sentence
stringlengths
2
209
unsandhied
stringlengths
2
220
sarvā gatīr vijānāsi brāhmaṇānāṃ na saṃśayaḥ
sarvāḥ gatīḥ vijānāsi brāhmaṇānām na saṃśayaḥ
gacchāma puṇyaṃ vikhyātaṃ mahad dvaitavanaṃ saraḥ
gacchāma puṇyam vikhyātam mahat dvaitavanam saraḥ
vaiśampāyana uvāca
vaiśampāyanaḥ uvāca
bahavo brāhmaṇās tatra parivavrur yudhiṣṭhiram
bahavaḥ brāhmaṇāḥ tatra parivavruḥ yudhiṣṭhiram
te yātvā pāṇḍavās tatra bahubhir brāhmaṇaiḥ saha
te yātvā pāṇḍavāḥ tatra bahubhiḥ brāhmaṇaiḥ saha
puṇyaṃ dvaitavanaṃ ramyaṃ viviśur bharatarṣabhāḥ
puṇyam dvaitavanam ramyam viviśuḥ bharata ṛṣabhāḥ
tasmin vane dharmabhṛtāṃ nivāse dadarśa siddharṣigaṇān anekān
tasmin vane dharma bhṛtām nivāse dadarśa siddha ṛṣi gaṇān anekān
viveśa sarvaiḥ sahito dvijāgryaiḥ kṛtāñjalir dharmabhṛtāṃ variṣṭhaḥ
viveśa sarvaiḥ sahitaḥ dvija agryaiḥ kṛtāñjaliḥ dharma bhṛtām variṣṭhaḥ
yadi harismaraṇe sarasam manaḥ yadi vilāsakalāsu kutūhalam
yadi hari smaraṇe sarasam manaḥ yadi vilāsa kalāsu kutūhalam
keśava dhṛtamīnaśarīra jaya jagadīśa hare
keśava dhṛta mīna śarīra jaya jagadīśa hare
keśava dhṛtarāmaśarīra jaya jagadīśa hare
keśava dhṛta rāma śarīra jaya jagadīśa hare
keśava dhṛtabuddhaśarīra jaya jagadīśa hare
keśava dhṛta buddha śarīra jaya jagadīśa hare
munijanamānasahaṃsa jaya jayadeva hare
muni jana mānasa haṃsa jaya jayadeva hare
yadukulanalinadineśa jaya jayadeva hare
yadu kula nalina dineśa jaya jayadeva hare
śrīmukhacandracakora jaya jayadeva hare
śrī mukha candra cakora jaya jayadeva hare
maṅgalam ujjvalagītam jaya jayadeva hare
maṅgalam ujjvala gītam jaya jayadeva hare
hariḥ iha mugdhavadhūnikare vilāsini vilasati kelipare
hariḥ iha mugdha vadhū nikare vilāsini vilasati keli pare
hariḥ iha mugdhavadhūnikare vilāsini vilasati kelipare
hariḥ iha mugdha vadhū nikare vilāsini vilasati keli pare
hariḥ iha mugdhavadhūnikare vilāsini vilasati kelipare
hariḥ iha mugdha vadhū nikare vilāsini vilasati keli pare
kāpi kapolatale militā lapitum kimapi śrutimūle
kā api kapola tale militā lapitum kim api śruti mūle
hariḥ iha mugdhavadhūnikare vilāsini vilasati kelipare
hariḥ iha mugdha vadhū nikare vilāsini vilasati keli pare
hariḥ iha mugdhavadhūnikare vilāsini vilasati kelipare
hariḥ iha mugdha vadhū nikare vilāsini vilasati keli pare
hariḥ iha mugdhavadhūnikare vilāsini vilasati kelipare
hariḥ iha mugdha vadhū nikare vilāsini vilasati keli pare
hariḥ iha mugdhavadhūnikare vilāsini vilasati kelipare
hariḥ iha mugdha vadhū nikare vilāsini vilasati keli pare
hariḥ iha mugdhavadhūnikare vilāsini vilasati kelipare
hariḥ iha mugdha vadhū nikare vilāsini vilasati keli pare
tasmādabhūttanayaḥ prabhūtanayaḥ parāyaḥ sadayaḥ śatāyuḥ
tasmāt abhūt tanayaḥ prabhūta nayaḥ parāyaḥ sadayaḥ śatāyuḥ
jitvā tu pṛthivīṃ kṛtvā tatpatīnkaradāyinaḥ
jitvā tu pṛthivīm kṛtvā tat patīn kara dāyinaḥ
rādhāmādhavasārasya rasiko ramate'dhunā
rādhā mādhava sārasya rasikaḥ ramate adhunā
gītau prītau ca vṛttau layamanu rasikāḥ kautukaṃ cet tademā doṣairmuktā guṇāḍhyāḥ śṛṇuta narapateḥ kumbhakarṇasya vācaḥ
gītau prītau ca vṛttau layam anu rasikāḥ kautukam cet tadā imāḥ doṣaiḥ muktāḥ guṇa āḍhyāḥ śṛṇuta nara pateḥ kumbhakarṇasya vācaḥ
vaiśampāyana uvāca
vaiśampāyanaḥ uvāca
apetya rāṣṭrādvasatāṃ tu teṣām ṛṣiḥ purāṇo 'tithir ājagāma
apetya rāṣṭrāt vasatām tu teṣām ṛṣiḥ purāṇaḥ atithiḥ ājagāma
mārkaṇḍeya uvāca
mārkaṇḍeyaḥ uvāca
sa cāpi rājā saha lakṣmaṇena vane nivāsaṃ pitur eva śāsanāt
sa ca api rājā saha lakṣmaṇena vane nivāsam pituḥ eva śāsanāt
dhanvī caran pārtha purā mayaiva dṛṣṭo girer ṛṣyamūkasya sānau
dhanvī caran pārtha purā mayā eva dṛṣṭaḥ gireḥ ṛṣyamūkasya sānau
vihāya bhogān acarad vaneṣu neśe balasyeti cared adharmam
vihāya bhogān acarat vaneṣu na īśe balasya iti caret adharmam
vihāya rāṣṭrāṇi vasūni caiva neśe balasyeti cared adharmam
vihāya rāṣṭrāṇi vasūni ca eva na īśe balasya iti caret adharmam
dhātrā vidhir yo vihitaḥ purāṇas taṃ pūjayanto naravarya santaḥ
dhātrā vidhiḥ yaḥ vihitaḥ purāṇaḥ tam pūjayantaḥ nara varya santaḥ
saptarṣayaḥ pārtha divi prabhānti neśe balasyeti cared adharmam
saptarṣayaḥ pārtha divi prabhānti na īśe balasya iti caret adharmam
vaiśampāyana uvāca
vaiśampāyanaḥ uvāca
vaiśampāyana uvāca
vaiśampāyanaḥ uvāca
vasatsvatha dvaitavane pāṇḍaveṣu mahātmasu
vasatsu atha dvaitavane pāṇḍaveṣu mahātmasu
brahmalokasamaṃ puṇyam āsīd dvaitavanaṃ saraḥ
brahma loka samam puṇyam āsīt dvaitavanam saraḥ
yajuṣām ṛcāṃ ca sāmnāṃ ca gadyānāṃ caiva sarvaśaḥ
yajuṣām ṛcām ca sāmnām ca gadyānām ca eva sarvaśaḥ
paśya dvaitavane pārtha brāhmaṇānāṃ tapasvinām
paśya dvaitavane pārtha brāhmaṇānām tapasvinām
homavelāṃ kuruśreṣṭha samprajvalitapāvakām
homa velām kuru śreṣṭha samprajvalita pāvakām
bhṛgavo 'ṅgirasaś caiva vāsiṣṭhāḥ kāśyapaiḥ saha
bhṛgavaḥ aṅgirasaḥ ca eva vāsiṣṭhāḥ kāśyapaiḥ saha
bhrātṛbhiḥ saha kaunteya yat tvāṃ vakṣyāmi kaurava
bhrātṛbhiḥ saha kaunteya yat tvām vakṣyāmi kaurava
udīrṇau dahataḥ śatrūn vanānīvāgnimārutau
udīrṇau dahataḥ śatrūn vanāni iva agni mārutau
nādhyagacchad balir loke tīrtham anyatra vai dvijāt
na adhyagacchat baliḥ loke tīrtham anyatra vai dvijāt
samudranemir namate tu tasmai yaṃ brāhmaṇaḥ śāsti nayair vinītaḥ
samudra nemiḥ namate tu tasmai yam brāhmaṇaḥ śāsti nayaiḥ vinītaḥ
tathā dahati rājanyo brāhmaṇena samaṃ ripūn
tathā dahati rājanyaḥ brāhmaṇena samam ripūn
tena te sarvalokeṣu dīpyate prathitaṃ yaśaḥ
tena te sarva lokeṣu dīpyate prathitam yaśaḥ
yudhiṣṭhire stūyamāne bhūyaḥ sumanaso 'bhavan
yudhiṣṭhire stūyamāne bhūyaḥ sumanasaḥ abhavan
karṇaśravāśca muñjaśca lavaṇāśvaśca kāśyapaḥ
karṇaśravāḥ ca muñjaḥ ca lavaṇāśvaḥ ca kāśyapaḥ
vaiśampāyana uvāca
vaiśampāyanaḥ uvāca
priyā ca darśanīyā ca paṇḍitā ca pativratā
priyā ca darśanīyā ca paṇḍitā ca pativratā
vidyate dhārtarāṣṭrasya nṛśaṃsasya durātmanaḥ
vidyate dhārtarāṣṭrasya nṛśaṃsasya durātmanaḥ
āyasaṃ hṛdayaṃ nūnaṃ tasya duṣkṛtakarmaṇaḥ
āyasam hṛdayam nūnam tasya duṣkṛta karmaṇaḥ
caturṇām eva pāpānām aśru vai nāpatattadā
caturṇām eva pāpānām aśru vai na apatat tadā
duryodhanasya karṇasya śakuneś ca durātmanaḥ
duryodhanasya karṇasya śakuneḥ ca durātmanaḥ
idaṃ ca śayanaṃ dṛṣṭvā yaccāsīt te purātanam
idam ca śayanam dṛṣṭvā yat ca āsīt te purātanam
yā vai tvā kauśikair vastraiḥ śubhrair bahudhanaiḥ purā
yā vai tvā kauśikaiḥ vastraiḥ śubhraiḥ bahu dhanaiḥ purā
yatīnām agṛhāṇāṃ te tathaiva gṛhamedhinām
yatīnām agṛhāṇām te tathā eva gṛhamedhinām
dhyāyantaṃ kiṃ na manyus te prāpte kāle vivardhate
dhyāyantam kim na manyuḥ te prāpte kāle vivardhate
bhīmasenaṃ hi karmāṇi svayaṃ kurvāṇam acyuta
bhīmasenam hi karmāṇi svayam kurvāṇam acyuta
kurūn api hi yaḥ sarvān hantum utsahate prabhuḥ
kurūn api hi yaḥ sarvān hantum utsahate prabhuḥ
yo 'rjunenārjunas tulyo dvibāhur bahubāhunā
yaḥ arjunena arjunaḥ tulyaḥ dvi bāhuḥ bahu bāhunā
tam imaṃ puruṣavyāghraṃ pūjitaṃ devadānavaiḥ
tam imam puruṣa vyāghram pūjitam deva dānavaiḥ
na ca te vardhate manyus tena muhyāmi bhārata
na ca te vardhate manyuḥ tena muhyāmi bhārata
darśanīyaṃ ca śūraṃ ca mādrīputraṃ yudhiṣṭhira
darśanīyam ca śūram ca mādrī putram yudhiṣṭhira
drupadasya kule jātāṃ snuṣāṃ pāṇḍor mahātmanaḥ
drupadasya kule jātām snuṣām pāṇḍoḥ mahātmanaḥ
nūnaṃ ca tava naivāsti manyur bharatasattama
nūnam ca tava na eva asti manyuḥ bharata sattama
sarvabhūtāni taṃ pārtha sadā paribhavantyuta
sarva bhūtāni tam pārtha sadā paribhavanti uta
tejasaiva hi te śakyā nihantuṃ nātra saṃśayaḥ
tejasā eva hi te śakyāḥ nihantum na atra saṃśayaḥ
tathaiva yaḥ kṣamākāle kṣatriyo nopaśāmyati
tathā eva yaḥ kṣamā kāle kṣatriyaḥ na upaśāmyati
apriyaḥ sarvabhūtānāṃ so 'mutreha ca naśyati
apriyaḥ sarva bhūtānām saḥ amutra iha ca naśyati
mārkaṇḍeya uvāca
mārkaṇḍeyaḥ uvāca
yacchrutvā sarvapāpebhyo mucyate nātra saṃśayaḥ
yat śrutvā sarva pāpebhyaḥ mucyate na atra saṃśayaḥ
suvarṇamaṇimuktāḍhye jāyate vipule kule
suvarṇa maṇi muktā āḍhye jāyate vipule kule
rāhugraste tathā some vimuktaḥ sarvakilbiṣaiḥ
rāhu graste tathā some vimuktaḥ sarva kilbiṣaiḥ
somalokamavāpnoti somena saha modate
soma lokam avāpnoti somena saha modate
bhuktvā tu vipulānbhogāṃstattīrthaṃ bhajate punaḥ
bhuktvā tu vipulān bhogān tat tīrtham bhajate punaḥ
vihagairupabhuktasya śṛṇu tasyāpi yatphalam
vihagaiḥ upabhuktasya śṛṇu tasya api yat phalam
bhuktvā tu vipulānbhogāṃstattīrthaṃ bhajate punaḥ
bhuktvā tu vipulān bhogān tat tīrtham bhajate punaḥ
yāmune cottare kūle prayāgasya tu dakṣiṇe
yāmune ca uttare kūle prayāgasya tu dakṣiṇe
svargalokamavāpnoti anṛṇaśca sadā bhavet
svarga lokam avāpnoti anṛṇaḥ ca sadā bhavet
viśuddhaṃ me'dya hṛdayaṃ prayāgasya tu kīrtanāt
viśuddham me adya hṛdayam prayāgasya tu kīrtanāt
yaṃ ca lokamavāpnoti viśuddhaḥ sarvakilbiṣaiḥ
yam ca lokam avāpnoti viśuddhaḥ sarva kilbiṣaiḥ
mārkaṇḍeya uvāca
mārkaṇḍeyaḥ uvāca
mucyate sarvapāpebhyo gacchettu paramaṃ padam
mucyate sarva pāpebhyaḥ gacchet tu paramam padam
mahābhāgyaṃ hi dharmasya yattvaṃ vadasi me prabho
mahābhāgyam hi dharmasya yam tvam vadasi me prabho
aśvamedhaistu bahubhiḥ prāpyate suvratairiha
aśvamedhaiḥ tu bahubhiḥ prāpyate suvrataiḥ iha
imaṃ me saṃśayaṃ chinddhi paraṃ kautūhalaṃ hi me
imam me saṃśayam chinddhi param kautūhalam hi me
mārkaṇḍeya uvāca
mārkaṇḍeyaḥ uvāca
praviṣṭamātre tadbhūmāvaśvamedhaḥ pade pade
praviṣṭa mātre tat bhūmau aśvamedhaḥ pade pade
evaṃ jñātvā tu rājendra sadā sevāparo bhavet
evam jñātvā tu rāja indra sadā sevā paraḥ bhavet
aśraddadhānāḥ puruṣāḥ pāpopahatacetasaḥ
aśraddadhānāḥ puruṣāḥ pāpa upahata cetasaḥ
na prāpnuvanti tatsthānaṃ prayāgaṃ devarakṣitam
na prāpnuvanti tat sthānam prayāgam deva rakṣitam
snehādvā dravyalobhādvā ye tu kāmavaśaṃ gatāḥ
snehāt vā dravya lobhāt vā ye tu kāma vaśam gatāḥ
kathaṃ tīrthaphalaṃ teṣāṃ kathaṃ puṇyaphalaṃ bhavet
katham tīrtha phalam teṣām katham puṇya phalam bhavet