Datasets:

sentence
stringlengths
14
511
unsandhied
stringlengths
5
210
2-MA yasya_P_GMaS_1 anakṣā_A_NFeS_2 duhitā_N_NFeS_3 āsa_V_SPaIn,_4 kaḥ_P_NMaS_5 tām_P_AFeS_6 vidvāṁ_V_NMaSPaPt_7 abhi_I__8 manyāte_V_SPr_9 andhām_A_AFeS._10
nm-3 ad-9 ns-2 co-2 ns-9 ob-7 ac-5 ad-9 ro-0 xc-7
2-MA pra_I__1 asmat_P_BP_2 enaḥ_N_ANeS_3 vahantu_V_PPrIm._4
ad-4 ob-4 ob-4 ro-0
2-MA tyam_P_AMaS_1 cit_T__2 aśvam_N_AMaS_3 na_T__4 vājinam_A_AMaS,_5 areṇavaḥ_N_NMaP_6 yam_P_AMaS_7 atnata_V_PPaIn_8 dṛḍham_A_AMaS_9 granthim_N_AMaS_10 na_T__11 vi_I__12 syatam_V_ZPrIm,_13 atrim_N_AMaS_14 yaviṣṭham_A_AMaS_15 ā_I__16 rajaḥ_N_ANeS._17 ṛdhnoti_V_SPrIn_18 etam_P_AMaS_19 eva_T__20 etābhiḥ_P_IFeP_21 ekaviṃśatyā_M_IFeS_22 ekaviṃśatyā_M_IFeS._23 vedim_N_AFeS_24 prokṣati_V_SPrIn._25
ob-13 di-1 ob-13 ca-3 am-3 ns-8 de-1 ac-13 am-10 ob-13 ca-10 ad-13 ro-0 ob-13 am-14 ca-17 or-13 se-13 ob-18 di-19 de-22 ob-18 co-22 ob-25 se-13
4-PL sa_P_NMaS_1 yat_SCONJ__2 agneḥ_N_BMaS_3 agniṣṭhām_N_AFeS_4 hvalayet_V_SPrOp_5 hvalet_V_SPrOp_6 ha_T__7 yajñāt_N_BMaS_8 yajamānaḥ_V_NMaSPrPt._9 stotṝn_A_AMaP_10 indrasya_N_GMaS_11 rāyasi_V_SPrIn._12
di-5 ma-5 ob-5 ob-5 ad-6 ro-0 di-6 ob-6 ad-6 ob-12 nm-10 se-6
4-PL tat_P_NNeS_1 apaḥ_N_AFeP_2 asṛjata_V_SPaIn._3 annavān_A_NMaS_4 anna_N_Ne_5 ādaḥ_A_NMaS_6 bhavati_V_SPrIn,_7 yaḥ_P_NMaS_8 etāni_P_ANeP_9 evam_R__10 vidvān_V_NMaSPaPt_11 udgītha_N_Ma_12 akṣarāṇi_N_ANeP_13 upāste_V_SPrIn._14 udgīthaḥ_N_NMaS_15 iti_T_._16 prāṇaḥ_N_NMaS_17 vai_T__18 vāyuḥ_N_NMaS._19 yaḥ_P_NMaS_20 tat_P_ANeS_21 veda_V_SPaIn_22 yat_P_ANeS_23 saḥ_P_NMaS_24 veda_V_SPaIn_25 saḥ_P_NMaS_26 mayā_P_IS_27 etat_P_ANeS_28 uktaḥ_V_NMaSPaPt_29 iti_T__30
ns-3 ob-3 ro-0 xc-7 ob-6 co-4 se-3 ns-14 ob-11 ad-11 ac-8 nm-13 ob-14 cs-7 cc-14 ma-15 se-3 di-17 ns-17 ns-22 ob-22 ac-26 ob-25 ns-25 ac-21 ns-29 ob-29 ob-29 se-1 ma-29
5-SU caturgṛhītam_N_ANeS_1 ājyam_N_ANeS_2 gṛhītvā_V_,_3 pañcāvattam_A_ANeS_4 tu_T__5 bhṛgūṇām_N_GMaP,_6 agnaye_N_DMaS_7 svāhā_INTJ__8 iti_T_,_9 uttaratas_R_,_10 somāya_N_DMaS_11 svāhā_INTJ__12 iti_T_,_13 dakṣiṇatas_R__14 prākśas_R__15 juhuyāt_V_SPrOp._16
ac-2 ob-3 or-10 co-3 di-4 or-4 or-10 fl-7 ma-8 ro-0 or-16 fl-11 ma-12 ad-16 co-14 co-10
2-MA sa_P_NMaS_1 veda_V_SPaIn_2 suṣṭutīnām_N_GFeP_3 tasmāt_R__4 vārtraghnau_A_NMaZ_5 eva_T__6 kartavyau_V_NMaZ._7
ns-2 ro-0 ob-2 ad-7 xc-7 di-5 se-2
5-SU yadi_SCONJ__1 dvi_M__2 ahaḥ_N_NMaS_3 paśuḥ_N_NMaS,_4 audumbarībhiḥ_A_IFeP_5 śākhābhiḥ_N_IFeP_6 channām_V_AFeSPaPt_7 uttaravedim_N_AFeS_8 kalpayet_V_SPrOp._9 __SCONJ__10 adhvaryuḥ_N_NMaS_11 prastaram_N_AMaS_12 harati_V_SPrIn,_13 yajñasya_N_GMaS_14 śāntaye_N_DFeS_15 a_T__16 pratrāsāya_N_DMaS._17
ma-3 nu-3 ad-9 ns-3 am-6 ob-7 ac-8 ob-9 ro-0 ma-13 ns-13 ob-13 cs-15 nm-15 se-9 ad-17 co-15
4-PL nāmnaḥ_N_BNeS_1 bhūyaḥ_A_NNeS_2 asti_V_SPrIn_3 iti_T_._4
ob-2 ns-3 ro-0 ma-3
2-MA sthūṇā_N_NFeS_1 iva_T__2 janāṁ_N_AMaP_3 upamit_N_NFeS_4 yayantha_V_SPaIn._5 mātre_N_DFeS,_6 prathamam_R__7 ākhyāya_V_._8
ad-5 ca-1 ob-5 ac-1 ro-0 io-8 ad-8 se-5
2-MA yena_P_INeS_1 yatibhyaḥ_N_DMaP_2 bhṛgave_N_DMaS_3 dhane_N_LNeS_4 hite_V_LNeSPaPt,_5 yena_P_INeS_6 praskaṇvam_N_AMaS_7 āvitha_V_SPaIn._8 yena_P_INeS_9 samudram_N_AMaS_10 asṛjaḥ_V_SPaIn_11 mahīḥ_A_AFeP_12 apaḥ_N_AFeP,_13 tat_P_NNeS_14 indra_N_VMaS_15 te_P_GS_16 śavaḥ_N_NNeS._17 atha_R__18 te_P_ANeZ_19 pavitre_N_ANeZ_20 prastare_N_LMaS_21 apisṛjati_V_SPrIn._22
ac-14 or-1 co-2 ns-5 ad-1 ob-8 ob-8 co-1 ob-11 ob-11 co-1 am-13 ob-11 ns-17 vo-17 nm-17 ro-0 ad-22 de-20 ob-22 ob-22 se-17
2-MA yat_P_NNeS_1 bāhyam_A_NNeS,_2 tat_P_NNeS_3 antaram_A_NNeS._4 stutaḥ_N_NFeP_5 ca_C__6 yāḥ_P_NFeP_7 tvā_P_AS_8 vardhanti_V_PPrIn_9 mahe_A_DNeS_10 rādhase_N_DNeS_11 nṛmṇāya_N_DNeS_12 indra_N_VMaS_13 kāriṇam_A_AMaS_14 vṛdhantaḥ_V_NMaPPaPt,_15 giraḥ_N_NFeP_16 ca_C__17 yāḥ_P_NFeP_18 te_P_GS_19 girvāhaḥ_A_VMaS,_20 ukthā_N_NNeP_21 ca_C__22 tubhyam_P_DS_23 tāni_P_NNeP_24 satrā_R__25 dadhire_V_PPaIn_26 śavāṃsi_N_ANeP._27 saṃvatsarāt_N_BMaS_28 eva_T__29 ātmānam_N_AMaS_30 punīte_V_SPrIn._31
ns-2 ac-3 ns-4 ro-0 ns-9 cc-9 de-5 ob-9 ac-24 am-11 ob-9 co-11 vo-23 ob-15 ac-5 ns-26 cc-26 de-16 nm-16 vo-23 co-16 cc-21 se-4 ns-23 ad-26 co-9 ob-26 ob-31 di-28 ob-31 se-4
5-SU sā_P_NFeS_1 a_T__2 dyūtā_V_NFeSPaPt_3 ha_T__4 bhavati_V_SPrIn._5 yajñiyaḥ_A_NMaS_6 __C__7 sarveṣām_P_GMaP_8
ns-5 ad-3 xc-5 di-5 ro-0 ns-8 cc-8 se-5
4-PL na_T__1 pāpīyān_A_NMaS_2 bhavati_V_SPrIn._3 tāḥ_P_NFeP_4 naḥ_P_AP_5 ūrje_N_DFeS_6 dadhātana_V_PPrIm_7 mahe_A_DMaS_8 raṇāya_N_DMaS_9 cakṣase_V_._10
ad-3 xc-3 ro-0 ad-7 ob-7 ad-7 se-3 am-9 ob-10 co-6
5-SU aparam_P_ANeS_1 caturgṛhītam_N_ANeS_2 gṛhītvā_V_,_3 yūpa_N_Ma_4 āhutim_N_AFeS_5 juhoti_V_SPrIn._6 uru_A_ANeS_7 viṣṇo_N_VMaS_8 vikramasva_V_SPrIm._9 uru_A_ANeS_10 kṣayāya_N_DMaS_11 naḥ_P_DP_12 kṛdhi_V_SPaIm._13
de-2 ob-3 ad-6 nm-5 ob-6 ro-0 or-6 fl-7 fl-8 fl-9 fl-10 fl-11 fl-12
4-PL manasaspatinā_N_IMaS_1 te_P_GS_2 hutasya_V_GMaSPaPt_3 aśnāmi_V_SPrIn_4 iṣe_N_DFeS_5 prāṇāya_N_DMaS_6 iti_T_._7 me_P_GS_8 rāyaḥ_N_NMaP._9
ob-3 ob-4 ac-2 ro-0 ad-4 co-5 ma-4 se-4 ns-8
5-SU atha_R__1 paśu_N_Ma_2 kalpaḥ_N_NMaS._3 saḥ_P_NMaS_4 samidh_N_Fe_5 pāṇiḥ_N_NMaS_6 punar_R__7 eyāya_V_SPaIn_8
ad-3 nm-3 ro-0 ns-8 nm-6 ac-4 ad-8 se-3
3-PO ṛṣayaḥ_N_NMaP_1 vai_T__2 sarasvatyām_N_LFeS_3 satram_N_ANeS_4 āsata_V_PPaIn._5 tat_P_ANeS_6 devānām_N_GMaP_7 avaḥ_N_ANeS_8 adyā_R__9 vṛṇīmahe_V_PPrIn._10 su_R__11 rakṣite_V_ANeZPaPt_12 barhiṣī_N_ANeZ_13 nidhāya_V__14 plakṣa_N_Ma_15 śākhām_N_AFeS_16 ca_C_,_17 prajānantaḥ_V_NMaPPrPt_18 pratigṛhṇanti_V_PPrIn_19 iti_T_,_20 upākṛtya_V_,_21 pañca_M_AMaP_22 juhoti_V_SPrIn._23 tvam_P_NS_24 vātaiḥ_N_IMaP_25 aruṇaiḥ_A_IMaP_26 yāsi_V_SPrIn_27 śaṅgayaḥ_A_NMaS._28
ns-5 di-5 ob-5 ob-5 ro-0 de-8 nm-8 ob-10 ad-10 se-5 ad-12 ac-13 ob-14 ad-23 nm-16 co-13 cc-16 or-21 fl-18 ma-19 co-14 ob-23 se-5 ns-27 ob-27 am-25 se-13 ad-27
5-SU prājāpatyam_A_NNeS_1 vai_T__2 chandaḥ_N_NNeS_3 aticchandāḥ_N_NFeS._4 takṣan_V_PPr_5 dhenum_N_AFeS_6 sabardughām_A_AFeS._7 etat_P_ANeS_8 rūpam_N_ANeS_9 kṛtvā_V_,_10 devāḥ_N_NMaP_11 amṛtāḥ_A_NMaP_12 abhavan_V_PPaIn._13 apahataḥ_V_NMaSPaPt_14 araruḥ_N_NMaS_15 pṛthivyai_N_DFeS_16 deva_N_Ma_17 yajanyai_A_DFeS._18 iti_T__19 ādatte_V_SPrIn._20
ro-0 di-1 nm-4 ns-1 se-1 ob-5 am-6 de-9 ob-10 ad-13 ns-13 xc-13 se-1 or-20 fl-14 fl-15 fl-16 fl-17 ma-18 se-6
3-PO tasya_P_GMaS_1 deva_N_Ma_2 janāḥ_N_NMaP_3 pariṣkandāḥ_N_NMaP_4 āsan_V_PPaIn,_5 saṃkalpāḥ_N_NMaP_6 prahāyyāḥ_N_NMaP,_7 viśvāni_A_NNeP_8 bhūtāni_N_NNeP_9 upasadaḥ_N_NFeP._10 atha_R__11 u_T__12 sapatnīm_N_AFeS_13 sāsahai_V_SPa,_14 yathā_T__15 naśyāti_V_SPr_16 okasaḥ_N_BNeS._17
nm-4 nm-3 ns-4 ro-0 co-4 ns-7 co-4 de-9 ns-10 co-4 ad-14 cc-14 ob-14 se-4 ma-16 ad-14 ob-16
4-PL eṣa_P_NMaS_1 eva_T__2 samṛddhiḥ_N_NFeS,_3 yat_P_NNeS_4 anujñā_N_NFeS._5 sa_P_NMaS_6 pañcahotrā_N_IMaS_7 atapyata_V_SPaIn._8 triṣṭubhau_N_AFeZ_9 vīrya_N_Ne_10 kāmaḥ_N_NMaS_11 kurvīta_V_SPrOp._12
ro-0 di-1 ns-1 ac-1 ns-4 ns-8 ob-8 se-1 ob-12 ob-11 ad-12 se-1
2-MA vardhamānaḥ_V_NMaSPrPt_1 mahāṁ_A_NMaS_2 ā_I__3 ca_C__4 puṣkare_N_LNeS_5 divaḥ_N_GMaS_6 mātrayā_N_IFeS_7 varimṇā_N_IMaS_8 prathasva_V_SPrIm._9
ad-9 xc-1 ca-5 cc-3 ob-9 nm-7 ob-9 ob-9 ro-0
2-MA gātha_N_Ma_1 śravasam_N_AMaS_2 satpatim_N_AMaS_3 śravaskāmam_A_AMaS_4 puru_A__5 tmānam_N_AMaS_6 kaṇvāsaḥ_N_VMaP_7 gāta_V_PPaIm_8 vājinam_A_AMaS,_9 yaḥ_P_NMaS_10 ṛte_R__11 gāḥ_N_AMaP_12 padebhyaḥ_N_BNeP_13 dāt_V_SPa_14 sakhā_N_NMaS_15 nṛbhyaḥ_N_DMaP_16 śacīvān_A_NMaS,_17 ye_P_NMaP_18 asmin_P_LMaS_19 kāmam_N_AMaS_20 aśriyan_V_PPaIn._21
nm-2 ac-3 ob-8 ac-3 am-6 ac-3 vo-8 ro-0 ap-3 ns-14 ob-14 ob-14 nm-11 ac-3 ac-10 io-14 am-15 ns-21 ob-21 ob-21 co-14
1-RV devāḥ_N_NMaP_1 cit_T__2 te_P_GS_3 asurya_A_VMaS_4 pracetasaḥ_A_GMaS_5 bṛhaspate_N_VMaS_6 yajñiyam_A_AMaS_7 bhāgam_N_AMaS_8 ānaśuḥ_V_PPaIn._9
ns-9 di-1 ob-9 am-6 ac-1 vo-9 am-8 ob-9 ro-0
4-PL vāc_N_NFeS_1 me_P_GS_2 eṣā_P_NFeS_3 jani_V_SPaIn_4 iti_T_._5 eva_T__6 tat_P_ANeS_7 vidyāt_V_SPrOp._8 amṛtam_A_ANeS_9 anusaṃcarati_V_SPrIn._10 snāpya_V__11 kumāram_N_AMaS_12 kariṣyataḥ_V_GMaSFuPt_13 upaviṣṭasya_V_GMaSPaPt_14 śucinā_A_INeS_15 ācchādya_V__16 mātā_N_NFeS_17 prayacchet_V_SPrOp_18 udak_A__19 śirasam_N_AMaS._20
ns-4 nm-1 ac-1 cc-8 ma-4 fi-5 ob-8 ro-0 ob-10 se-8 ad-14 ob-11 io-18 co-13 ob-16 ad-18 ns-18 se-8 am-20 ob-18
2-MA bandham_N_AMaS_1 iva_T__2 avakrāmī_A_NMaS_3 gaccha_V_SPrIm_4 kṛtye_N_VFeS_5 kṛtyā_N_Fe_6 kṛtam_A_AMaS_7 punar_R_._8 udāyate_V_DMaSPrPt_9 namaḥ_N_NNeS._10 traiṣṭubhaḥ_A_NMaS_11 praugaḥ_N_NMaS._12
ob-3 ca-3 ad-4 ro-0 vo-4 ob-7 ob-4 ad-4 se-4 ns-9 se-1 ns-11
4-PL atha_R__1 adhividyam_A_NNeS._2
ro-0 ns-1
4-PL etat_P_NNeS_1 amṛtam_A_NNeS_2 abhayam_A_NNeS._3 abhi_I__4 tvā_P_AS_5 varcasā_N_INeS_6 asican_V_PPaIn_7 āpaḥ_N_NFeP_8 divyāḥ_A_NFeP_9 payasvatīḥ_A_NFeP._10
ns-2 ro-0 co-2 ad-7 ob-7 ob-7 se-2 ns-7 am-8 co-9
3-PO mayaḥ_N_NNeS_1 mahyam_P_DS_2 astu_V_SPrIm_3 pratigrahītre_A_DMaS._4 iti_T__5 āha_V_SPaIn._6 tat_P_NNeS_7 sām_N_NNeS._8 puruṣaḥ_N_NMaS_9 eva_T__10 puruṣam_N_AMaS_11 ākrandayantam_V_AMaSPrPt_12 jaghāsa_V_SPaIn._13
cc-6 fl-1 fl-2 fl-3 ma-4 ro-0 ns-8 se-6 ns-13 di-9 ob-13 ac-11 se-2
5-SU ānaya_V_SPrIm_1 etam_P_AMaS._2 iti_T__3 ādi_N_Ma_4 āñjana_N_Ne_5 antam_N_NNeS._6 preddhaḥ_V_NMaSPaPt_7 agne_N_VMaS,_8 imā_P_NNeP_9 u_T__10 agne_N_VMaS._11 iti_T__12 ete_P_NFeZ._13
cc-4 fl-1 ma-2 co-6 nm-6 ro-0 cc-13 fl-7 pa-7 fl-9 fl-10 ma-11 se-6
4-PL tat_P_ANeS_1 iṣṭi_N_Fe_2 paśubandhān_N_AMaP_3 āpnoti_V_SPrIn._4
ad-4 co-3 ob-4 ro-0
4-PL brahma_N_ANeS_1 eva_T__2 upāpnoti_V_SPrIn._3 tasmāt_R__4 saptadaśaḥ_A_NMaS_5 stomaḥ_N_NMaS_6 na_T__7 nirhṛtyaḥ_V_NMaS._8 adhare_A_NMaP_9 te_P_GS_10 sapatnāḥ_N_NMaP,_11 ye_P_NMaP_12 ke_P_NMaP_13 ca_C__14 rājan_N_VMaS_15 pratiśatravaḥ_N_NMaP_16 te_P_GS._17
ob-3 di-1 ro-0 ad-8 am-6 ns-8 ad-8 se-3 se-5 nm-11 ns-9 de-13 ns-16 cc-13 vo-16 ac-11 nm-16
1-RV prothat_V_SPr_1 aśvaḥ_N_NMaS_2 na_T__3 yavase_N_LNeS_4 aviṣyan_V_NMaSPrPt,_5 yadā_SCONJ__6 mahaḥ_A_BNeS_7 saṃvaraṇāt_N_BNeS_8 vi_I__9 asthāt_V_SPaIn._10
ro-0 ad-1 ma-2 or-2 ac-2 ma-10 am-8 ob-10 ad-10 ad-1
5-SU evam_R__1 uttaratas_R__2 tris_R_._3 abhi_I__4 tvā_P_AS_5 naktīḥ_N_NFeP_6 uṣasaḥ_N_NFeP_7 vavāśire_V_PPaIn_8 agne_N_VMaS_9 vatsam_N_AMaS_10 na_T__11 svasareṣu_N_LNeP_12 dhenavaḥ_N_NFeP._13 uttame_A_LMaS_14 nāke_N_LMaS_15 adhi_I__16 tiṣṭha_V_SPrIm_17 ā_I__18 ihi_V_SPrIm,_19 putrān_N_AMaP_20 bhrātṝn_N_AMaP_21 bahulān_A_AMaP_22 paśyamānaḥ_V_NMaSPrPt._23
ro-0 or-1 or-1 ad-8 ob-8 ns-8 co-6 se-1 vo-8 or-13 ma-13 or-13 ad-8 am-15 ob-17 ad-17 se-1 ad-19 di-17 ob-23 co-20 am-20 ad-17
5-SU vaiṣṇavīm_A_AFeS_1 ṛcam_N_AFeS_2 anūcya_V__3 acchetyaḥ_V_NMaS._4 tūṣṇīm_R__5 eva_T__6 uttarām_A_AFeS_7 madhye_N_LNeS_8 ca_C__9 eva_T__10 aparājitāyām_N_LFeS_11 ca_C__12 eva_T__13 diśi_N_LFeS._14
am-2 ob-3 ad-4 ro-0 or-7 di-5 se-4 or-7 cc-8 fi-9 nm-14 cc-11 fi-12 co-8
4-PL etat_P_NNeS_1 vai_T__2 svargasya_N_GMaS_3 lokasya_N_GMaS_4 dvāram_N_NNeS,_5 yat_P_NNeS_6 candramāḥ_N_NMaS._7 anyā_P_NFeS_8 vām_P_GZ_9 anyām_P_AFeS_10 api_T__11 eti_V_SPrIn_12 śubhre_A_VFeZ._13 tat_P_NNeS_14 ādityam_N_AMaS_15 abhitas_R__16 aśrayat_V_SPaIn._17
ns-5 di-5 nm-5 fl-3 ro-0 ns-7 ac-1 ns-12 nm-8 ob-12 ad-12 se-5 vo-12 ns-17 ob-17 ca-15 se-5
4-PL yaḥ_P_NMaS_1 pṛthivīm_N_AFeS_2 prāviśat_V_SPaIn,_3 sa_P_NMaS_4 khadiraḥ_N_NMaS_5 abhavat_V_SPaIn._6 juhvataḥ_V_GMaSPrPt_7 eva_T__8 asya_P_GMaS_9 dvis_R__10 hutam_V_NNeSPaPt_11 bhavati_V_SPrIn,_12 yaḥ_P_NMaS_13 evam_R__14 veda_V_SPaIn._15
ns-3 ob-3 ac-4 ns-6 xc-6 ro-0 ac-9 di-7 ob-11 ad-11 se-6 au-11 ns-15 ad-15 ac-9
4-PL gāyatreṇa_N_INeS_1 tvā_P_AS_2 chandasā_N_INeS_3 karomi_V_SPrIn_4 iti_T_._5 āha_V_SPaIn._6 ajaḥ_A_NMaS_7 nityaḥ_A_NMaS_8 śāśvataḥ_A_NMaS_9 ayam_P_NMaS_10 purāṇaḥ_A_NMaS_11 na_T__12 hanyate_V_SPrIn_13 hanyamāne_V_LNeSPrPt_14 śarīre_N_LNeS._15
cc-6 fl-1 fl-2 fl-3 ma-4 ro-0 ns-13 co-7 co-7 de-7 co-7 ad-13 se-6 ad-13 ns-14
5-SU sarvam_P_NNeS_1 vā_C__2 śruteḥ_N_BFeS._3 sa_P_NMaS_4 paramam_A_AMaS_5 lokam_N_AMaS_6 ajayat_V_SPaIn._7
ns-3 cc-3 ro-0 ns-7 am-6 ob-7 se-3
2-MA tam_P_AMaS_1 prati_I__2 asyāmi_V_SPrIn_3 mṛtyave_N_DMaS._4 iyam_P_NFeS_5 vai_T__6 manoḥ_N_GMaS_7 aśvā_N_NFeS_8 bhūri_A__9 putrā_N_NFeS._10
ob-3 ad-3 ro-0 io-3 ns-8 di-8 nm-8 se-3 de-10 ac-8
2-MA devebhyaḥ_N_DMaP_1 kam_T__2 avṛṇīta_V_SPaIn_3 mṛtyum_N_AMaS._4 prajāyai_N_DFeS_5 kam_T__6 amṛtam_N_ANeS_7 na_T__8 avṛṇīta_V_SPaIn._9 yāḥ_P_NFeP_10 prajāpateḥ_N_GMaS_11 āpriyaḥ_N_NFeP,_12 tāḥ_P_NFeP_13 āpriyaḥ_N_NFeP._14
ob-3 di-1 ro-0 ob-3 ob-9 di-5 ob-9 ad-9 co-3 ns-12 nm-12 ac-13 ns-14 se-3
2-MA indram_N_AMaS_1 tam_P_AMaS_2 śumbha_V_SPrIm_3 puruhanman_N_VMaS_4 avase_N_DNeS,_5 yasya_P_GMaS_6 dvitā_R__7 vidhartari_N_LMaS_8 varṣmaṇaḥ_N_BNeS_9 eva_T__10 tat_P_ANeS_11 varṣma_N_ANeS_12 abhisaṃkrāmanti_V_PPrIn._13
ob-3 de-1 ro-0 vo-3 ad-3 ns-8 ad-8 ac-1 ob-13 di-9 ad-13 ob-13 se-3
4-PL āhutim_N_AFeS_1 vā_C__2 āhavanīye_N_LMaS_3 juhuyāt_V_SPrOp._4 agnaye_N_DMaS_5 pathikṛte_A_DMaS_6 svāhā_INTJ__7 iti_T_._8 ekam_M_NNeS_9 etat_P_NNeS_10 akṣaram_N_NNeS_11
ob-4 cc-4 ob-4 ro-0 or-4 fl-5 ns-5 ma-5 se-4 de-11 ns-9
4-PL svaraḥ_N_NMaS_1 iti_T__2 ha_T__3 uvāca_V_SPaIn_4
cc-4 ma-1 di-4 ro-0
5-SU yat_P_NNeS_1 yat_P_NNeS_2 mīmāṃsyam_V_NNeS_3 syāt_V_SPrOp,_4 tat_P_ANeS_5 tat_P_ANeS_6 adbhiḥ_N_IFeP_7 saṃspṛśet_V_SPrOp._8 kāmaḥ_N_NMaS_9 pratigrahītā_A_NMaS._10 anye_P_NMaP_11 jāyām_N_AFeS_12 pari_I__13 mṛśanti_V_PPrIn_14 asya_P_GMaS,_15 yasya_P_GMaS_16 agṛdhat_V_SPaIn_17 vedane_N_LNeS_18 vājī_A_NMaS_19 akṣaḥ_N_NMaS._20 atha_R__21 u_T__22 saṃbharati_V_SPrIn_23 eva_T__24 enat_P_ANeS._25
ns-3 co-1 ac-5 au-3 ob-8 co-5 ob-8 ro-0 ns-10 se-8 ns-14 ob-14 ad-14 se-8 nm-12 nm-18 ac-15 ob-17 am-20 ns-17 ad-23 fi-21 se-4 di-23 ob-23
3-PO tasyai_P_DFeS_1 tat_P_ANeS_2 juhoti_V_SPrIn._3 taiḥ_P_IMaP_4 svargam_N_AMaS_5 lokam_N_AMaS_6 āyan_V_PPaIn._7
io-3 ad-3 ro-0 ob-7 ob-7 fl-5 se-3
5-SU snātām_V_AFeSPaPt_1 ahatena_A_INeS_2 ācchādya_V__3 hutvā_V__4 patiḥ_N_NMaS_5 pṛṣṭhatas_R__6 tiṣṭhan_V_NMaSPrPt_7
ob-3 ob-3 ad-7 co-3 ns-7 ad-7 ro-0
4-PL uttarāṇi_A_ANeP_1 ha_T__2 vai_T__3 somaḥ_N_NMaS_4 yajate_V_SPrIn_5 somam_N_AMaS_6 anu_I__7 daivatam_N_ANeS._8 varṣmaṇā_N_INeS_9 eva_T__10 enam_P_AMaS_11 saṃmimate_V_PPrIn._12
ob-5 di-5 fi-2 ns-5 ro-0 ob-5 ca-6 nm-6 ob-12 di-9 ob-12 se-5
6-PV saḥ_P_NMaS_1 tu_T__2 tām_P_AFeS_3 pratijagrāha_V_SPaIn_4 mayaḥ_A_NMaS_5 satkṛtya_V__6 satkṛtaḥ_V_NMaSPaPt._7
de-5 di-4 ob-4 ro-0 ns-4 ac-5 ad-4
4-PL atha_R__1 ha_T__2 viśvāmitraḥ_N_NMaS_3 putrān_N_AMaP_4 āmantrayāmāsa_V_SPaIn._5 madhuchandāḥ_N_VMaS_6 śṛṇotana_V_PPrIm_7 ṛṣabhaḥ_N_NMaS_8 reṇuḥ_N_NMaS_9 aṣṭakaḥ_N_NMaS,_10 ye_P_NMaP_11 ke_P_NMaP_12 ca_C__13 bhrātaraḥ_N_NMaP_14 sthana_V_PPrIn_15 asmai_P_DMaS_16 jyaiṣṭhyāya_N_DNeS_17 kalpadhvam_V_PPrIm_18 iti_T_._19 aṣṭa_M__20 akṣarā_N_NFeS_21 gāyatrī_N_NFeS._22
ad-5 di-5 ns-5 io-5 ro-0 vo-7 cc-5 co-6 co-8 co-8 de-14 de-11 cc-12 co-8 co-14 io-18 ad-18 cc-7 ma-18 nu-21 se-5 ns-21
2-MA iti_T__1 tvā_P_IS_2 devāḥ_N_NMaP_3 ime_P_NMaP_4 āhuḥ_V_PPaIn_5 aiḍa_N_VMaS._6 yathā_T__7 īm_R__8 etat_P_NNeS_9 bhavasi_V_SPrIn_10 mṛtyu_N_Ma_11 bandhuḥ_N_NMaS,_12
ad-5 io-5 ns-5 de-3 ro-0 vo-5 ma-9 ad-9 ad-12 co-12 nm-12 cc-5
2-MA somam_N_AMaS_1 duhanti_V_PPrIn_2 adribhiḥ_N_IMaP._3 saḥ_P_NMaS_4 ha_T__5 aparāṇi_P_ANeP_6 dvātriṃśatam_M_AFeS_7 varṣāṇi_N_ANeP_8 uvāsa_V_SPaIn_9 yat_P_NNeS_10 lohitam_A_NNeS,_11 tat_P_NNeS_12 vāruṇam_A_NNeS._13
ob-2 ro-0 ob-2 ns-9 di-9 am-8 nu-8 ob-9 se-2 ns-11 ac-12 ns-13 se-2
6-PV bhīma_N_Ma_1 arjunau_N_AMaZ_2 ubhau_P_AMaZ_3 netre_N_ANeZ,_4 manaḥ_N_ANeS_5 manye_V_SPrIn_6 janārdanam_N_AMaS,_7 sapta_M_ANeS_8 juhoti_V_SPrIn._9 samānam_A_NNeS_10 anyat_P_NNeS._11
co-2 ro-0 de-2 or-2 xc-6 co-2 ob-6 ob-9 se-2 se-2 ns-10
1-RV pra_I__1 somāsaḥ_N_NMaP_2 vipaścitaḥ_A_NMaP_3 apām_N_GFeP_4 na_T__5 yanti_V_PPrIn_6 ūrmayaḥ_N_NMaP_7 vanāni_N_ANeP_8 mahiṣāḥ_N_NMaP_9 iva_T_._10
ad-6 ns-6 am-2 nm-7 ca-7 ro-0 ob-6 or-9 ad-6 ma-9
2-MA viśva_A__1 bhrāj_N_NMaS_2 bhrājaḥ_A_NMaS_3 mahi_A_ANeS_4 sūryaḥ_N_NMaS_5 dṛśe_V__6 uru_A_ANeS_7 paprathe_V_SPaIn_8 sahaḥ_N_ANeS_9 ojaḥ_N_ANeS_10 acyutam_A_ANeS._11 yat_SCONJ__12 trayastriṃśat_M_Fe_13 akṣarā_N_NFeS,_14 tena_R__15 anuṣṭubh_N_NFeS._16
ad-2 ac-5 am-5 ad-3 ns-8 ad-8 ad-6 ro-0 ob-8 co-9 am-10 ma-14 nu-14 ad-16 ad-16 se-8
5-SU samidh_N_Fe_1 hārī_A_NMaS_2 uda_N_Ne_3 kumbha_N_Ma_4 puṣpa_N_Ne_5 anna_N_Ne_6 hastaḥ_N_NMaS_7 na_T__8 abhivādayet_V_SPrOp,_9 yat_P_NNeS_10 ca_C__11 anyat_P_NNeS_12 api_T__13 evaṃyuktam_R_._14
ob-2 ad-9 nm-4 co-6 co-6 nm-7 co-2 ad-9 ro-0 de-12 cc-12 ns-14 di-12 di-9
2-MA su_R__1 peśasam_N_AMaS_2 vājam_N_AMaS_3 ā_I__4 bhara_V_SPrIm_5 naḥ_P_DP._6 śamayati_V_SPrIn_7 eva_T__8 enat_P_ANeS_9 tat_P_ANeS._10 yat_P_NNeS_11 etat_P_NNeS_12 hṛdayam_N_NNeS_13 manaḥ_N_NNeS_14 ca_C__15 etat_P_NNeS._16
am-2 ac-3 ob-5 ad-5 ro-0 io-5 se-5 di-7 ob-7 ad-7 ns-13 de-13 se-5 co-13 cc-14 de-14
5-SU śamyāḥ_N_NFeP_1 paridhi_N_Ma_2 arthe_N_LMaS_3 vivāha_N_Ma_4 upanayana_N_Ne_5 samāvartana_N_Ne_6 sīmanta_N_Ma_7 caula_N_Ne_8 godāna_N_Ne_9 prāyacitteṣu_N_LNeP_10 attāraḥ_N_NMaP_11 santu_V_PPrIm_12 akṣitāḥ_A_NMaP._13
ns-3 nm-3 ro-0 co-10 co-10 co-10 co-10 co-10 co-10 ob-3 ns-13 co-13 se-3
6-PV yaḥ_P_NMaS_1 anveti_V_SPrIn_2 saṃkhyām_N_AFeS_3 nikṛtau_N_LFeS_4 vidhi_N_Ma_5 jñaḥ_A_NMaS_6 ceṣṭāsu_N_LFeP_7 a_T__8 khinnaḥ_V_NMaSPaPt_9 kitavaḥ_N_NMaS_10 akṣa_N_Ma_11 jāsu_A_LFeP_12 mahā_A__13 matiḥ_N_NMaS_14 yaḥ_P_NMaS_15 ca_C__16 jānāti_V_SPrIn_17 dyūtam_N_ANeS_18 saḥ_P_NMaS_19 vai_T__20 sarvam_P_ANeS_21 sahate_V_SPrIn_22 prakriyāsu_N_LFeP_23 avatām_V_ZPrIm_24 dyāvāpṛthivī_N_NFeZ_25 havam_N_AMaS_26 me_P_GS._27
de-10 ac-19 ob-2 ob-2 ob-6 ad-2 ob-9 ad-9 co-6 ns-2 ob-12 ac-7 am-14 ad-17 ns-17 cc-17 co-2 ob-17 ns-22 di-22 ob-22 ro-0 ob-22 se-22 ns-24 ob-24 nm-26
5-SU svāhā_INTJ__1 ūṣmaṇaḥ_N_GMaS_2 avyathiṣyai_N_DFeS._3 iti_T__4 udyantam_V_AMaSPrPt_5 ūṣmāṇam_N_AMaS_6 anumantrayate_V_SPrIn._7 syonāt_N_BNeS_8 ā_I__9 vaḥ_P_AP_10 pratibudhyamānāḥ_V_NMaPPrPt_11 su_R__12 vīryasya_N_GNeS_13 patayaḥ_N_NMaP_14 syāma_V_PPrOp._15
cc-7 fl-1 fl-2 ma-3 ac-6 io-7 ro-0 ob-11 ca-10 ob-11 ad-14 ad-13 nm-14 se-7 co-14
2-MA vi_I__1 made_N_LMaS_2 vivakṣase_V_SPrIn._3 rujan_V_NMaSPrPt_4 mṛṇan_V_NMaSPrPt_5 pramṛṇan_V_NMaSPrPt_6 prehi_V_SPrIm_7 śatrūn_N_AMaP._8 bhavati_V_SPrIn_9 eva_T_._10
ad-3 ob-3 ro-0 ad-7 co-4 co-4 se-3 ob-7 se-3 di-9
3-PO yām_P_AFeS_1 eva_T__2 saḥ_P_NMaS_3 ṛddhim_N_AFeS_4 ārdhnot_V_SPaIn,_5 tām_P_AFeS_6 ṛdhnoti_V_SPrIn._7 apa_I__8 agham_N_ANeS_9 iti_T_._10 apāmārgaiḥ_N_IMaP_11 apamṛjate_V_PPrIn._12
de-4 di-1 ad-5 ob-5 ac-6 ob-7 ro-0 or-12 fl-8 ma-9 ob-12 se-7
2-MA a_T__1 hiṃsantīḥ_V_NFePPrPt_2 upaspṛśaḥ_N_NFeP,_3 vidyāma_V_PPrOp_4 yāsām_P_GFeP_5 bhujaḥ_N_AFeP_6 dhenūnām_N_GFeP_7 na_T__8 vajrivas_A_VMaS._9
ad-2 ro-0 ns-2 ac-3 nm-6 ob-4 ob-4 ca-7 vo-4
5-SU atha_R__1 antarvedi_R__2 udīcīna_A__3 agram_N_ANeS_4 barhiḥ_N_ANeS_5 nidadhāti_V_SPrIn._6 pṛthivyai_N_DFeS_7 varma_N_NNeS_8 asi_V_SPrIn._9 varma_N_NNeS_10 yajamānāya_V_DMaSPrPt_11 bhava_V_SPrIm_12 iti_T_._13
ad-6 ad-6 am-4 ac-5 ob-6 ro-0 or-6 fl-7 fl-8 fl-9 fl-10 fl-11 ma-12
2-MA jyotiṣmantam_A_AMaS_1 tvā_P_AS_2 agne_N_VMaS_3 su_R__4 pratīkam_N_AMaS_5 ajasreṇa_A_IMaS_6 bhānunā_N_IMaS_7 dīdyatam_V_AMaSPrPt_8 śivam_A_AMaS_9 prajābhyaḥ_N_DFeP_10 a_T__11 hiṃsantam_V_AMaSPrPt_12 pṛthivyāḥ_N_GFeS_13 sadhasthāt_N_BNeS_14 agnim_N_AMaS_15 purīṣyam_A_AMaS_16 aṅgirasvat_R__17 khanāmaḥ_V_PPrIn._18
am-2 nm-15 vo-18 am-5 ac-2 am-7 ob-8 co-5 co-5 io-9 ad-12 co-5 nm-14 ob-18 ob-18 am-15 ob-18 ro-0
3-PO atha_R__1 agneḥ_N_GMaS._2 pañca_M_NNeS_3 paśubhyaḥ_N_DMaP._4 viṣṇuḥ_N_NMaS_5 tvā_P_AS_6 anvetu_V_SPrIm._7
or-2 ro-0 se-2 or-3 or-3 fl-5 fl-6
4-PL tat_P_ANeS_1 yat_P_NNeS_2 idam_P_NNeS_3 cakṣuḥ_N_NNeS,_4 saḥ_P_NMaS_5 asau_P_NMaS_6 ādityaḥ_N_NMaS._7 saḥ_P_NMaS_8 adhvaryuḥ_N_NMaS,_9 sā_P_NFeS_10 muktiḥ_N_NFeS,_11 sā_P_NFeS_12 atimuktiḥ_N_NFeS._13
ad-7 ns-4 de-4 ac-5 ns-7 de-7 ro-0 ns-9 co-7 ns-11 co-7 ns-13 co-7
4-PL ūrvam_N_AMaS_1 gavyam_A_AMaS_2 mahi_A_ANeS_3 gṛṇānaḥ_V_NMaSPrPt_4 indra_N_VMaS_5 iti_T_._6 mahadvat_A_NNeS_7 amyakṣi_V_SPaIn_8 sadma_N_NNeS_9 sadane_N_LNeS_10 pṛthivyāḥ_N_GFeS._11
cs-7 fl-1 fl-2 fl-3 fl-4 ma-5 ro-0 se-7 ns-8 ob-8 nm-10
3-PO prajāpatiḥ_N_NMaS_1 eva_T__2 bhūtvā_V_,_3 prajāyate_V_SPrIn._4 chandasām_N_GNeP_5 eva_T__6 asmai_P_DMaS_7 rasena_N_IMaS_8 dadhati_V_PPrIn._9 dvitīyam_R__10 iti_T__11 dhānaṃjayyaḥ_N_NMaS._12
xc-3 di-1 ad-4 ro-0 nm-8 di-5 io-9 ob-9 se-4 or-12 ma-10 se-4
2-MA ā_I__1 te_P_GS_2 cikitre_V_PPaIn_3 uṣasām_N_GFeP_4 iva_T__5 ītayaḥ_N_NFeP_6 aṣṭa_M__7 akṣarā_N_NFeS_8 gāyatrī_N_NFeS,_9
ad-3 nm-6 ro-0 ob-3 ca-4 ns-3 nu-8 se-3 ns-8
2-MA yaḥ_P_NMaS_1 antarikṣeṇa_N_INeS_2 patati_V_SPrIn_3 divam_N_AMaS,_4 yaḥ_P_NMaS_5 ca_C__6 atisarpati_V_SPrIn,_7 bhūmim_N_AFeS_8 yaḥ_P_NMaS_9 manyate_V_SPrIn_10 nātham_N_AMaS,_11 tam_P_AMaS_12 piśācam_N_AMaS_13 pra_I__14 darśaya_V_SPrIm._15
ns-3 ob-3 ac-13 ob-7 ns-7 cc-7 co-3 ob-10 ns-10 co-3 xc-10 de-13 ob-15 ad-15 ro-0
2-MA tasya_P_GMaS_1 idam_P_ANeS_2 varcaḥ_N_ANeS_3 tejaḥ_N_ANeS_4 prāṇam_N_AMaS_5 āyuḥ_N_ANeS_6 nirveṣṭayāmi_V_SPrIn_7 pañcaviṃśaḥ_A_NMaS_8 hi_T__9 stomaḥ_N_NMaS._10
nm-3 de-3 ob-7 co-3 co-3 co-3 ro-0 se-7 di-8 ns-8
5-SU indra_N_VMaS_1 śreṣṭhāni_A_ANeP_2 draviṇāni_N_ANeP_3 dhehi_V_SPrIm._4 syonā_A_NFeS_5 pṛthivi_N_VFeS_6 bhava_V_SPrIm_7 iti_T_._8 avarohati_V_SPrIn._9 saḥ_P_NMaS_10 eva_T__11 agniḥ_N_NMaS_12 salile_N_LNeS_13 saṃniviṣṭaḥ_V_NMaSPaPt._14 yām_P_AFeS_15 devatām_N_AFeS_16 abhiṣṭoṣyan_V_NMaSFuPt_17 syāt_V_SPrOp,_18 tām_P_AFeS_19 devatām_N_AFeS_20 upadhāvet_V_SPrOp._21
cc-9 fl-1 fl-2 fl-3 pa-1 fl-5 fl-6 ma-7 ro-0 ns-12 di-10 se-9 ob-14 ac-12 de-16 ob-17 ac-20 au-17 de-20 ob-21 se-9
2-MA sanema_V_PPaOp_1 tat_P_ANeS_2 susanitā_N_IFeS_3 sanitvabhiḥ_A_IMaP_4 jīvāḥ_A_NMaP_5 jīva_A__6 putrāḥ_N_NMaP_7 anāgasaḥ_A_NMaP._8 yām_P_AFeS_9 eva_T__10 saḥ_P_NMaS_11 ṛddhim_N_AFeS_12 ārdhnot_V_SPaIn,_13 tām_P_AFeS_14 ṛdhnoti_V_SPrIn._15 tasmāt_R__16 parigṛhītāḥ_V_NMaPPaPt_17 grāmyāḥ_A_NMaP_18 paśavaḥ_N_NMaP._19 śatamānam_N_AMaS_20 dadāti_V_SPrIn._21
ro-0 ob-1 ob-1 ob-1 ad-1 de-7 co-5 co-5 de-12 di-9 ad-13 ob-13 ac-14 ob-15 se-1 ad-17 se-1 am-19 ns-17 ob-21 se-2
2-MA su_R__1 upāyanā_N_NFeS_2 asmai_P_DMaS_3 bhava_V_SPrIm_4 su_R__5 upavañcanā_A_NFeS._6 kṛṣṇaḥ_A_NMaS_7 iva_T__8 hi_T__9 pāpmā_N_NMaS._10 udāyate_V_DMaSPrPt_11 namaḥ_N_NNeS._12 traiṣṭubhaḥ_A_NMaS_13 praugaḥ_N_NMaS._14
ad-2 xc-4 ob-4 ro-0 ad-6 co-2 se-4 di-7 di-7 ns-7 se-4 ns-11 se-1 ns-13
4-PL abravīt_V_SPaIn_1 tu_T__2 te_P_DS_3 tasya_P_GNeS_4 āyatanam_N_ANeS_5 pratiṣṭhām_N_AFeS._6 rejate_V_SPrIn_7 agne_N_VMaS_8 pṛthivī_N_NFeS_9 makhebhyaḥ_A_BMaP._10
ro-0 di-1 io-1 nm-5 ob-1 co-5 se-1 vo-7 ns-7 ob-7
6-PV chandāṃsi_N_ANeP_1 daśabhiḥ_M_IFeP_2 jñātvā_V_,_3 sarvān_P_AMaP_4 kāmān_N_AMaP_5 samaśnute_V_SPrIn._6 svar_N_NNeS_7 iti_T__8 eva_T__9 sāmavedasya_N_GMaS_10 rasam_N_AMaS_11 ādatta_V_SPaIn._12
ob-3 ob-3 ad-6 de-5 ob-6 ro-0 or-12 ma-7 fi-8 nm-11 ob-12 se-6
4-PL etāni_P_NNeP_1 vai_T__2 brahmaṇaḥ_N_GNeS_3 āyudhāni_N_NNeP,_4 yat_P_NNeS_5 yajñāyudhāni_N_NNeP._6 ṣaḍaśītiḥ_N_NFeS_7 samānītāḥ_V_NMaPPaPt_8 śeṣāḥ_A_NMaP_9 rājñ_N_VMaS_10 caturdaśa_M_NNeS_11 jarāsaṃdhena_N_IMaS_12 rājānaḥ_N_NMaP_13 āvayoḥ_P_GZ_14 brūṣva_V_SPrIm_15 iti_T_._16 devāvyam_A_AMaS_17 bharata_V_PPrIm_18 ślokam_N_AMaS_19 adrayaḥ_N_VMaP._20
ro-0 di-1 nm-4 ns-1 ns-6 ac-1 nu-13 se-1 am-13 vo-8 co-7 ob-8 ns-8 cc-15 se-1 ma-15 ac-19 se-2 ob-18 vo-18
4-PL vairājau_A_NMaZ_1 bhavataḥ_V_ZPrIn._2
ns-2 ro-0
5-SU brahmacaryam_N_ANeS_1 āgām_V_SPaIn_2 iti_T__3 kumāraḥ_N_NMaS_4 āha_V_SPaIn_5 tris_R__6 kārayamāṇam_V_AMaSPrPt_7 ācāmayati_V_SPrIn_8 ca_C__9 samprokṣati_V_SPrIn_10 ca_C_._11 tāḥ_P_NFeP_12 triṣṭubham_N_AFeS_13 abhisaṃpadyante_V_PPrIn._14
ob-2 cc-5 ma-2 ns-5 ro-0 ad-8 ob-8 se-5 cc-8 co-8 cc-10 ns-14 ob-14 se-3
5-SU karṇayoḥ_N_LMaZ_1 upanidhāya_V_,_2 medhājananam_N_ANeS_3 japati_V_SPrIn._4 anu_I__5 pṛṣṭham_N_ANeS_6 gatvā_V__7 uttaratas_R__8 tiṣṭhet_V_SPrOp._9 ekaviṃśena_A_IMaS_10 rucam_N_AFeS_11 adhatta_V_SPaIn._12
ob-2 ad-4 ob-4 ro-0 ca-6 ob-7 ad-9 ad-9 se-4 ob-12 ob-12 se-4
6-PV yudhiṣṭhiraḥ_N_NMaS_1 uvāca_V_SPaIn_2 ā_I__3 enam_P_AMaS_4 priyam_A_NNeS_5 gacchati_V_SPrIn,_6 priyaḥ_A_NMaS_7 priyasya_A_GMaS_8 bhavati_V_SPrIn,_9 yaḥ_P_NMaS_10 evam_R__11 veda_V_SPaIn._12 saṃśitam_V_NNeSPaPt_13 me_P_GS_14 idam_P_NNeS_15 brahma_N_NNeS._16
ns-2 ro-0 ad-6 ob-6 ns-6 se-2 xc-9 nm-7 co-6 ns-12 ad-12 ac-4 se-4 nm-16 de-16 ns-13
3-PO ānuṣṭubhī_A_NFeS_1 vai_T__2 rātrī_N_NFeS._3 tasmāt_R__4 u_T__5 eva_T__6 cityaḥ_V_NMaS._7 ājāmi_V_SPrIn_8 tvā_P_AS_9 ājanyā_N_IFeS_10 pari_I__11 mātuḥ_N_BFeS_12 atha_R__13 u_T__14 pituḥ_N_BMaS,_15 yathā_T__16 mama_P_GS_17 kratau_N_LMaS_18 asaḥ_V_SPr,_19 mama_P_GS_20 cittam_N_ANeS_21 upāyasi_V_SPr._22
ro-0 di-1 ns-1 ad-7 di-7 fi-5 se-1 se-4 ob-8 ob-8 ca-12 ob-8 cc-15 fi-13 co-12 ma-18 nm-18 ad-8 co-18 nm-21 ob-22 co-18
5-SU upadiṣṭaḥ_V_NMaSPaPt_1 dharmaḥ_N_NMaS_2 prativedam_R_._3 yaḥ_P_NMaS_4 ekaḥ_M_NMaS_5 id_T__6 cyāvayati_V_SPrIn_7 pra_I__8 bhūmā_N_ANeP_9 rājā_N_NMaS_10 kṛṣṭīnām_N_GFeP_11 puruhūtaḥ_N_NMaS_12 indraḥ_N_NMaS,_13 satyam_A_AMaS_14 enam_P_AMaS_15 anu_I__16 viśve_A_NMaP_17 madanti_V_PPrIn_18 rātim_N_AFeS_19 devasya_N_GMaS_20 gṛṇataḥ_V_GMaSPrPt_21 maghonaḥ_N_GMaS._22 śāntyām_N_LFeS_23 eva_T__24 tad_P_ANeS_25 pratiṣṭhāyām_N_LFeS_26 antataḥ_N_BMaS_27 pratitiṣṭhanti_V_PPrIn._28
ro-0 ns-1 ad-1 ns-7 ac-4 di-5 ac-14 ad-7 ob-7 nm-13 nm-10 co-10 nm-4 ob-18 de-14 ad-18 ns-18 se-1 co-14 nm-19 ac-20 am-20 ob-28 di-23 ad-28 nm-23 ob-28 se-15
4-PL uttiṣṭha_V_SPrIm_1 brahmaṇaspate_N_VMaS._2 iti_T__3 āha_V_SPaIn._4 āharan_V_NMaSPrPt_5 japati_V_SPrIn_6 iti_T_._7 eke_M_NMaP._8
cc-4 fl-1 ma-2 ro-0 ad-6 or-8 ma-6 se-4
4-PL prātardoham_N_AMaS_1 dvaidham_A_AMaS_2 kṛtvā_V_,_3 tena_P_IMaS_4 yajeta_V_SPrOp._5
ob-3 xc-3 ad-5 ob-5 ro-0
3-PO tasya_P_GNeS_1 uktaḥ_V_NMaSPaPt._2
ns-2 ro-0
4-PL atha_R__1 yaḥ_P_NMaS_2 eṣa_P_NMaS_3 samprasādaḥ_N_NMaS_4 asmāt_P_BNeS_5 śarīrāt_N_BNeS_6 samutthāya_V_,_7 param_P_ANeS_8 jyotiḥ_N_ANeS_9 upasaṃpadya_V_,_10 svena_A_INeS_11 rūpeṇa_N_INeS_12 abhiniṣpadyate_V_SPrIn,_13 eṣa_P_NMaS_14 ātmā_N_NMaS_15 iti_T__16 ha_T__17 uvāca_V_SPaIn._18
ad-13 de-4 de-4 ns-7 de-6 ob-7 ad-13 am-9 ob-10 co-7 de-12 ob-13 ac-14 ns-15 cc-18 ma-15 di-18 ro-0
3-PO svakṛte_A_LNeS_1 iriṇe_N_LNeS_2 juhoti_V_SPrIn_3 pradare_N_LMaS_4 vā_C_._5 sa_P_NMaS_6 trivṛtam_A_AMaS_7 stomam_N_AMaS_8 asṛjata_V_SPaIn._9
ac-2 ob-3 ro-0 co-2 cc-4 ns-9 am-8 ob-9 se-3
4-PL śvetaketuḥ_N_NMaS_1 ha_T__2 āruṇeyaḥ_N_NMaS_3 pañcālānām_N_GMaP_4 samitim_N_AFeS_5 eyāya_V_SPaIn._6 śriyam_N_AFeS_7 eva_T__8 yaśaḥ_N_ANeS_9 ātman_N_LMaS_10 dhatte_V_SPrIn,_11 yaḥ_P_NMaS_12 evam_R__13 vidvān_V_NMaSPaPt_14 bṛhatyau_N_AFeZ_15 kurute_V_SPrIn._16
ns-6 di-6 fl-1 nm-5 ob-6 ro-0 ob-11 di-7 co-7 ob-11 se-6 ns-16 ad-14 ac-12 ob-16 ad-11
5-SU alābuvīṇā_N_Fe_1 piśīlavīṇe_N_AFeZ_2 ca_C__3 pratimantrayeta_V_SPrOp,_4 alābuvīṇā_N_Fe_5 piśīlī_N_NFeS_6 ca_C__7 yam_P_AMaS_8 mantram_N_AMaS_9 adhijagmatuḥ_V_ZPaIn,_10 tena_P_IMaS_11 idam_P_ANeS_12 upagāyatām_V_ZPrIm,_13 te_P_NFeZ_14 sāma_N_ANeS_15 mahayiṣyataḥ_V_ZFuIn_16 iti_T_._17
co-2 io-4 cc-4 ro-0 cc-4 fl-5 fl-6 fl-7 fl-8 fl-9 fl-10 fl-11 fl-12 fl-13 fl-14 fl-15 ma-16
3-PO ayam_P_NMaS_1 venaḥ_N_NMaS_2 codayat_V_SPr_3 pṛśni_N_Fe_4 garbhāḥ_N_AFeP_5 iti_T_._6 mā_T__7 u_T__8 aham_P_NS_9 dviṣate_V_DMaSPrPt_10 radham_V_SPa._11 adbhiḥ_N_IFeP_12 eva_T__13 enat_P_ANeS_14 āpnoti_V_SPrIn._15 daśa_M_NNeS_16 daśa_M_NNeS_17 pādāḥ_N_NMaP_18 ekaikasyāḥ_P_GFeS_19 śṛṅgayoḥ_N_LNeZ_20 ābaddhāḥ_V_NMaPPaPt_21 babhūvuḥ_V_PPaIn._22
ro-0 fl-1 fl-2 fl-3 fl-4 ma-5 ad-11 di-11 ns-11 io-11 se-1 ob-15 di-12 ob-15 se-1 nu-18 co-16 ns-21 nm-20 ob-21 se-4 au-21
5-SU udāvartine_A_DMaS_1 ca_C_._2 idhmaḥ_N_NMaS_3 vai_T__4 eṣaḥ_P_NMaS_5 agnihotrasya_N_GNeS,_6 yat_P_NNeS_7 samidh_N_NFeS._8
ro-0 cc-1 se-1 di-3 ns-3 nm-3 ns-8 ac-5
5-SU atha_R__1 śrāddham_N_NNeS._2 yaḥ_P_NMaS_3 asya_P_GMaS_4 saptamaḥ_A_NMaS_5 prāṇaḥ_N_NMaS,_6 aparimitaḥ_A_NMaS_7 nāma_R__8 tāḥ_P_NFeP_9 imāḥ_P_NFeP_10 prajāḥ_N_NFeP._11 upahūtāḥ_V_NMaPPaPt_12 daivyāḥ_A_NMaP_13 adhvaryavaḥ_N_NMaP._14 upahūtāḥ_V_NMaPPaPt_15 manuṣyāḥ_N_NMaP_16 iti_T_._17
ad-2 ro-0 ns-6 nm-6 am-6 ac-9 ap-6 ad-7 ns-11 de-11 se-2 se-2 am-14 ns-12 pa-12 ns-15 ma-15
3-PO cāturmāsyāni_N_ANeP_1 eva_T__2 sṛṣṭvā_V__3 ārabhya_V__4 pratanute_V_SPrIn._5 citraḥ_A_NMaS_6 yat_SCONJ__7 abhrāṭ_V_SPaIn_8 chvetaḥ_A_NMaS_9 na_T__10 vikṣu_N_LFeP_11 rathaḥ_N_NMaS_12 na_T__13 rukmī_A_NMaS_14 tveṣaḥ_A_NMaS_15 samatsu_N_LFeP._16 na_T__17 anyāsām_P_GFeP_18 kīrtayāḥ_V_SPr_19 cana_T_._20 trayam_N_ANeS_21 ha_T__22 eke_M_NMaP_23 upāṃśu_R__24 kurvanti_V_PPrIn_25 vibhaktīḥ_N_AFeP_26 uttaram_A_AMaS_27 ājyabhāgam_N_AMaS_28 haviḥ_N_ANeS_29 iti_T_._30
ob-3 di-1 ad-5 co-3 ro-0 ad-8 ma-8 ad-15 ob-8 ca-9 ob-8 ob-14 ca-12 ad-15 se-5 ob-15 ad-19 ob-19 se-5 ad-19 ob-25 di-21 ns-25 ad-25 se-3 nm-21 am-28 co-26 co-26 cc-29
6-PV tābhyām_P_INeZ_1 svargam_N_AMaS_2 lokam_N_AMaS_3 āyan_V_PPaIn._4
ob-4 ob-4 fl-2 ro-0
5-SU vidma_V_PPaIn_1 śarasya_N_GMaS_2 adaḥ_P_NNeS_3 yat_P_NNeS._4 iti_T__5 muñja_N_Ma_6 śiraḥ_N_ANeS_7 rajjvā_N_IFeS_8 badhnāti_V_SPrIn._9
or-9 fl-1 fl-2 fl-3 ma-4 nm-7 ob-9 ob-9 ro-0
1-RV divaḥ_N_BMaS_1 na_T__2 vidyut_N_NFeS_3 stanayantī_V_NFeSPrPt_4 abhraiḥ_N_INeP_5 somasya_N_GMaS_6 te_P_DS_7 pavate_V_SPrIn_8 indra_N_VMaS_9 dhārā_N_NFeS._10 prokṣaṇī_N_Fe_11 śeṣam_N_AMaS_12 dakṣiṇatas_R__13 uttaravedyai_N_DFeS_14 ninayet_V_SPrOp,_15 śucā_N_IFeS_16 tvā_P_AS_17 arpayāmi_V_SPrIn_18 iti_T_,_19 dveṣyam_V_AMaS_20 manasā_N_INeS_21 dhyāyan_V_NMaSPrPt._22
ob-4 ca-3 ob-8 ac-3 ob-4 nm-10 io-8 ro-0 vo-8 ns-8 nm-12 ob-15 ca-14 ob-15 se-8 cc-22 fl-16 fl-17 ma-18 ob-22 ob-22 ad-15
5-SU adhi_I__1 yajñam_N_AMaS_2 adhi_I__3 vivāham_N_AMaS,_4 kuruta_V_PPrIm_5 iti_T_,_6 eva_T__7 brūyāt_V_SPrOp._8
ca-2 ad-8 ca-4 co-2 cc-8 ma-5 fi-6 ro-0
4-PL amṛtāḥ_A_NMaP_1 ha_T__2 eva_T__3 asya_P_GMaS_4 prāṇāḥ_N_NMaP_5 bhavanti_V_PPrIn._6
xc-6 di-6 fi-2 nm-5 ns-6 ro-0