title
stringlengths
7
9
word_meanings
stringlengths
133
575
verse_number
int64
1
75
text
stringlengths
73
149
transliteration
stringlengths
35
208
chapter_id
int64
1
18
chapter_number
int64
1
18
verse_order
int64
4
698
id
int64
4
698
externalId
int64
4
698
Verse 587
aneka—numerous; citta-vibhrāntāḥ—perplexed by anxieties; moha—of illusions; jāla—by a network; samāvṛtāḥ—surrounded; prasaktāḥ—attached; kāma—lust; bhogeṣu—sense gratification; patanti—glides down; narake—into hell; aśucau—unclean.
16
अनेकचित्तविभ्रान्ता मोहजालसमावृताः।प्रसक्ताः कामभोगेषु पतन्ति नरकेऽशुचौ।।16.16।।
aneka-citta-vibhrāntā moha-jāla-samāvṛtāḥ prasaktāḥ kāma-bhogeṣu patanti narake 'śucau
16
16
587
587
587
Verse 261
yuñjan—uniting (the self with God); evam—thus; sadā—always; ātmānam—the self; yogī—a yogi; vigata—freed from; kalmaṣhaḥ—sins; sukhena—easily; brahma-sansparśham—constantly in touch with the Supreme; atyantam—the highest; sukham—bliss; aśhnute—attains
28
युञ्जन्नेवं सदाऽऽत्मानं योगी विगतकल्मषः। सुखेन ब्रह्मसंस्पर्शमत्यन्तं सुखमश्नुते।।6.28।।
yuñjann evaṁ sadātmānaṁ yogī vigata-kalmaṣhaḥ sukhena brahma-sansparśham atyantaṁ sukham aśhnute
6
6
261
261
261
Verse 393
ādityānām—amongst the twelve sons of Aditi; aham—I; viṣhṇuḥ—Lord Vishnu; jyotiṣhām—amongst luminous objects; raviḥ—the sun; anśhu-mān—radiant; marīchiḥ—Marichi; marutām—of the Maruts; asmi—(I) am; nakṣhatrāṇām—amongst the stars; aham—I; śhaśhī—the moon
21
आदित्यानामहं विष्णुर्ज्योतिषां रविरंशुमान्। मरीचिर्मरुतामस्मि नक्षत्राणामहं शशी।।10.21।।
ādityānām ahaṁ viṣhṇur jyotiṣhāṁ ravir anśhumān marīchir marutām asmi nakṣhatrāṇām ahaṁ śhaśhī
10
10
393
393
393
Verse 514
dhyānena—through meditation; ātmani—within one’s heart; paśhyanti—percieve; kechit—some; ātmānam—the Supreme soul; ātmanā—by the mind; anye—others; sānkhyena—through cultivation of knowledge; yogena—the yog system; karma-yogena—union with God with through path of action; cha—and; apare—others
25
ध्यानेनात्मनि पश्यन्ति केचिदात्मानमात्मना।अन्ये सांख्येन योगेन कर्मयोगेन चापरे।।13.25।।
dhyānenātmani paśhyanti kechid ātmānam ātmanā anye sānkhyena yogena karma-yogena chāpare
13
13
514
514
514
Verse 54
kārpaṇya-doṣha—the flaw of cowardice; upahata—besieged; sva-bhāvaḥ—nature; pṛichchhāmi—I am asking; tvām—to you; dharma—duty; sammūḍha—confused; chetāḥ—in heart; yat—what; śhreyaḥ—best; syāt—may be; niśhchitam—decisively; brūhi—tell; tat—that; me—to me; śhiṣhyaḥ—disciple; te—your; aham—I; śhādhi—please instruct; mām—me; tvām—unto you; prapannam—surrendered
7
कार्पण्यदोषोपहतस्वभावः पृच्छामि त्वां धर्मसंमूढचेताः। यच्छ्रेयः स्यान्निश्िचतं ब्रूहि तन्मे शिष्यस्तेऽहं शाधि मां त्वां प्रपन्नम्।।2.7।।
kārpaṇya-doṣhopahata-svabhāvaḥ pṛichchhāmi tvāṁ dharma-sammūḍha-chetāḥ yach-chhreyaḥ syānniśhchitaṁ brūhi tanme śhiṣhyaste ’haṁ śhādhi māṁ tvāṁ prapannam
2
2
54
54
54
Verse 235
yam—what; sanyāsam—renunciation; iti—thus; prāhuḥ—they say; yogam—yog; tam—that; viddhi—know; pāṇḍava—Arjun, the son of Pandu; na—not; hi—certainly; asannyasta—without giving up; saṅkalpaḥ—desire; yogī—a yogi; bhavati—becomes; kaśhchana—anyone
2
यं संन्यासमिति प्राहुर्योगं तं विद्धि पाण्डव। न ह्यसंन्यस्तसङ्कल्पो योगी भवति कश्चन।।6.2।।
yaṁ sannyāsam iti prāhur yogaṁ taṁ viddhi pāṇḍava na hyasannyasta-saṅkalpo yogī bhavati kaśhchana
6
6
235
235
235
Verse 153
indriyasya—of the senses; indriyasya arthe—in the sense objects; rāga—attachment; dveṣhau—aversion; vyavasthitau—situated; tayoḥ—of them; na—never; vaśham—be controlled; āgachchhet—should become; tau—those; hi—certainly; asya—for him; paripanthinau—foes
34
इन्द्रियस्येन्द्रियस्यार्थे रागद्वेषौ व्यवस्थितौ। तयोर्न वशमागच्छेत्तौ ह्यस्य परिपन्थिनौ।।3.34।।
indriyasyendriyasyārthe rāga-dveṣhau vyavasthitau tayor na vaśham āgachchhet tau hyasya paripanthinau
3
3
153
153
153
Verse 673
siddhim—perfection; prāptaḥ—attained; yathā—how; brahma—Brahman; tathā—also; āpnoti—attain; nibodha—hear; me—from me; samāsena—briefly; eva—indeed; kaunteya—Arjun, the son of Kunti; niṣhṭhā—firmly fixed; jñānasya—of knowledge; yā—which; parā—transcendental
50
सिद्धिं प्राप्तो यथा ब्रह्म तथाप्नोति निबोध मे।समासेनैव कौन्तेय निष्ठा ज्ञानस्य या परा।।18.50।।
siddhiṁ prāpto yathā brahma tathāpnoti nibodha me samāsenaiva kaunteya niṣhṭhā jñānasya yā parā
18
18
673
673
673
Verse 274
prāpya—attain; puṇya-kṛitām—of the virtuous; lokān—abodes; uṣhitvā—after dwelling; śhāśhvatīḥ—many; samāḥ—ages; śhuchīnām—of the pious; śhrī-matām—of the prosperous; gehe—in the house; yoga-bhraṣhṭaḥ—the unsuccessful yogis; abhijāyate—take birth;
41
प्राप्य पुण्यकृतां लोकानुषित्वा शाश्वतीः समाः। शुचीनां श्रीमतां गेहे योगभ्रष्टोऽभिजायते।।6.41।।
prāpya puṇya-kṛitāṁ lokān uṣhitvā śhāśhvatīḥ samāḥ śhuchīnāṁ śhrīmatāṁ gehe yoga-bhraṣhṭo’bhijāyate
6
6
274
274
274
Verse 58
śhrī-bhagavān uvācha—the Supreme Lord said; aśhochyān—not worthy of grief; anvaśhochaḥ—are mourning; tvam—you; prajñā-vādān—words of wisdom; cha—and; bhāṣhase—speaking; gata āsūn—the dead; agata asūn—the living; cha—and; na—never; anuśhochanti—lament; paṇḍitāḥ—the wise
11
श्री भगवानुवाच अशोच्यानन्वशोचस्त्वं प्रज्ञावादांश्च भाषसे। गतासूनगतासूंश्च नानुशोचन्ति पण्डिताः।।2.11।।
śhrī bhagavān uvācha aśhochyān-anvaśhochas-tvaṁ prajñā-vādānśh cha bhāṣhase gatāsūn-agatāsūnśh-cha nānuśhochanti paṇḍitāḥ
2
2
58
58
58
Verse 657
yayā—by which; tu—but; dharma-kāma-arthān—duty, pleasures, and wealth; dhṛityā—through steadfast will; dhārayate—holds; arjuna—Arjun; prasaṅgena—due of attachment; phala-ākāṅkṣhī—desire for rewards; dhṛitiḥ—determination; sā—that; pārtha—Arjun, the son of Pritha; rājasī—in the mode of passion
34
यया तु धर्मकामार्थान् धृत्या धारयतेऽर्जुन।प्रसङ्गेन फलाकाङ्क्षी धृतिः सा पार्थ राजसी।।18.34।।
yayā tu dharma-kāmārthān dhṛityā dhārayate ‘rjuna prasaṅgena phalākāṅkṣhī dhṛitiḥ sā pārtha rājasī
18
18
657
657
657
Verse 372
mat-manāḥ—always think of me; bhava—be; mat—my; bhaktaḥ—devotee; mat—my; yājī—worshipper; mām—to me; namaskuru—offer obeisances; mām—to me; eva—certainly; eṣhyasi—you will come; yuktvā—united with me; evam—thus; ātmānam—your mind and body; mat-parāyaṇaḥ—having dedicated to me
34
मन्मना भव मद्भक्तो मद्याजी मां नमस्कुरु। मामेवैष्यसि युक्त्वैवमात्मानं मत्परायणः।।9.34।।
man-manā bhava mad-bhakto mad-yājī māṁ namaskuru mām evaiṣhyasi yuktvaivam ātmānaṁ mat-parāyaṇaḥ
9
9
372
372
372
Verse 493
tat—that; kṣhetram—field of activities; yat—what; cha—and; yādṛik—its nature; cha—and; yat-vikāri—how change takes place in it; yataḥ—from what; cha—also; yat—what; saḥ—he; cha—also; yaḥ—who; yat-prabhāvaḥ—what his powers are; cha—and; tat—that; samāsena—in summary; me—from me; śhṛiṇu—listen
4
तत्क्षेत्रं यच्च यादृक् च यद्विकारि यतश्च यत्।स च यो यत्प्रभावश्च तत्समासेन मे श्रृणु।।13.4।।
tat kṣhetraṁ yach cha yādṛik cha yad-vikāri yataśh cha yat sa cha yo yat-prabhāvaśh cha tat samāsena me śhṛiṇu
13
13
493
493
493
Verse 619
tasmāt—therefore; om—sacred syllable om; iti—thus; udāhṛitya—by uttering; yajña—sacrifice; dāna—charity; tapaḥ—penance; kriyāḥ—performing; pravartante—begin; vidhāna-uktāḥ—according to the prescriptions of Vedic injunctions; satatam—always; brahma-vādinām—expounders of the Vedas
24
तस्मादोमित्युदाहृत्य यज्ञदानतपःक्रियाः।प्रवर्तन्ते विधानोक्ताः सततं ब्रह्मवादिनाम्।।17.24।।
tasmād oṁ ity udāhṛitya yajña-dāna-tapaḥ-kriyāḥ pravartante vidhānoktāḥ satataṁ brahma-vādinām
17
17
619
619
619
Verse 683
swabhāva-jena—born of one’s own material nature; kaunteya—Arjun, the son of Kunti; nibaddhaḥ—bound; svena—by your own; karmaṇā—actions; kartum—to do; na—not; ichchhasi—you wish; yat—which; mohāt—out of delusion; kariṣhyasi—you will do; avaśhaḥ—helplessly; api—even though; tat—that
60
स्वभावजेन कौन्तेय निबद्धः स्वेन कर्मणा।कर्तुं नेच्छसि यन्मोहात्करिष्यस्यवशोऽपि तत्।।18.60।।
swbhāva-jena kaunteya nibaddhaḥ svena karmaṇā kartuṁ nechchhasi yan mohāt kariṣhyasy avaśho ’pi tat
18
18
683
683
683
Verse 18
drupadaḥ—Drupad; draupadeyāḥ—the five sons of Draupadi; cha—and; sarvaśhaḥ—all; pṛithivī-pate—Ruler of the earth; saubhadraḥ—Abhimanyu, the son of Subhadra; cha—also; mahā-bāhuḥ—the mighty-armed; śhaṅkhān—conch shells; dadhmuḥ—blew; pṛithak pṛithak—individually
18
द्रुपदो द्रौपदेयाश्च सर्वशः पृथिवीपते। सौभद्रश्च महाबाहुः शङ्खान्दध्मुः पृथक्पृथक्।।1.18।।
drupado draupadeyāśhcha sarvaśhaḥ pṛithivī-pate saubhadraśhcha mahā-bāhuḥ śhaṅkhāndadhmuḥ pṛithak pṛithak
1
1
18
18
18
Verse 655
adharmam—irreligion; dharmam—religion; iti—thus; yā—which; manyate—imagines; tamasa-āvṛitā—shrouded in darkness; sarva-arthān—all things; viparītān—opposite; cha—and; buddhiḥ—intellect; sā—that; pārtha—Arjun, the son of Pritha; tāmasī—of the nature of ignorance
32
अधर्मं धर्ममिति या मन्यते तमसाऽऽवृता।सर्वार्थान्विपरीतांश्च बुद्धिः सा पार्थ तामसी।।18.32।।
adharmaṁ dharmam iti yā manyate tamasāvṛitā sarvārthān viparītānśh cha buddhiḥ sā pārtha tāmasī
18
18
655
655
655
Verse 278
prayatnāt—with great effort; yatamānaḥ—endeavoring; tu—and; yogī—a yogi; sanśhuddha—purified; kilbiṣhaḥ—from material desires; aneka—after many, many; janma—births; sansiddhaḥ—attain perfection; tataḥ—then; yāti—attains; parām—the highest; gatim—path
45
प्रयत्नाद्यतमानस्तु योगी संशुद्धकिल्बिषः। अनेकजन्मसंसिद्धस्ततो याति परां गतिम्।।6.45।।
prayatnād yatamānas tu yogī sanśhuddha-kilbiṣhaḥ aneka-janma-sansiddhas tato yāti parāṁ gatim
6
6
278
278
278
Verse 342
mayā—by me; tatam—pervaded; idam—this; sarvam—entire; jagat—cosmic manifestation; avyakta-mūrtinā—the unmanifested form; mat-sthāni—in me; sarva-bhūtāni—all living beings; na—not; cha—and; aham—I; teṣhu—in them; avasthitaḥ—dwell
4
मया ततमिदं सर्वं जगदव्यक्तमूर्तिना। मत्स्थानि सर्वभूतानि न चाहं तेष्ववस्थितः।।9.4।।
mayā tatam idaṁ sarvaṁ jagad avyakta-mūrtinā mat-sthāni sarva-bhūtāni na chāhaṁ teṣhvavasthitaḥ
9
9
342
342
342
Verse 401
anantaḥ—Anant; cha—and; asmi—I am; nāgānām—amongst snakes; varuṇaḥ—the celestial god of the ocean; yādasām—amongst aquatics; aham—I; pitṝīṇām—amongst the departed ancestors; aryamā—Aryama; cha—and; asmi—am; yamaḥ—the celestial god of death; sanyamatām—amongst dispensers of law; aham—I
29
अनन्तश्चास्मि नागानां वरुणो यादसामहम्। पितृ़णामर्यमा चास्मि यमः संयमतामहम्।।10.29।।
anantaśh chāsmi nāgānāṁ varuṇo yādasām aham pitṝīṇām aryamā chāsmi yamaḥ sanyamatām aham
10
10
401
401
401
Verse 547
udāsīna-vat—neutral; āsīnaḥ—situated; guṇaiḥ—to the modes of material nature; yaḥ—who; na—not; vichālyate—are disturbed; guṇāḥ—modes of material nature; vartante—act; iti-evam—knowing it in this way; yaḥ—who; avatiṣhṭhati—established in the self; na—not; iṅgate—wavering
23
उदासीनवदासीनो गुणैर्यो न विचाल्यते।गुणा वर्तन्त इत्येव योऽवतिष्ठति नेङ्गते।।14.23।।
udāsīna-vad āsīno guṇair yo na vichālyate guṇā vartanta ity evaṁ yo ’vatiṣhṭhati neṅgate
14
14
547
547
547
Verse 653
pravṛittim—activities; cha—and; nivṛittim—renuncation from action; cha—and; kārya—proper action; akārye—improper action; bhaya—fear; abhaye—without fear; bandham—what is binding; mokṣham—what is liberating; cha—and; yā—which; vetti—understands; buddhiḥ—intellect; sā—that; pārtha—son of Pritha; sāttvikī—in the nature of goodness
30
प्रवृत्तिं च निवृत्तिं च कार्याकार्ये भयाभये।बन्धं मोक्षं च या वेत्ति बुद्धिः सा पार्थ सात्त्विकी।।18.30।।
pravṛittiṁ cha nivṛittiṁ cha kāryākārye bhayābhaye bandhaṁ mokṣhaṁ cha yā vetti buddhiḥ sā pārtha sāttvikī
18
18
653
653
653
Verse 600
aśhāstra-vihitam—not enjoined by the scriptures; ghoram—stern; tapyante—perform; ye—who; tapaḥ—austerities; janāḥ—people; dambha—hypocrisy; ahankāra—egotism; sanyuktāḥ—possessed of; kāma—desire; rāga—attachment; bala—force; anvitāḥ—impelled by;
5
अशास्त्रविहितं घोरं तप्यन्ते ये तपो जनाः।दम्भाहङ्कारसंयुक्ताः कामरागबलान्विताः।।17.5।।
aśhāstra-vihitaṁ ghoraṁ tapyante ye tapo janāḥ dambhāhankāra-sanyuktāḥ kāma-rāga-balānvitāḥ
17
17
600
600
600
Verse 129
saha—along with; yajñāḥ—sacrifices; prajāḥ—humankind; sṛiṣhṭvā—created; purā—in beginning; uvācha—said; prajā-patiḥ—Brahma; anena—by this; prasaviṣhyadhvam—increase prosperity; eṣhaḥ—these; vaḥ—your; astu—shall be; iṣhṭa-kāma-dhuk—bestower of all wishes
10
सहयज्ञाः प्रजाः सृष्ट्वा पुरोवाच प्रजापतिः। अनेन प्रसविष्यध्वमेष वोऽस्त्विष्टकामधुक्।।3.10।।
saha-yajñāḥ prajāḥ sṛiṣhṭvā purovācha prajāpatiḥ anena prasaviṣhyadhvam eṣha vo ’stviṣhṭa-kāma-dhuk
3
3
129
129
129
Verse 669
yataḥ—from whom; pravṛittiḥ—have come into being; bhūtānām—of all living entities; yena—by whom; sarvam—all; idam—this; tatam—pervaded; sva-karmaṇā—by one’s natural occupation; tam—him; abhyarchya—by worshipping; siddhim—perfection; vindati—attains; mānavaḥ—a person
46
यतः प्रवृत्तिर्भूतानां येन सर्वमिदं ततम्।स्वकर्मणा तमभ्यर्च्य सिद्धिं विन्दति मानवः।।18.46।।
yataḥ pravṛittir bhūtānāṁ yena sarvam idaṁ tatam sva-karmaṇā tam abhyarchya siddhiṁ vindati mānavaḥ
18
18
669
669
669