title
stringlengths
7
9
word_meanings
stringlengths
133
575
verse_number
int64
1
75
text
stringlengths
73
149
transliteration
stringlengths
35
208
chapter_id
int64
1
18
chapter_number
int64
1
18
verse_order
int64
4
698
id
int64
4
698
externalId
int64
4
698
Verse 339
śhrī-bhagavān uvācha—the Supreme Lord said; idam—this; tu—but; te—to you; guhya-tamam—the most confidential; pravakṣhyāmi—I shall impart; anasūyave—nonenvious; jñānam—knowledge; vijñāna—realized knowledge; sahitam—with; yat—which; jñātvā—knowing; mokṣhyase—you will be released; aśhubhāt—miseries of material existence
1
श्री भगवानुवाच इदं तु ते गुह्यतमं प्रवक्ष्याम्यनसूयवे। ज्ञानं विज्ञानसहितं यज्ज्ञात्वा मोक्ष्यसेऽशुभात्।।9.1।।
śhrī bhagavān uvācha idaṁ tu te guhyatamaṁ pravakṣhyāmyanasūyave jñānaṁ vijñāna-sahitaṁ yaj jñātvā mokṣhyase ’śhubhāt
9
9
339
339
339
Verse 504
sarva—all; indriya—senses; guṇa—sense-objects; ābhāsam—the perciever; sarva—all; indriya—senses; vivarjitam—devoid of; asaktam—unattached; sarva-bhṛit—the sustainer of all; cha—yet; eva—indeed; nirguṇam—beyond the three modes of material nature; guṇa-bhoktṛi—the enjoyer of the three modes of material nature; cha—although
15
सर्वेन्द्रियगुणाभासं सर्वेन्द्रियविवर्जितम्।असक्तं सर्वभृच्चैव निर्गुणं गुणभोक्तृ च।।13.15।।
sarvendriya-guṇābhāsaṁ sarvendriya-vivarjitam asaktaṁ sarva-bhṛich chaiva nirguṇaṁ guṇa-bhoktṛi cha
13
13
504
504
504
Verse 236
ārurukṣhoḥ—a beginner; muneḥ—of a sage; yogam—Yog; karma—working without attachment; kāraṇam—the cause; uchyate—is said; yoga ārūḍhasya—of those who are elevated in Yog; tasya—their; eva—certainly; śhamaḥ—meditation; kāraṇam—the cause; uchyate—is said
3
आरुरुक्षोर्मुनेर्योगं कर्म कारणमुच्यते। योगारूढस्य तस्यैव शमः कारणमुच्यते।।6.3।।
ārurukṣhor muner yogaṁ karma kāraṇam uchyate yogārūḍhasya tasyaiva śhamaḥ kāraṇam uchyate
6
6
236
236
236
Verse 560
śhrotram—ears; chakṣhuḥ—eyes; sparśhanam—the sense of touch; cha—and; rasanam—tongue; ghrāṇam—nose; eva—also; cha—and; adhiṣhṭhāya—grouped around; manaḥ—mind; cha—also; ayam—they; viṣhayān—sense objects; upasevate—savors
9
श्रोत्रं चक्षुः स्पर्शनं च रसनं घ्राणमेव च।अधिष्ठाय मनश्चायं विषयानुपसेवते।।15.9।।
śhrotraṁ chakṣhuḥ sparśhanaṁ cha rasanaṁ ghrāṇam eva cha adhiṣhṭhāya manaśh chāyaṁ viṣhayān upasevate
15
15
560
560
560
Verse 630
niyatasya—of prescribed duties; tu—but; sanyāsaḥ—renunciation; karmaṇaḥ—actions; na—never; upapadyate—to be performed; mohāt—deluded; tasya—of that; parityāgaḥ—renunciation; tāmasaḥ—in the mode of ignorance; parikīrtitaḥ—has been declared
7
नियतस्य तु संन्यासः कर्मणो नोपपद्यते।मोहात्तस्य परित्यागस्तामसः परिकीर्तितः।।18.7।।
niyatasya tu sannyāsaḥ karmaṇo nopapadyate mohāt tasya parityāgas tāmasaḥ parikīrtitaḥ
18
18
630
630
630
Verse 210
sanyāsaḥ—renunciation; tu—but; mahā-bāho—mighty-armed one; duḥkham—distress; āptum—attains; ayogataḥ—without karm yog; yoga-yuktaḥ—one who is adept in karm yog; muniḥ—a sage; brahma—Brahman; na chireṇa—quickly; adhigachchhati—goes
6
संन्यासस्तु महाबाहो दुःखमाप्तुमयोगतः। योगयुक्तो मुनिर्ब्रह्म नचिरेणाधिगच्छति।।5.6।।
sannyāsas tu mahā-bāho duḥkham āptum ayogataḥ yoga-yukto munir brahma na chireṇādhigachchhati
5
5
210
210
210
Verse 487
samaḥ—alike; śhatrau—to a foe; cha—and; mitre—to a friend; cha tathā—as well as; māna-apamānayoḥ—in honor and dishonor; śhīta-uṣhṇa—in cold and heat; sukha-duḥkheṣhu—in joy and sorrow; samaḥ—equipoised; saṅga-vivarjitaḥ—free from all unfavorable association;
18
समः शत्रौ च मित्रे च तथा मानापमानयोः।शीतोष्णसुखदुःखेषु समः सङ्गविवर्जितः।।12.18।।
samaḥ śhatrau cha mitre cha tathā mānāpamānayoḥ śhītoṣhṇa-sukha-duḥkheṣhu samaḥ saṅga-vivarjitaḥ
12
12
487
487
487
Verse 589
ahankāram—egotism; balam—strength; darpam—arrogance; kāmam—desire; krodham—anger; cha—and; sanśhritāḥ—covered by; mām—me; ātma-para-deheṣhu—within one’s own and bodies of others; pradviṣhantaḥ—abuse; abhyasūyakāḥ—the demoniac
18
अहङ्कारं बलं दर्पं कामं क्रोधं च संश्रिताः।मामात्मपरदेहेषु प्रद्विषन्तोऽभ्यसूयकाः।।16.18।।
ahankāraṁ balaṁ darpaṁ kāmaṁ krodhaṁ cha sanśhritāḥ mām ātma-para-deheṣhu pradviṣhanto ’bhyasūyakāḥ
16
16
589
589
589
Verse 141
na—not; me—mine; pārtha—Arjun; asti—is; kartavyam—duty; triṣhu—in the three; lokeṣhu—worlds; kiñchana—any; na—not; anavāptam—to be attained; avāptavyam—to be gained; varte—I am engaged; eva—yet; cha—also; karmaṇi—in prescribed duties
22
न मे पार्थास्ति कर्तव्यं त्रिषु लोकेषु किञ्चन। नानवाप्तमवाप्तव्यं वर्त एव च कर्मणि।।3.22।।
na me pārthāsti kartavyaṁ triṣhu lokeṣhu kiñchana nānavāptam avāptavyaṁ varta eva cha karmaṇi
3
3
141
141
141
Verse 688
mat-manāḥ—thinking of me; bhava—be; mat-bhaktaḥ—my devotee; mat-yājī—worship me; mām—to me; namaskuru—offer obeisance; mām—to me; eva—certainly; eṣhyasi—you will come; satyam—truly; te—to you; pratijāne—I promise; priyaḥ—dear; asi—you are; me—to me
65
मन्मना भव मद्भक्तो मद्याजी मां नमस्कुरु।मामेवैष्यसि सत्यं ते प्रतिजाने प्रियोऽसि मे।।18.65।।
man-manā bhava mad-bhakto mad-yājī māṁ namaskuru mām evaiṣhyasi satyaṁ te pratijāne priyo ‘si me
18
18
688
688
688
Verse 661
viṣhaya—with the sense objects; indriya—the senses; sanyogāt—from the contact; yat—which; tat—that; agre—at first; amṛita-upamam—like nectar; pariṇāme—at the end; viṣham iva—like poison; tat—that; sukham—happiness; rājasam—in the mode of passion; smṛitam—is said to be
38
विषयेन्द्रियसंयोगाद्यत्तदग्रेऽमृतोपमम्।परिणामे विषमिव तत्सुखं राजसं स्मृतम्।।18.38।।
viṣhayendriya-sanyogād yat tad agre ’mṛitopamam pariṇāme viṣham iva tat sukhaṁ rājasaṁ smṛitam
18
18
661
661
661
Verse 189
sarvāṇi—all; indriya—the senses; karmāṇi—functions; prāṇa-karmāṇi—functions of the life breath; cha—and; apare—others; ātma-sanyama yogāgnau—in the fire of the controlled mind; juhvati—sacrifice; jñāna-dīpite—kindled by knowledge
27
सर्वाणीन्द्रियकर्माणि प्राणकर्माणि चापरे। आत्मसंयमयोगाग्नौ जुह्वति ज्ञानदीपिते।।4.27।।
sarvāṇīndriya-karmāṇi prāṇa-karmāṇi chāpare ātma-sanyama-yogāgnau juhvati jñāna-dīpite
4
4
189
189
189
Verse 85
sukha—happiness; duḥkhe—in distress; same kṛitvā—treating alike; lābha-alābhau—gain and loss; jaya-ajayau—victory and defeat; tataḥ—thereafter; yuddhāya—for fighting; yujyasva—engage; na—never; evam—thus; pāpam—sin; avāpsyasi—shall incur
38
सुखदुःखे समे कृत्वा लाभालाभौ जयाजयौ। ततो युद्धाय युज्यस्व नैवं पापमवाप्स्यसि।।2.38।।
sukha-duḥkhe same kṛitvā lābhālābhau jayājayau tato yuddhāya yujyasva naivaṁ pāpam avāpsyasi
2
2
85
85
85
Verse 147
tattva-vit—the knower of the Truth; tu—but; mahā-bāho—mighty-armed one; guṇa-karma—from guṇas and karma; vibhāgayoḥ—distinguish; guṇāḥ—modes of material nature in the shape of the senses, mind, etc; guṇeṣhu—modes of material nature in the shape of objects of perception; vartante—are engaged; iti—thus; matvā—knowing; na—never; sajjate—becomes attached
28
तत्त्ववित्तु महाबाहो गुणकर्मविभागयोः। गुणा गुणेषु वर्तन्त इति मत्वा न सज्जते।।3.28।।
tattva-vit tu mahā-bāho guṇa-karma-vibhāgayoḥ guṇā guṇeṣhu vartanta iti matvā na sajjate
3
3
147
147
147
Verse 695
kachchit—whether; etat—this; śhrutam—heard; pārtha—Arjun, the son of Pritha; tvayā—by you; eka-agreṇa chetasā—with a concentrated mind; kachchit—whether; ajñāna—ignorance; sammohaḥ—delusion; pranaṣhṭaḥ—destroyed; te—your; dhanañjaya—Arjun, conqueror of wealth
72
कच्चिदेतच्छ्रुतं पार्थ त्वयैकाग्रेण चेतसा।कच्चिदज्ञानसंमोहः प्रनष्टस्ते धनञ्जय।।18.72।।
kachchid etach chhrutaṁ pārtha tvayaikāgreṇa chetasā kachchid ajñāna-sammohaḥ pranaṣhṭas te dhanañjaya
18
18
695
695
695
Verse 386
sarvam—everything; etat—this; ṛitam—truth; manye—I accept; yat—which; mām—me; vadasi—you tell; keśhava—Shree Krishna, the killer of the demon named Keshi; na—neither; hi—verily; te—your; bhagavan—the Supreme Lord; vyaktim—personality; viduḥ—can understand; devāḥ—the celestial gods; na—nor; dānavāḥ—the demons
14
सर्वमेतदृतं मन्ये यन्मां वदसि केशव। न हि ते भगवन् व्यक्ितं विदुर्देवा न दानवाः।।10.14।।
sarvam etad ṛitaṁ manye yan māṁ vadasi keśhava na hi te bhagavan vyaktiṁ vidur devā na dānavāḥ
10
10
386
386
386
Verse 111
rāga—attachment; dveṣha—aversion; viyuktaiḥ—free; tu—but; viṣhayān—objects of the senses; indriyaiḥ—by the senses; charan—while using; ātma-vaśhyaiḥ—controlling one’s mind; vidheya-ātmā—one who controls the mind; prasādam—the Grace of God; adhigachchhati—attains
64
रागद्वेषवियुक्तैस्तु विषयानिन्द्रियैश्चरन्। आत्मवश्यैर्विधेयात्मा प्रसादमधिगच्छति।।2.64।।
rāga-dveṣha-viyuktais tu viṣhayān indriyaiśh charan ātma-vaśhyair-vidheyātmā prasādam adhigachchhati
2
2
111
111
111
Verse 130
devān—celestial gods; bhāvayatā—will be pleased; anena—by these (sacrifices); te—those; devāḥ—celestial gods; bhāvayantu—will be pleased; vaḥ—you; parasparam—one another; bhāvayantaḥ—pleasing one another; śhreyaḥ—prosperity; param—the supreme; avāpsyatha—shall achieve
11
देवान्भावयतानेन ते देवा भावयन्तु वः। परस्परं भावयन्तः श्रेयः परमवाप्स्यथ।।3.11।।
devān bhāvayatānena te devā bhāvayantu vaḥ parasparaṁ bhāvayantaḥ śhreyaḥ param avāpsyatha
3
3
130
130
130
Verse 251
yadā—when; viniyatam—fully controlled; chittam—the mind; ātmani—of the self; eva—certainly; avatiṣhṭhate—stays; nispṛihaḥ—free from cravings: sarva; kāmebhyaḥ—for yearning of the senses; yuktaḥ—situated in perfect Yog; iti—thus; uchyate—is said; tadā—then
18
यदा विनियतं चित्तमात्मन्येवावतिष्ठते। निःस्पृहः सर्वकामेभ्यो युक्त इत्युच्यते तदा।।6.18।।
yadā viniyataṁ chittam ātmanyevāvatiṣhṭhate niḥspṛihaḥ sarva-kāmebhyo yukta ityuchyate tadā
6
6
251
251
251
Verse 502
jñeyam—ought to be known; yat—which; tat—that; pravakṣhyāmi—I shall now reveal; yat—which; jñātvā—knowing; amṛitam—immortality; aśhnute—one achieves; anādi—beginningless; mat-param—subordinate to me; brahma—Brahman; na—not; sat—existent; tat—that; na—not; asat—non-existent; uchyate—is called
13
ज्ञेयं यत्तत्प्रवक्ष्यामि यज्ज्ञात्वाऽमृतमश्नुते।अनादिमत्परं ब्रह्म न सत्तन्नासदुच्यते।।13.13।।
jñeyaṁ yat tat pravakṣhyāmi yaj jñātvāmṛitam aśhnute anādi mat-paraṁ brahma na sat tan nāsad uchyate
13
13
502
502
502
Verse 327
sahasra—one thousand; yuga—age; paryantam—until; ahaḥ—one day; yat—which; brahmaṇaḥ—of Brahma; viduḥ—know; rātrim—night; yuga-sahasra-antām—lasts one thousand yugas; te—they; ahaḥ-rātra-vidaḥ—those who know his day and night; janāḥ—people
17
सहस्रयुगपर्यन्तमहर्यद्ब्रह्मणो विदुः। रात्रिं युगसहस्रान्तां तेऽहोरात्रविदो जनाः।।8.17।।
sahasra-yuga-paryantam ahar yad brahmaṇo viduḥ rātriṁ yuga-sahasrāntāṁ te ’ho-rātra-vido janāḥ
8
8
327
327
327
Verse 553
adhaḥ—downward; cha—and; ūrdhvam—upward; prasṛitāḥ—extended; tasya—its; śhākhāḥ—branches; guṇa—modes of material nature; pravṛiddhāḥ—nourished; viṣhaya—objects of the senses; pravālāḥ—buds; adhaḥ—downward; cha—and; mūlāni—roots; anusantatāni—keep growing; karma—actions; anubandhīni—bound; manuṣhya-loke—in the world of humans
2
अधश्चोर्ध्वं प्रसृतास्तस्य शाखा गुणप्रवृद्धा विषयप्रवालाः।अधश्च मूलान्यनुसन्ततानि कर्मानुबन्धीनि मनुष्यलोके।।15.2।।
adhaśh chordhvaṁ prasṛitās tasya śhākhā guṇa-pravṛiddhā viṣhaya-pravālāḥ adhaśh cha mūlāny anusantatāni karmānubandhīni manuṣhya-loke
15
15
553
553
553
Verse 561
utkrāmantam—departing; sthitam—residing; vā api—or even; bhuñjānam—enjoys; vā—or; guṇa-anvitam—under the spell of the modes of material nature; vimūḍhāḥ—the ignorant; na—not; anupaśhyanti—percieve; paśhyanti—behold; jñāna-chakṣhuṣhaḥ—those who possess the eyes of knowledge
10
उत्क्रामन्तं स्थितं वापि भुञ्जानं वा गुणान्वितम्।विमूढा नानुपश्यन्ति पश्यन्ति ज्ञानचक्षुषः।।15.10।।
utkrāmantaṁ sthitaṁ vāpi bhuñjānaṁ vā guṇānvitam vimūḍhā nānupaśhyanti paśhyanti jñāna-chakṣhuṣhaḥ
15
15
561
561
561
Verse 606
aphala-ākāṅkṣhibhiḥ—without expectation of any reward; yajñaḥ—sacrifice; vidhi-driṣhṭaḥ—that is in accordance with the scriptural injunctions; yaḥ—which; ijyate—is performed; yaṣhṭavyam-eva-iti—ought to be offered; manaḥ—mind; samādhāya—with conviction; saḥ—that; sāttvikaḥ—of the nature of goodness
11
अफलाकाङ्क्षिभिर्यज्ञो विधिदृष्टो य इज्यते।यष्टव्यमेवेति मनः समाधाय स सात्त्विकः।।17.11।।
aphalākāṅkṣhibhir yajño vidhi-driṣhṭo ya ijyate yaṣhṭavyam eveti manaḥ samādhāya sa sāttvikaḥ
17
17
606
606
606
Verse 244
śhuchau—in a clean; deśhe—place; pratiṣhṭhāpya—having established; sthiram—steadfast; āsanam—seat; ātmanaḥ—his own; na—not; ati—too; uchchhritam—high; na—not; ati—too; nīcham—low; chaila—cloth; ajina—a deerskin; kuśha—kuśh grass; uttaram—one over the other
11
शुचौ देशे प्रतिष्ठाप्य स्थिरमासनमात्मनः। नात्युच्छ्रितं नातिनीचं चैलाजिनकुशोत्तरम्।।6.11।।
śhuchau deśhe pratiṣhṭhāpya sthiram āsanam ātmanaḥ nātyuchchhritaṁ nāti-nīchaṁ chailājina-kuśhottaram
6
6
244
244
244
Verse 378
mahā-ṛiṣhayaḥ—the great Sages; sapta—seven; pūrve—before; chatvāraḥ—four; manavaḥ—Manus; tathā—also; mat bhāvāḥ—are born from me; mānasāḥ—mind; jātāḥ—born; yeṣhām—from them; loke—in the world; imāḥ—all these; prajāḥ—people
6
महर्षयः सप्त पूर्वे चत्वारो मनवस्तथा। मद्भावा मानसा जाता येषां लोक इमाः प्रजाः।।10.6।।
maharṣhayaḥ sapta pūrve chatvāro manavas tathā mad-bhāvā mānasā jātā yeṣhāṁ loka imāḥ prajāḥ
10
10
378
378
378
Verse 627
niśhchayam—conclusion; śhṛiṇu—hear; me—my; tatra—there; tyāge—about renunciation of desires for enjoying the fruits of actions; bharata-sat-tama—best of the Bharatas; tyāgaḥ—renunciation of desires for enjoying the fruits of actions; hi—indeed; puruṣha-vyāghra—tiger amongst men; tri-vidhaḥ—of three kinds; samprakīrtitaḥ—declared
4
निश्चयं श्रृणु मे तत्र त्यागे भरतसत्तम।त्यागो हि पुरुषव्याघ्र त्रिविधः संप्रकीर्तितः।।18.4।।
niśhchayaṁ śhṛiṇu me tatra tyāge bharata-sattama tyāgo hi puruṣha-vyāghra tri-vidhaḥ samprakīrtitaḥ
18
18
627
627
627
Verse 217
sarva—all; karmāṇi—activities; manasā—by the mind; sannyasya—having renounced; āste—remains; sukham—happily; vaśhī—the self-controlled; nava-dvāre—of nine gates; pure—in the city; dehī—the embodied being; na—never; eva—certainly; kurvan—doing anything; na—not; kārayan—causing to be done
13
सर्वकर्माणि मनसा संन्यस्यास्ते सुखं वशी। नवद्वारे पुरे देही नैव कुर्वन्न कारयन्।।5.13।।
sarva-karmāṇi manasā sannyasyāste sukhaṁ vaśhī nava-dvāre pure dehī naiva kurvan na kārayan
5
5
217
217
217
Verse 169
yadā yadā—whenever; hi—certainly; dharmasya—of righteousness; glāniḥ—decline; bhavati—is; bhārata—Arjun, descendant of Bharat; abhyutthānam—increase; adharmasya—of unrighteousness; tadā—at that time; ātmānam—self; sṛijāmi—manifest; aham—I
7
यदा यदा हि धर्मस्य ग्लानिर्भवति भारत। अभ्युत्थानमधर्मस्य तदाऽऽत्मानं सृजाम्यहम्।।4.7।।
yadā yadā hi dharmasya glānir bhavati bhārata abhyutthānam adharmasya tadātmānaṁ sṛijāmyaham
4
4
169
169
169
Verse 460
kirīṭinam—wearing the crown; gadinam—carrying the mace; chakra-hastam—disc in hand; ichchhāmi—I wish; tvām—you; draṣhṭum—to see; aham—I; tathā eva—similarly; tena eva—in that; rūpeṇa—form; chatuḥ-bhujena—four-armed; sahasra-bāho—thousand-armed one; bhava—be; viśhwa-mūrte—universal form
46
किरीटिनं गदिनं चक्रहस्त मिच्छामि त्वां द्रष्टुमहं तथैव। तेनैव रूपेण चतुर्भुजेन सहस्रबाहो भव विश्वमूर्ते।।11.46।।
kirīṭinaṁ gadinaṁ chakra-hastam ichchhāmi tvāṁ draṣhṭum ahaṁ tathaiva tenaiva rūpeṇa chatur-bhujena sahasra-bāho bhava viśhva-mūrte
11
11
460
460
460
Verse 535
sarva—all; dvāreṣhu—through the gates; dehe—body; asmin—in this; prakāśhaḥ—illumination; upajāyate—manifest; jñānam—knowledge; yadā—when; tadā—then; vidyāt—know; vivṛiddham—predominates; sattvam—mode of goodness; iti—thus; uta—certainly;
11
सर्वद्वारेषु देहेऽस्मिन्प्रकाश उपजायते।ज्ञानं यदा तदा विद्याद्विवृद्धं सत्त्वमित्युत।।14.11।।
sarva-dvāreṣhu dehe ’smin prakāśha upajāyate jñānaṁ yadā tadā vidyād vivṛiddhaṁ sattvam ity uta
14
14
535
535
535
Verse 252
yathā—as; dīpaḥ—a lamp; nivāta-sthaḥ—in a windless place; na—does not; iṅgate—flickers; sā—this; upamā—analogy; smṛitā—is considered; yoginaḥ—of a yogi; yata-chittasya—whose mind is disciplined; yuñjataḥ—steadily practicing; yogam—in meditation; ātmanaḥ—on the Supreme
19
यथा दीपो निवातस्थो नेङ्गते सोपमा स्मृता। योगिनो यतचित्तस्य युञ्जतो योगमात्मनः।।6.19।।
yathā dīpo nivāta-stho neṅgate sopamā smṛitā yogino yata-chittasya yuñjato yogam ātmanaḥ
6
6
252
252
252
Verse 17
kāśhyaḥ—King of Kashi; cha—and; parama-iṣhu-āsaḥ—the excellent archer; śhikhaṇḍī—Shikhandi; cha—also; mahā-rathaḥ—warriors who could single handedly match the strength of ten thousand ordinary warriors; dhṛiṣhṭadyumnaḥ—Dhrishtadyumna; virāṭaḥ—Virat; cha—and; sātyakiḥ—Satyaki; cha—and; aparājitaḥ—invincible;
17
काश्यश्च परमेष्वासः शिखण्डी च महारथः। धृष्टद्युम्नो विराटश्च सात्यकिश्चापराजितः।।1.17।।
kāśhyaśhcha parameṣhvāsaḥ śhikhaṇḍī cha mahā-rathaḥ dhṛiṣhṭadyumno virāṭaśhcha sātyakiśh chāparājitaḥ
1
1
17
17
17
Verse 698
vyāsa-prasādāt—by the grace of Ved Vyas; śhrutavān—have heard; etat—this; guhyam—secret; aham—I; param—supreme; yogam—Yog; yoga-īśhvarāt—from the Lod of Yog; kṛiṣhṇāt—from Shree Krishna; sākṣhāt—directly; kathayataḥ—speaking; svayam—himself
75
व्यासप्रसादाच्छ्रुतवानेतद्गुह्यमहं परम्।योगं योगेश्वरात्कृष्णात्साक्षात्कथयतः स्वयम्।।18.75।।
vyāsa-prasādāch chhrutavān etad guhyam ahaṁ param yogaṁ yogeśhvarāt kṛiṣhṇāt sākṣhāt kathayataḥ svayam
18
18
698
698
698
Verse 526
idam—this; jñānam—wisdom; upāśhritya—take refuge in; mama—mine; sādharmyam—of similar nature; āgatāḥ—having attained; sarge—at the time of creation; api—even; na—not; upajāyante—are born; pralaye—at the time of dissolution; na-vyathanti—they will not experience misery; cha—and
2
इदं ज्ञानमुपाश्रित्य मम साधर्म्यमागताः।सर्गेऽपि नोपजायन्ते प्रलये न व्यथन्ति च।।14.2।।
idaṁ jñānam upāśhritya mama sādharmyam āgatāḥ sarge ’pi nopajāyante pralaye na vyathanti cha
14
14
526
526
526
Verse 204
tasmāt—therefore; ajñāna-sambhūtam—born of ignorance; hṛit-stham—situated in the heart; jñāna—of knowledge; asinā—with the sword; ātmanaḥ—of the self; chhittvā—cut asunder; enam—this; sanśhayam—doubt; yogam—in karm yog; ātiṣhṭha—take shelter; uttiṣhṭha—arise; bhārata—Arjun, descendant of Bharat
42
तस्मादज्ञानसंभूतं हृत्स्थं ज्ञानासिनाऽऽत्मनः। छित्त्वैनं संशयं योगमातिष्ठोत्तिष्ठ भारत।।4.42।।
tasmād ajñāna-sambhūtaṁ hṛit-sthaṁ jñānāsinātmanaḥ chhittvainaṁ sanśhayaṁ yogam ātiṣhṭhottiṣhṭha bhārata
4
4
204
204
204
Verse 599
yajante—worship; sāttvikāḥ—those in the mode of goodness; devān—celestial gods; yakṣha—semi-celestial beings who exude power and wealth; rakṣhānsi—powerful beings who embody sensual enjoyment, revenge, and wrath; rājasāḥ—those in the mode of passion; pretān-bhūta-gaṇān—ghosts and spirits; cha—and; anye—others; yajante—worship; tāmasāḥ—those in the mode of ignorance; janāḥ—persons
4
यजन्ते सात्त्विका देवान्यक्षरक्षांसि राजसाः।प्रेतान्भूतगणांश्चान्ये यजन्ते तामसा जनाः।।17.4।।
yajante sāttvikā devān yakṣha-rakṣhānsi rājasāḥ pretān bhūta-gaṇānśh chānye yajante tāmasā janāḥ
17
17
599
599
599
Verse 542
ūrdhvam—upward; gachchhanti—rise; sattva-sthāḥ—those situated in the mode of goodness; madhye—in the middle; tiṣhṭhanti—stay; rājasāḥ—those in the mode of passion; jaghanya—abominable; guṇa—quality; vṛitti-sthāḥ—engaged in activities; adhaḥ—down; gachchhanti—go; tāmasāḥ—those in the mode of ignorance
18
ऊर्ध्वं गच्छन्ति सत्त्वस्था मध्ये तिष्ठन्ति राजसाः।जघन्यगुणवृत्तिस्था अधो गच्छन्ति तामसाः।।14.18।।
ūrdhvaṁ gachchhanti sattva-sthā madhye tiṣhṭhanti rājasāḥ jaghanya-guṇa-vṛitti-sthā adho gachchhanti tāmasāḥ
14
14
542
542
542
Verse 101
arjunaḥ uvācha—Arjun said; sthita-prajñasya—one with steady intellect; kā—what; bhāṣhā—talk; samādhi-sthasya—situated in divine consciousness; keśhava—Shree Krishna, killer of the Keshi Demon; sthita-dhīḥ—enlightened person; kim—what; prabhāṣheta—talks; kim—how; āsīta—sits; vrajeta—walks; kim—how
54
अर्जुन उवाच स्थितप्रज्ञस्य का भाषा समाधिस्थस्य केशव। स्थितधीः किं प्रभाषेत किमासीत व्रजेत किम्।।2.54।।
arjuna uvācha sthita-prajñasya kā bhāṣhā samādhi-sthasya keśhava sthita-dhīḥ kiṁ prabhāṣheta kim āsīta vrajeta kim
2
2
101
101
101
Verse 377
ahiṁsā—nonviolence; samatā—equilibrium; tuṣṭiḥ—satisfaction; tapaḥ—penance; dānam—charity; yaśaḥ—fame; ayaśaḥ—infamy; bhavanti—become; bhāvāḥ—natures; bhūtānām—of living entities; mattaḥ—from Me; eva—certainly; pṛthakvidhāḥ—differently arranged.
5
अहिंसा समता तुष्टिस्तपो दानं यशोऽयशः। भवन्ति भावा भूतानां मत्त एव पृथग्विधाः।।10.5।।
ahiṁsā samatā tuṣṭis tapo dānaṁ yaśo 'yaśaḥ bhavanti bhāvā bhūtānāṁ matta eva pṛthag-vidhāḥ
10
10
377
377
377
Verse 6
saubhadraḥ—the son of Subhadra; draupadeyāḥ—the sons of Draupadi; cha—and; sarve—all; eva—indeed; mahā-rathāḥ—warriors who could single handedly match the strength of ten thousand ordinary warriors
6
युधामन्युश्च विक्रान्त उत्तमौजाश्च वीर्यवान्। सौभद्रो द्रौपदेयाश्च सर्व एव महारथाः।।1.6।।
saubhadro draupadeyāśhcha sarva eva mahā-rathāḥ
1
1
6
6
6
Verse 50
klaibyam—unmanliness; mā sma—do not; gamaḥ—yield to; pārtha—Arjun, the son of Pritha; na—not; etat—this; tvayi—to you; upapadyate—befitting; kṣhudram—petty; hṛidaya—heart; daurbalyam—weakness; tyaktvā—giving up; uttiṣhṭha—arise; param-tapa—conqueror of enemies
3
क्लैब्यं मा स्म गमः पार्थ नैतत्त्वय्युपपद्यते। क्षुद्रं हृदयदौर्बल्यं त्यक्त्वोत्तिष्ठ परन्तप।।2.3।।
klaibyaṁ mā sma gamaḥ pārtha naitat tvayyupapadyate kṣhudraṁ hṛidaya-daurbalyaṁ tyaktvottiṣhṭha parantapa
2
2
50
50
50
Verse 174
kāṅkṣhantaḥ—desiring; karmaṇām—material activities; siddhim—success; yajante—worship; iha—in this world; devatāḥ—the celestial gods; kṣhipram—quickly; hi—certainly; mānuṣhe—in human society; loke—within this world; siddhiḥ—rewarding; bhavati—manifest; karma-jā—from material activities
12
काङ्क्षन्तः कर्मणां सिद्धिं यजन्त इह देवताः। क्षिप्रं हि मानुषे लोके सिद्धिर्भवति कर्मजा।।4.12।।
kāṅkṣhantaḥ karmaṇāṁ siddhiṁ yajanta iha devatāḥ kṣhipraṁ hi mānuṣhe loke siddhir bhavati karmajā
4
4
174
174
174
Verse 247
praśhānta—serene; ātmā—mind; vigata-bhīḥ—fearless; brahmachāri-vrate—in the vow of celibacy; sthitaḥ—situated; manaḥ—mind; sanyamya—having controlled; mat-chittaḥ—meditate on me (Shree Krishna); yuktaḥ—engaged; āsīta—should sit; mat-paraḥ—having me as the supreme goal
14
प्रशान्तात्मा विगतभीर्ब्रह्मचारिव्रते स्थितः। मनः संयम्य मच्चित्तो युक्त आसीत मत्परः।।6.14।।
praśhāntātmā vigata-bhīr brahmachāri-vrate sthitaḥ manaḥ sanyamya mach-chitto yukta āsīta mat-paraḥ
6
6
247
247
247
Verse 676
ahankāram—egotism; balam—violence; darpam—arrogance; kāmam—desire; krodham—anger; parigraham—selfishness; vimuchya—being freed from; nirmamaḥ—without possessiveness of property; śhāntaḥ—peaceful; brahma-bhūyāya—union with Brahman; kalpate—is fit
53
अहङ्कारं बलं दर्पं कामं क्रोधं परिग्रहम्।विमुच्य निर्ममः शान्तो ब्रह्मभूयाय कल्पते।।18.53।।
ahankāraṁ balaṁ darpaṁ kāmaṁ krodhaṁ parigraham vimuchya nirmamaḥ śhānto brahma-bhūyāya kalpate
18
18
676
676
676
Verse 121
vyāmiśhreṇa iva—by your apparently ambiguous; vākyena—words; buddhim—intellect; mohayasi—I am getting bewildered; iva—as it were; me—my; tat—therefore; ekam—one; vada—please tell; niśhchitya—decisively; yena—by which; śhreyaḥ—the highest good; aham—I; āpnuyām—may attain
2
व्यामिश्रेणेव वाक्येन बुद्धिं मोहयसीव मे। तदेकं वद निश्िचत्य येन श्रेयोऽहमाप्नुयाम्।।3.2।।
vyāmiśhreṇeva vākyena buddhiṁ mohayasīva me tad ekaṁ vada niśhchitya yena śhreyo ’ham āpnuyām
3
3
121
121
121
Verse 654
yayā—by which; dharmam—righteousness; adharmam—unrighteousness; cha—and; kāryam—right conduct; cha—and; akāryam—wrong conduct; eva—certainly; cha—and; ayathā-vat—confused; prajānāti—distinguish; buddhiḥ—intellect; sā—that; pārtha—Arjun, the son of Pritha; rājasī—in the mode of passion
31
यया धर्ममधर्मं च कार्यं चाकार्यमेव च।अयथावत्प्रजानाति बुद्धिः सा पार्थ राजसी।।18.31।।
yayā dharmam adharmaṁ cha kāryaṁ chākāryam eva cha ayathāvat prajānāti buddhiḥ sā pārtha rājasī
18
18
654
654
654
Verse 550
mām—me; cha—only; yaḥ—who; avyabhichāreṇa—unalloyed; bhakti-yogena—through devotion; sevate—serve; saḥ—they; guṇān—the three modes of material nature; samatītya—rise above; etān—these; brahma-bhūyāya—level of Brahman; kalpate—comes to
26
मां च योऽव्यभिचारेण भक्ितयोगेन सेवते।स गुणान्समतीत्यैतान् ब्रह्मभूयाय कल्पते।।14.26।।
māṁ cha yo ’vyabhichāreṇa bhakti-yogena sevate sa guṇān samatītyaitān brahma-bhūyāya kalpate
14
14
550
550
550
Verse 144
saktāḥ—attached; karmaṇi—duties; avidvānsaḥ—the ignorant; yathā—as much as; kurvanti—act; bhārata—scion of Bharat (Arjun); kuryāt—should do; vidvān—the wise; tathā—thus; asaktaḥ—unattached; chikīrṣhuḥ—wishing; loka-saṅgraham—welfare of the world
25
सक्ताः कर्मण्यविद्वांसो यथा कुर्वन्ति भारत। कुर्याद्विद्वांस्तथासक्तश्िचकीर्षुर्लोकसंग्रहम्।।3.25।।
saktāḥ karmaṇyavidvānso yathā kurvanti bhārata kuryād vidvāns tathāsaktaśh chikīrṣhur loka-saṅgraham
3
3
144
144
144
Verse 443
yathā—as; pradīptam—blazing; jvalanam—fire; pataṅgāḥ—moths; viśhanti—enter; nāśhāya—to be perished; samṛiddha vegāḥ—with great speed; tathā eva—similarly; nāśhāya—to be perished; viśhanti—enter; lokāḥ—these people; tava—your; api—also; vaktrāṇi—mouths; samṛiddha-vegāḥ—with great speed
29
यथा प्रदीप्तं ज्वलनं पतङ्गा विशन्ति नाशाय समृद्धवेगाः। तथैव नाशाय विशन्ति लोका स्तवापि वक्त्राणि समृद्धवेगाः।।11.29।।
yathā pradīptaṁ jvalanaṁ pataṅgā viśhanti nāśhāya samṛiddha-vegāḥ tathaiva nāśhāya viśhanti lokās tavāpi vaktrāṇi samṛiddha-vegāḥ
11
11
443
443
443
Verse 314
adhibhūtam—the ever changing physical manifestation; kṣharaḥ—perishable; bhāvaḥ—nature; puruṣhaḥ—the cosmic personality of God, encompassing the material creation; cha—and; adhidaivatam—the Lord of the celestial gods; adhiyajñaḥ—the Lord of all sacrifices; aham—I; eva—certainly; atra—here; dehe—in the body; deha-bhṛitām—of the embodied; vara—O best
4
अधिभूतं क्षरो भावः पुरुषश्चाधिदैवतम्। अधियज्ञोऽहमेवात्र देहे देहभृतां वर।।8.4।।
adhibhūtaṁ kṣharo bhāvaḥ puruṣhaśh chādhidaivatam adhiyajño ’ham evātra dehe deha-bhṛitāṁ vara
8
8
314
314
314
Verse 519
prakṛityā—by material nature; eva—truly; cha—also; karmāṇi—actions; kriyamāṇāni—are performed; sarvaśhaḥ—all; yaḥ—who; paśhyati—see; tathā—also; ātmānam—(embodied) soul; akartāram—actionless; saḥ—they; paśhyati—see
30
प्रकृत्यैव च कर्माणि क्रियमाणानि सर्वशः।यः पश्यति तथाऽऽत्मानमकर्तारं स पश्यति।।13.30।।
prakṛityaiva cha karmāṇi kriyamāṇāni sarvaśhaḥ yaḥ paśhyati tathātmānam akartāraṁ sa paśhyati
13
13
519
519
519
Verse 254
sukham—happiness; ātyantikam—limitless; yat—which; tat—that; buddhi—by intellect; grāhyam—grasp; atīndriyam—transcending the senses; vetti—knows; yatra—wherein; na—never; cha—and; eva—certainly; ayam—he; sthitaḥ—situated; chalati—deviates; tattvataḥ—from the Eternal Truth
21
सुखमात्यन्तिकं यत्तद्बुद्धिग्राह्यमतीन्द्रियम्। वेत्ति यत्र न चैवायं स्थितश्चलति तत्त्वतः।।6.21।।
sukham ātyantikaṁ yat tad buddhi-grāhyam atīndriyam vetti yatra na chaivāyaṁ sthitaśh chalati tattvataḥ
6
6
254
254
254
Verse 286
etat yonīni—these two (energies) are the source of; bhūtāni—living beings; sarvāṇi—all; iti—that; upadhāraya—know; aham—I; kṛitsnasya—entire; jagataḥ—creation; prabhavaḥ—the source; pralayaḥ—dissolution; tathā—and
6
एतद्योनीनि भूतानि सर्वाणीत्युपधारय। अहं कृत्स्नस्य जगतः प्रभवः प्रलयस्तथा।।7.6।।
etad-yonīni bhūtāni sarvāṇītyupadhāraya ahaṁ kṛitsnasya jagataḥ prabhavaḥ pralayas tathā
7
7
286
286
286
Verse 279
tapasvibhyaḥ—than the ascetics; adhikaḥ—superior; yogī—a yogi; jñānibhyaḥ—than the persons of learning; api—even; mataḥ—considered; adhikaḥ—superior; karmibhyaḥ—than the ritualistic performers; cha—and; adhikaḥ—superior; yogī—a yogi; tasmāt—therefore; yogī—a yogi; bhava—just become; arjuna—Arjun
46
तपस्विभ्योऽधिको योगी ज्ञानिभ्योऽपि मतोऽधिकः। कर्मिभ्यश्चाधिको योगी तस्माद्योगी भवार्जुन।।6.46।।
tapasvibhyo ’dhiko yogī jñānibhyo ’pi mato ’dhikaḥ karmibhyaśh chādhiko yogī tasmād yogī bhavārjuna
6
6
279
279
279
Verse 568
uttamaḥ—the Supreme; puruṣhaḥ—Divine Personality; tu—but; anyaḥ—besides; parama-ātmā—the Supreme Soul; iti—thus; udāhṛitaḥ—is said; yaḥ—who; loka trayam—the three worlds; āviśhya—enters; bibharti—supports; avyayaḥ—indestructible; īśhvaraḥ—the controller
17
उत्तमः पुरुषस्त्वन्यः परमात्मेत्युदाहृतः।यो लोकत्रयमाविश्य बिभर्त्यव्यय ईश्वरः।।15.17।।
uttamaḥ puruṣhas tv anyaḥ paramātmety udāhṛitaḥ yo loka-trayam āviśhya bibharty avyaya īśhvaraḥ
15
15
568
568
568
Verse 475
ye—who; tu—but; sarvāṇi—all; karmāṇi—actions; mayi—to me; sannyasya—dedicating; mat-paraḥ—regarding me as the Supreme goal; ananyena—exclusively; eva—certainly; yogena—with devotion; mām—me; dhyāyantaḥ—meditating; upāsate—worship;
6
ये तु सर्वाणि कर्माणि मयि संन्यस्य मत्पराः।अनन्येनैव योगेन मां ध्यायन्त उपासते।।12.6।।
ye tu sarvāṇi karmāṇi mayi sannyasya mat-paraḥ ananyenaiva yogena māṁ dhyāyanta upāsate
12
12
475
475
475
Verse 647
yat—which; tu—but; kāma-īpsunā—prompted by selfish desire; karma—action; sa-ahaṅkāreṇa—with pride; vā—or; punaḥ—again; kriyate—enacted; bahula-āyāsam—stressfully; tat—that; rājasam—in the nature of passion; udāhṛitam—is said to be
24
यत्तु कामेप्सुना कर्म साहङ्कारेण वा पुनः।क्रियते बहुलायासं तद्राजसमुदाहृतम्।।18.24।।
yat tu kāmepsunā karma sāhankāreṇa vā punaḥ kriyate bahulāyāsaṁ tad rājasam udāhṛitam
18
18
647
647
647
Verse 65
anta-vantaḥ—having an end; ime—these; dehāḥ—material bodies; nityasya—eternally; uktāḥ—are said; śharīriṇaḥ—of the embodied soul; anāśhinaḥ—indestructible; aprameyasya—immeasurable; tasmāt—therefore; yudhyasva—fight; bhārata—descendant of Bharat, Arjun
18
अन्तवन्त इमे देहा नित्यस्योक्ताः शरीरिणः। अनाशिनोऽप्रमेयस्य तस्माद्युध्यस्व भारत।।2.18।।
antavanta ime dehā nityasyoktāḥ śharīriṇaḥ anāśhino ’prameyasya tasmād yudhyasva bhārata
2
2
65
65
65
Verse 332
puruṣhaḥ—the Supreme Divine Personality; saḥ—he; paraḥ—greatest; pārtha—Arjun, the son of Pritha; bhaktyā—through devotion; labhyaḥ—is attainable; tu—indeed; ananyayā—without another; yasya—of whom; antaḥ-sthāni—situated within; bhūtāni—beings; yena—by whom; sarvam—all; idam—this; tatam—is pervaded
22
पुरुषः स परः पार्थ भक्त्या लभ्यस्त्वनन्यया। यस्यान्तःस्थानि भूतानि येन सर्वमिदं ततम्।।8.22।।
puruṣhaḥ sa paraḥ pārtha bhaktyā labhyas tvananyayā yasyāntaḥ-sthāni bhūtāni yena sarvam idaṁ tatam
8
8
332
332
332
Verse 610
anudvega-karam—not causing distress; vākyam—words; satyam—truthful; priya- hitam—beneficial; cha—and; yat—which; svādhyāya-abhyasanam—recitation of the Vedic scriptures; cha eva—as well as; vāṅ-mayam—of speech; tapaḥ—austerity; uchyate—are declared as
15
अनुद्वेगकरं वाक्यं सत्यं प्रियहितं च यत्।स्वाध्यायाभ्यसनं चैव वाङ्मयं तप उच्यते।।17.15।।
anudvega-karaṁ vākyaṁ satyaṁ priya-hitaṁ cha yat svādhyāyābhyasanaṁ chaiva vāṅ-mayaṁ tapa uchyate
17
17
610
610
610
Verse 679
sarva—all; karmāṇi—actions; api—though; sadā—always; kurvāṇaḥ—performing; mat-vyapāśhrayaḥ—take full refuge in me; mat-prasādāt—by my grace; avāpnoti—attain; śhāśhvatam—the eternal; padam—abode; avyayam—imperishable
56
सर्वकर्माण्यपि सदा कुर्वाणो मद्व्यपाश्रयः।मत्प्रसादादवाप्नोति शाश्वतं पदमव्ययम्।।18.56।।
sarva-karmāṇy api sadā kurvāṇo mad-vyapāśhrayaḥ mat-prasādād avāpnoti śhāśhvataṁ padam avyayam
18
18
679
679
679
Verse 551
brahmaṇaḥ—of Brahman; hi—only; pratiṣhṭhā—the basis; aham—I; amṛitasya—of the immortal; avyayasya—of the imperishable; cha—and; śhāśhvatasya—of the eternal; cha—and; dharmasya—of the dharma; sukhasya—of bliss; aikāntikasya—unending; cha—and
27
ब्रह्मणो हि प्रतिष्ठाऽहममृतस्याव्ययस्य च।शाश्वतस्य च धर्मस्य सुखस्यैकान्तिकस्य च।।14.27।।
brahmaṇo hi pratiṣhṭhāham amṛitasyāvyayasya cha śhāśhvatasya cha dharmasya sukhasyaikāntikasya cha
14
14
551
551
551
Verse 316
yam yam—whatever; vā—or; api—even; smaran—remembering; bhāvam—remembrance; tyajati—gives up; ante—in the end; kalevaram—the body; tam—to that; tam—to that; eva—certainly; eti—gets; kaunteya—Arjun, the son of Kunti; sadā—always; tat—that; bhāva-bhāvitaḥ—absorbed in contemplation
6
यं यं वापि स्मरन्भावं त्यजत्यन्ते कलेवरम्। तं तमेवैति कौन्तेय सदा तद्भावभावितः।।8.6।।
yaṁ yaṁ vāpi smaran bhāvaṁ tyajatyante kalevaram taṁ tam evaiti kaunteya sadā tad-bhāva-bhāvitaḥ
8
8
316
316
316
Verse 98
karma-jam—born of fruitive actions; buddhi-yuktāḥ—endowed with equanimity of intellect; hi—as; phalam—fruits; tyaktvā—abandoning; manīṣhiṇaḥ—the wise; janma-bandha-vinirmuktāḥ—freedom from the bondage of life and death; padam—state; gachchhanti—attain; anāmayam—devoid of sufferings
51
कर्मजं बुद्धियुक्ता हि फलं त्यक्त्वा मनीषिणः। जन्मबन्धविनिर्मुक्ताः पदं गच्छन्त्यनामयम्।।2.51।।
karma-jaṁ buddhi-yuktā hi phalaṁ tyaktvā manīṣhiṇaḥ janma-bandha-vinirmuktāḥ padaṁ gachchhanty-anāmayam
2
2
98
98
98
Verse 465
arjunaḥ uvācha—Arjun said; dṛiṣhṭvā—seeing; idam—this; mānuṣham—human; rūpam—form; tava—your; saumyam—gentle; janārdana—he who looks after the public, Krishna; idānīm—now; asmi—I am; saṁvṛittaḥ—composed; sa-chetāḥ—in my mind; prakṛitim—to normality; gataḥ—have become
51
अर्जुन उवाच दृष्ट्वेदं मानुषं रूपं तवसौम्यं जनार्दन। इदानीमस्मि संवृत्तः सचेताः प्रकृतिं गतः।।11.51।।
arjuna uvācha dṛiṣhṭvedaṁ mānuṣhaṁ rūpaṁ tava saumyaṁ janārdana idānīm asmi saṁvṛittaḥ sa-chetāḥ prakṛitiṁ gataḥ
11
11
465
465
465
Verse 120
arjunaḥ uvācha—Arjun said; jyāyasī—superior; chet—if; karmaṇaḥ—than fruitive action; te—by you; matā—is considered; buddhiḥ—intellect; janārdana—he who looks after the public, Krishna; tat—then; kim—why; karmaṇi—action; ghore—terrible; mām—me; niyojayasi—do you engage; keśhava—Krishna, the killer of the demon named Keshi;
1
अर्जुन उवाच ज्यायसी चेत्कर्मणस्ते मता बुद्धिर्जनार्दन। तत्किं कर्मणि घोरे मां नियोजयसि केशव।।3.1।।
arjuna uvācha jyāyasī chet karmaṇas te matā buddhir janārdana tat kiṁ karmaṇi ghore māṁ niyojayasi keśhava
3
3
120
120
120
Verse 79
yadṛichchhayā—unsought; cha—and; upapannam—come; swarga—celestial abodes; dvāram—door; apāvṛitam—wide open; sukhinaḥ—happy; kṣhatriyāḥ—warriors; pārtha—Arjun, the son of Pritha; labhante—obtain; yuddham—war; īdṛiśham—such
32
यदृच्छया चोपपन्नं स्वर्गद्वारमपावृतम्। सुखिनः क्षत्रियाः पार्थ लभन्ते युद्धमीदृशम्।।2.32।।
yadṛichchhayā chopapannaṁ swarga-dvāram apāvṛitam sukhinaḥ kṣhatriyāḥ pārtha labhante yuddham īdṛiśham
2
2
79
79
79
Verse 636
pañcha—five; etāni—these; mahā-bāho—mighty-armed one; kāraṇāni—causes; nibodha—listen; me—from me; sānkhye—of Sānkya; kṛita-ante—stop reactions of karmas; proktāni—explains; siddhaye—for the accomplishment; sarva—all; karmaṇām—of karmas
13
पञ्चैतानि महाबाहो कारणानि निबोध मे।सांख्ये कृतान्ते प्रोक्तानि सिद्धये सर्वकर्मणाम्।।18.13।।
pañchaitāni mahā-bāho kāraṇāni nibodha me sānkhye kṛitānte proktāni siddhaye sarva-karmaṇām
18
18
636
636
636
Verse 51
arjunaḥ uvācha—Arjun said; katham—how; bhīṣhmam—Bheeshma; aham—I; sankhye—in battle; droṇam—Dronacharya; cha—and; madhu-sūdana—Shree Krishn, slayer of the Madhu demon; iṣhubhiḥ—with arrows; pratiyotsyāmi—shall I shoot; pūjā-arhau—worthy of worship; ari-sūdana—destroyer of enemies
4
अर्जुन उवाच कथं भीष्ममहं संख्ये द्रोणं च मधुसूदन। इषुभिः प्रतियोत्स्यामि पूजार्हावरिसूदन।।2.4।।
arjuna uvācha kathaṁ bhīṣhmam ahaṁ sankhye droṇaṁ cha madhusūdana iṣhubhiḥ pratiyotsyāmi pūjārhāvari-sūdana
2
2
51
51
51
Verse 305
na—not; aham—I; prakāśhaḥ—manifest; sarvasya—to everyone; yoga-māyā—God’s supreme (divine) energy; samāvṛitaḥ—veiled; mūḍhaḥ—deluded; ayam—these; na—not; abhijānāti—know; lokaḥ—persons; mām—me; ajam—unborn; avyayam—immutable
25
नाहं प्रकाशः सर्वस्य योगमायासमावृतः। मूढोऽयं नाभिजानाति लोको मामजमव्ययम्।।7.25।।
nāhaṁ prakāśhaḥ sarvasya yoga-māyā-samāvṛitaḥ mūḍho ’yaṁ nābhijānāti loko mām ajam avyayam
7
7
305
305
305
Verse 194
evam—thus; bahu-vidhāḥ—various kinds of; yajñāḥ—sacrifices; vitatāḥ—have been described; brahmaṇaḥ—of the Vedas; mukhe—through the mouth; karma-jān—originating from works; viddhi—know; tān—them; sarvān—all; evam—thus; jñātvā—having known; vimokṣhyase—you shall be liberated
32
एवं बहुविधा यज्ञा वितता ब्रह्मणो मुखे। कर्मजान्विद्धि तान्सर्वानेवं ज्ञात्वा विमोक्ष्यसे।।4.32।।
evaṁ bahu-vidhā yajñā vitatā brahmaṇo mukhe karma-jān viddhi tān sarvān evaṁ jñātvā vimokṣhyase
4
4
194
194
194
Verse 680
chetasā—by consciousness; sarva-karmāṇi—every activity; mayi—to me; sannyasya—dedicating; mat-paraḥ—having me as the supreme goal; buddhi-yogam—having the intellect united with God; upāśhritya—taking shelter of; mat-chittaḥ—consciousness absorbed in me; satatam—always; bhava—be
57
चेतसा सर्वकर्माणि मयि संन्यस्य मत्परः।बुद्धियोगमुपाश्रित्य मच्चित्तः सततं भव।।18.57।।
chetasā sarva-karmāṇi mayi sannyasya mat-paraḥ buddhi-yogam upāśhritya mach-chittaḥ satataṁ bhava
18
18
680
680
680
Verse 290
bījam—the seed; mām—me; sarva-bhūtānām—of all beings; viddhi—know; pārtha—Arjun, the son of Pritha; sanātanam—the eternal; buddhiḥ—intellect; buddhi-matām—of the intelligent; asmi—(I) am; tejaḥ—splendor; tejasvinām—of the splendid; aham—I
10
बीजं मां सर्वभूतानां विद्धि पार्थ सनातनम्। बुद्धिर्बुद्धिमतामस्मि तेजस्तेजस्विनामहम्।।7.10।।
bījaṁ māṁ sarva-bhūtānāṁ viddhi pārtha sanātanam buddhir buddhimatām asmi tejas tejasvinām aham
7
7
290
290
290
Verse 641
jñānam—knowledge; jñeyam—the object of knowledge; parijñātā—the knower; tri-vidhā—three factors; karma-chodanā—factors that induce action; karaṇam—the instrumens of action; karma—the act; kartā—the doer; iti—thus; tri-vidhaḥ—threefold; karma-saṅgrahaḥ—constituents of action
18
ज्ञानं ज्ञेयं परिज्ञाता त्रिविधा कर्मचोदना।करणं कर्म कर्तेति त्रिविधः कर्मसंग्रहः।।18.18।।
jñānaṁ jñeyaṁ parijñātā tri-vidhā karma-chodanā karaṇaṁ karma karteti tri-vidhaḥ karma-saṅgrahaḥ
18
18
641
641
641
Verse 59
na—never; tu—however; eva—certainly; aham—I; jātu—at any time; na—nor; āsam—exist; na—nor; tvam—you; na—nor; ime—these; jana-adhipāḥ—kings; na—never; cha—also; eva—indeed; na bhaviṣhyāmaḥ—shall not exist; sarve vayam—all of us; ataḥ—from now; param—after
12
न त्वेवाहं जातु नासं न त्वं नेमे जनाधिपाः। न चैव न भविष्यामः सर्वे वयमतः परम्।।2.12।।
na tvevāhaṁ jātu nāsaṁ na tvaṁ neme janādhipāḥ na chaiva na bhaviṣhyāmaḥ sarve vayamataḥ param
2
2
59
59
59
Verse 35
etān—these; na—not; hantum—to slay; ichchhāmi—I wish; ghnataḥ—killed; api—even though; madhusūdana—Shree Krishna, killer of the demon Madhu; api—even though; trai-lokya-rājyasya—dominion over three worlds; hetoḥ—for the sake of; kim nu—what to speak of; mahī-kṛite—for the earth
35
एतान्न हन्तुमिच्छामि घ्नतोऽपि मधुसूदन। अपि त्रैलोक्यराज्यस्य हेतोः किं नु महीकृते।।1.35।।
etān na hantum ichchhāmi ghnato ’pi madhusūdana api trailokya-rājyasya hetoḥ kiṁ nu mahī-kṛite
1
1
35
35
35
Verse 24
sañjayaḥ uvācha—Sanjay said; evam—thus; uktaḥ—addressed; hṛiṣhīkeśhaḥ—Shree Krishna, the Lord of the senses; guḍākeśhena—by Arjun, the conqueror of sleep; bhārata—descendant of Bharat; senayoḥ—armies; ubhayoḥ—the two; madhye—between; sthāpayitvā—having drawn; ratha-uttamam—magnificent chariot
24
संजय उवाच एवमुक्तो हृषीकेशो गुडाकेशेन भारत। सेनयोरुभयोर्मध्ये स्थापयित्वा रथोत्तमम्।।1.24।।
sañjaya uvācha evam ukto hṛiṣhīkeśho guḍākeśhena bhārata senayor ubhayor madhye sthāpayitvā rathottamam
1
1
24
24
24
Verse 269
asanyata-ātmanā—one whose mind is unbridled; yogaḥ—Yog; duṣhprāpaḥ—difficult to attain; iti—thus; me—my; matiḥ—opinion; vaśhya-ātmanā—by one whose mind is controlled; tu—but; yatatā—one who strives; śhakyaḥ—possible; avāptum—to achieve; upāyataḥ—by right means
36
असंयतात्मना योगो दुष्प्राप इति मे मतिः। वश्यात्मना तु यतता शक्योऽवाप्तुमुपायतः।।6.36।।
asaṅyatātmanā yogo duṣhprāpa iti me matiḥ vaśhyātmanā tu yatatā śhakyo ’vāptum upāyataḥ
6
6
269
269
269
Verse 188
śhrotra-ādīni—such as the hearing process; indriyāṇi—senses; anye—others; sanyama—restraint; agniṣhu—in the sacrficial fire; juhvati—sacrifice; śhabda-ādīn—sound vibration, etc; viṣhayān—objects of sense-gratification; anye—others; indriya—of the senses; agniṣhu—in the fire; juhvati—sacrifice
26
श्रोत्रादीनीन्द्रियाण्यन्ये संयमाग्निषु जुह्वति। शब्दादीन्विषयानन्य इन्द्रियाग्निषु जुह्वति।।4.26।।
śhrotrādīnīndriyāṇyanye sanyamāgniṣhu juhvati śhabdādīn viṣhayānanya indriyāgniṣhu juhvati
4
4
188
188
188
Verse 102
śhrī-bhagavān uvācha—The Supreme Lord said; prajahāti—discards; yadā—when; kāmān—selfish desires; sarvān—all; pārtha—Arjun, the son of Pritha; manaḥ-gatān—of the mind; ātmani—of the self; eva—only; ātmanā—by the purified mind; tuṣhṭaḥ—satisfied; sthita-prajñaḥ—one with steady intellect; tadā—at that time; uchyate—is said
55
श्री भगवानुवाच प्रजहाति यदा कामान् सर्वान् पार्थ मनोगतान्। आत्मन्येवात्मना तुष्टः स्थितप्रज्ञस्तदोच्यते।।2.55।।
śhrī bhagavān uvācha prajahāti yadā kāmān sarvān pārtha mano-gatān ātmany-evātmanā tuṣhṭaḥ sthita-prajñas tadochyate
2
2
102
102
102
Verse 528
sarva—all; yoniṣhu—species of life; kaunteya—Arjun, the son of Kunti; mūrtayaḥ—forms; sambhavanti—are produced; yāḥ—which; tāsām—of all of them; brahma-mahat—great material nature; yoniḥ—womb; aham—I; bīja-pradaḥ—seed-giving; pitā—Father
4
सर्वयोनिषु कौन्तेय मूर्तयः सम्भवन्ति याः।तासां ब्रह्म महद्योनिरहं बीजप्रदः पिता।।14.4।।
sarva-yoniṣhu kaunteya mūrtayaḥ sambhavanti yāḥ tāsāṁ brahma mahad yonir ahaṁ bīja-pradaḥ pitā
14
14
528
528
528
Verse 156
śhri-bhagavān uvācha—the Supreme Lord said; kāmaḥ—desire; eṣhaḥ—this; krodhaḥ—wrath; eṣhaḥ—this; rajaḥ-guṇa—the mode of passion; samudbhavaḥ—born of; mahā-aśhanaḥ—all-devouring; mahā-pāpmā—greatly sinful; viddhi—know; enam—this; iha—in the material world; vairiṇam—the enemy
37
श्री भगवानुवाच काम एष क्रोध एष रजोगुणसमुद्भवः। महाशनो महापाप्मा विद्ध्येनमिह वैरिणम्।।3.37।।
śhrī bhagavān uvācha kāma eṣha krodha eṣha rajo-guṇa-samudbhavaḥ mahāśhano mahā-pāpmā viddhyenam iha vairiṇam
3
3
156
156
156
Verse 371
kim—what; punaḥ—then; brāhmaṇāḥ—sages; puṇyāḥ—meritorius; bhaktāḥ—devotees; rāja-ṛiṣhayaḥ—saintly kings; tathā—and; anityam—transient; asukham—joyless; lokam—world; imam—this; prāpya—having achieved; bhajasva—engage in devotion; mām—unto me
33
किं पुनर्ब्राह्मणाः पुण्या भक्ता राजर्षयस्तथा। अनित्यमसुखं लोकमिमं प्राप्य भजस्व माम्।।9.33।।
kiṁ punar brāhmaṇāḥ puṇyā bhaktā rājarṣhayas tathā anityam asukhaṁ lokam imaṁ prāpya bhajasva mām
9
9
371
371
371
Verse 544
guṇān—the three modes of material nature; etān—these; atītya—transcending; trīn—three; dehī—the embodied; deha—body; samudbhavān—produced of; janma—birth; mṛityu—death; jarā—old age; duḥkhaiḥ—misery; vimuktaḥ—freed from; amṛitam—immortality; aśhnute—attains
20
गुणानेतानतीत्य त्रीन्देही देहसमुद्भवान्।जन्ममृत्युजरादुःखैर्विमुक्तोऽमृतमश्नुते।।14.20।।
guṇān etān atītya trīn dehī deha-samudbhavān janma-mṛityu-jarā-duḥkhair vimukto ’mṛitam aśhnute
14
14
544
544
544
Verse 633
na—neither; dveṣhṭi—hate; akuśhalam—disagreeable; karma—work; kuśhale—to an agreeable; na—nor; anuṣhajjate—seek; tyāgī—one who renounces desires for enjoying the fruits of actions; sattva—in the mode of goodness; samāviṣhṭaḥ—endowed with; medhāvī—intelligent; chhinna-sanśhayaḥ—those who have no doubts
10
न द्वेष्ट्यकुशलं कर्म कुशले नानुषज्जते।त्यागी सत्त्वसमाविष्टो मेधावी छिन्नसंशयः।।18.10।।
na dveṣhṭy akuśhalaṁ karma kuśhale nānuṣhajjate tyāgī sattva-samāviṣhṭo medhāvī chhinna-sanśhayaḥ
18
18
633
633
633
Verse 21
arjunaḥ uvācha—Arjun said; senayoḥ—armies; ubhayoḥ—both; madhye—in the middle; ratham—chariot; sthāpaya—place; me—my; achyuta—Shree Krishna, the infallible One;
21
अर्जुन उवाच हृषीकेशं तदा वाक्यमिदमाह महीपते। सेनयोरुभयोर्मध्ये रथं स्थापय मेऽच्युत।।1.21।।
arjuna uvācha senayor ubhayor madhye rathaṁ sthāpaya me ’chyuta
1
1
21
21
21
Verse 300
kāmaiḥ—by material desires; taiḥ taiḥ—by various; hṛita-jñānāḥ—whose knowledge has been carried away; prapadyante—surrender; anya—to other; devatāḥ—celestial gods; tam tam—the various; niyamam—rules and regulations; āsthāya—following; prakṛityā—by nature; niyatāḥ—controlled; svayā—by their own
20
कामैस्तैस्तैर्हृतज्ञानाः प्रपद्यन्तेऽन्यदेवताः। तं तं नियममास्थाय प्रकृत्या नियताः स्वया।।7.20।।
kāmais tais tair hṛita-jñānāḥ prapadyante ’nya-devatāḥ taṁ taṁ niyamam āsthāya prakṛityā niyatāḥ svayā
7
7
300
300
300
Verse 477
mayi—on me; eva—alone; manaḥ—mind; ādhatsva—fix; mayi—on me; buddhim—intellect; niveśhaya—surrender; nivasiṣhyasi—you shall always live; mayi—in me; eva—alone; ataḥ ūrdhvam—thereafter; na—not; sanśhayaḥ—doubt
8
मय्येव मन आधत्स्व मयि बुद्धिं निवेशय।निवसिष्यसि मय्येव अत ऊर्ध्वं न संशयः।।12.8।।
mayy eva mana ādhatsva mayi buddhiṁ niveśhaya nivasiṣhyasi mayy eva ata ūrdhvaṁ na sanśhayaḥ
12
12
477
477
477
Verse 87
na—not; iha—in this; abhikrama—efforts; nāśhaḥ—loss; asti—there is; pratyavāyaḥ—adverse result; na—not; vidyate—is; su-alpam—a little; api—even; asya—of this; dharmasya—occupation; trāyate—saves; mahataḥ—from great; bhayāt—danger
40
नेहाभिक्रमनाशोऽस्ति प्रत्यवायो न विद्यते। स्वल्पमप्यस्य धर्मस्य त्रायते महतो भयात्।।2.40।।
nehābhikrama-nāśho ’sti pratyavāyo na vidyate svalpam apyasya dharmasya trāyate mahato bhayāt
2
2
87
87
87
Verse 320
prayāṇa-kāle—at the time of death; manasā—mind; achalena—steadily; bhaktyā—remembering with great devotion; yuktaḥ—united; yoga-balena—through the power of yog; cha—and; eva—certainly; bhruvoḥ—the two eyebrows; madhye—between; prāṇam—life airs; āveśhya—fixing; samyak—completely; saḥ—he; tam—him; param puruṣham—the Supreme Divine Lord; upaiti—attains; divyam—divine
10
प्रयाणकाले मनसाऽचलेन भक्त्या युक्तो योगबलेन चैव। भ्रुवोर्मध्ये प्राणमावेश्य सम्यक् स तं परं पुरुषमुपैति दिव्यम्।।8.10।।
prayāṇa-kāle manasāchalena bhaktyā yukto yoga-balena chaiva bhruvor madhye prāṇam āveśhya samyak sa taṁ paraṁ puruṣham upaiti divyam
8
8
320
320
320
Verse 143
utsīdeyuḥ—would perish; ime—all these; lokāḥ—worlds; na—not; kuryām—I perform; karma—prescribed duties; chet—if; aham—I; sankarasya—of uncultured population; cha—and; kartā—responsible; syām—would be; upahanyām—would destroy; imāḥ—all these; prajāḥ—living entities
24
उत्सीदेयुरिमे लोका न कुर्यां कर्म चेदहम्। सङ्करस्य च कर्ता स्यामुपहन्यामिमाः प्रजाः।।3.24।।
utsīdeyur ime lokā na kuryāṁ karma ched aham sankarasya cha kartā syām upahanyām imāḥ prajāḥ
3
3
143
143
143
Verse 195
śhreyān—superior; dravya-mayāt—of material possessions; yajñāt—than the sacrifice; jñāna-yajñaḥ—sacrifice performed in knowledge; parantapa—subduer of enemies, Arjun; sarvam—all; karma—works; akhilam—all; pārtha—Arjun, the son of Pritha; jñāne—in knowledge; parisamāpyate—culminate
33
श्रेयान्द्रव्यमयाद्यज्ञाज्ज्ञानयज्ञः परन्तप। सर्वं कर्माखिलं पार्थ ज्ञाने परिसमाप्यते।।4.33।।
śhreyān dravya-mayād yajñāj jñāna-yajñaḥ parantapa sarvaṁ karmākhilaṁ pārtha jñāne parisamāpyate
4
4
195
195
195
Verse 338
vedeṣhu—in the study of the Vedas; yajñeṣhu—in performance of sacrifices; tapaḥsu—in austerities; cha—and; eva—certainly; dāneṣhu—in giving charities; yat—which; puṇya-phalam—fruit of merit; pradiṣhṭam—is gained; atyeti—surpasses; tat sarvam—all; idam—this; viditvā—having known; yogī—a yogi; param—Supreme; sthānam—Abode; upaiti—achieves; cha—and; ādyam—original
28
वेदेषु यज्ञेषु तपःसु चैव दानेषु यत्पुण्यफलं प्रदिष्टम्। अत्येति तत्सर्वमिदं विदित्वा योगी परं स्थानमुपैति चाद्यम्।।8.28।।
vedeṣhu yajñeṣhu tapaḥsu chaiva dāneṣhu yat puṇya-phalaṁ pradiṣhṭam atyeti tat sarvam idaṁ viditvā yogī paraṁ sthānam upaiti chādyam
8
8
338
338
338
Verse 603
āyuḥ sattva—which promote longevity; bala—strength; ārogya—health; sukha—happiness; prīti—satisfaction; vivardhanāḥ—increase; rasyāḥ—juicy; snigdhāḥ—succulent; sthirāḥ—nourishing; hṛidyāḥ—pleasing to the heart; āhārāḥ—food; sāttvika-priyāḥ—dear to those in the mode of goodness
8
आयुःसत्त्वबलारोग्यसुखप्रीतिविवर्धनाः।रस्याः स्निग्धाः स्थिरा हृद्या आहाराः सात्त्विकप्रियाः।।17.8।।
āyuḥ-sattva-balārogya-sukha-prīti-vivardhanāḥ rasyāḥ snigdhāḥ sthirā hṛidyā āhārāḥ sāttvika-priyāḥ
17
17
603
603
603
Verse 248
yuñjan—keeping the mind absorbed in God; evam—thus; sadā—constantly; ātmānam—the mind; yogī—a yogi; niyata-mānasaḥ—one with a disciplined mind; śhāntim—peace; nirvāṇa—liberation from the material bondage; paramām—supreme; mat-sansthām—abides in me; adhigachchhati—attains
15
युञ्जन्नेवं सदाऽऽत्मानं योगी नियतमानसः। शान्तिं निर्वाणपरमां मत्संस्थामधिगच्छति।।6.15।।
yuñjann evaṁ sadātmānaṁ yogī niyata-mānasaḥ śhantiṁ nirvāṇa-paramāṁ mat-sansthām adhigachchhati
6
6
248
248
248
Verse 109
dhyāyataḥ—contemplating; viṣhayān—sense objects; puṁsaḥ—of a person; saṅgaḥ—attachment; teṣhu—to them (sense objects); upajāyate—arises; saṅgāt—from attachment; sañjāyate—develops; kāmaḥ—desire; kāmāt—from desire; krodhaḥ—anger; abhijāyate—arises
62
ध्यायतो विषयान्पुंसः सङ्गस्तेषूपजायते। सङ्गात् संजायते कामः कामात्क्रोधोऽभिजायते।।2.62।।
dhyāyato viṣhayān puṁsaḥ saṅgas teṣhūpajāyate saṅgāt sañjāyate kāmaḥ kāmāt krodho ’bhijāyate
2
2
109
109
109
Verse 265
ātma-aupamyena—similar to oneself; sarvatra—everywhere; samam—equally; paśhyati—see; yaḥ—who; arjuna—Arjun; sukham—joy; vā—or; yadi—if; vā—or; duḥkham—sorrow; saḥ—such; yogī—a yogi; paramaḥ—highest; mataḥ—is considered
32
आत्मौपम्येन सर्वत्र समं पश्यति योऽर्जुन। सुखं वा यदि वा दुःखं सः योगी परमो मतः।।6.32।।
ātmaupamyena sarvatra samaṁ paśhyati yo ’rjuna sukhaṁ vā yadi vā duḥkhaṁ sa yogī paramo mataḥ
6
6
265
265
265
Verse 515
anye—others; tu—still; evam—thus; ajānantaḥ—those who are unaware (of spiritual paths); śhrutvā—by hearing; anyebhyaḥ—from others; upāsate—begin to worship; te—they; api—also; cha—and; atitaranti—cross over; eva—even; mṛityum—death; śhruti-parāyaṇāḥ—devotion to hearing (from saints)
26
अन्ये त्वेवमजानन्तः श्रुत्वाऽन्येभ्य उपासते।तेऽपि चातितरन्त्येव मृत्युं श्रुतिपरायणाः।।13.26।।
anye tv evam ajānantaḥ śhrutvānyebhya upāsate te ’pi chātitaranty eva mṛityuṁ śhruti-parāyaṇāḥ
13
13
515
515
515
Verse 643
sarva-bhūteṣhu—within all living beings; yena—by which; ekam—one; bhāvam—nature; avyayam—imperishable; īkṣhate—one sees; avibhaktam—undivided; vibhakteṣhu—in diversity; tat—that; jñānam—knowledge; viddhi—understand; sāttvikam—in the mode of goodness
20
सर्वभूतेषु येनैकं भावमव्ययमीक्षते।अविभक्तं विभक्तेषु तज्ज्ञानं विद्धि सात्त्विकम्।।18.20।।
sarva-bhūteṣhu yenaikaṁ bhāvam avyayam īkṣhate avibhaktaṁ vibhakteṣhu taj jñānaṁ viddhi sāttvikam
18
18
643
643
643
README.md exists but content is empty. Use the Edit dataset card button to edit it.
Downloads last month
0
Edit dataset card

Models trained or fine-tuned on gnumanth/gita