text
stringlengths
0
128k
and
agnim īḷe purohitaṃ yajñasya devam ṛtvijam
hotāraṃ ratnadhātamam
agniḥ pūrvebhir ṛṣibhir īḍyo nūtanair uta
sa devāṃ eha vakṣati
agninā rayim aśnavat poṣam eva dive-dive
yaśasaṃ vīravattamam
agne yaṃ yajñam adhvaraṃ viśvataḥ paribhūr asi
sa id deveṣu gacchati
agnir hotā kavikratuḥ satyaś citraśravastamaḥ
devo devebhir ā gamat
yad aṅga dāśuṣe tvam agne bhadraṃ kariṣyasi
tavet tat satyam aṅgiraḥ
upa tvāgne dive-dive doṣāvastar dhiyā vayam
namo bharanta emasi
rājantam adhvarāṇāṃ gopām ṛtasya dīdivim
vardhamānaṃ sve dame
sa naḥ piteva sūnave 'gne sūpāyano bhava
sacasvā naḥ svastaye
vāyav ā yāhi darśateme somā araṅkṛtāḥ
teṣām pāhi śrudhī havam
vāya ukthebhir jarante tvām acchā jaritāraḥ
sutasomā aharvidaḥ
vāyo tava prapṛñcatī dhenā jigāti dāśuṣe
urūcī somapītaye
indravāyū ime sutā upa prayobhir ā gatam
indavo vām uśanti hi
vāyav indraś ca cetathaḥ sutānāṃ vājinīvasū
tāv ā yātam upa dravat
vāyav indraś ca sunvata ā yātam upa niṣkṛtam
makṣv itthā dhiyā narā
mitraṃ huve pūtadakṣaṃ varuṇaṃ ca riśādasam
dhiyaṃ ghṛtācīṃ sādhantā
ṛtena mitrāvaruṇāv ṛtāvṛdhāv ṛtaspṛśā
kratum bṛhantam āśāthe
kavī no mitrāvaruṇā tuvijātā urukṣayā
dakṣaṃ dadhāte apasam
aśvinā yajvarīr iṣo dravatpāṇī śubhas patī
purubhujā canasyatam
aśvinā purudaṃsasā narā śavīrayā dhiyā
dhiṣṇyā vanataṃ giraḥ
dasrā yuvākavaḥ sutā nāsatyā vṛktabarhiṣaḥ
ā yātaṃ rudravartanī
indrā yāhi citrabhāno sutā ime tvāyavaḥ
aṇvībhis tanā pūtāsaḥ
indrā yāhi dhiyeṣito viprajūtaḥ sutāvataḥ
upa brahmāṇi vāghataḥ
indrā yāhi tūtujāna upa brahmāṇi harivaḥ
sute dadhiṣva naś canaḥ
omāsaś carṣaṇīdhṛto viśve devāsa ā gata
dāśvāṃso dāśuṣaḥ sutam
viśve devāso apturaḥ sutam ā ganta tūrṇayaḥ
usrā iva svasarāṇi
viśve devāso asridha ehimāyāso adruhaḥ
medhaṃ juṣanta vahnayaḥ
pāvakā naḥ sarasvatī vājebhir vājinīvatī
yajñaṃ vaṣṭu dhiyāvasuḥ
codayitrī sūnṛtānāṃ cetantī sumatīnām
yajñaṃ dadhe sarasvatī
maho arṇaḥ sarasvatī pra cetayati ketunā
dhiyo viśvā vi rājati
surūpakṛtnum ūtaye sudughām iva goduhe
juhūmasi dyavi-dyavi
upa naḥ savanā gahi somasya somapāḥ piba
godā id revato madaḥ
athā te antamānāṃ vidyāma sumatīnām
mā no ati khya ā gahi
parehi vigram astṛtam indram pṛcchā vipaścitam
yas te sakhibhya ā varam
uta bruvantu no nido nir anyataś cid ārata
dadhānā indra id duvaḥ
uta naḥ subhagāṃ arir voceyur dasma kṛṣṭayaḥ
syāmed indrasya śarmaṇi
em āśum āśave bhara yajñaśriyaṃ nṛmādanam
patayan mandayatsakham
asya pītvā śatakrato ghano vṛtrāṇām abhavaḥ
prāvo vājeṣu vājinam
taṃ tvā vājeṣu vājinaṃ vājayāmaḥ śatakrato
dhanānām indra sātaye
yo rāyo 'vanir mahān supāraḥ sunvataḥ sakhā
tasmā indrāya gāyata
ā tv etā ni ṣīdatendram abhi pra gāyata
sakhāya stomavāhasaḥ
purūtamam purūṇām īśānaṃ vāryāṇām
indraṃ some sacā sute
sa ghā no yoga ā bhuvat sa rāye sa purandhyām
gamad vājebhir ā sa naḥ
yasya saṃsthe na vṛṇvate harī samatsu śatravaḥ
tasmā indrāya gāyata
sutapāvne sutā ime śucayo yanti vītaye
somāso dadhyāśiraḥ
tvaṃ sutasya pītaye sadyo vṛddho ajāyathāḥ
indra jyaiṣṭhyāya sukrato
ā tvā viśantv āśavaḥ somāsa indra girvaṇaḥ
śaṃ te santu pracetase
tvāṃ stomā avīvṛdhan tvām ukthā śatakrato
tvāṃ vardhantu no giraḥ
akṣitotiḥ saned imaṃ vājam indraḥ sahasriṇam
yasmin viśvāni pauṃsyā
mā no martā abhi druhan tanūnām indra girvaṇaḥ