ततो निर्गत्य नारदो मदिरापानात् प्रमत्तं नारीवेशधरं साम्बं ददर्श । नारदः साम्बपार्श्वे गतैः यादवैः पृष्ठः - इयं स्त्री पुत्रं सविष्यते उताहो कन्याम्? नारदस्तेषाम् असाम्प्रतमाचरणं वीक्ष्योवाच – एको मुसल उत्पत्स्यते येन युष्माकं सर्वेषां यादवानां नाशो भविता। अर्जुनो यदा द्वारकाम् आयातस्तदा दारुकस्तम् अब्रवीत् - भगवता भवान् मृतयादवानाम् अन्त्येष्टिसंस्काराय समादिष्टः। अवशिष्टानां नारीणां बालकानाञ्च योग्यस्थाने निवेशनायापि भवानादिष्टः। अथ द्वारकामागत्य दारुकः युधिष्ठिरमवोचत् - कृष्णेनेहलोकलीला संवृता । द्वारकायां यादवाः विनष्टाः । इदं सर्वं गान्धार्याः शापात् संवृत्तम् । अर्जुनेन निवेदितम - मार्गे यादवमहिला दस्युभिः लुण्ठिताः । शेषाः गृहीत्वाहमायातः । ततो युधिष्ठिरो यादवानां कृते उदकदानब्राह्मणभोजनादिसुकृतं कारयित्वा वनं जिगमिषुः परीक्षितं राज्येऽभिषिक्तवान्। पञ्चमाङ्के परीक्षित् मृगयार्थमटन् वनलक्ष्मीं ददर्श । सा तं तस्मिन् वने मृगयातो निवारयामास । ततोऽनुचरानन्विष्यन् स शमीकस्य कण्ठे मृतसर्पं प्रक्षेप्य तत्पुत्रेण शप्तः सप्ताहाभ्यन्तरे सर्पदंष्टः सन् मृत्युशापमर्जितवान् । अथ परीक्षिद् गङ्गातटे शुकदेवश्रावितां भागवतकथा शुश्राव । सप्तमेऽह्नि कश्चन ब्राह्मणः पुष्पफलादिपरिपूर्णं भाजनं दधानः तत्सर्वं वस्तु राज्ञे समुपायनीकृतवान्। तस्मात् पुष्पभाजनान्निष्क्रम्य सर्पः परीक्षितं दंष्टवान् । स दिवंगतः। जनमेजयो नागयज्ञं समनुष्ठितवान्। आस्तीकवचनाज् जनमेजयः तस्माद् घोरकर्मणो विरमति स्म। प्रस्तुतनाटकस्याभिनयः मधुपूर्णिमामहोत्सवे सम्पन्नः । अस्य प्रकाशनं संस्कृतसाहित्यपत्रिकायाः 50 तमे वर्षे सर्वेष्वकेषु तथा 51 तम-वर्षस्य प्रथमभागे संवृत्तम्। भरतस्य चारित्रिकादर्शं प्रतिष्ठापयितुं कविरिदं नाटकं प्रणीतवान्। रामवनवासादति संतप्तः भरतो रामस्य प्रत्यावर्तनाय प्रातिष्ठत । शृङ्गवेरपुरसमीपे रामस्य सुहृन्निषादराजः ससैन्यं भरतमायान्तं दृष्ट्वा तमाक्रमिणं मत्वा स्वां सेनां सज्जीकृत्याब्रवीत् - एषा मे शोणितास्वादलोलुपा मर्मघातिनी। नृत्यतु समरोल्लासाच्छल्यकी शितधारिणी॥ अथ स जटाधारिणं भरतं दृष्ट्वा ब्रूते स्म - अयं तु कश्चित् परित्राजकः । भरतस्तमुक्तवान् – दीनोऽहं रामं द्रष्टुमिच्छामि । गुहराजस्तस्मै रामस्य पर्णशय्यामदर्शयत् । तद् दृष्ट्वा भरतो रुरोद - क्व बत स्वर्णपर्यङ्के कोमला पुष्पशय्या। क्व चेह रामभद्रस्य वृक्षमूलाधिवासः।। अथ सीतामुद्दिश्य सोऽब्रवीत् - यूथभ्रष्टा मृगी कान्ता चरत्येका यथा वने। निःसहाया तथार्या मे संश्रितेदं शिलातलम्।। पञ्चमाङ्के भरद्वाजाश्रमच्छात्राः भरतागमनानध्यायेन प्रसन्ना दृश्यन्ते । षष्ठेऽङ्के भरतश्चित्रकूटाश्रमे रामममिलत् । भरतेनोक्तम्मम मात्रा भवान् वनं प्रतिष्ठाप्य पापमाचरितम् । रामेणाभिहितम् मम माननीयाया जनन्याः कृते नैवं वक्तव्यम् । तदानीमेव कैकेयी रामसमीपमागत्य तमब्रवीत् - अहं भवन्तं वनं प्रतिष्ठा कलङ्कभागिन्यस्मि। भरत उवाच - वयं भवन्तं विना कथं जीविष्यामः ? भवान् स्वं राज्यं गृह्णातु । रामेणोक्तम् - पितुः राज्ञायाः विपरीतमाचरणम् असाम्प्रतं वर्तते । अस्माभिस्तथानुष्ठिते जनकः स्वर्गभ्रष्टो भविष्यति । कैकेय्यापि रामस्य अयोध्यां प्रति प्रतिनिवर्तनं वारं वारं समर्थितम् । रामस्तथा कर्त्तुम् असमर्थतां प्रकटयामास। स भरतमकथयत् - "स्वीकृत्य राजभारं पाल्यता प्रजागणः।" अन्ते भरतेनोक्तम् - तर्हि स्वपादस्पर्शपरिपूतं दीयतां मे पादुकायुगलम् । तदेव रत्नसिंहासने स्थापयित्वा भक्तः प्रतिनिधिः सन् राज्यभारं वक्ष्यामि । रामस्तस्मै पादुकायुगलं समर्पयन्नुवाच - हे वीर धन्योऽसि गुणैर्वरेण्यैरुदारचेता रघुवंशदीपः। त्वत्कीर्तिमाल्यं विमलं वहन्ती जाता सुधन्या वसुधा प्रकामम्॥ अथ स भरतमशिक्षयत् - माता कैकेयी सदा समादरणीया । भरतेनोक्तम् - चतुर्दशैव वर्षाणि यापयामि प्रतीक्षया। अन्ते चेत्त्वां न पश्येयं प्रवेक्ष्यामि हुताशनम्॥ अथ भरतः सर्वैः सहायोध्यां प्रत्यागच्छत् । अस्य प्रकाशनं मञ्जूषाया 13 तमे वर्षे संवृत्तम्। नाट्यशास्त्रम् महाभारतम् रामायणम् संस्कृतम्
{ "source": "wikipedia" }
106 ग्रेगोरी कैलंडर स्य एकस्य साधारण वर्ष अस्तु। • 2 • 3 • 4 • 5 • 6 • 7 • 8 • 9 • 10 • 11 • 12 • 13 • 14 • 15 • 16 • 17 • 18 • 19 • 20 • 21 • 22 • 23 • 24 • 25 • 26 • 27 • 28 • 29 • 30 • 31 • 32 • 33 • 34 • 35 • 36 • 37 • 38 • 39 • 40 • 41 • 42 • 43 • 44 • 45 • 46 • 47 • 48 • 49 • 50 • 51 • 52 • 53 • 54 • 55 • 56 • 57 • 58 • 59 • 60 • 61 • 62 • 63 • 64 • 65 • 66 • 67 • 68 • 69 • 70 • 71 • 72 • 73 • 74 • 75 • 76 • 77 • 78 • 79 • 80 • 81 • 82 • 83 • 84 • 85 • 86 • 87 • 88 • 89 • 90 • 91 • 92 • 93 • 94 • 95 • 96 • 97 • 98 • 99 • 100 • 101 • 102 • 103 • 104 • 105 • 106 • 107 • 108 • 109 • 110 • 111 • 112 • 113 • 114 • 115 • 116 • 117 • 118 • 119 • 120 • 121 • 122 • 123 • 124 • 125 • 126 • 127 • 128 • 129 • 130 • 131 • 132 • 133 • 134 • 135 • 137 • 138 • 139 • 140 • 141 • 142 • 143 • 144 • 145 • 146 • 147 • 148 • 149 • 150 • 151 • 152 • 153 • 154 • 155 • 156 • 157 • 158 • 159 • 160 • 161 • 162 • 163 • 164 • 165 • 166 • 167 • 168 • 169 • 170 • 171 • 172 • 173 • 174 • 175 • 176 • 177 • 178 • 179 • 180 • 181 • 182 • 183 • 184 • 185 • 186 • 187 • 188 • 189 • 190 • 191 • 192 • 193 • 194 • 195 • 196 • 197 • 198 • 199 • 200 • 201 • 202 • 203 • 204 • 205 • 206 • 207 • 208 • 209 • 210 • 211 • 212 • 213 • 214 • 215 • 216 • 217 • 218 • 219 • 220 • 221 • 222 • 223 • 224 • 225 • 226 • 227 • 228 • 229 • 230 • 231 • 232 • 233 • 234 • 235 • 236 • 237 • 238 • 239 • 240 • 241 • 242 • 243 • 244 • 245 • 246 • 247 • 248 • 249 • 250 • 251 • 252 • 253 • 254 • 255 • 256 • 257 • 258 • 259 • 260 • 261 • 262 • 263 • 264 • 265 • 266 • 267 • 268 • 269 • 270 • 271 • 272 • 273 • 274 • 275 • 276 • 277 • 278 • 279 • 280 • 281 • 282 • 283 • 284 • 285 • 286 • 287 • 288 • 289 • 290 • 291 • 292 • 293 • 294 • 295 • 296 • 297 • 298 • 299 • 300 • 301 • 302 • 303 • 304 • 305 • 306 • 307 • 308 • 309 • 310 • 311 • 312 • 313 • 314 • 315 • 316 • 317 • 318 • 319 • 320 • 321 • 322 • 323 • 324 • 325 • 326 • 327 • 328 • 329 • 330 • 331 • 332 • 333 • 334 • 335 • 336 • 337 • 338 • 339 • 340 • 341 • 342 • 343 • 344 • 345 • 346 • 347 • 348 • 349 • 350 • 351 • 352 • 353 • 354 • 355 • 356 • 357 • 358 • 359 • 360 • 361 • 362 • 363 • 364 • 365 • 366 • 367 • 368 • 369 • 370 • 371 • 372 • 373 • 374 • 375 • 376 • 377 • 378 • 379 • 380 • 381 • 382 • 383 • 384 • 385 • 386 • 387 • 388 • 389 • 390 • 391 • 392 • 393 • 394 • 395 • 396 • 397 • 398 • 399 • 400 • 401 • 402 • 403 • 404 • 405 • 406 • 407 • 408 • 409 • 410 • 411 • 412 • 413 • 414 • 415 • 416 • 417 • 418 • 419 • 420 • 421 • 422 • 423 • 424 • 425 • 426 • 427 • 428 • 429 • 430 • 431 • 432 • 433 • 434 • 435 • 436 • 437 • 438 • 439 • 440 • 441 • 442 • 443 • 444 • 445 • 446 • 447 • 448 • 449 • 450 • 451 • 452 • 453 • 454 • 455 • 456 • 457 • 458 • 459 • 460 • 461 • 462 • 463 • 464 • 465 • 466 • 467 • 468 • 469 • 470 • 471 • 472 • 473 • 474 • 475 • 476 • 477 • 478 • 479 • 480 • 481 • 482 • 483 • 484 • 485 • 486 • 487 • 488 • 489 • 490 • 491 • 492 • 493 • 494 • 495 • 496 • 497 • 498 • 499 • 500 • 501 • 502 • 503 • 504 • 505 • 506 • 507 • 508 • 509 • 510 • 511 • 512 • 513 • 514 • 515 • 516 • 517 • 518 • 519 • 520 • 521 • 522 • 523 • 524 • 525 • 526 • 527 • 528 • 529 • 530 • 531 • 532 • 533 • 534 • 535 • 536 • 537 • 538 • 539 • 540 • 541 • 542 • 543 • 544 • 545 • 546 • 547 • 548 • 549 • 550 • 551 • 552 • 553 • 554 • 555 • 556 • 557 • 558 • 559 • 560 • 561 • 562 • 563 • 564 • 565 • 566 • 567 • 568 • 569 • 570 • 571 • 572 • 573 • 574 • 575 • 576 • 577 • 578 • 579 • 580 • 581 • 582 • 583 • 584 • 585 • 586 • 587 • 588 • 589 • 590 • 591 • 592 • 593 • 594 • 595 • 596 • 597 • 598 • 599 • 600 • 601 • 602 • 603 • 604 • 605 • 606 • 607 • 608 • 609 • 610 • 611 • 612 • 613 • 614 • 615 • 616 • 617 • 618 • 619 • 620 • 621 • 622 • 623 • 624 • 625 • 626 • 627 • 628 • 629 • 630 • 631 • 632 • 633 • 634 • 635 • 636 • 637 • 638 • 639 • 640 • 641 • 642 • 643 • 644 • 645 • 646 • 647 • 648 • 649 • 650 • 651 • 652 • 653 • 654 • 655 • 656 • 657 • 658 • 659 • 660 • 661 • 662 • 663 • 664 • 665 • 666 • 667 • 668 • 669 • 670 • 671 • 672 • 673 • 674 • 675 • 676 • 677 • 678 • 679 • 680 • 681 • 682 • 683 • 684 • 685 • 686 • 687 • 688 • 689 • 690 • 691 • 692 • 693 • 694 • 695 • 696 • 697 • 698 • 699 • 700 • 701 • 702 • 703 • 704 • 705 • 706 • 707 • 708 • 709 • 710 • 711 • 712 • 713 • 714 • 715 • 716 • 717 • 718 • 719 • 720 • 721 • 722 • 723 • 724 • 725 • 726 • 727 • 728 • 729 • 730 • 731 • 732 • 733 • 734 • 735 • 736 • 737 • 738 • 739 • 740 • 741 • 742 • 743 • 744 • 745 • 746 • 747 • 748 • 749 • 750 • 751 • 752 • 753 • 754 • 755 • 756 • 757 • 758 • 759 • 760 • 761 • 762 • 763 • 764 • 765 • 766 • 767 • 768 • 769 • 770 • 771 • 772 • 773 • 774 • 775 • 776 • 777 • 778 • 779 • 780 • 781 • 782 • 783 • 784 • 785 • 786 • 787 • 788 • 789 • 790 • 791 • 792 • 793 • 794 • 795 • 796 • 797 • 798 • 799 • 800 • 801 • 802 • 803 • 804 • 805 • 806 • 807 • 808 • 809 • 810 • 811 • 812 • 813 • 814 • 815 • 816 • 817 • 818 • 819 • 820 • 821 • 822 • 823 • 824 • 825 • 826 • 827 • 828 • 829 • 830 • 831 • 832 • 833 • 834 • 835 • 836 • 837 • 838 • 839 • 840 • 841 • 842 • 843 • 844 • 845 • 846 • 847 • 848 • 849 • 850 • 851 • 852 • 853 • 854 • 855 • 856 • 857 • 858 • 859 • 860 • 861 • 862 • 863 • 864 • 865 • 866 • 867 • 868 • 869 • 870 • 871 • 872 • 873 • 874 • 875 • 876 • 877 • 878 • 879 • 880 • 881 • 882 • 883 • 884 • 885 • 886 • 887 • 888 • 889 • 890 • 891 • 892 • 893 • 894 • 895 • 896 • 897 • 898 • 899 • 900 • 901 • 902 • 903 • 904 • 905 • 906 • 907 • 908 • 909 • 910 • 911 • 912 • 913 • 914 • 915 • 916 • 917 • 918 • 919 • 920 • 921 • 922 • 923 • 924 • 925 • 926 • 927 • 928 • 929 • 930 • 931 • 932 • 933 • 934 • 935 • 936 • 937 • 938 • 939 • 940 • 941 • 942 • 943 • 944 • 945 • 946 • 947 • 948 • 949 • 950 • 951 • 952 • 953 • 954 • 955 • 956 • 957 • 958 • 959 • 960 • 961 • 962 • 963 • 964 • 965 • 966 • 967 • 968 • 969 • 970 • 971 • 972 • 973 • 974 • 975 • 976 • 977 • 978 • 979 • 980 • 981 • 982 • 983 • 984 • 985 • 986 • 987 • 988 • 989 • 990 • 991 • 992 • 993 • 994 • 995 • 996 • 997 • 998 • 999 • 1000 • 1001 • 1002 • 1003 • 1004 • 1005 • 1006 • 1007 • 1008 • 1009 • 1010 • 1011 • 1012 • 1013 • 1014 • 1015 • 1016 • 1017 • 1018 • 1019 • 1020 • 1021 • 1022 • 1023 • 1024 • 1025 • 1026 • 1027 • 1028 • 1029 • 1030 • 1031 • 1032 • 1033 • 1034 • 1035 • 1036 • 1037 • 1038 • 1039 • 1040 • 1041 • 1042 • 1043 • 1044 • 1045 • 1046 • 1047 • 1048 • 1049 • 1050 • 1051 • 1052 • 1053 • 1054 • 1055 • 1056 • 1057 • 1058 • 1059 • 1060 • 1061 • 1062 • 1063 • 1064 • 1065 • 1066 • 1067 • 1068 • 1069 • 1070 • 1071 • 1072 • 1073 • 1074 • 1075 • 1076 • 1077 • 1078 • 1079 • 1080 • 1081 • 1082 • 1083 • 1084 • 1085 • 1086 • 1087 • 1088 • 1089 • 1090 • 1091 • 1092 • 1093 • 1094 • 1095 • 1096 • 1097 • 1098 • 1099 • 1100 • 1101 • 1102 • 1103 • 1104 • 1105 • 1106 • 1107 • 1108 • 1109 • 1110 • 1111 • 1112 • 1113 • 1114 • 1115 • 1116 • 1117 • 1118 • 1119 • 1120 • 1121 • 1122 • 1123 • 1124 • 1125 • 1126 • 1127 • 1128 • 1129 • 1130 • 1131 • 1132 • 1133 • 1134 • 1135 • 1136 • 1137 • 1138 • 1139 • 1140 • 1141 • 1142 • 1143 • 1144 • 1145 • 1146 • 1147 • 1148 • 1149 • 1150 • 1151 • 1152 • 1153 • 1154 • 1155 • 1156 • 1157 • 1158 • 1159 • 1160 • 1161 • 1162 • 1163 • 1164 • 1165 • 1166 • 1167 • 1168 • 1169 • 1170 • 1171 • 1172 • 1173 • 1174 • 1175 • 1176 • 1177 • 1178 • 1179 • 1180 • 1181 • 1182 • 1183 • 1184 • 1185 • 1186 • 1187 • 1188 • 1189 • 1190 • 1191 • 1192 • 1193 • 1194 • 1195 • 1196 • 1197 • 1198 • 1199 • 1200 • 1201 • 1202 • 1203 • 1204 • 1205 • 1206 • 1207 • 1208 • 1209 • 1210 • 1211 • 1212 • 1213 • 1214 • 1215 • 1216 • 1217 • 1218 • 1219 • 1220 • 1221 • 1222 • 1223 • 1224 • 1225 • 1226 • 1227 • 1228 • 1229 • 1230 • 1231 • 1232 • 1233 • 1234 • 1235 • 1236 • 1237 • 1238 • 1239 • 1240 • 1241 • 1242 • 1243 • 1244 • 1245 • 1246 • 1247 • 1248 • 1249 • 1250 • 1251 • 1252 • 1253 • 1254 • 1255 • 1256 • 1257 • 1258 • 1259 • 1260 • 1261 • 1262 • 1263 • 1264 • 1265 • 1266 • 1267 • 1268 • 1269 • 1270 • 1271 • 1272 • 1273 • 1274 • 1275 • 1276 • 1277 • 1278 • 1279 • 1280 • 1281 • 1282 • 1283 • 1284 • 1285 • 1286 • 1287 • 1288 • 1289 • 1290 • 1291 • 1292 • 1293 • 1294 • 1295 • 1296 • 1297 • 1298 • 1299 • 1300 • 1301 • 1302 • 1303 • 1304 • 1305 • 1306 • 1307 • 1308 • 1309 • 1310 • 1311 • 1312 • 1313 • 1314 • 1315 • 1316 • 1317 • 1318 • 1319 • 1320 • 1321 • 1322 • 1323 • 1324 • 1325 • 1326 • 1327 • 1328 • 1329 • 1330 • 1331 • 1332 • 1333 • 1334 • 1335 • 1336 • 1337 • 1338 • 1339 • 1340 • 1341 • 1342 • 1343 • 1344 • 1345 • 1346 • 1347 • 1348 • 1349 • 1350 • 1351 • 1352 • 1353 • 1354 • 1355 • 1356 • 1357 • 1358 • 1359 • 1360 • 1361 • 1362 • 1363 • 1364 • 1365 • 1366 • 1367 • 1368 • 1369 • 1370 • 1371 • 1372 • 1373 • 1374 • 1375 • 1376 • 1377 • 1378 • 1379 • 1380 • 1381 • 1382 • 1383 • 1384 • 1385 • 1386 • 1387 • 1388 • 1389 • 1390 • 1391 • 1392 • 1393 • 1394 • 1395 • 1396 • 1397 • 1398 • 1399 • 1400 • 1401 • 1402 • 1403 • 1404 • 1405 • 1406 • 1407 • 1408 • 1409 • 1410 • 1411 • 1412 • 1413 • 1414 • 1415 • 1416 • 1417 • 1418 • 1419 • 1420 • 1421 • 1422 • 1423 • 1424 • 1425 • 1426 • 1427 • 1428 • 1429 • 1430 • 1431 • 1432 • 1433 • 1434 • 1435 • 1436 • 1437 • 1438 • 1439 • 1440 • 1441 • 1442 • 1443 • 1444 • 1445 • 1446 • 1447 • 1448 • 1449 • 1450 • 1451 • 1452 • 1453 • 1454 • 1455 • 1456 • 1457 • 1458 • 1459 • 1460 • 1461 • 1462 • 1463 • 1464 • 1465 • 1466 • 1467 • 1468 • 1469 • 1470 • 1471 • 1472 • 1473 • 1474 • 1475 • 1476 • 1477 • 1478 • 1479 • 1480 • 1481 • 1482 • 1483 • 1484 • 1485 • 1486 • 1487 • 1488 • 1489 • 1490 • 1491 • 1492 • 1493 • 1494 • 1495 • 1496 • 1497 • 1498 • 1499 • 1500 • 1501 • 1502 • 1503 • 1504 • 1505 • 1506 • 1507 • 1509 • 1510 • 1511 • 1512 • 1513 • 1514 • 1515 • 1516 • 1517 • 1518 • 1519 • 1520 • 1521 • 1522 • 1523 • 1524 • 1525 • 1526 • 1527 • 1528 • 1529 • 1530 • 1531 • 1532 • 1533 • 1534 • 1535 • 1536 • 1537 • 1538 • 1539 • 1540 • 1541 • 1542 • 1543 • 1544 • 1545 • 1546 • 1547 • 1548 • 1549 • 1550 • 1551 • 1552 • 1553 • 1554 • 1555 • 1556 • 1557 • 1558 • 1559 • 1560 • 1561 • 1562 • 1563 • 1564 • 1565 • 1566 • 1567 • 1568 • 1569 • 1570 • 1571 • 1572 • 1573 • 1574 • 1575 • 1576 • 1577 • 1578 • 1579 • 1580 • 1581 • 1582 • 1583 • 1584 • 1585 • 1586 • 1587 • 1588 • 1589 • 1590 • 1591 • 1592 • 1593 • 1594 • 1595 • 1596 • 1597 • 1598 • 1599 • 1600 • 1601 • 1602 • 1603 • 1604 • 1605 • 1606 • 1607 • 1608 • 1609 • 1610 • 1611 • 1612 • 1613 • 1614 • 1615 • 1616 • 1617 • 1618 • 1619 • 1620 • 1621 • 1622 • 1623 • 1624 • 1625 • 1626 • 1627 • 1628 • 1629 • 1630 • 1631 • 1632 • 1633 • 1634 • 1635 • 1636 • 1637 • 1638 • 1639 • 1640 • 1641 • 1642 • 1643 • 1644 • 1645 • 1646 • 1647 • 1648 • 1649 • 1650 • 1651 • 1652 • 1653 • 1654 • 1655 • 1656 • 1657 • 1658 • 1659 • 1660 • 1661 • 1662 • 1663 • 1664 • 1665 • 1666 • 1667 • 1668 • 1669 • 1670 • 1671 • 1672 • 1673 • 1674 • 1675 • 1676 • 1677 • 1678 • 1679 • 1680 • 1681 • 1682 • 1683 • 1684 • 1685 • 1686 • 1687 • 1688 • 1689 • 1690 • 1691 • 1692 • 1693 • 1694 • 1695 • 1696 • 1697 • 1698 • 1699 • 1700 • 1701 • 1702 • 1703 • 1704 • 1705 • 1706 • 1707 • 1708 • 1709 • 1710 • 1711 • 1712 • 1713 • 1714 • 1715 • 1716 • 1717 • 1718 • 1719 • 1720 • 1721 • 1722 • 1723 • 1724 • 1725 • 1726 • 1727 • 1728 • 1729 • 1730 • 1731 • 1732 • 1733 • 1734 • 1735 • 1736 • 1737 • 1738 • 1739 • 1740 • 1741 • 1742 • 1743 • 1744 • 1745 • 1746 • 1747 • 1748 • 1749 • 1750 • 1751 • 1752 • 1753 • 1754 • 1755 • 1756 • 1757 • 1758 • 1759 • 1760 • 1761 • 1762 • 1763 • 1764 • 1765 • 1766 • 1767 • 1768 • 1769 • 1770 • 1771 • 1772 • 1773 • 1774 • 1775 • 1776 • 1777 • 1778 • 1779 • 1780 • 1781 • 1782 • 1783 • 1784 • 1785 • 1786 • 1787 • 1788 • 1789 • 1790 • 1791 • 1792 • 1793 • 1794 • 1795 • 1796 • 1797 • 1798 • 1799 • 1800 • 1801 • 1802 • 1803 • 1804 • 1805 • 1806 • 1807 • 1808 • 1809 • 1810 • 1811 • 1812 • 1813 • 1814 • 1815 • 1816 • 1817 • 1818 • 1819 • 1820 • 1821 • 1822 • 1823 • 1824 • 1825 • 1826 • 1827 • 1828 • 1829 • 1830 • 1831 • 1832 • 1833 • 1834 • 1835 • 1836 • 1837 • 1838 • 1839 • 1840 • 1841 • 1842 • 2010 • 2011 • 2012
{ "source": "wikipedia" }
मुम्बई-उपनगर-मण्डलं महाराष्ट्रराज्ये स्थितं मण्डलम् । अस्य मण्डलस्य केन्द्रम् अस्ति बान्द्रा इत्येतन्नगरम् । 1 ओक्टोबर् 1990 दिनाङ्के अस्य परिसरस्य मण्डलत्वेन स्थापना कृता । मुम्बई-उपनगर-मण्डलस्य विस्तारः 369 च.कि.मी. मितः अस्ति । इदं मण्डलं महाराष्ट्रराज्यस्य पश्चिमभागे अस्ति । अस्य मण्डलस्य पूर्वदिशि मुम्बईमण्डलं, पश्चिम-दक्षिणदिशोः अरबी सागरः अस्ति । उत्तरदिशि ठाणेमण्डलम् ‌अस्ति । अस्मिन्मण्डले प्रवहन्ती प्रमुखनदी मिठी । मुम्बई-उपनगर-मण्डलस्य जनसङ्ख्या 93,56,962 अस्ति । अत्र 50,31,323 पुरुषाः, 43,25,639 महिलाः च सन्ति । अस्मिन् मण्डले प्रति च.कि.मी. 20,980 जनाः निवसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रति च.कि.मी. 20,980 जनाः । 2001-2011 दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः 8.21% आसीत् । अत्र पुं-स्त्री अनुपातः 1000-860 अस्ति । अत्र साक्षरता 89.91% अस्ति । पुरा मुम्बईपरिसरः सप्तद्वीपानां समूहः आसीत् । परिसरोऽयं 17 शतके पुर्तगाल-शासकानाम् आधिपत्ये आसीत् । एतैः शासकैः अयं मुम्बईपरिसरः विवाहे उपहाररूपेण राजा-द्वितीय-चार्ल्स इत्यस्मै दत्तः । ततः आङ्ग्लाधिपत्यं स्थापितम् अत्र । आङ्ग्लप्रशासने जेराल्ड आञ्जिअर इत्यनेन द्वीपानां योजनेन एकसन्धपरिसरः निर्मापितः । तत्र वस्त्रोद्यमाः, रेलमार्गाः, रेलस्थानकानि, नौकास्थानकानि च निर्मापितानि । 18 शतकेऽपि परिसरोऽयं ख्यातकीर्तः आसीत् । मण्डलेऽस्मिन् आङ्ग्लप्रशासनकालात् प्रगतिः जाता इति दृश्यते । नगरे पाश्चिमात्यसंस्कृत्याः बहुप्रभावः दृश्यते ।
{ "source": "wikipedia" }
भारतदेशे किञ्चन राज्यम् अस्ति उत्तरप्रदेशराज्यम्। अस्य राज्यस्थं किञ्चन मण्डलम् अस्ति बदांयूमण्डलम् । अस्य मण्डलस्य केन्द्रम् अस्ति बदांयू ।
{ "source": "wikipedia" }
भारतस्य बिहारराज्ये स्थितं किञ्चन मण्डलम् अस्ति सीतामढीमण्डलम् । अस्य मण्डलस्य केन्द्रम् अस्ति सीतामढी नगरम्।
{ "source": "wikipedia" }
सेलेम्, ओरेगन् संयुक्त राज्‍य अमेरिका देशस्‍य नगरः अस्‍ति। अलाबामा | अलास्का | आरिज़ोना | अर्कान्स | कालिफ़ोर्निया | कोलोराडो | कनेक्टिकट् | डेलावेर् | फ्लोरिडा | जार्जिया | हवाई | ऐडहो | इलिनाई | इन्डियाना | अयोवा | केन्‍सास | केन्‍टकी | लूइसियाना | मेन | मेरील्यान्ड् | मासचुसेट्‍स | मिशिगन | मिनेसोटा | मिसिसिपी | मिसूरी | मान्‍टाना | नेब्रास्‍का | नेवाडा | न्‍यू हेम्‍पशायर | न्‍यू जर्सी | न्‍यू मेक्‍सिको | न्यू यार्क् | नार्थ केरोलैना | नार्थ डेकोटा | ओहायो | ओक्‍लाहोमा | ओरेगन् | पेन्‍सिल्‍वेनिया | रोड ऐलैंड | साउथ केरोलैना | दक्षिण डकोटा | टेनेसी | टेक्सास् | यूटाह | वर्मांट | वर्जिनिया | वाशिङ्टन् | वेस्‍ट वर्जिनिया | विस्कान्सिन् | वायोमिङ् | वाशिङ्ग्टन् डि सि
{ "source": "wikipedia" }
विख्यात लेखकः दार्शनिकः च आसीत्।
{ "source": "wikipedia" }
अयं कश्चित् ब्रह्मर्षिः । ऋष्यमूकपर्वतस्य प्रदेशे तपः आचरन् आसीत् । केनचिद्ब्राह्मणेन क्षौरिककन्ययां जातः। इन्द्रः अस्मै अनेकान् वरान् दत्तवान् । किन्तु तेन अतृप्तः तपः समाचर्य ब्रह्मत्वं सम्पादितवन् । वालिः दुन्दुभिः इति राक्षसं हत्वा तस्य रुण्डं प्राक्षिपत् । तत् मुनेः आश्रमप्रदेशे पतितम् । अनेन कुपितः मुनिः यदा वालिः अत्र आगच्छति तदा तस्मै मरणप्राप्तिः भविष्यति इति अशपत् । महातपव्वी मातङ्गः अस्य पुत्रः ।
{ "source": "wikipedia" }
रिच्मन्ड् संयुक्त राज्‍य अमेरिका देशस्‍य नगरः अस्‍ति। अलाबामा | अलास्का | आरिज़ोना | अर्कान्स | कालिफ़ोर्निया | कोलोराडो | कनेक्टिकट् | डेलावेर् | फ्लोरिडा | जार्जिया | हवाई | ऐडहो | इलिनाई | इन्डियाना | अयोवा | केन्‍सास | केन्‍टकी | लूइसियाना | मेन | मेरील्यान्ड् | मासचुसेट्‍स | मिशिगन | मिनेसोटा | मिसिसिपी | मिसूरी | मान्‍टाना | नेब्रास्‍का | नेवाडा | न्‍यू हेम्‍पशायर | न्‍यू जर्सी | न्‍यू मेक्‍सिको | न्यू यार्क् | नार्थ केरोलैना | नार्थ डेकोटा | ओहायो | ओक्‍लाहोमा | ओरेगन् | पेन्‍सिल्‍वेनिया | रोड ऐलैंड | साउथ केरोलैना | दक्षिण डकोटा | टेनेसी | टेक्सास् | यूटाह | वर्मांट | वर्जिनिया | वाशिङ्टन् | वेस्‍ट वर्जिनिया | विस्कान्सिन् | वायोमिङ् | वाशिङ्ग्टन् डि सि
{ "source": "wikipedia" }
इत्यत्र पुनर्निदिष्यताम्
{ "source": "wikipedia" }
सरदार वल्लभभाई पटेल /ˈəəɑːə əəəɑːɪ əɛə/) भारतस्य एकतायाः सूत्रधारः । लोहपुरुष इति समग्रे विश्वे प्रसिद्धः सः । लोहपुरुषस्य जन्म गुजरातराज्यस्य नडियाद-नगरे अभूत् । तस्य दृढस्वभावेन, निर्णयशक्त्या च अद्यापि सः जनमानसे चकास्ति । न केवलं भारतस्वतन्त्रताप्राप्त्यै, समग्रस्य भारतस्य एकीकरणे अपि तु भारतस्वतन्त्रताप्राप्त्यनन्तरं देशस्य भविष्यनिर्माणे सर्वोत्कृष्टं योगदानम् अस्यैवास्ति । किंवदन्त्यनुसारं लोहपुरुषस्य पूर्वजाः पञ्जाबराज्यस्य गुजरनामकक्षत्रियवंशीयाः आसन् । यवनाक्रमणेन त्रस्ताः गुजरक्षत्रियाः एकादशेऽब्दे गुजरातराज्यस्य साबरमती-महीनद्योः मध्ये स्थिते विशालभूभागे स्वनिवासं निश्चितं कृतवन्तः । केचन गुजरक्षत्रियाः नर्मदा-ताप्तीनद्योः तीरेऽपि न्यवसन् । गुजरातराज्यस्य शान्तिमये वातावरणे गुजरक्षत्रियाः कृषिकार्यं प्रारभन्त । तस्मिन् समये गुजरातराज्ये ये शासकाः आसन्, तेभ्यः गुजरक्षत्रियाः कृषियोग्यं 'पट्ट' इति भूभागं गृहीतवन्तः । नदीतीरे स्थितः समभूभागः गुजरातीभाषायां 'पट्ट' इति उच्यते । ते 'पट्ट' इत्यस्य क्रयणं कृतवन्तः । अतः 'पाटीदार' इति प्रसिद्धाः अभूवन् । अपरकिंवदन्त्यनुसारं गुजरक्षत्रियाः पञ्जाबराज्यस्य कृषकाः एव आसन् । यवनाक्रमणेन त्रस्ताः ते अयोध्यां गतवन्तः, ततः गुर्जरप्रान्तं प्राप्तवन्तः । पञ्जाबराज्यस्य लेउ-नामकात् ग्रामात् आगताः 'लेउआ', करड-नामकात् ग्रामात् आगताः 'कडवा' इत्येताभ्यां नामभ्यां गुजरक्षत्रियाः गुजरातराज्ये प्रसिद्धाः अभूवन् । गुजरवंशे उद्भूतः क्रान्तिकारी झवेरभाई पटेल गुजरातराज्यस्य आणन्दमण्डलस्य करमसद-ग्रामे वसति स्म । पारिवारिकसम्पत्तेः विभाजनपश्चात् तेन लघुभूभागः एव प्राप्तः आसीत् । अतः सः स्वपरिवारस्य पोषणपरिमितं धनार्जनमेव कर्तुं समर्थः आसीत् । तस्मै धनसङ्ग्रहस्तु असम्भव एवासीत् । क्रान्तिकारी झवेरभाई भारतस्वतन्त्रतायाः विचारं कुर्वन् पञ्चविंशतितमे वयसि कमपि विनोक्त्वा गृहात् निर्गतः आसीत् । किंवदन्यनुसारं सः उत्तरप्रदेशं गत्वा 1857 तमस्य वर्षस्य भारतस्वतन्त्रताविप्लवे आङ्ग्लविरुद्धे युद्धे झांसीप्रदेशस्य लक्ष्मी बाई राज्ञाः सैन्ये भारतस्वतन्त्रतार्थम् अयुद्ध्यत । झवेर-महाभागस्य पत्न्याः नाम लाडबाई आसीत् । लाडबाई अपि पतिपथगामिनी, धर्मचारिणी च आसीत् । तयोः पञ्च पुत्राः आसन् । सोभाभाई, नरसिंहभाई, विठ्ठलभाई, वल्लभभाई, काशीभाई इति । तयोः एका पुत्री अपि आसीत् । तस्याः नाम डाईबाई । झवेर-महाभागस्य चतुर्थः पुत्रः एव भारतस्य लोहपुरुषः सरदार वल्लभभाई पटेल । लोहपुरुषस्य जन्म नडियाद-नगरे स्थिते मातुलगृहे अभूत् । लोहपुरुषस्य जन्मतिथिविषये निश्चितता तु नास्ति । सरदार स्वयं कथयति स्म यत्, “शाला-तः ज्ञानेन सह जन्मतिथिमपि प्राप्तुं शक्नुमः” इति । एवं सः पौनःपुन्येन स्वजन्मतिथिविषयस्य उपहासं करोति स्म । अस्य कारणमपि आसीत् । तस्य माता आङ्ग्लदिनाङ्कं निषेधयति स्म । अतः सा बालवल्लभस्य आङ्ग्लदिनाङ्कं न दृष्टवती । परन्तु शाला-तः 1875 तमस्य वर्षस्य 'अक्तूबर्'-मासस्य एकत्रिंशत् दिनाङ्कस्य लोहपुरुषस्य जन्मदिनाङ्कत्वेन निर्दिष्टत्वात् वयं 31/10 दिनाङ्कमेव लोहपुरुषजयन्तीरूपेण आचरामः । लोहपुरुषस्य पिता झवेरभाई कृषकः आसीत्, अतः तस्य सर्वे पुत्राः कृषिं कुर्वन्ति स्म । बालवल्लभोऽपि पित्रा सह कृषिं करोति स्म । तत एव बालवल्लभस्य शिक्षणस्य प्रारम्भोऽभूत् । पिता बालवल्लभं स्वविप्लवसम्बद्धां कथां पौनःपुन्येन श्रावयति स्म । पितुः कथायां विप्लवविफलतायाः कारणीभूतः भारतीयजनेषु व्याप्तः एकतायाः अभावः लोहपुरुषस्य चिन्तां वर्धयति स्म । तया चिन्तया भारतस्वतन्त्रतायै भारतैकताऽऽवश्यकीति तस्य मनसि दृढभावः उद्भूतः । गृहे माता लाडबाई बालवल्लभाय निर्भयता-साहस-पुरुषार्थादीनां परोक्षरीत्या ज्ञानं यच्छति स्म । लोहपुरुषः कथयति स्म यत्, "मम पितरौ मां कृषिक्षेत्रम् अनयेताम् । तत्र ताभ्यां पठनाय आदिष्टो भवामि स्माहम्" इति । धर्मशिक्षणमपि बालवल्लभेन परम्परया प्राप्तमासीत् । तस्य गृहजनाः धार्मिककर्मकाण्डादीनां पालनं दृढतया कुर्वन्ति स्म । पितरौ भगवतः स्वामिनारायणस्य भक्तौ आस्ताम् । प्रतिपूर्णिमायां तौ वडताल-ग्रामे स्थितं स्वामिनारायणमन्दिरं बालवल्लभं नयतः स्म । पितृभ्यां सह बालवल्लभः अपि एकादश्याः उपवासम् आचरति स्म करमसद-ग्रामे स्थिते प्राथमिकविद्यालये सप्तमे वयसि बालवल्लभस्य शालाप्रवेशोऽभूत् । शालायाः शिक्षकः महान् अलसः आसीत् । तं प्रश्नं प्रष्टुं यदा कोऽपि गच्छति स्म, तदा सः शिक्षकः “માંય-માંય ભણો...” अर्थात् स्वयमेव पठन्तु इति वदन् विद्यार्थिनः प्रतिप्रेषयति स्म । शिक्षकस्य दुर्गुणः बालवल्लभस्य सद्गुणस्य जनकोऽभूत् । पठनानुरागिणि, दृढसङ्कल्पिनि च बालवल्लभे स्वाध्ययनस्य अभ्यासः जातः । स्वाध्ययनस्याभ्यास एव आजीवनं लोहपुरषस्य मार्गदर्शनम् अकरोत् । प्राथमिकशालायाः प्राचार्यस्य ईप्साऽऽसीत्, बालवल्लभः शिक्षको भवेदिति । परन्तु बालवल्लभस्य मनसि तु निश्चयः आसीत् यत्, “मया तु अधिकाधिकं धनार्जनं करणीयम्” इति । अतः स्वस्य आङ्ग्लपठनस्य ईप्सां सः पितरौ अकथयत् । बालवल्लभस्य ज्येष्ठभ्राता विठ्ठलभाई नडियाद-नगरे मातुलस्य गृहे स्थित्वा आङ्ग्लशालायां पठन् आसीत् । द्वितीयबालोऽपि तत्र न गच्छेत् इति पित्रोः इच्छा आसीत् । किङ्कर्तव्यमूढौ पितरौ षण्मासं यावत् चिन्तनम् अकुरुताम् । तदा तृतीयकक्षापर्यन्तम् अनुमतिं प्रप्तायाः कस्याश्चित् आङ्ग्लशालायाः प्रारम्भः करमसद-ग्रामेऽभूत् । सामान्यतः चतुर्थकक्षां पठित्वा आङ्ग्लशालायां तृतीयकक्षायां प्रवेशो भवति स्म । परन्तु बालवल्लभस्तु सप्तमकक्षां समाप्य षण्मासं यावत् गृहे स्थित्वा ततः आङ्ग्लशालायाः प्रथमकक्षां प्रविष्टवान् । तदा बालवल्लभस्य वयः चतुर्दशवर्षमासीत् । तत्र तृतीयकक्षासमाप्त्यनन्तरं पुनः अग्रे पठनाय समस्या उद्भूता । पूर्वानुभवेन सः शीघ्रं पेटलाद-ग्रामे स्थिते विद्यालये पठनाय निर्णयमकरोत् । सः विद्यालयः षोडश कि.मी. दूरे, पञ्चमकक्षापर्यन्तं चासीत् । प्रातः षड्वादने उत्थाय षोडश कि.मी. चलित्वा निश्चितसमये शालां प्राप्नोति स्म बालवल्लभः । कालान्तरे पेटलाद-ग्रामे एव गृहं भाटके नीत्वा मित्रैः सह न्यवसत् सः । षष्ठमकक्षायाम् कश्चित् पारसीशिक्षकः विद्यार्थिनः कठोरदण्डेन प्रताडयति स्म । एकदा सः कस्मैचित् विद्यार्थिने धनदण्डनं दत्तवान् । सः विद्यार्थी द्वितीये दिने धनं विना विद्यालयं गतः । तेन कुपितः शिक्षकः विद्यार्थिनं कक्षायाः बहिः प्रेषितवान् । एतादृशम् अन्यायं दृष्ट्वा बालवल्लभः तस्य विरोधमकरोत् । सः सर्वेभ्यः विद्यार्थिभ्यः "विद्यालयं मा गच्छन्तु" इति न्यवेदयत् । कोऽपि भयेन विद्यालयं न गच्छेदतः सः विद्यालयमार्गेषु लघुमण्डपानां स्थापनाञ्चकार । विद्यार्थिभ्यः जलादीनां व्यवस्थामप्यकरेत् । तत् विरोधप्रदर्शनं त्रीणि दिनानि यावत् अभूत् । चतुर्थे दिने प्राचार्यः बालवल्लभम् आहूय समाधानमकरोत् । एकदा अगरवाला-नामकः कश्चन शिक्षकः बहु विलम्बे सत्यपि कक्षां न प्राप्तवान् । सः शिक्षकः कार्यालये अन्यैः शिक्षकैः सह जल्पने व्यस्तः आसीत् । तेन असन्तुष्टः बालवल्लभः निर्णयमकरोत् यत्, ये शिक्षकाः वर्गं विलम्बेन प्राप्नुवन्ति, डाह्याभाई-द्वारा लिखितस्य गीतस्य गायनं कृत्वा तेषां विराधं कुर्मः इति । तदनुसारं सः गीतगायनं प्रारभत । तेन सह सर्वे विद्यार्थिनः उच्चस्वरेण गीतं गीतवन्तः । कार्यालये जल्पने मग्नः शिक्षकः तं गीतध्वनिम् अशृणोत् । धावन्-धावन् सः कक्षां प्रविष्टवान् । कश्चित् विद्यार्थी गीतगायने कुशलः आसीत्, तेनैव गीतं प्रारब्धमिति विचिन्त्य शिक्षकः तस्मै विद्यार्थिने अकुप्यत् । मध्ये बालवल्लभः अवदत्, “भोः ! यद्यपि भवान् विलम्बेन कक्षां प्राप्तवान्, तथापि एतस्मै किमर्थं कुप्यति ? भवतां विलम्बेन वयं किमर्थं रुदिमः ? वयं तु गीतमेव गायामः खलु ? अहमेव गीतस्याम्भमकरवम्” इति । सः शिक्षकः बालवल्लभं वर्गात् बहिः निर्गमनाय आदिष्टवान् । बालवल्लभः वर्गात् बहिः निर्गमनाय सर्वान् विद्यार्थिनः अक्षिणा सङ्केतमकरोत् । अकस्मात् सर्वे विद्यार्थिनः “हूहूहूहू” नादेन सह वर्गात् बहिः निर्गतवन्तः । द्वितीये दिनेऽपि कोऽपि वर्गं न प्रविष्टवान् । सर्वे विद्यार्थिनः एकस्वरेण उक्तवन्तः यत्, वल्लभस्य वर्गप्रवेशे सत्येव वयं वर्गं प्रवेशयिष्यामः । शिक्षकः प्राचार्यम् आहूतवान् । प्राचार्यः उक्तवान्, “वल्लभ ! शिक्षकात् क्षमां याचस्व” इति । बालवल्लभः प्रत्यवदत्, “भोः आचार्य ! भवतां न्यायस्तु यथा चौरः आरक्षकं दण्डयेत् तथास्ति । अहं किमर्थं क्षमां याचे ? शिक्षकः कार्यालये स्थित्वा जल्पनमग्नो भवेत् तस्मिन् अस्माकं कः दोषः ?” बहु प्रश्न-प्रतिप्रश्नपश्चात् प्राचार्यः सर्वान् वर्गं प्रवेशाय आदिष्टवान् । विद्यालये कश्चित् शिक्षकः वैश्यमानसः आसीत् । सः विद्यार्थिनः बलेन कथयति स्म यत्, मत्सकाशात् पुस्तक-अङ्किनी-लेखन्यादीनां क्रयणं कुर्वन्तु इति । प्रप्रथमं तु बालवल्लभः नम्रतया शिक्षकाय एवं मा करोतु इति न्यवेदयत् । परन्तु शिक्षकस्य हठाग्रहेण बालवल्लभः विद्यालये विरोधप्रदर्शनमकरोत् । तत् प्रदर्शनं षड्दिनं यावत् आसीत् । पेटलाद-ग्रामे अभ्यासं समाप्य ‘मेट्रिक’-पठनं युववल्लभः वडोदरा-महानगरे अकरोत् । ‘मेट्रिक’-पश्चात् युववल्लभस्य इच्छा तु विदेशं गत्वा उच्चशिक्षणप्राप्तेः आसीत् । परन्तु आर्थिकरीत्या अक्षमता तत्र बाधाऽऽसीत् । अतः सः धनार्जनस्य निर्णयमकरोत् । वाक्कीलस्य कार्ये बहु धनमासीदतः युववल्लभः न्यायशास्त्राभ्यासं चितवान् । वाक्कीलो भूत्वा धनार्जनं कृत्वा विदेशं गमिष्यामीति निर्णयमकरोच्च । न्यायशास्त्रस्य अभ्यासः यदा चलन् आसीत्, तदा युववल्लभं नेत्रविद्रधिः अभूत् । नेत्रविद्रधेः एकैव उपचारः भवति स्म यत्, नापितः स्वस्य दग्धलोहदण्डेन तं विद्रधिं निष्कासयति स्म । युववल्लभशरीरे दग्धलोहदण्डस्पर्शकरणे यदा नापितः सङ्कोचम् अनुभूतवान्, तदा युववल्लभः स्वयमेव दग्धलोहदण्डं हस्ते नीत्वा नेत्रविद्रधिं निष्कासितवान् । 1900 तमे वर्षे लोहपुरुषः 'डिस्ट्रिक्ट् प्लीडर'-परीक्षायाम् उत्तीर्णः अभूत् । तस्मिन् एव वर्षे सः वाक्कीलत्वेन धनार्जनस्य प्रारम्भमकरोत् । स्वतन्त्रस्वभावी युववल्लभः गोधरा-नगरे स्वस्य कार्यं प्रारभत । 1902 तमे वर्षे सः बोरसद-ग्रामं गत्वा कार्यम् अकरोत् । कारणं बोरसद-ग्रामे स्थानिकजनैः सह स्वस्य भ्रातुः विठ्ठलस्य विवादः आसीत् । समयान्तरे तस्य विवादस्य निराकरणमभूत् । परन्तु विवादे निर्गते सत्यपि युववल्लभः भ्रात्रा सह कार्यं न कृतवान् । सः तत्रापि स्वतन्त्रेण कार्यमकरोत् । अमुकवारं तु उभौ भ्रातरौ पक्षापक्षयोः अभियोगे तर्कं यच्छन्तौ आस्ताम् । भ्रात्रोः मध्ये कोऽपि विवादः नासीत् । परन्तु स्वतन्त्रस्वभावी युववल्लभः स्वतन्त्रमेव कार्यं करोति स्म । स्वस्य कुशलतया, वाग्चातुर्येण, तर्केण च सः उत्तमवाक्कीलेषु अन्यतमः अभूत् । बोरसद-ग्रामे त्रीणि वर्षाणि वाक्कीलस्य कार्येण युववल्लभः प्रतिष्ठया सह धनार्जनमपि कृतवानासीत् । परन्तु अमुकवारं तेन अन्य 'बेरिस्टर्' इत्येतैः सह कार्यं करणीयं भवति स्म । अतः युववल्लभस्य मनसि 'बेरिस्टर्' भवितुम् इप्साऽऽसीत् । 'बेरिस्टर्'–पदस्य मानं, धनार्जनञ्च अधिकमासीत् । अतः सः इङ्ग्लैण्ड-देशे 'बेरिस्टर्' पठनाय निर्णयमकरोत् । 'थोमस् कुक एण्ड सन्स्' संस्थया सह पत्रव्यवहारं प्रारभत युववल्लभः । सः तस्य लघुनाम वी.जे.पटेल इति लिखति स्म, तस्य भ्राता विठ्ठलोऽपि वी.जे.पटेल इति लिखति स्म । एवं पत्रव्यवहारस्य अन्तिमपत्रं विठ्ठलः प्राप्तवान् । सः युववल्लभम् उक्तवान्, अहं तु ज्येष्ठः अतः अहं प्रथमं विदेशं गच्छामीति । ज्येष्ठस्य आज्ञानुसारं सः विदेशगमनाय प्रतीक्षामकरोत् । विठ्ठलः यदा विदेशमगच्छत्, तदा तस्य परिवारस्य दायित्वमपि युववल्लभः अवहत् । 1893 तमे वर्षे युववल्लभः झवेरबा-नामिकया कन्यया सह विवाहं कृतवानासीत् । तयोः एका पुत्री, एकः पुत्रश्चासीत् । पुत्र्याः जन्म 1903 तमे वर्षस्य 'एप्रिल'-मासे अभूत् । पुत्रस्य जन्म 1905 तमस्य वर्षस्य 'नवम्बर्'-मासस्य अष्टाविंशतितमे दिनाङ्केऽभूत् । पुत्र्याः नाम मणीबेन, पुत्रस्य नाम डाह्याभाई आसीत् । लोहपुरुषस्य पत्न्याः उदरे ग्रन्थिः आसीत् । ग्रन्थिनिष्कासनाय उपचारः मुम्बई-महानगरे स्थिते कामा-नामके चिकित्सालये चलन् आसीत् । वैद्यः चिकित्सासमये उक्तावान् यत्, "अहं पञ्चदशदिनपश्चात् शल्यक्रियां करिष्ये" इति । अतः युववल्लभः अभियोगाय न्यायालयं गतवान् आसीत् । परन्त्वत्र तस्य पत्न्याः स्वास्थ्ये शिथिले जाते सति, वैद्यः तत्कालमेव शल्यक्रियामकरोत् । शल्यक्रियापश्चात् युववल्लभस्य पत्न्याः स्वास्थ्यं सम्यक् आसीत् । परन्तु द्वितीये दिने तस्याः तस्याः मृत्युः अभूत् । पत्न्याः मृत्युः अभूत् इति दूरलेखः युववल्लभेन न्यायालये अभियोगकाले एव प्राप्तः । दूरलेखं पठित्वा यद्यपि विचलितः अभवत्, तथापि स्वकर्तव्यं स्मृत्वा मानसिकदृढतां प्राप्य सः पुनः अभियुक्तस्य रक्षण-तर्कान् प्रास्थापयत् । अभियोगस्य समाप्त्यनन्तरं सः मित्राणि दूरलेखं प्रादर्शयत्, उक्तवाञ्च, “अहं मनसा किञ्चिदपि शिथिलः अभविष्यं चेत्, अभियुक्तस्य मृत्योः आदेशोऽपि अभविष्यत्" । अत्र युववल्लभस्य मानसिकदृढतायाः दर्शनं भवति । 1909 तमस्य वर्षस्य 'जनवरी'-मास्य एकादशे दिनाङ्के युववल्लभस्य पत्न्याः यदा मृत्युः अभूत्, तदा तस्य वयः चतुस्त्रिंशत् वर्षमासीत् । कुटुम्बजनाः, मित्राणि च पुनर्विवाहार्थं बहु उक्तवन्तः । परन्तु युववल्लभः पुनर्विवाहं नाङ्गीकतवान् । 1910 तमस्य वर्षस्य 'अगस्त'-मासे युववल्लभः इङ्गलेण्ड-देशाय समुद्रमार्गेण यात्रां प्रारभत । प्रवासे एव सः सम्पूर्णं रोमन-न्यायशास्त्रम् अपठत् । इङ्गलेण्ड-देशे यत्र युववल्लभस्य निवासः आसीत्, ततः मिडल-टैम्पल-ग्रन्थालयः विंशतिः कि.मी. दूरे आसीत् । धनाभावात् न्यायपुस्तकक्रयणेऽसमर्थः युववल्लभः प्रतिदिनं प्रातः नववादने ग्रन्थालयं गच्छति स्म, सायङ्काले षड्वादने गृहं प्रतिगच्छति स्म । अमुकवारं तु युववल्लभः दिने अष्टादशघण्टाः यावदध्ययनरतः भवति स्म । महता परिश्रमेण 1913 तमस्य वर्षस्य 'फरवरी'-मासस्य त्रयोदशे दिनाङ्के युववल्लभः 'बेरिस्टर्' पदवीं प्राप्तवान् । इङ्ग्लेण्ड-देशात् मुम्बई-महानगरं प्राप्य ततः सः अहमदाबाद-महानगरं प्राप्तवान् । तदा स्वतन्त्रान्दोलनस्य कालः आसीत् । स्वतन्त्रान्दोलनस्य काले वाक्कीलाः सार्वजनिकक्षेत्रेषु परम्परानुगतं स्वयोगदानं यच्छन्ति स्म । अतः विठ्ठल-वल्लभौ देशसेवायाः यदा निर्णयमकुरुताम्, तदा झटिति विठ्ठलः वल्लभम् अवदत्, “अहं देशसेवां करिष्ये, त्वञ्च कुटुम्बसेवां कुरु” इति । एवं युवल्लभस्योपरि कुटुम्बस्य दायित्वम् आपतितम् । लोहपुरुषः कथयति, “ज्येष्ठस्य निर्णेयेन मया तु पापकर्म एव करणीयमभवत् । परन्तु भ्रातुः पुण्येऽपि मम योगदानमस्तीति चिन्तयन् अहं स्वमनसे सान्त्वनां यच्छामि स्म” इति । 1913 तमे वर्षे विठ्ठलः मुम्बई-विधानसभायाः सदस्यः अभूत् । 1915 तमे वर्षे गुजरातसभाद्वारा सञ्चालितायां मुम्बई-प्रेसिडन्सी-राजनैतिकसभायां लोहपुरुषः भागम् अवहत् । 1913 तमे वर्षे अफ्रीका-देशात् पुनरागत्य महात्मना कोचरब-आश्रमस्य स्थापना कृताऽऽसीत् । महात्मा 'गुजरातक्लब' गत्वा 'गुजरातक्लब'-सदस्यानां सम्मुखं स्वविचारान् प्रकटयितुम् उद्युक्तः आसीत् । लोहपुरुषस्य मित्रं ठाकोर स्वजीवन्यां उल्लिखत्, लोहपुरुषः तस्मिन् समये गान्धिविचारैः सम्मतः नासीत् । अतः सः 'ब्रिज' इति क्रीडायां सल्लग्नः आसीत् । अहमपि तेन सह स्थितः आसम् । सभां महात्मा यदा प्रविष्टवान्, तदाहं तं दृष्टुं उद्यतः अभवम् । सरदार ममोपरि व्यङ्ग्यमकरोत्, “अत्रैव तिष्ठ । एवं शौचालये स्वच्छे कृते, वस्त्रत्यागेन च स्वतन्त्रतां न प्राप्स्यामः वयम्" । तस्मिन् समये स्वयं तस्य मनसि अपि चिन्तनं नासीत् यत् सः स्वयं भविष्ये महात्मनः विचाराणां परमपथिकः भविष्यतीति । तावत् पर्यन्तं लोहपुरुषस्य मनसि राजनीतिप्रवेशस्य विचारः नासीत् । ज्येष्ठस्य राजनैतिकसफलतया राजनैतिकक्षेत्रे लोहपुरुषः अपि आकर्षितः । अतः लोहपुरुषः स्थानीयजनसेवार्थं अहमदाबाद-महानगरस्य 'म्युनिसिपल्'-कार्यालयसदस्यत्वनिर्वाचने स्वनामाङ्कनम् अकरोत् । 1917 तमे वर्षे लोहपुरुषः निर्विरोधम् अहमदाबाद-महानगरस्य दरियापुर-'म्युनिसिपल्-बोर्ड्' इत्यस्य सदस्यः अभूत् । 1917 तमे वर्षे एव लोहपुरुषः गुजरातसभायाः अध्यक्षः अभूत् । 1924 तमे वर्षे यदा पुनः 'म्युनिसिपल्-बोर्ड' इत्यस्य निर्वाचनम् अभूत्, तदा लोहपुरुषः 'म्युनिसिपल्-बोर्ड' इत्यस्य अध्यक्षत्वेन पुनः चितः । लोहपुरुषस्य अध्यक्षतायां गुजरातसभायाः प्रथमसम्मेलनं गोधरा-नगरे अभूत् । तस्यां सभायां महात्मा अपि उपस्थितः आसीत् । तत्र महात्मा-लोहपुरुषौ स्वविचाराणाम् आदान-प्रदानम् अकुरुताम् । सभायाः सम्मुखं द्वे समस्ये आस्ताम् । प्रथमा 'बेगार'- प्रथायाः उन्मूलनं कथं भवेत् । द्वितीया तु खेडामण्डलस्य कृषकाणां पीडायाः निवारणं कथं भवेत् । तस्मिन् समये कोऽपि सर्वकारस्याधिकारी यदि कमपि ग्रामं गच्छति स्म, तर्हि 'बेगार'-इति धनं बलात् स्वीकरोति स्म । अतः गुजरातसभाध्यक्षः लोहपुरुषः तस्याः प्रथायाः विरोधमकरोत् । सः 'कमिश्नर् पैट्' इत्येनं पत्रत्रयेण न्यवेदयत् यत् “एषा प्रथा निरस्ता भवेदि”ति । परन्तु 'पैट्' तस्य निवेदनं नाङ्गीकृतवान् । चतुर्थे पत्रे लोहपुरुषः अलिखत्, "भवान् स्वयमेव एतां प्रथां निरस्तां न करिष्यति चेत् जनाः एव परिपत्रेण त्वं सूचयिष्यन्ति" । खेडामण्डलस्य कृषकाणां शोषणमासीत् । अतः सत्याग्रहस्य विचारः लोहपुरुषेण कृतः । दशवर्षाणि यावत् अतिवृष्टिकारणेन, आनावृष्टिकारणेन च यद्यपि सस्योत्पादनं न जातमसीत्, तथापि सर्वकारेण करः बलात् स्वीक्रियते स्म । अस्य विरोधे सरदार आन्दोलनमकरोत् । 1918 तमस्य वर्षस्य 'अप्रैल'-मासस्य द्वादशे दिनाङ्के 'कमिश्नर् पैट्' कृषकेभ्यः प्रत्यादेशं अयच्छत्, “कोऽपि गान्धि-वल्लभयोः अनुसरणं करिष्यति चेत् तस्य जीवने महान्तः दुःखाः एव भविष्यन्ति” इति । एतस्योत्तरं दातुं सरदार 1918 तमस्य वर्षस्य 'अप्रैल'-मासस्य अष्टादशे दिनाङ्के कृषकान् सम्बोद्ध्य भाषणं कृतवान् । लोहपुरुषः उक्तवान्, “अस्माकं विरोधस्य मुख्योद्देशः जनेषु व्याप्तस्य सर्वकारं प्रति भयस्य उन्मूलनमस्ति । अस्माकं विरोधे धर्मस्यांशाः अधिकाः सन्ति । खेडामण्डलस्य नाम भारतीयस्वतन्त्रतायाः इतिहासे प्रप्रथमक्रमाङ्के भविष्यति । आभारतं सद्यः अस्माकं चर्चां करोति । अस्माकम् आन्दोलनं भारतस्वतन्त्रतायाः शिलान्यासवदस्ती”ति । 'अप्रैल'-मासस्य पञ्चविंशतितमे दिनाङ्के सर्वकारेण अधिकारिणः आदिष्टाः, “ये कृषकाः करं दातुम् असमर्थाः सन्ति, तेभ्यः करं मा स्वीकुर्वन्तु” इति । एतादृशसफलतायाः पश्चात् महात्मा-वल्लभौ गुर्जरसमाचारपत्रेषु स्वनिवेदनं दन्तवन्तौ । तौ उक्तवन्तौ, “खेडामण्डलस्य जनानां दृढमनोबलेन समग्रस्य भारतस्य ध्यानाकर्षणं कृतमस्ति । जनप्रयासेनैव आन्दोलनं सफलमभूत्" । लोहपुरुषस्य प्रशंसायां महात्मा अवदत्, “सरदार प्रप्रथमं मम सम्मुखं यदा आगतः, तदाऽहम् अचिन्तयं कीदृशः एषः व्यक्तिः इति । परन्तु तस्य नैकट्येन मम ज्ञानम् अभूत् यत्, अस्य तु महती आवश्यकता अस्ति देशाय इति । अहं चिन्तयन् आसं कः अस्माकम् उपसेनापतिः भवितुमर्हति इति । तदा मम मनसि लोहपुरुषस्यैव नाम स्फुरितम् । सरदार यदि मया सह नाभविष्यत्, तर्हि यानि कार्याणि साधितानि, तानि अशक्यानि एवाभविष्यन्” इति । सरदार 'रोलट'-नियमविषये अभाषत्, “एषः नियमः व्यक्तिस्वतन्त्रतायाः विरोधी अस्ति" । सरदार 1919 तमस्य वर्षस्य 'अप्रैल'-मासस्य षष्ठे दिनाङ्के अहमदाबाद-महानगरे 'रोलट'-नियमविरोधियात्रां प्रारभत । ततः आङ्ग्लाः 'रोलट'-विरोधिसभायां पञ्जाबराज्ये नरसंहारम् अकुर्वन् । अतः 1920 तमस्य वर्षस्य ‘मई’-मासस्य पञ्चदशदिनाङ्के महात्मना निर्धारितं यत् असहयोगान्दोलनं भारतस्वतन्त्रायाः एक एव मार्गः अस्ति इति । असहयोगान्दोलनस्य निर्णयः जनाः एव कुर्वन्तु इति उद्देश्येन गुजरातराजनैतिकसभायाः आयोजनं कोङ्ग्रेस-पक्षेण कृतमासीत् । तत्र सरदार अवदत्, “पञ्जाबराज्ये यः नरसंहारः अभूत्, तेन देशस्य स्थितिः गभीरा अस्ति । अतः असहयोगान्दोलनस्य विषये जनाः एव निर्णयं कुर्वन्तु । साम्प्रतं ये युवानः सन्ति, ते एव एतादृशम् अपमानं सोढुम् न इच्छन्ति चेत् भविष्यस्य युवानः तु एतादृशम् अपमानं कथं सोढुं शक्ष्यन्ति ? तेषामपि अस्मत्सु अधिकारोऽस्ति । वयं तेषां न्यासिनः स्मः । वयं तेभ्यः एतादृशस्य अपमानस्य जीवनमेव परम्परया दद्मः चेत् अस्माकं जीवनस्य को वा लाभः” ? एवं बहुषु स्थलेषु अनेकानि भाषणानि दत्तानि लोहपुरुषेण । 1920 तमस्य वर्षस्य 'अगस्त'-मासस्य प्रथमे दिनाङ्के असहयोगान्दोलनस्य घोषणा कृता । 1921 तमस्य वर्षस्य 'फरवरी'-मासस्य पञ्चमे दिनाङ्के 'चोराचौरी'-काण्डे जाते सति द्वादशे दिनाङ्के महात्मा आन्दोलनम् अस्थगयत् । ततः महात्मनः कारावासोऽपि अभूत् । आन्दोलनस्य स्थगनेन, महात्मनः कारावासेन च जनेषु महन्निराशायाः भावः उद्भूतः । जननिराशां दृष्ट्वा सरदार अवदत्, “भवन्तः महात्मनः अहिंसा-प्रेम-सत्यादीनां यदि समर्थनं कुर्वन्ति, तर्हि तस्य एतान् विचारान् हृदि निधाय अहिंसामार्गेण असहयोगान्दोलनाय निरन्तरं कार्यं कुर्वन्तु" । 1923 तमे वर्षे सरदार महात्मना उद्बोधितस्य असहयोगान्दोलनमहत्वस्य हार्दं ध्वजसत्याग्रहमाध्यमेन भारतीयजनानां सम्मुखम् अस्थापयत् । 1923 तमस्य वर्षस्य 'मार्च'-मासस्य अष्टादशे दिनाङ्के महात्मनः कारावासस्य एकवर्षं जातमासीत् । तस्मिन् दिने नागपुर-महानगरे सुन्दरलाल-महाभागस्य नेतृत्वे राष्ट्रियध्वजेन सह पदयात्रायाः आयोजनमासीत् । पदयात्राकाले एव सुन्दरलाल-महाभागं बन्दिमकरोत् सर्वकारः । तस्य षण्मासस्य कारावासः अभूत् । ‘मई’-मासस्य प्रथमे दिनाङ्के नागपुर-महानगरे आङ्ग्लाः 144 नियमस्य घोषणां कृतवन्तः । इत एव प्रारम्भः जातः नागपुर-महानगरस्य ध्वजसत्याग्रहस्य । सरदार ध्वजसत्याग्रहस्य भागो भविष्यतीति निर्णयः कोङ्ग्रेसकार्यसमित्या कृतः । सरदार अपि नागपुरे पदयात्रादिकम् अकरोत् । सः जनान् उद्दिश्य अवदत्, “मित्राणि ! अस्माकम् एतत् आन्दोलनं भविष्ये गौरवपूर्णेतिहासरूपेण जनमनसि भविष्यति । शत्रुद्वारा ध्वजभावनाविषये मिथ्याः वार्ताः प्रसार्यन्ते । परन्तु तेषां मिथ्यावचनस्य विश्वासं मा कुर्वन्तु । महात्मनः कथनानुसारं सत्य-अहिंसा-पराक्रमादयः एव अस्माकं भारतीयसंस्कृतेः मूलाधाराः सन्ति । भारतस्वतन्त्रतायै एतेषाम् एवावश्यकतास्ति । एषः ध्वजः तेषां मूलाधाराणां प्रतीकः अस्ति” । सार्धत्रिवर्षं यावत् तत् आन्दोलनं अभूत् । ततः आन्दोलनस्य सफलतायाः घोषणा कृता कोङ्ग्रेस-पक्षेण । अस्मिन् आन्दोलने डा. राजेन्द्र प्रसाद अपि भागम् अवहत् । डा. राजेन्द्र प्रसादः एवं सरदार अनेन आन्दोलनमाध्यमेन परममित्रे अभवताम् । डा. राजेन्द्र प्रसादः स्वस्य जीवन्याम् अलिखत्, “1923 तमे वर्षे नागपुर-महानगर-ध्वजसत्याग्रहे अहं लोहपुरुषस्य नैकट्यं प्राप्तवान् । एषः गौरवपूर्णः विषयोऽस्ति तथा मम विशेषाधिकारस्य परिचयः अस्ति । वल्लभस्योपरि ज्येष्ठभ्रातृत्वेन मम विशेषाधिकारः आसीत् । आजीवनम् अहं लघुभ्रातरं विहाय अन्यरूपेण तं न दृष्टवान्” । परतन्त्रे भारते गुजरातराज्ये खेडामण्डलस्य दक्षिणे बोरसदमण्डलम् आसीत् । तस्मिन् मण्डले द्वौ लुण्ठकौ आस्ताम् । बाबर-अली-नामकौ लुण्ठकौ जनान् बहु पीडयन्तौ आस्ताम् । सूर्यास्ते जाते सति कोऽपि गृहात् बर्हिर्निगन्तुं साहसं न करोति स्म । तयोः रक्षणं भवतु इति आवेदनम् आरक्षककेन्द्राय अप्रेषयन् जनाः । परन्तु जनरक्षणाय ये आरक्षकाः नियुक्ताः आसन्, तेषां वेतनादीनां भारः स्थानिकजननामुपरि आपतितः । जनानाम् एतादृशीं स्थितिं दृष्ट्वा सरदार सर्वकारनीतेः विरोधमकरोत् । सः उक्तवान्, “लुण्ठकाः तु मार्गात् भवतां धनं लुण्ठयित्वा नयन्तः आसन् । परन्तु आरक्षकरूपिणः एते लुण्ठकाः भवतां गृहात् धनं लुण्ठयित्वा गच्छन्तः सन्ति । अतः भवन्तः एव निर्णयं कुर्वन्तु, लघुकष्टनिवारणाय महतः कष्टस्याह्वानं कियत् उचितमस्ति ? अहं तु कथयामि आरक्षकेभ्यः करं मा यच्छन्तु । अनेन न केवलं धनलाभः भविष्यति अपि तु स्वमानस्य लाभोऽपि भविष्यति” । बोरसद-सत्याग्रहः सार्धत्रिमासं यावत् अभूत् । लोहपुरुषस्य नेतृत्वे स्थानिकजनानां साहसेन आरक्षकनियुक्त्यर्थं स्वीक्रियमाणः दण्डात्मकः करः 1924 तमस्य वर्षस्य 'जनवरी'-मासस्य सप्तमे दिनाङ्के स्थगितः । लुण्ठकेभ्यः जनरक्षणाय अधिकाः आरक्षकाः प्रेषिताश्च । एवं बोरसद-सत्याग्रहस्य समाप्तिः अभूत् । विनोबा भावे-महापुरुषस्य मते भारतीयेतिहासे लोहपुरुषस्य अमरत्वस्य बहुनि कारणानि सन्ति । परन्तु तेषु मुख्ये द्वे कारणे स्तः । एकं तु बारडोली-सत्याग्रहः, अपरं स्वतन्त्रतोत्तरं भारतीयराज्यानां भारते विलिनीकरणम् । राष्ट्रियान्दोलनस्य सुचारुसञ्चालनेन, साफल्येन च वल्लभभाई पटेल नवीनां सरदार इतीमाम् उपाधिं प्राप्तवान् । सरदार वल्लभभाई पटेल इति अद्यापि तस्य नाम वयं गर्वेण वदामः । 'सरदार' इत्यस्य गुजराती-हिन्दी-शब्दस्यार्थाः नेता, नायकः, सञ्चालकः इत्यादयः । बारडोलीमण्डलस्य जनानां स्वभावं, चारित्र्यञ्च दृष्टवैव महात्मा 1922 तमे वर्षे असहयोगान्दोलनस्य घोषणां कृतवान् आसीत् । परन्तु गोरखपुर-महानगरे 'चौरीचोरा'-काण्डे जाते सति महात्मा तस्यान्दोलनस्य स्थगनम् अघोषयत् । पूर्वं महात्मना या असहयोगान्दोलन-नामक-जनक्रान्तिः स्थगिता आसीत्, 1928 तमे वर्षे लोहपुरुषेण सा पुनरारब्धा । बारडोलीमण्डले 1865 तमे वर्षे आङ्ग्लैः प्रप्रथमं करः निर्धारितः आसीत् । 1895-96 वर्षे तस्य करस्य राशिं वर्धयित्वा नवीनः करः 10.5 प्रतिशतं निर्धारितः । प्रति त्रिंशत् वर्षे करराश्यां वृद्धिः भवति स्म । 1927-28 वर्षे करवर्धनस्य योजना आसीत् । बारडोलीमण्डले 1927 तमस्य वर्षस्य 'जुलाई'-मासस्य नवदशे दिनाङ्के 13.97 प्रतिशतं करवृद्धिः अभूत् । 1927 तमस्य वर्षस्य आयव्ययवृतं यदा मुम्बई-धारासभायां प्रस्थापितं सर्वकारेण, तदा तस्य विरोधः कृतः सर्वैः । परन्तु न कोऽपि जनानुकूलः निर्णयः अभूत् । अतः बारडोली-सत्याग्रहस्य आरम्भोऽभूत् । आरम्भे तु मण्डलवासिनः आङ्ग्लेभ्यः न्यायसम्बद्धनिवेदनानि दत्तवन्तः । परन्तु आङ्ग्लैः सह वार्तालापे विफले सति सर्वे लोहपुरुषाय नेतृत्वं प्रदानाय आमन्त्रणं दत्तवन्तः । नेतृत्वग्रहणात् पूर्वं सरदार कोङ्ग्रेस-पक्षस्य विश्वस्तजनान् बारडोलीमण्डलम् अप्रेषयत् । ते आदिष्टाः यत्, “बारडोलीमण्डलं गत्वा पश्यन्तु यत् तत्रस्थाः कृषकाः सत्याग्रहस्य पीडां सोढुं समर्थाः सन्ति न वा” ? ततः सरदार सत्याग्रहनेतृत्वस्य दायित्वम् अवहत् । सत्याग्रहस्य सम्पूर्णदायित्वं लोहपुरुषस्यासीदतः सः 1928 तमस्य वर्षस्य 'फरवरी'-मासस्य चतुर्थे दिनाङ्के बारडोलीमण्डलस्य कृषकप्रतिनिधीनां सम्मेलनमकरोत् । सम्मेलने नवसप्ततिः प्रतिनिधयः भागम् अवहन् । लोहपुरुषः दृष्टवान् यत्, केचन कृषकाः किङ्कर्तव्यमूढाः आसन् । अतः स्पष्टवक्ता सरदार उक्तवान्, “भवन्तः यत् किमपि कर्तुम् इच्छन्ति, तदर्थं पूर्वं शान्तमनसा चिन्तयन्तु । अहं तादृशं कार्यं न करोमि, यत्र सारल्यं भवति । मम सर्वाणि कार्याणि सङ्कटैः परिपूर्णानि, सङ्कटसम्पन्नानि वा भवन्ति । अतः ये सङ्कटान् स्वगृहम् आह्वयितुं तत्पराः सन्ति, तैः सह एवाहं भविष्यामि” इति । सर्वेषां तत्परतायां सत्याम् आन्दोलनस्य कार्यं सरदार प्रारभत । सः प्रप्रथमं तु न्यायरीत्या समस्यायाः निवारणं कर्तुं दृष्टवान् । अतः 1928 तमस्य वर्षस्य 'फरवरी'-मासस्य षष्ठे दिनाङ्के सः मुम्बई-गवर्नर् जनरल् 'सर लेस्ली विल्सन' इत्येनं पत्रम् अलिखत् । पत्रे सः न्यायान्याययोः भेदं प्रास्थापयत् । सः लिखितवान्, “सर्वकारस्य करनिर्धारणस्य पद्धतिः एव दोषपूर्णाऽस्ति” । सर्वकारात् सन्तोषप्रदोत्तरस्याभावात् सर्वकाराय करं मा ददातु इति सरदार कृषकेभ्यः न्यवेदयत् । सः उक्तवान्, “स्मरन्तु सर्वे, कदाचित् अस्यान्दोलनस्य प्रारम्भानन्तरम् अस्माकं पराजयः जातश्चेत्, देशस्य महती मानहानिः भविष्यति । सर्वकारस्य पार्श्वे युद्धसाधनानि सन्ति । अस्माकं पार्श्वे सत्य-अहिंसा-साहसादयः सन्ति । मम विश्वासोऽस्ति यत्, धर्मपथेन अन्यायस्य विरोधं प्रजा कुर्यात् चेत् प्रजायाः विरोधस्य सम्मुखं महासत्ता अपि निश्चयेन नशिष्यति” । सरदार जानाति स्म यत्, सत्याग्रहस्य साफल्याय दृढसङ्घटनस्य आवश्यकता अस्ति । अतः सः मण्डलं पञ्चविभागेषु व्यभजत् । एकैकस्य विभागस्य एकैकः विभागपतिः आसीत् । मण्डले सत्याग्रहमण्डपाः स्थापिताः । सर्वेषां मण्डपानां द्वौ प्रमुखकार्यकर्तारौ आस्ताम् । बारडोली-मण्डले सत्याग्रहस्य घोषणासमनन्तरम् कस्यचित् प्रकाशनविभागस्य स्थापना कृता । सत्याग्रहसम्बद्धानां येषां वृत्तान्तानाम् आवश्यकता भवति स्म, तेषाम् अस्य प्रकाशनस्य 'सत्याग्रह खबर पत्र', 'सत्याग्रह पत्रिका' इत्यनयोः वर्तमानपत्रयोः उल्लेखः भवति स्म । तयोः वर्तमानपत्रयोः विनामूल्यं वितरणं भवति स्म । सरदार शनैः शनैः बारडोली-सत्याग्रहं राष्ट्रियस्तरीयम् अकरोत् । ‘मई’-मासस्य द्वाविंशतितमे दिनाङ्के मुम्बई-धारासभायां बारडोली-सत्याग्रहसमर्थने अष्ट सदस्याः त्यागपत्रम् अयच्छन् । ततः सर्वकारस्य लक्ष्यम् आसीत् यत्, बारडोली-सत्यग्रहसङ्घटनस्य विभाजनं भवेदिति । अतः सर्वकारेण साप्रदायिक-विभाजनस्य विचारः कृतः । सर्वकारेण निर्दिष्टं, सामूहिकानाम् आक्षेपाणां निर्मूलनमसम्भवमस्ति । अतः एकैकः कृषकः स्वाक्षेपं कुर्यात् । परन्तु सरदार तत् निरस्तमकरोत् । 1928 तमस्य वर्षस्य 'जून'-मासस्य द्वादशे दिनाङ्के समग्रे भारते “बारडोली-दिवस”स्य आचरणं भवतु इति घोषणा कृता । तस्मिन् दिने सर्वे स्वस्य आपण-वृत्ति-कार्याणि त्यक्त्वा विरोधप्रदर्शनम् अकुर्वन् । ‘दिसम्बर'-मासस्य 'टाइम्स् आफ इण्डिया’ इत्यस्य ऐयर-नामकः सम्पादकः बारडोलीमण्डले न्यवसत् । सः स्वकर्मचारिणं सन्देशम् अप्रेषयत्, “बारडोलीमण्डले 'बोलसेलिज़म्' इत्यस्य प्रयोगः प्रचलति । पटेल अत्रस्थः 'लेनिन' अस्ति । सत्याग्रहिणः सर्वकारं पूर्णतया पङ्गुं कृतवन्तः सन्ति । 'जुलाई'-मासस्य अन्तिमे सप्ताहे तु विस्फोटकस्थितिः आसीत्” । अनेन आन्दोलनस्य गाम्भीर्यं ज्ञायते । सर्वकारेण सह सुरत-महानगरे मन्त्रणा असफला अभूत् । 'जुलाई'-मासस्य त्रयोविंशतितमे वर्षे दिनाङ्के 'गवर्नर' उक्तवान्, “बारडोली-सत्याग्रहिणां पार्श्वे चतुर्दशदिनानाम् एव समयः अस्ति । मण्डलजनाः सर्वकारेण निर्धारितनियमैः सह यदि सम्मताः न भविष्यन्ति, तर्हि सर्वकारः बलप्रयोगं करिष्यति” । सरदार अवदत्, “'गवर्नर' इत्यस्य शब्दाडम्बरस्य विश्वासं मा कुर्वन्तु भवन्तः ! 'गवर्नर' अनुसारं करनियमः सामान्यः अस्ति । परन्तु जनानां, सत्याग्रहिणाञ्च दृष्ट्यां करनियमः न्याययुक्तः, अन्याययुक्तः वा ? इति प्रश्नोऽस्ति” । 'गवर्नर जनरल्' लेस्ली विल्सन इत्यस्य मिथ्याजल्पनेन न कोऽपि सत्याग्रही प्रभावितः । एवं सम्पूर्णदेशस्य समर्थनं सत्याग्रहिभिः सह आसीत् । सर्वकारस्य स्वमानं नष्टम् अभूत् । सरदार बारडोली-सत्याग्रहस्य करसम्बद्धनियमानां निरस्तीकरणे सफलः जातः । 'अगस्त'-मासस्य एकादशे दिनाङ्के बारडोली-सत्याग्रहस्य सफलतानन्तरं सरदार अवदत्, “ईश्वरकृपया अस्माकं प्रतिज्ञा सफला अभूत् । एषः विजयः बारडोलीमण्डलस्य जनानां, मम सहकर्तॄणाञ्चास्ति” । बारडोली-सत्याग्रहविजयानन्तरं 'यङ्ग इण्डिया' पत्रे महादेव देसाई अलिखत्, “बारडोली-सत्याग्रहः सत्याहिंसयोः विजयः अस्ति । एषः सत्याग्रहः लोहपुरुषस्य तृतीयः विरामः अस्ति । नागपुरस्य विजयः सैद्धान्तिकाधिकारस्य विजयः आसीत् । बोरसदमण्डलस्य विजयः स्थानिकविजयः आसीत् । बारडोली-सत्याग्रहः तु अद्वितीयः विजयः अस्ति, कारणं तेन सर्वकारस्यैव न अपि तु सम्पूर्णदेशस्य ध्यानाकर्षणं कृतमस्ति” । एतस्मिन् वर्षे लोहपुरुषस्य बहुवारं कारावासयात्रा अभूत् । 1930 तमस्य वर्षस्य 'जुलाई'-मासस्य एकत्रिंशत्तमे दिनाङ्के बाळ गङ्गाधर टिळक-महाभागस्य जयन्त्यवसरे पदयात्रायाः आयोजनम् आसीत् । परन्तु सर्वकारेण पदयात्रायै अनुमतिः न दत्ता । अतः सर्वे बोरीबन्दर-रेलस्थानके स्थित्वा विरोधमकुर्वन् । ततः सर्वकारेण सरदार-मालवीय-दौलतरामादयः बन्दिनः कृताः । सर्वेषां मासत्रयस्य कारावासः अभूत् । 'नवम्बर'-मासस्य पञ्चमे दिनाङ्के सर्वकारेण सरदार मुक्तः कृतः । परन्तु पुनः सरदार सर्वकारविरोधिभाषणं कृत्वा 'दिसम्बर'-मासे कारावासं प्रत्यगच्छत् । तस्मिन् उत्तेजके भाषणे सरदार अवदत्, “मम वाण्याः उपरि कस्यापि शासनं नास्ति । अहं यद्यपि कारागारे बन्दी भवामि, तथापि मम सन्देशान् सर्वे देशवासिनः प्राप्स्यन्ति, अनुसरिष्यन्ति च” । आङ्ग्लशासकेषु अस्य भाषणस्य भयः एतादृशः आसीत् यत्, ते अन्यान् काल्पनिकारोपान् लोहपुरुषस्योपरि आरोपयन् । आहत्य नव-मासस्य कारावासः अभूत् । एवं बहुवारं लोहपुरुषस्य कारावासयात्रा अभवत् । 1931 तमस्य वर्षस्य 'मार्च'-मासस्य एकत्रिंशत्तमे दिनाङ्के कोङ्ग्रेस-पक्षस्य अखिलभारतीयाधिवेशनमभूत् । तत्र सरदार वल्लभभाई पटेल कोङ्ग्रेस-पक्षस्य अध्यक्षत्वेन चितः । बारडोली-सत्याग्रहस्य सरदार भारतस्य सरदार अभूत् । प्रथमं 'गोमल'-सम्मेलनं 1930 तमस्य द्वादशे दिनाङ्के अभूत् । तत्र यद् समाधानं प्राप्तमासीत्, तत् गान्धि-इर्बिन्-समाधाननाम्ना प्रख्यातमस्ति । परन्तु द्वितीयं गोमल-सम्मेलनं लोहपुरुषस्य आध्यक्षे अभूत् । 1931 तमस्य वर्षस्य 'अगस्त'-मासस्य पञ्चविंशतितमे दिनाङ्के शिमला-नगरे सम्मेलनमभूत् । सम्मेलनपश्चात् महात्मा लण्डन-नगरं गतवान् । महात्मनः अनुपस्थितौ सर्वकारेण गान्धि-इर्बिन्-समाधानस्य उल्लङ्घनं प्रारब्धम् । तस्य विरोधेन सरदार-नेहरू इत्यादीनां नेतॄणां कारावासोऽभूत् । ततः महात्मा भारतं पुनरागतः । तस्यापि कारावासोऽभूत् । एवं भारतस्य प्रतिष्ठितनेतारः येरवडा-कारावासे बन्दिनः आसन् । सरदार षोडशमासं यावत् महात्मना सह येरवडा-कारावासे आसीत् । सः कालः मम जीवनस्य महत्वपूर्णः कालः इति लोहपुरुषः वदति स्म । पुरा साबरमती-कारावासे लोहपुरुषेण धुम्रपानं त्यक्तमासीत्, येरवडा-कारावासे चाय-पेयस्य त्यागः कृतः । 1932 तमस्य वर्षस्य ‘मई’-मासे सर्वकारेण महात्मा मुक्तः कृतः । कारावासात् बहिः आगत्य सः सरदारसम्बद्धलेखम् अलिखत्, “कारावासे लोहपुरुषेण सह समययापनस्य यम् अवसरम् अहं प्राप्तवान्, सः मम सौभाग्यमेवास्ति । तस्य अद्वितीयशूरवीरतायाः, ज्वलन्तदेशभक्त्याः विषये तु मम ज्ञानमासीत् । परन्तु तस्य पार्श्वे यत् मातृहृदयमस्ति, तस्यानुभवम् अहं तस्योपवासेन ज्ञातवान् । सः मह्यं यत् मातृप्रेम अयच्छत्, तेन मम मातुः स्मरणम् अभूत् । बारडोली-खेडादिसत्याग्रहेषु यथा कृषकाणां सः चिन्तां कुर्वन् आसीत्, तथा ममापि अकरोत् । तं कालम् अहं न विस्मरिष्ये” । 1934 तमस्य वर्षस्य 'जुलाई'-मासस्य चतुर्दशे दिनाङ्के सरदार मुक्तोऽभूत् । सरदार कारावासे यदा आसीत्, तदा तस्य मातुः, ज्येष्ठभ्रतुः च देहान्तः अभूत् । 1932 तमस्य वर्षस्य 'नवम्बर'-मासस्य प्रथमे दिनाङ्के मातुः, 1933 तमस्य वर्षस्य 'अक्तूबर'-मासस्य विंशतितमे दिनाङ्के ज्येष्ठभ्रातुः वीरविठ्ठलस्य देहान्तः अभूत् । प्रारम्भिके काले कोङ्ग्रेस-पक्षस्य नीतिः आसीत् यत्, “देशीयराज्यानां प्रजार्थं किमपि न कर्तव्यम् । कारणं देशीयराज्यजनेषु देशभावनायाः उदयः यदा भविष्यति, तदा वयं तेभ्यः कार्यं करिष्यामः” इति । परन्तु 1934 तमस्य वर्षस्य भारतीयशासनाधिनियमेन परिस्थितिः परिवर्तिता । तस्मिन् अधिनियमे ब्रिटिश-प्रान्तेषु यानि राज्यानि आसन्, तानि एव स्वराज्यस्य अधिकारयोग्यानि उद्घोषितानि । अनेन देशीयराज्यानि वञ्चितानि अभुवन् । अतः देशीयराज्यजनैः कोङ्ग्रेस-पक्षः प्रेरितः । ब्रिटिशराज्यवत् देशीयराज्येभ्यः अपि स्वराज्यस्थापनायै चिन्तनीयम् इति । ततः कोङ्ग्रेस-पक्षेण स्वनियमेषु परिवर्तनं कृतं तथा स्वोद्देश्येषु देशीयराज्यानामपि स्वराज्यस्य आन्दोलनं प्रारब्धम् । तस्मिन् आन्दोलने मैसूरु-राजकोट-भावनगरादीनां समस्यानां निवारणमभूत् । 1941 तमस्य वर्षस्य 'दिसम्बर'-मासस्य सप्तमे दिनाङ्के विश्वयुद्धे जपानदेशोऽपि अयुद्धत् । युद्धसमये जपान-देशः एशियाखण्डस्य देशेषु आक्रमणमकरोत्। शनैः शनैः जपान-देशस्य सेना भारतस्य समीपस्थबर्मादेशस्योपरि आधिपत्यमकरोत् । एवं भारत-देशे अपि युद्धस्थितिः उद्भूता । 1940 तमे वर्षे युद्धसम्बद्धप्रस्तावस्य विरोधं कृत्वा महात्मा कोङ्ग्रेस-पक्षात् भिन्नः जातः आसीत् । परन्तु ततः सः उक्तावान्, “तत्र मम विरोधः मम महान् दोषः आसीत्” । बारडोली-सत्यग्रहस्यानुभवेन सरदार तु ज्ञातवान् आसीत् यत्, देशाय कृत्रिमशान्त्याः आवश्यकता नास्ति । अतः सः अवदत्, “हिंसाऽहिंसयोः कथनं तु सद्यः विस्मरणीयमेव । सद्यः भारतं युद्धस्थितेः समीपमस्ति । गतपञ्चाशत् वर्षेषु देशः काल्पनिकशान्त्यां स्वजीवनं यापयन् अस्ति । अतः देशजनैः अशान्त्याः भयः न कर्तव्यः । युद्धं न केवलं देशद्वयोः मध्ये अपि तु अन्येषां समीपस्थानां देशानामुपरि अपि आपतति" । ततः सरदार करमसद-ग्रामे अवदत्, “अहं जातिवादं विस्मृतवान् अस्मि । आभारतं मम ग्रामोऽस्ति । अष्टादशवर्णजनाः मम बन्धवाः सन्ति । निम्नकुलः-उच्चकुलः, निम्नजातिः-उच्चजातिः सर्वं विस्मरन्तु” । पूर्वं बहुवारं स्वराज्यस्य घोषणा कृता आसीत् । परन्तु आङ्ग्लाः भारतं त्यक्त्वा गच्छन्तु इति न कोऽपि उक्तवान् आसीत् । लोहपुरुषादयः कोङ्ग्रेस-पक्षस्य नेतारः भारतस्वतन्त्रतायाः स्वप्नं पश्यन्तः आसन् । युद्धपरिस्थित्यां महात्मनः विचराः अपि परिवर्तिताः । 1942 तमस्य वर्षस्य 'अप्रैल'-मासस्य षड्विंशतितमे दिनाङ्के 'हरिजन' पत्रिकायां महात्मा अलिखत्, “भारतवर्षे विद्यमानानां ब्रिटिशजनानां कारणात् जपान-देशः भारतस्योपरि अपि आक्रमणं कर्तुं उद्युक्तः अस्ति । अतः भारतस्य वास्तविकसुरक्षाम् उद्दिश्य आवश्यकता अस्ति यत्, आङ्ग्लाः तत्कालमेव भारतं त्यक्त्वा गच्छेयुः” । लोहपुरुषस्य मतम् आसीत्, “एतत् युद्धम् अधिककालं यावत् न भविष्यति । अस्य पूर्णाहुतिः शीघ्रातिशीघ्रं भविष्यति । अतः जपानसैनिकानां भारतप्राप्तिपूर्वमेव आङ्ग्लाः भारतं त्यक्त्वा गच्छेयुः तथा अस्माभिः चिन्तनीयम्” । ततः 1942 तमस्य वर्षस्य 'अगस्त'-मासस्य 7-8 दिनाङ्कयोः मुम्बई-महानगरे अखिलभारतीयकोङ्ग्रेसमहासमित्याः सम्मेलनमासीत् । तत्र 'भारत छोडो' प्रस्तावः अङ्गीकृतः । बहवः कोङ्ग्रेस-पक्षस्य विरोधमकुर्वन् । अतः 1942 तमस्य वर्षस्य 'जुलाई'-मासस्य षोडशे दिनाङ्के सरदार अवदत्, “विदेशेषु सर्वकारेण प्रचारः कृतः अस्ति यत्, कोङ्ग्रेस-पक्षेण सह कोऽपि नास्ति । नवकोटिः यवनाः, सप्तकोटिः हरिजनाः, सप्तकोटिः राजशासिताः जनाः, 'रेडीकल-डेमोक्रेटिक-कम्युनिष्ट'-जनाः कोङ्ग्रेस-पक्षेण सह न सन्ति । सर्वे तस्य विरोधं कुर्वन्तः सन्ति । सर्वे यदि कोङ्ग्रेस-पक्षस्य विरोधं कुर्वन्ति, तर्हि सर्वकारः भयभीतः किमर्थं दृश्यते ? तेन तु शान्त्या कोङ्ग्रेसपक्षस्य विरोधः द्रष्टव्यः खलु ? सत्यता तु इदम् अस्ति यत्, यावत्पर्यन्तं कोङ्ग्रेस-पक्षः सर्वेषां भारतीयानां मनसि स्वतन्त्रताबीजस्य वपनं न करिष्यति, तावत्पर्यन्तं आङ्ग्लाः एवमेव मिथ्यां प्रसारयिष्यन्ति” । 1942 तमस्य वर्षस्य 'अगस्त'-मासस्य नवमे दिनाङ्के आङ्ग्लाः महात्मा-सरदार इत्यादीन् नायकान् कारावासं प्रेषितवन्तः । ततः देशे निर्वाचनस्य समयः आगतः । निर्वाचिने कोङ्ग्रेस-पक्षेण एसेम्बली-स्थानेषु सप्तपञ्चाशत् स्थानानि, प्रान्तस्थानेषु त्रयोविंशत्यधिकनवशतं स्थानानि प्राप्तानि । परन्तु मुस्लिमलीग-पक्षस्य एसेम्बली-स्थानेषु त्रिंशत्, प्रान्तस्थानेषु पञ्चविंशत्यधिकचतुःशतम् स्थानेषु विजये जाते सति भारतस्य एकतायाः उपरि प्रश्नार्थचिह्नः अभूत् । अनेन इदं स्पष्टमभवत् यत् भारतस्य विभजनं कृत्वा पृथग्तया पाकिस्थानदेशनिर्माणपक्षे बहवः यवनाः सन्ति इति । आङ्ग्लाः देशत्यागं कुर्वन्ति एव । तस्मात् पूर्वं तेषां सर्वकारः अन्तिमवारं भवतु इति सरदार-मतमासीत् । तस्य योजना आसीत् यत्, भारतीयसंविधानस्य निर्माणेन सह अन्तिमराजनैतिकसर्वकारः अपि भवेत्, येन संविधाननिर्माणे सर्वेषां योगदानं भवितुमर्हति । अतः 1946 तमस्य वर्षस्य 'जून'-मासस्य षोडशे दिनाङ्के अन्तिमसर्वकारस्य उद्घोषं 'गवर्नर' कृतवान् । अन्तिमसर्वकारस्य सूचना-प्रसारण-गृहविभाध्यक्षः सरदार आसीत् । यस्मिन् दिने एतेषां विभागानां मन्त्रित्वेन लोहपुरुषस्य घोषणा अभूत्, तस्मिन् दिने मुस्लिमलीग-पक्षेण शोकदिनम् आचरितमासीत् । सः पक्षः सरदार-विरोधी आसीत् । काले व्यतीतेऽपि तेषां विरोधः न स्थगितः । तस्य पक्षस्य नेतारः लोहपुरुषस्योपरि आरोपं कुर्वन्ति स्म यत्, आकाशवाण्याः ये कार्यक्रमाः भवन्ति, तेषु हिन्दीभाषायाः प्रयोगः अधिकः भवति इति । मुस्लिमलीग-पक्षसम्बद्धाः ये समाचाराः भवन्ति, तेषां प्रसारणम् अल्पकालाय एव भवति इति अपरं दोषारोपणमासीत् । अस्य खण्डनं कृत्वा सरदार अवदत्, “गुप्तरूपेण अवैधरीत्या च चालितानाम् आकाशवाण्याः कार्यक्रमाणां प्रसारणम् अहम् अस्थगयं कारणं तेषां कार्यक्रमाणां प्रारम्भे, अन्ते च ‘पाकिस्थान जिन्दाबाद’ इत्यस्य घोषणा भवति स्म” । 1947 तमस्य वर्षस्य 'फरवरी'-मासस्य विंशतितमे दिनाङ्के ब्रिटिशसभाद्वारा ऐतिहासिकघोषणा कृता । भारतीयेभ्यः भारतशासनदानस्य, आङ्ग्लानां देशत्यागस्य च घोषणा कृता । 1948 तमस्य वर्षस्य 'जून'-मासे शासनहस्तान्तरणं भविष्यति इति घोषणा कृता । तया सह अन्या घोषणा अभूत् यत्, वर्तमान-'वायसराय' लोर्ड वैवल-स्थाने लोर्ड माउण्टबैटन 'वायसराय'-पदारूढो भविष्यति । 1947 तमस्य वर्षस्य 'मार्च'-मासस्य चतुर्वंशतितमे दिनाङ्के लोर्ड माउण्टबैटन वायसराय-पदारूढो अभूत् । भारतीयराजनेतॄणां विषये माउण्टबैटन इत्यस्य भिन्नानि मतानि आसन् । सरदार-विषये तस्य मतमासीत् यत्, “सरदार पटेल दृढः, धीरः, स्पष्टवादी, व्यावहारिकः, वास्तविकतावादी चास्ति” । विभाजनस्य विचारगोष्ठी यदा यदा भवति स्म, तदा तदा सरदार शीघ्रतया जिन्ना इत्यस्योपरि क्रोधं करोति स्म । तस्य मनसि शनैः शनैः आगतं यत्, विभाजनमेवोचितं भविष्यति । एतावत्पर्यन्तं विभाजनविरोधी सरदार आकस्मिकं विभाजनस्य पक्षधरः अभूत् । अनेन बहूनाम् आश्चर्यम् अभूत् । तेषु अन्यतमः आसीत् के.एस.मुन्शी । मुन्शी जनमान्यतया, किंवदन्त्या वा लोहपुरुषस्य मूल्याङ्कनं न कृतवान् । जिन्ना इत्यनेन सह सरदार कार्यं कर्तुं नेच्छति । अतः विभाजनाय तेन सम्मतिः दत्ता इति कारणं तु व्यर्थमेवास्ति इति मुन्शी जानाति स्म । मुन्शी-लोहपुरुषौ प्रतिवेशिनौ आस्ताम् । तौ प्रतिदिनं सायङ्काले भ्रमणाय यदा गच्छतः स्म, तदा सरदार स्वमनसः चर्चां करोति स्म । सरदार-कथनमासीत्, “भारतविभाजनसम्मत्यां मम पक्षद्वयमस्ति । प्रथमं तु वयम् अहिंसायाः पक्षधराः स्मः । अतः वयं हिंसया कार्यं कर्तुं न इच्छामः । वयम् अहिंसासम्बद्धान् अस्माकम् आदर्शान् विस्मरामश्चेदपि 'मुस्लिमलीग'-पक्षेण सह दीर्घकालस्य कलहो भविष्यति । ब्रिटिश-सर्वकारः यथा स्वारक्षकैः, सैनिकैश्च साहाय्येन शासनं कुर्वन्नस्ति, तथा वयं न करिष्यामः । द्वितीयमस्ति हिन्दु-मुस्लिम-हिंसा । विभाजनस्य प्रस्तावं यदि न स्वीकुर्मः, तर्हि नगर-ग्रामेषु हिन्दु-मुस्लिम-हिंसाः भविष्यन्ति । सैनिकाः, आरक्षकाः अपि हिन्दु-मुस्लिम-आधारेण विभक्ताः भूत्वा अन्तःकलहं करिष्यन्ति । सङ्घटनस्याभावात् हिन्दूनामेव अधिका क्षतिः भविष्यति । हिन्दवः स्वभावेनैव उदारवादिनः सन्ति । अतः हिन्दवः आक्रमकाः भवन्ति चेदपि तेषां निग्रहं सर्वकारः सरलतया करिष्यति । विभाजनप्रस्तावेन सह सम्मताः वयं देशद्वयस्य रचनां कुर्मः । अनेन हिन्दु-मुस्लिम-हिंसायाः विषये अस्माभिः अन्यदेशेन सहैव चर्चा कर्तव्या भवति, न तु ग्राम-नगरजनैः सह” । लोहपुरुषस्य अन्यदपि मतम् आसीत् यत्, “पाकिस्थानदेशः स्वतन्त्रततया अधिककालं यावत् न तिष्ठति । सः अराजकतायाः कारणेन पुनः भारते विलीनं भविष्यत्येव” । विश्लेषकाणां मतमस्ति यत्, “लोहपुरुषस्य एषः विचारः तु उचितः एव आसीत् । परन्तु पाकिस्थानस्य भारते विलीनता यथा न भवेत् तथा बहवः प्रयासाः कृताः अन्यदेशैः” । एतावत्पर्यन्तं महात्मा विभाजनाय सम्मतः नासीत् । परन्तु सरदार महात्मानम् अबोधयत्, “भ्रात्रोः कलहे जाते सति यथा तौ पृथक् गच्छतः, तथा इदानीं देशस्य भागः भवन्नस्ति” । ततः महात्मा अपि सम्मतः अभूत् । विभाजनप्रक्रियायै विभाजनसमित्याः रचना अभूत् । ततः तस्याः समित्याः विभाजनपरिषद् इति नामकरणम् अभूत् । माउण्टबैटन परिषदः अध्यक्षः आसीत् । परिषदः चत्वारः सदस्याः आसन् । द्वौ कोङ्ग्रेस-पक्षतः, द्वौ मुस्लिमलीग-पक्षतः । कोङ्ग्रेसपक्षतः सरदार वल्लभभाई पटेल, डा. राजेन्द्र प्रसाद च आसीत् । मुस्लिमलीग-पक्षतः जिन्ना, लियाकत च आसीत् । भारतसम्बद्धाः विषयाः लोहपुरुषेण उपस्थापनीयाः अभवन् । परिषदः अन्तिमे सत्रे सरदार उक्तवान्, “भारतस्य इच्छास्ति विभाजनानन्तरं पाकिस्थानं भारतस्य सखराष्ट्रं भवेत् । अहं विभाजनवार्तायामेव स्पष्टं कृतवान् अस्मि यत्, पाकिस्थानस्य विषये भारतस्य मतं सद्भावनायाः एव अस्ति, भविष्यति च” । भारतेन स्वतन्त्रताप्राप्तिसमनन्तरं भारत-पाकिस्थानयोः विभाजनमभवत् । परन्तु माउण्टबैटन इत्यनेन स्वतन्त्रतायाः नियमेषु कश्चित् मुख्यनियमः लघुशासकेभ्यः उद्घोषितः आसीत् । तस्य नियमस्य भागत्रयमासीत् । प्रथमभागः – लघुशासकाः स्वराज्यं भारते विलीनं कर्तुं शक्नुवन्ति ।द्वितीयभागः – लघुशासकाः स्वराज्यं पाकिस्थाने विलीनं कर्तुं शक्नुवन्ति ।तृतीयभागः – लघुशासकाः स्वराज्यं स्वतन्त्रं स्थापयितुम् अर्हन्ति । अनेन नियमने अखण्डभारतस्य स्वप्नं कठिनं अभवत् । लघुशासकेषु अन्तःकलहस्य सम्भावना आसीत् । मुख्यतः भोपाल-ट्रावनकोर-हैदराबाद-आदिराज्यानि स्वतन्त्रताम् इच्छन्तः आसन् । तेषामनुकरणेन अन्ये शासकाः अपि स्वतन्त्रतायै विचारमकुर्वन् । तस्मिन् समये भारते पञ्चषष्ठ्युत्तरपञ्चशतं लघुराज्यानि आसन् । ते सर्वे स्वतन्त्रतामिच्छन्तः आसन् । तस्य परिणामस्वरूपं भारतस्य मानचित्रं कदाचित् एतादृशं भवेत् - 1947 तमस्य वर्षस्य 'जून'-मासस्य सप्तविंशतितमे दिनाङ्के भारत-पाकिस्थानयोः राज्यविभागयोः स्थापना कृता । भारतीयराज्यविभागस्य अध्यक्षः सरदार वल्लभभाई पटेल आसीत् । एवं भारतीयराज्यानां भारतविलयस्य दायित्वं लोहपुरुषस्योपरि आगतम् । 1947 तमस्य वर्षस्य 'जुलाई'-मासस्य पञ्चमे दिनाङ्के लोहपुरुषेण ऐतिहासिकं भाषणं कृतम् आसीत् । सरदार उक्तवान्, “वयं लघुराज्यैः सह स्मः । तेषां मनःस्थितिः सद्यः किदृशी अस्ति इति वयं जानीमः । परन्तु राज्यानि केवलं सुरक्षा-वैदेशिकसम्बन्ध-परिवहनेभ्यः केन्द्रसरकारान्तर्गतम् आगच्छन्तु । इतिहासः साक्षी अस्ति भारतस्य खण्डितावस्थायाः । अस्माकं अनेकतायाः च परिणामः आसीत् यत्, आक्रामकेभ्यः लघुसैन्येभ्यः अपि अस्माकं पराजयः भवति स्म । अस्माकं परस्परकलह-द्वेष-ईष्यादीनाम् कारणेनैव वयं वैदेशिकैः आक्रान्ताः । भौगोलिकसामीप्यदृष्ट्या, सांस्कृतिकदृष्ट्या, राजनैतिकदृष्ट्या च लघुराज्यानां दायित्वमस्ति यत्, तानि वर्तमानभारतस्य अखण्डतायै योगदानं दद्युः । भारतीयपरम्परयाः विषये येषाम् आदरः, प्रेमः, सद्भावना च अस्ति तादृशाः नागरिकाः अपि अत्र वसन्तः सन्ति । तेषामपि गौरवपूर्णा परम्परा अस्ति । एषः संयोगः एवास्ति यत्, केचन नागरिकाः ब्रिटिश-राज्येषु, लघुराज्येषु च वसन्तः सन्ति । परन्तु भारतीयोच्चपरम्परायाः, भारतीयसंस्कृतेः सिञ्चने सर्वेषां समदायित्वमस्ति । वयं तु रक्त-भावना-हितानां सम्बन्धेन बद्धाः स्मः । अस्मान् खण्डेषु विभक्तुं न कोऽपि शक्ष्यति । अस्मासु तादृशीनां समस्यानां स्थानं न भवेत्, यासां निवारणम् अशक्यं भवेत् । अतः मम परामर्शः अस्ति यत्, वयं मैत्रीभावेन सन्धिं कुर्मः इति । अराजकता, अव्यवस्था च बाल-वृद्धान्, धनिक-निर्धनान् सर्वान् समानरूपेण विनाशं प्रति नेष्यति । भविष्यस्य सन्तानाः अस्मभ्यः अभिशापं दद्युः तथा अस्माभिः न किमपि कार्यं करणीयम्” । षड्दिनस्य परिश्रमपश्चात् पत्रस्य निर्माणमभूत् । अस्मिन् सन्धिपत्रे राज्यैः सह सर्वकारस्य सन्धिनियमाः लिखिताः आसन् । तानि राज्यानि भारते विलीनानि सन्ति इत्यस्य प्रमाणमपि एतत् पत्रमासीत् । राज्यानां राजानः अस्योपरि स्वहस्ताक्षरं कृत्वा भारते विलयस्य घोषणां कुर्वन्ति स्म । एतत् पत्रं भारतीयसंविधानस्य भागः अस्ति । भारतीयसंविधानसभायां सर्वप्रथमं पटियाला-बीकानेर-राज्ययोः राजानौ प्रवेशपत्रस्योपरि हस्ताक्षरम् अकुरुताम् । ततः धौलीपुर-भरतपुर-विलासपुर-नाभा-ग्वालियरादीनि राज्यानि भारते विलीनानि अभूवन् । तथापि बहूनि राज्यानि भारतविलये सम्मतानि नासन् । तेषु ट्रावनकोर-जोधपुर-भोपाल—इन्दौरादीनि राज्यानि आसन् । 1947 तमस्य वर्षस्य 'अगस्त'-मासस्य एकादशे दिनाङ्के देहली-महानगरस्य रामलीला-क्षेत्रे सरदार भाषणं कृतवान्, “चत्वारि दिनानि अवशिष्टानि सन्ति । पश्चात् वैदेशिकाः गमिष्यन्ति । अतः लघुराज्यानां पार्श्वे 'अगस्त'-मासस्य पञ्चदशदिनाङ्कपर्यन्तं समयः अस्ति भारते विलयकरणाय । ततः लघुराज्यैः सह कठोरव्यवहारः भविष्यति । सद्यःपरिस्थित्याम् एकाकीभवनं क्लिष्टकरमस्ति । प्रचण्डवायोः आगमनेन एकाकीनां वृक्षाणां पतनं भवत्येव । परन्तु अन्यवृक्षाणां सङ्घटने ये भवन्ति, ते निश्चयेन रक्षिताः भवन्ति । भवन्तः तु श्रीरामचन्द्रस्य, अशोकस्य च वंशजाः सन्ति । परन्तु सद्यः भवन्तः आङ्ग्लानां निम्नाधिकारिणम् अपि प्रणमन्ति । भवताम् अधुनापर्यन्तं विश्वासः एव नास्ति यत्, 'अगस्त'-मासस्य पञ्चदशे दिनाङ्के आङ्ग्लाः गमिष्यन्ति । ते यदा गमिष्यन्ति, तदैव भवतां ज्ञानं भविष्यति” । 1947 तमस्य वर्षस्य 'अगस्त'-मासस्य चतुर्दशदिनाङ्के हैदराबाद-जुनागढ-काठियावाड-भोपाल-ट्रावनकोरादीनि राज्यानि भारते विलीनानि जातानि । काश्मीरराज्यं विहाय सर्वाणि राज्यानि भारते विलीनानि अभवन् । कालान्तरे काश्मीरराज्यमपि भारते विलीनमभूत् । भारते राज्यानां विलीनीकरणे वी.पी.मेनन कुशलतया लोहपुरुषस्य सहकारम् अकरोत् । सः स्वजीवन्याम् अलिखत्, “विलयनीत्याः सफलतायाः कारणं लोहपुरुषः अस्ति । राज्ञैः सह तस्य कुशलतापूर्णव्यवहारः विलयनीतिसाफल्यस्य मुख्यकारणमस्ति । शासकेभ्यः सः दृढशक्तिस्वरूपः, न्यायस्वरूपश्च आसीत् । शासकान् प्रति विश्वसनीयता-विनम्रता एव लोहपुरुषस्य शक्तिः आसीत् । इत एव तस्मिन् लोहपुरुषत्वम् दृष्टं सर्वैः । अर्थात् सर्वे तं लोहपुरुषत्वेन अङ्गीकृतवन्तः” । संविधानसभायाः तिसॄणां मुख्योपसमितीनाम् अध्यक्षः सरदार आसीत् । ताश्च उपसमितयः मौलिकाधिकारोपसमितिः, अल्पसङ्ख्याकोपसमितिः, प्रन्तीयसंविधानोपसमितिः । अन्यप्रावधानरचनायामपि लोहपुरुषस्य मुख्यभूमिका आसीत् । यथा – शक्तिशालिकेन्द्रस्थापना, संविधानस्य सङ्कटकालीनव्यवस्था, स्वतन्त्रनिर्वाचनायोगः, देशीयराज्यविलयः, सर्वकारसेवा, जम्मू-कश्मीरराज्यविलयनसम्बद्धः अनुच्छेदः 370 प्रावधानः, भाषानीतिः । स्वस्य ‘इण्डिया विंस फ्रीडम’ पुस्तके मौलाना अबुल् कलाम् आजाद् लोहपुरुषः मुस्लिमविरोधी इति लिखितवान् आसीत् । अतः अद्यापि मुस्लिमसङ्घटनेषु सरदार मुस्लिमविरोधी, हिन्दुसम्प्रदायवादी चासीत् इति भावना प्रचलिता दृश्यते । परन्तु लोहपुरुषेण लिखितानां पत्राणां गहनाध्ययनेन सत्यज्ञानं भवति । लोहपुरुषः हिन्दुः आसीत् । अतः हिन्दुत्वे सः गर्वान्वितः आसीत् । हिन्दुत्वे प्रेमः, आदरः, विश्वासः कोऽपि राष्ट्रियापराधः नास्ति । हिन्दुत्वसमर्थनेन, आचरणेन च मुस्लिमविरोधः कदापि न भवति इति तस्य मतमासीत् । स्वभाषणेषु लोहपुरुषेण स्पष्टम् उक्तमस्ति, “राष्ट्रभक्तस्य मुस्लिमजनस्य भारतसङ्घे तत्पदमेवास्ति यत् राष्ट्रभक्तस्य हिन्दुजनस्यास्ति । तेभ्यः मुस्लिमजनेभ्यः अहं कठोरः अस्मि ये भारतविभाजनात् पूर्वं मुस्लिमलीग-पक्षस्य समर्थनम् अकुर्वन्, स्वतन्त्रतानन्तरमपि पाकिस्थानगमनस्य चिन्तनं कुर्वन्तः आसन्” । मुस्लिमजनैः सह यद्यपि स्वस्य मृदुता आसीत्, तथापि सः देशहितं ध्यात्वा उक्तवान्, “अहम् अद्यापि बहु विनम्रभावेन वदन् अस्मि यत्, अहं मुस्लिमजनानां मित्रमस्मि, मित्रस्य कर्तव्यमस्ति सत्यवचनं तथा अकृतघ्नता । अहं स्पष्टतया वक्तुमिच्छामि यत् अधुना हिन्दुस्थानाय पूर्णप्रेम येषां हृदि अस्ति, ते एव हिन्दुस्थाने वासाय अधिकारिणः सन्ति । ते सर्वदा स्मरेयुः यत्, यस्यां नावि ते स्थिताः सन्ति, तस्याः नावः हितमेव चिन्तयेरन् कारणं तया नावा एव तेषां जीवनमस्ति” । स्टेच्यू ओफ यूनिटि अर्थात् एकतामूर्तिः गुजरातराज्ये निर्माणाधीनः सर्वोत्कृष्टः नवीनः प्रकल्पः अस्ति । अस्माकं लोहपुरुषस्य मूर्तिः एव एकतामूर्तिः अस्ति यतो हि लोहपुरुषः एकतायाः प्रतीकः आसीत् । अस्य मूर्तिनिर्माणस्य विचारधारायाः पृष्ठभूमौ लोहपुरुषस्य भारतैकतायाः विचाराः सन्ति । विनोबा भावे-महाभागस्य मते भारतीयेतिहासे लोहपुरुषस्य अमरत्वस्य बहूनि कारणानि सन्ति । परन्तु तेषु द्वे मुख्ये कारणे स्तः । एकं तु बारडोली-सत्याग्रहः, अपरं स्वतन्त्रतोत्तरं भारतीयराज्यानां भारते विलिनीकरणम् । राष्ट्रियान्दोलनस्य सुचारुसञ्चालनेन, साफल्येन च वल्लभभाई पटेल नवीनां सरदार इतीमाम् उपाधिं प्राप्तवान् । सरदार वल्लभभाई पटेल इति अद्यापि तस्य नाम वयं गर्वेण वदामः । 'सरदार' इत्यस्य गुजराती-हिन्दी-शब्दस्यार्थाः नेता, नायकः, सञ्चालकः इत्यादयः । एकतामूर्तिप्रकल्पे लोहपुरुषस्य 182 मी. उन्नतमूर्तेः निर्माणस्य योजना अस्ति । सरदार वल्लभभाई पटेल-जलबन्धस्य पुरतः अस्याः एकतामूर्तेः निर्माणं भविष्यति । तस्मात् जलबन्धात् 3.2 कि.मी. दूरे निर्माणं भविष्यति भारतस्य एकताप्रतीकस्य लोहपुरुषस्य एकतामूर्तिः । भारतस्य गुजरातराज्यस्य भरुच-नगरसमीपे नर्मदानद्याः साधुद्वीप-नामके द्वीपे विश्वस्य अत्युन्नतायाः एकतामूर्तेः निर्माणं भविष्यति । एकतामूर्तिप्रकल्पे अन्यलघुप्रकल्पानामपि समावेशो भवति । यथा – साधुसेतुः, सरदार-स्मारकः, अभ्यागतभवनानि, स्मारकोद्यानम्, अतिथिभवनं, सम्मेलनभवनं, मनोरञ्जनवाटिका, संशोधनकेन्द्रम्, अभ्यासकेन्द्रम् । एकतामूर्तिप्रकल्पाय गुजरातसर्वकारेण सरदार वल्लभभाई पटेल राष्ट्रियैकता संस्थायाः – सवपरास स्थापना कृता अस्ति । लोहपुरुषस्य जीवनस्य अन्तिमानि दिनानि अतिकष्टकराणि आसन् । यतो हि एकत्र देशस्य चिन्ता आसीत्, अपरत्र अस्वस्थता पीडयति स्म । तथापि सः देशाय अविरतं कार्यं करोति स्म । 1949 तमस्य वर्षस्य मार्च-मासस्य एकोनविंशतितमे दिनाङ्के लोहपुरुषः तस्य पुत्री मणिबेन च विमानयानेन यात्रां कुरुतः आस्ताम् । विमानस्य यन्त्रे समस्या समुद्भूता अतः विमानचालकेन राजस्थानस्य रणे आकस्मिकम् अवतरणं कृतम् । एवं लोहपुरुषस्य जीवनस्य रक्षणम् अभूत् । सः पद्भ्यां समीपस्थं ग्रामम् अगच्छत्, ततश्च देहली-महानगरं प्रापत् । यदा सः देहली-महानगरं प्रापत्, तदा सहस्राधिकाः जनाः तस्य स्वागतार्थं, तस्य कृते प्रार्थनां च कर्तुम् उपस्थिताः आसन् । ततः संसदि अपि यदा सः प्रविष्टः, तदा संसत्सभ्यैः करध्वनिना सः अभिवादितः । तस्य अभिवादनस्य कालः एतावान् लम्बमानः आसीत् यत्, संसदि लोकसभाध्यक्षेण अर्धघण्टां यावत् अवकाशस्य घोषणा कृता । 1950 तमे वर्षे ग्रीष्मकाले प्रप्रथमं लोहपुरुषस्य अस्वस्थतायाः चक्रम् आरब्धम् । ततः जीवनान्तं सः रुग्णः एव आसीत् । कासस्य आधिक्येन तस्य अस्वस्थतायाः आरम्भः अभवत् । ततः कासे रक्तस्रावः, मूर्छा इत्यादयः रोगाः समुद्भूताः । पश्चिमवङ्गप्रदेशस्य राज्यपालस्य उपस्थितौ यदा लोहपुरुषः वैद्येन सह चर्चां कुर्वन् आसीत्, तदा सः अवदत्, "अहम् अधिकं न जीविष्यामि" इति । नवम्बर-मासादारभ्यः तु मूर्छायाः आघाताः अपि तस्य भवन्ति स्म । अतः लोहपुरुषस्य जीवनं पर्यङ्के सीमितम् अभवत् । दिसम्बर-मासस्य द्वादशे दिनाङ्के यदा लोहपुरुषः विमानयानेन स्वपुत्रस्य गृहम् अगच्छत्, तदा सः अस्वस्थः आसीत् । अतः पण्डित नेहरू, राज गोपोलाचारी च विमानस्थानके उपस्थितौ आस्ताम् । 1950 तमस्य वर्षस्य दिसम्बर-मासस्य पञ्चदशे दिनाङ्के हृदयाघातेन लोहपुरुषस्य मृत्युः अभवत् । सः द्वितीयः हृदयाघातः आसीत् । सः आघातः एतावान् तीव्रः आसीत् यत्, लोहपुरुषस्य मृत्युः अभवत् । भारतस्य महान् देशभक्तः, स्वतन्त्रतासेनानी, अखण्डभारतस्य सूत्रधारः लोहपुरुषः अमरः अभवत् । लोहपुरुषस्य अन्तिमसंस्कारः मुम्बई-महानगरस्य सोनपुरे अभवत् । तस्य अन्तिमयात्रायां लक्षशः जनाः सम्मिलाताः । नेहरू, राज गोपालाचारी, डॉ. राजेन्द्र प्रसाद इत्यादयः राष्ट्रियनेतारः अपि तत्र उपस्थिताः आसन् । मुस्लिमनेतॄभिः सर्वदा लोहपुरुषस्य विरोधः क्रियते स्म । यतो हि तेषां मतम् आसीत् यत्, लोहपुरुषः हिन्दुनेता अस्ति इति । जयप्रकाश नारायण, अशोक महेता सदृशाः नेतारः वदन्ति स्म यत्, लोहपुरुषः बिरला-कुटुम्बस्य, साराभाई-कुटुम्बस्य च समीपवर्ती जनः अस्ति । किञ्च यदा अखण्डभारतस्य कार्ये लोहपुरुषः यान् निर्णयान् स्व्यकरोत्, ते निर्णयाः अयोग्याः आसन् इत्यपि विरोधिनः वदन्ति स्म । सर्वेषां विरोधे सत्यपि लोहपुरुषस्य अखण्डभारतस्य एकसूत्रतायाः कार्यं सर्वैः अङ्गीकृतम् । अतः राष्ट्रियपर्वसु लोहपुरुषस्य स्मरणम् "अखण्डभारतस्य रचयिता" इति भवति । लोहपुरुषस्य विरोधिनः यथा आर्किबाल्ड् वॅवेल्, क्रिप्स्, पॅथीक् लॉरेन्स्, माउण्ड बेटन् इत्यादयः अपि देशभक्त्याः मूर्तित्वेन लोहपुरुषस्य प्रशंसाम् अकुर्वन् । तेषां सर्वेषां कथनम् आसीत् यत्, "लोहपुरुषः व्यावहारिकः, निष्पक्षः नेता आसीत्" इति । अद्यापि अनेके जनाः आमनन्ति यत्, लोहपुरुषस्य मरणोत्तरम् अनेकानि वर्षाणि भारतसर्वकारः लोहपुरुषाय सम्माननं दातुम् उदासीनः आसीत् । केषाञ्चन राष्ट्रवादिनां मनसि तस्मिन् काले अद्यापि च भवति यत्, नेहरू काश्मिरराज्यस्य विषये संयुक्तराष्ट्रसङ्घस्य मध्यस्थतायाः चर्चां कृत्वा दोषम् आचरितवान् इति । तथा च गोवाराज्यस्य स्वतन्त्रतायै सैन्यबलस्य उपयोगसम्बद्धानि लोहपुरुषस्य निवेदनानि स्वीकरणे नेहरु इत्येषः अतिविलम्बं कृतवान् इत्यस्य कृते अपि नेहरू इत्यस्य बहुटीकाः भवन्ति । રાષ્ટ્ર સપૂતકરમસદનો કર્મવીર ને, બારડોલીનો તારણહાર;ગાંઘીસૈન્યનો અદનો સૈનિક, ભારતનો સ્વીકૃત સરદાર.માંધાતાના મદ છોડાવે, એવો તારો રણ ટંકાર;વાણીનો વિલાસ ગમે ના, શબ્દ કર્મમાં એકાકાર.શબ્દ-શસ્ત્ર ને નીતિ-અસ્ત્રનો, પરમ ઉપાસક નવ ચાણક્ય;શાસકને તેં સાધક કીધા, રાષ્ટ્ર-યજ્ઞના સહ યાચક.સંઘ-શક્તિનો અજોડ સાઘક કાર્ય સિદ્ધિનો આહ્વાહક;એક તિરંગાની છાયામાં, એખંડ ભારતનો સર્જક.બાપુને પગલે તું ચાલ્યો, બની ભક્ત, શૂર, દૃઢ પ્રતિજ્ઞ;અદ્ભુત ઐક્ય દઈ ભારતને, પૂર્ણ કર્યો જીવનનો યજ્ઞ.સ્વરાજ્યની ચાલીસી ટાણે, સુરાજ્ય ઝંખે સૌ નર-નાર;સ્મરે સ્નેહથી, સાદર વન્દે, જય જય રાષ્ટ્ર સપૂત સરદાર. - હરગોવિંદ ચન્દુલાલ નાયક ખેડૂતોનો તારણહારકોની હાકે મડદાં ઊઠ્યાં ?કાયર કેસરી થઈ તડૂક્યા ?કોની પાડે કપટી જૂઠા,જાલીમોનાં ગાત્ર વછુટ્યાં ? ખેડૂતોનો તારણહાર, જય સરદાર ! જય સરદારખેડૂતોની મુક્તિ કાજે,સિંહ સમો ગુજરાતે ગાજે,તાજ વિનાનો રાજા રાજે,કોણ હવે જને વલ્લભ આજે ! ખેડૂતોનો તારણહાર, જય સરદાર ! જય સરદારમાટીમાંથી મર્દ બનાવી,સભળી સત્તાને થંભાવી,ગુર્જરી માને જેબ અપાવી,ભારતભર ઉષા પ્રગટાવી. ખેડૂતોનો તારણહાર, જય સરદાર ! જય સરદારલીલા નંદનવન ભેલાડે,રાંકડી રૈયતને રંજાડે,એવા નંદી નાથ્યા કોણે ?પળમાં દીધા પૂરી ખૂણે. ખેડૂતોનો તારણહાર, જય સરદાર ! જય સરદાર - કલ્યાણજી મહેતા पटेल के प्रतियही प्रसिद्ध लोहपुरुष प्रबल,यही प्रसिद्ध शक्ति की शिला अटल,हिला इसे सका कभी न शत्रु दल,पटेल परस्वदेश कोगुमान है ।सुबुद्धि उच्च श्रृंग पर किये जगह,हृदय गंभीर है समुद्र की तरह,कदम छुए हुए ज़मीन की सतह,पटेल देश का निगहबान है ।हरेक पक्ष के पटेल तौलता,हरेक भेद को पटेल खोलता,दुराव या छिपाव से इसे गरज ?कठोर नग्न सत्य बोलता । पटेल हिंद की नीडर जबान है । - हरिवंशराय बच्चन ? . ; . . मणिबेन एकतामूर्तिः सत्याग्रहः उपप्रधानमन्त्रिणः ://../ ://..//-- ://../ ://..//-- फलकम्:भारतरत्नप्रशस्तिभूषिताः लक्ष्मी बाई · तात्या टोपे · बेगम हज़रत महल · बहादुरशाह ज़फ़र · मङ्गल पाण्डेयः · नाना साहेब
{ "source": "wikipedia" }
माडिसन् संयुक्त राज्‍य अमेरिका देशस्‍य नगरः अस्‍ति। अलाबामा | अलास्का | आरिज़ोना | अर्कान्स | कालिफ़ोर्निया | कोलोराडो | कनेक्टिकट् | डेलावेर् | फ्लोरिडा | जार्जिया | हवाई | ऐडहो | इलिनाई | इन्डियाना | अयोवा | केन्‍सास | केन्‍टकी | लूइसियाना | मेन | मेरील्यान्ड् | मासचुसेट्‍स | मिशिगन | मिनेसोटा | मिसिसिपी | मिसूरी | मान्‍टाना | नेब्रास्‍का | नेवाडा | न्‍यू हेम्‍पशायर | न्‍यू जर्सी | न्‍यू मेक्‍सिको | न्यू यार्क् | नार्थ केरोलैना | नार्थ डेकोटा | ओहायो | ओक्‍लाहोमा | ओरेगन् | पेन्‍सिल्‍वेनिया | रोड ऐलैंड | साउथ केरोलैना | दक्षिण डकोटा | टेनेसी | टेक्सास् | यूटाह | वर्मांट | वर्जिनिया | वाशिङ्टन् | वेस्‍ट वर्जिनिया | विस्कान्सिन् | वायोमिङ् | वाशिङ्ग्टन् डि सि
{ "source": "wikipedia" }
अयं भगवद्गीतायाः पञ्चमोध्यायस्य कर्मसंन्यासयोगस्य पञ्चविंशतितमः श्लोकः । लभन्ते ब्रह्मनिर्वाणम् ऋषयः क्षीणकल्मषाः छिन्नद्वैधाः यतात्मानः सर्वभूतहिते रताः ॥ 25 ॥' क्षीणकल्मषाः छिन्नद्वैधाः यतात्मानः सर्वभूतहिते रताः ऋषयः ब्रह्मनिर्वाणं लभन्ते । येषां पापानि विनष्टानि सन्ति, संशयाः च विनष्टाः, चित्तं च नियन्त्रितम् अस्ति, ये सर्वभूतानां हिते रताः सन्ति ते ब्रह्मवेत्तारः ऋषयः मोक्षं प्राप्नुवन्ति । किंच लभन्ते ब्रह्मनिर्वाणं मोक्षमृषयः सम्यग्दर्शिनः समन्यासिनः क्षीणपापादिदोषाश्छन्नद्वैधाश्छन्नसंशया यतात्मानः संयतेन्द्रियाः सर्वभूतहिते रताः सर्वेषांरभूतानां हित आनुकूल्ये रता अहिंसका इत्यर्थः।।25।। 1) संन्यासं कर्मणां कृष्ण...2) संन्यासः कर्मयोगश्च...3) ज्ञेयः स नित्यसंन्यासी...4) साङ्ख्ययोगौ पृथग्बालाः...5) यत्साङ्ख्यैः प्राप्यते स्थानं...6) संन्यासस्तु महाबाहो...7) योगयुक्तो विशुद्धात्मा...8) नैव किञ्चित्करोमीति...9) प्रलपन्विसृजन्गृह्णन्...10) ब्रह्मण्याधाय कर्माणि...11) कायेन मनसा बुद्ध्या...12) युक्तः कर्मफलं त्यक्त्वा...13) सर्वकर्माणि मनसा...14) न कर्तृत्वं न कर्माणि...15) नादत्ते कस्यचित्पापं...16) ज्ञानेन तु तदज्ञानं... 17) तद्बुद्धयस्तदात्मानः18) विद्याविनयसम्पन्ने...19) इहैव तैर्जितः सर्गो...20) न प्रहृष्येत्प्रियं प्राप्य...21) बाह्यस्पर्शेष्वसक्तात्मा...22) ये हि संस्पर्शजा भोगाः...23) शक्नोतीहैव यः सोढुं...24) योऽन्तःसुखोऽन्तरारामः...25) लभन्ते ब्रह्मनिर्वाणम्...26) कामक्रोधवियुक्तानां...27) स्पर्शान्कृत्वा बहिर्बाह्यान्...28) यतेन्द्रियमनोबुद्धिः...29) भोक्तारं यज्ञतपसां...
{ "source": "wikipedia" }
गोविन्दवल्लभः पन्तः पसिद्धः कश्चित् भारतस्वातन्त्र्यसङ्ग्रामस्य योद्धा, उत्तरप्रदेशराज्यस्य प्रथममुख्यमन्त्री असीत् । अस्य जन्म उत्तरप्रदेशराज्यस्य अलोडामण्डलस्य खोत इति स्थाने अभवत् । एषः स्वभावशः बद्धसङ्कल्पः, साहसी चासीत् । हिन्दीभाषा राष्ट्रभाषा भवतु इति अस्य आग्रहः आसीत् । भारतरत्नप्रशस्तिः अस्य गृहमन्त्रित्वस्य काले एव आरब्धः अभवत् । गोविन्दवलभः पन्तः क्रि.श. 1957तमे वर्षे भारतरत्नप्रशस्या भूषितः । लक्ष्मी बाई · तात्या टोपे · बेगम हज़रत महल · बहादुरशाह ज़फ़र · मङ्गल पाण्डेयः · नाना साहेब
{ "source": "wikipedia" }
भट्टभौतः एकः संस्कृतकविः वर्तते । अभिनवगुप्तस्य गुरुः असीत् इति स्व्यं अभिनवगुप्तः एव अवदत् । एतेन काव्यकौतुकमिति ग्रन्थः लिखितः । तदुपरि अभिनवगुप्तः विवरणं लिखितवान् । परन्तु अद्य एतस्य कृतिः नोपलभ्यते । एतस्य कालांशः क्रि.शक 10 शताब्दस्य उत्तरार्धः ।
{ "source": "wikipedia" }