premise
stringlengths
14
272
hypothesis
stringlengths
8
188
label
int64
0
2
क्यूबादेशस्य उपरि उड्डीयमानात् विमानस्थानकात् एव आसीत्, अवश्यं च रुडोल्फ् एण्डर्सन् निपातितः ।
मेमासे क्यूबादेशस्य उपरि विशालं विमानं पातितम् आसीत् ।
1
सम्भवतः एतत् प्रथमं वस्तु आसीत् यत् अहं लघुबालकत्वात् स्मरामि, आह, विशेषतः मया दुष्कृतस्य किमपि विषये।
मम बाल्यकालस्य स्मृतिः वस्तुतः नास्ति।
2
सम्भवतः एतत् प्रथमं वस्तु आसीत् यत् अहं लघुबालकत्वात् स्मरामि, आह, विशेषतः मया दुष्कृतस्य किमपि विषये।
अद्यापि मम दुःखं भवति।
1
सम्भवतः एतत् प्रथमं वस्तु आसीत् यत् अहं लघुबालकत्वात् स्मरामि, आह, विशेषतः मया दुष्कृतस्य किमपि विषये।
मम प्रारम्भिकस्मृतिषु अन्यतमम् आसीत् ।
0
तेभ्यः केवलं न रोचते स्म यत् तेषु दिनेषु कृष्णवर्णः कीदृशः आसीत्, तत् च आसीत्, भवन्तः जानन्ति, अनुमानं करोमि, तत्, तत् सम्भवतः, भवन्तः जानन्ति, १९३० तमे दशके आरम्भे, उह, यदा ते तत् कृतवन्तः।
दक्षिणे कृष्णवर्णः भवितुं कठिनम् आसीत् ।
1
तेभ्यः केवलं न रोचते स्म यत् तेषु दिनेषु कृष्णवर्णः कीदृशः आसीत्, तत् च आसीत्, भवन्तः जानन्ति, अनुमानं करोमि, तत्, तत् सम्भवतः, भवन्तः जानन्ति, १९३० तमे दशके आरम्भे, उह, यदा ते तत् कृतवन्तः।
कृष्णवर्णः भवितुं एतावत् सुलभम् आसीत्!
2
तेभ्यः केवलं न रोचते स्म यत् तेषु दिनेषु कृष्णवर्णः कीदृशः आसीत्, तत् च आसीत्, भवन्तः जानन्ति, अनुमानं करोमि, तत्, तत् सम्भवतः, भवन्तः जानन्ति, १९३० तमे दशके आरम्भे, उह, यदा ते तत् कृतवन्तः।
तदा कृष्णवर्णः भवितुं कठिनं wsa।
0
ते कुत्र गतवन्तः इति कश्चन न जानाति स्म ।
सर्वे सम्यक् जानन्ति स्म यत् ते कुत्र गच्छन्ति स्म।
2
ते कुत्र गतवन्तः इति कश्चन न जानाति स्म ।
ते कस्मिन् गृहे गतवन्तः इति कोऽपि न जानाति स्म ।
1
ते कुत्र गतवन्तः इति कश्चन न जानाति स्म ।
तेषां गन्तव्यं रहस्यम् आसीत् ।
0
तथा च ते अगस्ताक्षेत्रे स्थातुं न शक्तवन्तः यतोहि जनाः जानन्ति स्म यत् ते किमपि कर्तुं प्रयतन्ते यत् वास्तवतः वर्ज्यम् अस्ति तथा च श्वेतवर्णस्य कृते उत्तीर्णतां प्राप्तुं प्रयतन्ते।
जनानां कृते कोऽपि सूचकः नासीत् यत् ते श्वेतवर्णीयाः जनाः न सन्ति।
2
तथा च ते अगस्ताक्षेत्रे स्थातुं न शक्तवन्तः यतोहि जनाः जानन्ति स्म यत् ते किमपि कर्तुं प्रयतन्ते यत् वास्तवतः वर्ज्यम् अस्ति तथा च श्वेतवर्णस्य कृते उत्तीर्णतां प्राप्तुं प्रयतन्ते।
जनाः आफ्रिका-अमेरिका-देशस्य जनाः अवगताः आसन् ।
1
तथा च ते अगस्ताक्षेत्रे स्थातुं न शक्तवन्तः यतोहि जनाः जानन्ति स्म यत् ते किमपि कर्तुं प्रयतन्ते यत् वास्तवतः वर्ज्यम् अस्ति तथा च श्वेतवर्णस्य कृते उत्तीर्णतां प्राप्तुं प्रयतन्ते।
जनाः अवगताः आसन् यत् ते श्वेतवर्णीयाः न सन्ति।
0
आम्, अस्तु, वयस्कः अत्र अस्ति।
वयस्कः उपस्थितः अस्ति।
0
आम्, अस्तु, वयस्कः अत्र अस्ति।
सः वयस्कः २ निमेषपूर्वमेव दर्शितवान्।
1
आम्, अस्तु, वयस्कः अत्र अस्ति।
सः वयस्कः कदापि अत्र न आगतः।
2
वयं टीवी-मध्ये किमपि पश्यन्तः आसन्।
वयं tv स्वामित्वं न कृतवन्तः।
2
वयं टीवी-मध्ये किमपि पश्यन्तः आसन्।
वयं टीवीं पश्यन्तः आसन्।
0
वयं टीवी-मध्ये किमपि पश्यन्तः आसन्।
वयं टीवी-वार्ताः पश्यन्तः आसन्।
1
अतः तथापि, अहं मन्ये अहं पुनः रमोना सह उक्तवान्।
अहं रमोना सह कदापि न सम्भाषितवान्।
2
अतः तथापि, अहं मन्ये अहं पुनः रमोना सह उक्तवान्।
अहं रमोना इत्यनेन सह अन्यदा वार्तालापं कृतवान्।
0
अतः तथापि, अहं मन्ये अहं पुनः रमोना सह उक्तवान्।
आनन्ददायकं सम्भाषणम् आसीत् ।
1
सः क्यूबा-संकटस्य एकमात्रः क्षतिग्रस्तः आसीत्, उह, कैसर उह, सः चित्राणि प्राप्य सीधा वाशिङ्गटननगरस्य एण्ड्रयूज-वायुसेनायाः कृते उड्डीय गतः ।
क्यूबा-संकटेन १०००० जनाः मृताः ।
2
सः क्यूबा-संकटस्य एकमात्रः क्षतिग्रस्तः आसीत्, उह, कैसर उह, सः चित्राणि प्राप्य सीधा वाशिङ्गटननगरस्य एण्ड्रयूज-वायुसेनायाः कृते उड्डीय गतः ।
क्यूबा-संकटस्य समये केवलम् एकः एव व्यक्तिः मृतः ।
0
सः क्यूबा-संकटस्य एकमात्रः क्षतिग्रस्तः आसीत्, उह, कैसर उह, सः चित्राणि प्राप्य सीधा वाशिङ्गटननगरस्य एण्ड्रयूज-वायुसेनायाः कृते उड्डीय गतः ।
क्यूबा-संकटस्य दुर्घटने एकः एव व्यक्तिः मृतः ।
1
आम्, सा च अवदत्, सा अवदत्, सा अवदत्, शिशु, सा अवदत्, त्वं जीवनस्य विषये यथा अहं जीवनस्य विषये अवगच्छामि तथा न अवगच्छसि।
सा अवदत् यत् सा सर्वथा सुरागहीनः अस्ति।
2
आम्, सा च अवदत्, सा अवदत्, सा अवदत्, शिशु, सा अवदत्, त्वं जीवनस्य विषये यथा अहं जीवनस्य विषये अवगच्छामि तथा न अवगच्छसि।
सा अवदत् यत् सा जीवनस्य विषये अधिकं जानाति।
0
आम्, सा च अवदत्, सा अवदत्, सा अवदत्, शिशु, सा अवदत्, त्वं जीवनस्य विषये यथा अहं जीवनस्य विषये अवगच्छामि तथा न अवगच्छसि।
सा मां अवदत् यत् मम समीपे वास्तविकजगत् कथं कार्यं करोति इति सूचकं नास्ति, अहं तस्याः अनुसरणं कर्तव्यम् इति।
1
तदा अहं तत् प्राप्नोमि अहं च महान् इव अस्मि, अहं तेन किं करोमि?
अहं न जानामि यत् मया कथं कांट्रैप्शनस्य उपयोगः कर्तव्यः आसीत्।
1
तदा अहं तत् प्राप्नोमि अहं च महान् इव अस्मि, अहं तेन किं करोमि?
अहं न जानामि यत् मया किमर्थं तस्य उपयोगः कर्तव्यः आसीत्।
0
तदा अहं तत् प्राप्नोमि अहं च महान् इव अस्मि, अहं तेन किं करोमि?
अहं केवलं जानामि स्म यत् तस्य उपयोगः किमर्थं कर्तव्यः इति!
2
केवलं एकं निमेषं ददातु यदि भवान् तत् छिन्दितुम् इच्छति तर्हि अहं, उह, गच्छामि।
अहम् अधुना गन्तुं सज्जः अस्मि।
2
केवलं एकं निमेषं ददातु यदि भवान् तत् छिन्दितुम् इच्छति तर्हि अहं, उह, गच्छामि।
अत्र मम एकं निमेषं आवश्यकम्।
0
केवलं एकं निमेषं ददातु यदि भवान् तत् छिन्दितुम् इच्छति तर्हि अहं, उह, गच्छामि।
मम विचारान् संग्रहीतुं मम एकं निमेषं आवश्यकम्।
1
अतः अहं गतः, अहं वाशिङ्गटन-नगरं गतः अहं च प्रत्यक्षतया न गतः, उह, यत्, उह, ते मम आदेशेन मां उक्तवन्तः।
अहं कदापि वाशिङ्गटन-नगरं न गतः।
2
अतः अहं गतः, अहं वाशिङ्गटन-नगरं गतः अहं च प्रत्यक्षतया न गतः, उह, यत्, उह, ते मम आदेशेन मां उक्तवन्तः।
अहं मम पर्यवेक्षकं द्रष्टुं डीसी गतः।
1
अतः अहं गतः, अहं वाशिङ्गटन-नगरं गतः अहं च प्रत्यक्षतया न गतः, उह, यत्, उह, ते मम आदेशेन मां उक्तवन्तः।
अहं राष्ट्रराजधानीम् अगच्छम्।
0
सा लघुत्वक् कृष्णवर्णीयः आसीत् ।
तस्याः अविश्वसनीयरूपेण कृष्णवर्णीयत्वक् आसीत् ।
2
सा लघुत्वक् कृष्णवर्णीयः आसीत् ।
तस्याः एकस्य आफ्रिका-अमेरिका-देशस्य व्यक्तिस्य कृते लघुत्वक् आसीत् ।
0
सा लघुत्वक् कृष्णवर्णीयः आसीत् ।
सा शेषकृष्णमित्रेभ्यः लघुतरम् आसीत् ।
1
अतः तथापि पिता गत्वा मम कृते एतत् सुन्दरं विशालं चॉकलेटदुग्धस्य काचम् निर्माति।
पिता मम कृते फ्रिजतः किञ्चित् चॉकलेट् दुग्धं प्राप्तवान्।
1
अतः तथापि पिता गत्वा मम कृते एतत् सुन्दरं विशालं चॉकलेटदुग्धस्य काचम् निर्माति।
पिता मम कृते एकं गिलासं दुग्धं पातितवान्।
0
अतः तथापि पिता गत्वा मम कृते एतत् सुन्दरं विशालं चॉकलेटदुग्धस्य काचम् निर्माति।
पिता अवदत् मम पेयस्य अनुमतिः नास्ति।
2
DOT इत्यनेन सम्पत्तिः, सामानं च क्रेतव्यम् आसीत् ।
डीओटी भिन्नं सम्पत्तिं अन्वेष्टुं समर्थः अभवत् यस्य स्थाने ते भाडेन दातुं शक्नुवन्ति स्म ।
2
DOT इत्यनेन सम्पत्तिः, सामानं च क्रेतव्यम् आसीत् ।
सम्पत्तिः उपकरणानि च डीओटी द्वारा क्रीतानि आसन्।
0
DOT इत्यनेन सम्पत्तिः, सामानं च क्रेतव्यम् आसीत् ।
अस्य सम्पत्तिस्य क्रयणार्थं डीओटी-संस्थायाः कृते त्रयः मिलियन-डॉलर्-अधिकं व्ययः अभवत् ।
1
सः जातः स्यात्
तस्य जन्म २०१० तमस्य वर्षस्य डिसेम्बरमासे भवितुम् अर्हति स्म ।
1
सः जातः स्यात्
सः जन्म भवितव्यः आसीत् ।
0
सः जातः स्यात्
सः जन्म न भवितव्यः आसीत्।
2
अहं इव, अहं जानामि यत् अहं कियत् दूरं प्राप्तवान्।
अहं तान् अवदम् अहं किं करोमि इति न जानामि।
2
अहं इव, अहं जानामि यत् अहं कियत् दूरं प्राप्तवान्।
अहं तान् अवदम् अहं जानामि यत् मया तेषां अपेक्षाः ४०% ताडिताः।
1
अहं इव, अहं जानामि यत् अहं कियत् दूरं प्राप्तवान्।
अहं तान् अवदम् अहं जानामि यत् अहं किं प्राप्तवान्।
0
ठीकम्, भवन्तः मां श्रोतुं शक्नुवन्ति वा ?
इदानीं मां श्रोतुं शक्नोषि वा ?
0
ठीकम्, भवन्तः मां श्रोतुं शक्नुवन्ति वा ?
अहं किं वदामि इति श्रोतुं शक्नोषि वा ?
1
ठीकम्, भवन्तः मां श्रोतुं शक्नुवन्ति वा ?
अहं जानामि यत् भवन्तः मां श्रोतुं न शक्नुवन्ति।
2
आम्, किमपि अस्ति वा, भवान् उक्तवान् यत् भवान् विशेषतया किमपि पठितवान् इति न स्मर्यते, यथा यदा भवान् विद्यालये वृद्धः आसीत्, तदा किमपि पुस्तकं भवता पठितं यत् भवता रोचते वा द्वेष्टि वा?
हैरी पोटर पुस्तकानि भवद्भ्यः रोचन्ते वा न वा?
1
आम्, किमपि अस्ति वा, भवान् उक्तवान् यत् भवान् विशेषतया किमपि पठितवान् इति न स्मर्यते, यथा यदा भवान् विद्यालये वृद्धः आसीत्, तदा किमपि पुस्तकं भवता पठितं यत् भवता रोचते वा द्वेष्टि वा?
किं भवतः कतिपयानि पुस्तकानि रोचन्ते वा द्वेष्टि वा ?
0
आम्, किमपि अस्ति वा, भवान् उक्तवान् यत् भवान् विशेषतया किमपि पठितवान् इति न स्मर्यते, यथा यदा भवान् विद्यालये वृद्धः आसीत्, तदा किमपि पुस्तकं भवता पठितं यत् भवता रोचते वा द्वेष्टि वा?
अहं जानामि यत् भवता पठितं प्रत्येकं पुस्तकं भवतः प्रियम् आसीत्।
2
इदं किञ्चित् पेचम् अस्ति यत् एकं इन्जेक्शनं सेट् करोति परन्तु द, पायलट् इत्यस्मै श्वसनदाबस्य नली च प्रतिदाबं च।
पेचः दबावं प्रभावितं करोति ।
0
इदं किञ्चित् पेचम् अस्ति यत् एकं इन्जेक्शनं सेट् करोति परन्तु द, पायलट् इत्यस्मै श्वसनदाबस्य नली च प्रतिदाबं च।
पेचः लघुः रजतवर्णीयः च भवति ।
1
इदं किञ्चित् पेचम् अस्ति यत् एकं इन्जेक्शनं सेट् करोति परन्तु द, पायलट् इत्यस्मै श्वसनदाबस्य नली च प्रतिदाबं च।
तत्र पेचकाः नास्ति, केवलं बटन् एव सन्ति।
2
सा इव अस्ति, तस्य चिन्ता मा कुरुत, भवन्तः जानन्ति, केवलं समयं गृहाण।
सा मां अवदत् यत् मम तत्क्षणमेव त्वरितम् आवश्यकम्।
2
सा इव अस्ति, तस्य चिन्ता मा कुरुत, भवन्तः जानन्ति, केवलं समयं गृहाण।
सा मां अवदत् यत् यदि मम कृते घण्टाः यावत् समयः भवति तर्हि तत् कुशलम्।
1
सा इव अस्ति, तस्य चिन्ता मा कुरुत, भवन्तः जानन्ति, केवलं समयं गृहाण।
सा मां केवलं मन्दं कर्तुं अवदत्।
0
राष्ट्रपतिः केनेडी विमानचालकानाम् उपरि वदति, वदति, सज्जनाः भवन्तः उत्तमं चित्रं गृह्णन्ति।
केनेडी तान् न स्वीकृतवान्।
2
राष्ट्रपतिः केनेडी विमानचालकानाम् उपरि वदति, वदति, सज्जनाः भवन्तः उत्तमं चित्रं गृह्णन्ति।
केनेडी वायुसेनायाः विमानचालकैः सह उक्तवान् ।
1
राष्ट्रपतिः केनेडी विमानचालकानाम् उपरि वदति, वदति, सज्जनाः भवन्तः उत्तमं चित्रं गृह्णन्ति।
केनेडी विमानचालकैः सह वार्तालापं कृतवान् ।
0
अहं च इव आसीत्, अहं प्रायः कृतः अस्मि।
अहं तस्मै अवदम् यत् अहं १० निमेषेभ्यः परं करिष्यामि।
1
अहं च इव आसीत्, अहं प्रायः कृतः अस्मि।
अहं तस्मै अवदम् यत् अहं कदापि न समाप्तं करिष्यामि।
2
अहं च इव आसीत्, अहं प्रायः कृतः अस्मि।
अहं तान् अवदम् अहं प्रायः समाप्तः अस्मि।
0
अहं सर्वं लिखितुं प्रयतितवान्।
मया वस्तूनि लिखितुं लक्ष्यं कृतम्।
0
अहं सर्वं लिखितुं प्रयतितवान्।
अहं किमपि लिखितुं कष्टं न कृतवान्।
2
अहं सर्वं लिखितुं प्रयतितवान्।
तस्याः प्रत्येकं कार्यं मया लिखितम्।
1
न, सा १९०० तमे वर्षे जन्म प्राप्नोत् यतः सा १६ वर्षीयः आसीत्, तथा च १९२६ तमे वर्षे इव आसीत्, १९, भवन्तः जानन्ति, पूर्वं, १९३० तमे वर्षात् पूर्वं।
तस्याः जन्म १९०० तमे वर्षे जनवरीमासे १ दिनाङ्के अभवत् ।
1
न, सा १९०० तमे वर्षे जन्म प्राप्नोत् यतः सा १६ वर्षीयः आसीत्, तथा च १९२६ तमे वर्षे इव आसीत्, १९, भवन्तः जानन्ति, पूर्वं, १९३० तमे वर्षात् पूर्वं।
सा शताब्दस्य परिवर्तने एव जाता
0
न, सा १९०० तमे वर्षे जन्म प्राप्नोत् यतः सा १६ वर्षीयः आसीत्, तथा च १९२६ तमे वर्षे इव आसीत्, १९, भवन्तः जानन्ति, पूर्वं, १९३० तमे वर्षात् पूर्वं।
१९४३ तमे वर्षे यावत् तस्याः जन्म न अभवत् ।
2
अतः केवलं वास्तविकरूपेण रोचकम् आसीत्।
कियत् खादितुम् अर्हति इति मम अतीव रुचिः आसीत् ।
1
अतः केवलं वास्तविकरूपेण रोचकम् आसीत्।
मम रुचिः सर्वथा नासीत्।
2
अतः केवलं वास्तविकरूपेण रोचकम् आसीत्।
मम कृते रोचकम् आसीत्।
0
तस्याः भगिनी श्वेतस्य कृते उत्तीर्णं कर्तुं शक्नोति स्म, वस्तुतः श्वेतस्य कृते उत्तीर्णा अपि अभवत् ।
तस्याः भगिन्याः समीपस्थेषु केभ्यः अपि सुन्दरतमत्वक् आसीत् ।
1
तस्याः भगिनी श्वेतस्य कृते उत्तीर्णं कर्तुं शक्नोति स्म, वस्तुतः श्वेतस्य कृते उत्तीर्णा अपि अभवत् ।
तस्याः भगिनी प्रायः श्वेतवर्णीयः इति कल्प्यते स्म ।
0
तस्याः भगिनी श्वेतस्य कृते उत्तीर्णं कर्तुं शक्नोति स्म, वस्तुतः श्वेतस्य कृते उत्तीर्णा अपि अभवत् ।
शेर भगिनी अतीव कृष्णा आसीत्।
2
साधु, सः प्रायः, तस्याः पिता भवितुम् वयसि आसीत्।
सः तस्याः अपेक्षया २७ वर्षाणि ज्येष्ठः आसीत् ।
1
साधु, सः प्रायः, तस्याः पिता भवितुम् वयसि आसीत्।
सः तस्याः अपेक्षया बहु कनिष्ठः आसीत् ।
2
साधु, सः प्रायः, तस्याः पिता भवितुम् वयसि आसीत्।
सः तस्याः अपेक्षया ज्येष्ठः आसीत् ।
0
तत्, अहं एकमात्रः ९२२ आसीत् यः जीवनसहायकः आसीत् अन्यः पुरुषः शारीरिकः समर्थनः आसीत्।
न कश्चित् किमपि प्रकारस्य समर्थनं दत्तवान् ।
2
तत्, अहं एकमात्रः ९२२ आसीत् यः जीवनसहायकः आसीत् अन्यः पुरुषः शारीरिकः समर्थनः आसीत्।
एकः पुरुषः सैनिकानाम् शारीरिकसमर्थनं दत्तवान् ।
1
तत्, अहं एकमात्रः ९२२ आसीत् यः जीवनसहायकः आसीत् अन्यः पुरुषः शारीरिकः समर्थनः आसीत्।
एकः पुरुषः शारीरिकं समर्थनं दत्तवान् ।
0
अत्र च अहं चिन्तयामि सः तत्र प्रविश्य इव भविष्यति, भवन्तः जानन्ति, केवलं मया सह बहिः स्थापयन्तु, भवन्तः जानन्ति, केवलं मां वदन्तु यथा कथं मया एतत् न कृतम्।
अहं जानामि स्म यत् सः अत्र सर्वथा न आगमिष्यति इति।
2
अत्र च अहं चिन्तयामि सः तत्र प्रविश्य इव भविष्यति, भवन्तः जानन्ति, केवलं मया सह बहिः स्थापयन्तु, भवन्तः जानन्ति, केवलं मां वदन्तु यथा कथं मया एतत् न कृतम्।
अहं चिन्तितवान् यत् सः अत्र युद्धाय आगच्छति।
0
अत्र च अहं चिन्तयामि सः तत्र प्रविश्य इव भविष्यति, भवन्तः जानन्ति, केवलं मया सह बहिः स्थापयन्तु, भवन्तः जानन्ति, केवलं मां वदन्तु यथा कथं मया एतत् न कृतम्।
अहं चिन्तितवान् यत् सः मम स्वरस्य विषये शिकायतुं गच्छति।
1
खैर, अवश्यं, वक्तुं नावश्यकता, अस्माकं एकः आसीत्, वयं त्रुटिं कर्तुं न शक्तवन्तः।
यदि वयं कतिपयानि त्रुटयः कृतवन्तः तर्हि ठीकम्।
2
खैर, अवश्यं, वक्तुं नावश्यकता, अस्माकं एकः आसीत्, वयं त्रुटिं कर्तुं न शक्तवन्तः।
अस्माभिः त्रुटिः कर्तुं अनुमतिः नासीत् ।
0
खैर, अवश्यं, वक्तुं नावश्यकता, अस्माकं एकः आसीत्, वयं त्रुटिं कर्तुं न शक्तवन्तः।
अस्माकं किमपि अशुद्धं वर्तनी कर्तुं न अनुमतः आसीत्।
1
तथा, उह, परन्तु, उह, अहं चिन्तयिष्यामि, रात्रौ अहं निद्रां कर्तुं न शक्तवान्।
रात्रौ मम निद्रायाः कष्टं जातम्।
0
तथा, उह, परन्तु, उह, अहं चिन्तयिष्यामि, रात्रौ अहं निद्रां कर्तुं न शक्तवान्।
मम दुर्स्वप्नाः भवन्ति स्म येन अहं निद्रां न प्राप्नोमि स्म।
1
तथा, उह, परन्तु, उह, अहं चिन्तयिष्यामि, रात्रौ अहं निद्रां कर्तुं न शक्तवान्।
अहं रात्रौ शिशुवत् निद्रामि!
2
एकं वस्तु यत् तस्याः वास्तविकरूपेण महती रक्षारूपेण आसीत्।
सा वन्यश्वानानां विरुद्धं स्वस्य रक्षणं कर्तुं शक्नोति स्म ।
1
एकं वस्तु यत् तस्याः वास्तविकरूपेण महती रक्षारूपेण आसीत्।
सा स्वस्य रक्षणं सम्यक् कर्तुं शक्नोति स्म ।
0
एकं वस्तु यत् तस्याः वास्तविकरूपेण महती रक्षारूपेण आसीत्।
सा अविश्वसनीयरूपेण दुर्बलः आसीत् ।
2