premise
stringlengths
14
272
hypothesis
stringlengths
8
188
label
int64
0
2
साधु, अहं तत् अपि न चिन्तयन् आसीत्, परन्तु अहं तावत् कुण्ठितः आसम्, तथा च, अहं पुनः तस्य सह वार्तालापं कृत्वा अन्ते अभवम्।
अहं पुनः तस्य सह न उक्तवान्।
2
साधु, अहं तत् अपि न चिन्तयन् आसीत्, परन्तु अहं तावत् कुण्ठितः आसम्, तथा च, अहं पुनः तस्य सह वार्तालापं कृत्वा अन्ते अभवम्।
अहं तावत् दुःखितः अभवम् यत् अहं पुनः तस्य सह वार्तालापं कर्तुं आरब्धवान्।
0
साधु, अहं तत् अपि न चिन्तयन् आसीत्, परन्तु अहं तावत् कुण्ठितः आसम्, तथा च, अहं पुनः तस्य सह वार्तालापं कृत्वा अन्ते अभवम्।
अस्माकं महती वार्ता अभवत्।
1
तथा च मया चिन्तितम् यत् तत् सौभाग्यम् अस्ति, अपि च अद्यापि अस्ति, अद्यापि अस्ति, अहं एकमात्रः नव द्वौ-द्वौ Ex-O आसीत् यत् मम AFFC Air Force Career क्षेत्रम् आसीत्।
तस्मिन् दिने क्षेत्रे अहमेव नास्मि इति अहं न जानामि स्म ।
1
तथा च मया चिन्तितम् यत् तत् सौभाग्यम् अस्ति, अपि च अद्यापि अस्ति, अद्यापि अस्ति, अहं एकमात्रः नव द्वौ-द्वौ Ex-O आसीत् यत् मम AFFC Air Force Career क्षेत्रम् आसीत्।
एएफएफसी वायुसेना करियरक्षेत्रे अहमेव तत् सङ्ख्यां प्राप्तवान् इति धारणाम् अन्तर्गतम् आसीत् ।
0
तथा च मया चिन्तितम् यत् तत् सौभाग्यम् अस्ति, अपि च अद्यापि अस्ति, अद्यापि अस्ति, अहं एकमात्रः नव द्वौ-द्वौ Ex-O आसीत् यत् मम AFFC Air Force Career क्षेत्रम् आसीत्।
अस्मान् सर्वेभ्यः समाना एव सटीकसङ्ख्या दत्ता यद्यपि अस्मान् यत्किमपि विशेषाधिकारं प्रतिज्ञातं भवतु, तत् सर्वं असत्यम् एव आसीत् ।
2
ते मां अवदन् यत्, उह, यत् अहं अन्ते एकं वयस्कं आहूयिष्यामि यत् मम मिलनार्थम्।
मया कदापि कस्यचित् मिलनस्य विषये किमपि न उक्तम्।
2
ते मां अवदन् यत्, उह, यत् अहं अन्ते एकं वयस्कं आहूयिष्यामि यत् मम मिलनार्थम्।
मया उक्तं यत् मम मिलनार्थं एकः वयस्कः आहूतः भविष्यति।
0
ते मां अवदन् यत्, उह, यत् अहं अन्ते एकं वयस्कं आहूयिष्यामि यत् मम मिलनार्थम्।
सः वयस्कः किञ्चित् विलम्बेन दर्शितवान्।
1
तत्र एतावत् किमपि भवता वक्तुं शक्यते यत् अहं केवलं तत् लङ्घयिष्यामि।
तस्य विषये अहं यत् किमपि जानामि तत् सर्वं भवद्भ्यः वक्तुम् इच्छामि!
2
तत्र एतावत् किमपि भवता वक्तुं शक्यते यत् अहं केवलं तत् लङ्घयिष्यामि।
तस्य विषये अहं न वदामि, यद्यपि बहु किमपि आच्छादनीयम् अस्ति।
0
तत्र एतावत् किमपि भवता वक्तुं शक्यते यत् अहं केवलं तत् लङ्घयिष्यामि।
अहं नगरस्य इतिहासस्य विषये न वदामि यतोहि तत्र बहु वक्तुं शक्यते।
1
तदेव प्राथमिकं वस्तु आसीत् यत् वयं रक्षितुम् इच्छन्तः आसन् यतः ३०, C124 इत्यस्मात् २० मेगाटन-भारस्य एच्-बम्बं पातयितुं कोऽपि उपायः नासीत् ।
वयं किमपि रक्षितुं चिन्तां न कृतवन्तः।
2
तदेव प्राथमिकं वस्तु आसीत् यत् वयं रक्षितुम् इच्छन्तः आसन् यतः ३०, C124 इत्यस्मात् २० मेगाटन-भारस्य एच्-बम्बं पातयितुं कोऽपि उपायः नासीत् ।
वयं शेषेभ्यः अधिकं एकं वस्तु रक्षितुम् इच्छामः।
0
तदेव प्राथमिकं वस्तु आसीत् यत् वयं रक्षितुम् इच्छन्तः आसन् यतः ३०, C124 इत्यस्मात् २० मेगाटन-भारस्य एच्-बम्बं पातयितुं कोऽपि उपायः नासीत् ।
वयं h-बम्बं रक्षितुम् इच्छन्तः आसन् यतः तस्य निवारणं अतीव कठिनम् आसीत् ।
1
अतः अहं तत्त्वतः निश्चितः नास्मि किमर्थम्।
कारणं इति निश्चितः अस्मि ।
2
अतः अहं तत्त्वतः निश्चितः नास्मि किमर्थम्।
अहं न जानामि यत् सः किमर्थं विद्यालयान् स्थानान्तरितवान्।
1
अतः अहं तत्त्वतः निश्चितः नास्मि किमर्थम्।
न जाने किमर्थं तत् अभवत्।
0
एषा फैनी फ्लोनो, सा च Ag-- Augusta, GA इत्यत्र वर्धिता, सा च बाल्यकालस्य काश्चन कथाः वक्तुं गच्छति।
फैनी फ्लोनो इत्यस्याः पुनः समयनिर्धारणं कर्तव्यम् आसीत्, अद्य अस्मान् किमपि कथां वक्तुं असमर्था अस्ति।
2
एषा फैनी फ्लोनो, सा च Ag-- Augusta, GA इत्यत्र वर्धिता, सा च बाल्यकालस्य काश्चन कथाः वक्तुं गच्छति।
फैनी फ्लोनो अत्र अस्ति सा च अस्मान् अगस्ता, जीए-नगरे वर्धमानस्य बाल्यकालस्य कथानां विषये वक्तुं गच्छति।
0
एषा फैनी फ्लोनो, सा च Ag-- Augusta, GA इत्यत्र वर्धिता, सा च बाल्यकालस्य काश्चन कथाः वक्तुं गच्छति।
अद्य फैनी फ्लोनो व्यस्ततायाः अभावे अपि अस्माभिः सह वार्तालापं कर्तुं समर्था अभवत्।
1
तथा च मया उह, पञ्च टुकड़ीः U2 इत्यस्य बहिः स्थापिताः आसन्।
अहं U2's इत्यनेन सह व्यवहारं कृतवान्।
0
तथा च मया उह, पञ्च टुकड़ीः U2 इत्यस्य बहिः स्थापिताः आसन्।
अहं U2's इत्यनेन सह सर्वथा व्यवहारं न कृतवान्।
2
तथा च मया उह, पञ्च टुकड़ीः U2 इत्यस्य बहिः स्थापिताः आसन्।
अहं चत्वारिंशत् वर्षाणि यावत् प्रतिदिनं U2's कृते detachments सह कार्यं कृतवान्।
1
अहमेव आसीत् यत् उह, कदापि नियामकाः चालयन्ति, लघु-उच्चता-कक्षेषु परीक्षणम्।
परीक्षणानां कृते नियामकाः केवलं चालयितुं मम न रोचते स्म।
1
अहमेव आसीत् यत् उह, कदापि नियामकाः चालयन्ति, लघु-उच्चता-कक्षेषु परीक्षणम्।
लघु ऊर्ध्वताकक्षेषु परीक्षणं कृतम् ।
0
अहमेव आसीत् यत् उह, कदापि नियामकाः चालयन्ति, लघु-उच्चता-कक्षेषु परीक्षणम्।
अस्माकं कतिचन आसन् ये परीक्षणार्थं नियामकाः चालयन्ति स्म।
2
अहं उह, मुख्यमास्टर सार्जन्ट्, निवृत्तः, यथा रिक् अवदत्।
अहम् अद्यापि कार्यं करोमि।
2
अहं उह, मुख्यमास्टर सार्जन्ट्, निवृत्तः, यथा रिक् अवदत्।
अहं २००२ तमे वर्षे निवृत्तः अभवम्।
1
अहं उह, मुख्यमास्टर सार्जन्ट्, निवृत्तः, यथा रिक् अवदत्।
रिक् भवन्तं अवदत् यत् अहं निवृत्तः अस्मि।
0
मम मेजस्य उपरि केचन नकदप्रवाहप्रक्षेपणानि सन्ति तथा च, आम्, उह, एतादृशस्य एतादृशस्य कट्टी कृते अस्ति, तत् ग्राहकस्य नाम।
कट्टी नामकः ग्राहकः मासे १०००० डॉलरं अर्जयति ।
1
मम मेजस्य उपरि केचन नकदप्रवाहप्रक्षेपणानि सन्ति तथा च, आम्, उह, एतादृशस्य एतादृशस्य कट्टी कृते अस्ति, तत् ग्राहकस्य नाम।
तत्र कट्टी नामकः ग्राहकः अस्ति ।
0
मम मेजस्य उपरि केचन नकदप्रवाहप्रक्षेपणानि सन्ति तथा च, आम्, उह, एतादृशस्य एतादृशस्य कट्टी कृते अस्ति, तत् ग्राहकस्य नाम।
अस्माकं Cutty इति ग्राहकाः नास्ति।
2
या बालिका मम साहाय्यं कर्तुं शक्नोति सा नगरस्य पारं यावत् अस्ति।
यस्मात् बालिका मम साहाय्यस्य आवश्यकता अस्ति सा दूरं वसति।
0
या बालिका मम साहाय्यं कर्तुं शक्नोति सा नगरस्य पारं यावत् अस्ति।
या बालिका मम साहाय्यं कर्तुं गच्छति सा ५ मीलदूरे अस्ति।
1
या बालिका मम साहाय्यं कर्तुं शक्नोति सा नगरस्य पारं यावत् अस्ति।
न कश्चित् मम साहाय्यं कर्तुं शक्नोति।
2
परन्तु ते विभक्ताः आसन् यथा के क्षेत्रहस्ताः के गृहबालकाः, तत् एकप्रकारम् आसीत्--
ते सर्वे अङ्गीकृतवन्तः यत् ते सर्वे क्षेत्रेषु कार्यं करिष्यन्ति इति।
2
परन्तु ते विभक्ताः आसन् यथा के क्षेत्रहस्ताः के गृहबालकाः, तत् एकप्रकारम् आसीत्--
कः क्षेत्रहस्तः, कः गृहे अस्ति इति विषये ते सहमताः न भवितुम् अर्हन्ति स्म ।
0
परन्तु ते विभक्ताः आसन् यथा के क्षेत्रहस्ताः के गृहबालकाः, तत् एकप्रकारम् आसीत्--
कपासक्षेत्रे कः कार्यं कर्तव्यः, केन तलम् अपमार्जनीयम् इति तेषां सहमतिः न शक्तवती ।
1
अद्य सः अस्माभिः सह Third SS, U2 Quick, Blackbird इत्येतयोः विषये वार्तालापं कर्तुं गच्छति।
सः इतः परं न वक्तुं निश्चितवान् अस्ति।
2
अद्य सः अस्माभिः सह Third SS, U2 Quick, Blackbird इत्येतयोः विषये वार्तालापं कर्तुं गच्छति।
सः त्रयाणां भिन्नानां पनडुब्बीनां विषये कथयति।
1
अद्य सः अस्माभिः सह Third SS, U2 Quick, Blackbird इत्येतयोः विषये वार्तालापं कर्तुं गच्छति।
सः त्रीणि विषयाणि कथयति।
0
तात्पर्यम् अस्ति यत् तेषां केवलं, यथा, तेषां पञ्च बालकाः आसन्, तेषु एकः मृतः।
तेषां सर्वे बालकाः जीविताः अभवन् ।
2
तात्पर्यम् अस्ति यत् तेषां केवलं, यथा, तेषां पञ्च बालकाः आसन्, तेषु एकः मृतः।
पञ्चसु एकः बालकः मृतः ।
0
तात्पर्यम् अस्ति यत् तेषां केवलं, यथा, तेषां पञ्च बालकाः आसन्, तेषु एकः मृतः।
यः बालकः मृतः सः रोगग्रस्तः जातः ।
1
तथा च, अवश्यं, एण्ड्रोव ग्रोमिकोवः किमपि उत्तरं न दत्तवान्, परन्तु अस्माकं समीपे U2 इत्यनेन गृहीतानाम् चलच्चित्रेभ्यः सर्वा सूचना आसीत् ।
U2 इत्यनेन बहु चलच्चित्रं गृहीतम् ।
0
तथा च, अवश्यं, एण्ड्रोव ग्रोमिकोवः किमपि उत्तरं न दत्तवान्, परन्तु अस्माकं समीपे U2 इत्यनेन गृहीतानाम् चलच्चित्रेभ्यः सर्वा सूचना आसीत् ।
U2 जलस्य अधः एकटनं चलच्चित्रं गृहीतवान् ।
1
तथा च, अवश्यं, एण्ड्रोव ग्रोमिकोवः किमपि उत्तरं न दत्तवान्, परन्तु अस्माकं समीपे U2 इत्यनेन गृहीतानाम् चलच्चित्रेभ्यः सर्वा सूचना आसीत् ।
अस्माकं दृश्यं नासीत्, अतः अस्माभिः केवलं अनुमानं कर्तव्यम् आसीत् ।
2
सा अवदत् यत् तस्याः नेत्रेभ्यः केवलं अश्रुपाताः एव अवतरन्ति सा च अवदत्, ततः सा अवदत् यत् जो ओसारे उपरि आगतः।
यथा सा तं ओसारे उपरि आगन्तुं वदति स्म तदा तस्याः नेत्रेषु अश्रुपातः आसीत्।
0
सा अवदत् यत् तस्याः नेत्रेभ्यः केवलं अश्रुपाताः एव अवतरन्ति सा च अवदत्, ततः सा अवदत् यत् जो ओसारे उपरि आगतः।
सा शीघ्रमेव जो इत्यस्य ओसाराद् क्षिप्त्वा अश्रुपातं कृतवती ।
2
सा अवदत् यत् तस्याः नेत्रेभ्यः केवलं अश्रुपाताः एव अवतरन्ति सा च अवदत्, ततः सा अवदत् यत् जो ओसारे उपरि आगतः।
सा जो इत्यस्य दर्शनेन एतावत् प्रसन्ना अभवत् यत् सा रोदितुम् आरब्धा ।
1
यदि विमानं अग्निना प्रज्वलितं भवति चेदपि किमर्थं तत्, उह, दहति स्म तथा च विकिरणस्य बहिः लीकं कर्तुं सीसघटकद्वारा द्रवति स्म।
अग्निकाले अपि विकिरणं नियन्त्रयितुं शक्यते ।
1
यदि विमानं अग्निना प्रज्वलितं भवति चेदपि किमर्थं तत्, उह, दहति स्म तथा च विकिरणस्य बहिः लीकं कर्तुं सीसघटकद्वारा द्रवति स्म।
विमानस्य दग्धस्य अनन्तरं सीसघटकात् विकिरणं बहिः स्रवति स्म ।
0
यदि विमानं अग्निना प्रज्वलितं भवति चेदपि किमर्थं तत्, उह, दहति स्म तथा च विकिरणस्य बहिः लीकं कर्तुं सीसघटकद्वारा द्रवति स्म।
अग्निप्रकोपस्य समये विकिरणं न स्रवति स्म ।
2
एषः अमेरिकीवायुसेनायाः सेवानिवृत्तः मुख्यमास्टरसार्जन्ट् क्लेम् फ्रांसिस् अस्ति ।
मुख्यः अमेरिकीवायुसेनायाः सेवानिवृत्तः अस्ति ।
0
एषः अमेरिकीवायुसेनायाः सेवानिवृत्तः मुख्यमास्टरसार्जन्ट् क्लेम् फ्रांसिस् अस्ति ।
मुख्यः अद्यैव कतिपयानि सप्ताहाणि पूर्वं निवृत्तः अभवत्।
1
एषः अमेरिकीवायुसेनायाः सेवानिवृत्तः मुख्यमास्टरसार्जन्ट् क्लेम् फ्रांसिस् अस्ति ।
अमेरिकीवायुसेनाप्रमुखः अस्मिन् सप्ताहे एव स्वस्य कार्यक्षेत्रस्य आरम्भं कृतवान्।
2
खैर तत् प्राप्तम् यत्र सप्ताहे द्वौ वा त्रीणि वा विमानानि आगच्छन्ति तथा च अहं न जानामि यत् ते कुत्र उड्डीयन्ते।
प्रतिसप्ताहं एकादशाधिकानि विमानानि आगच्छन्ति ।
0
खैर तत् प्राप्तम् यत्र सप्ताहे द्वौ वा त्रीणि वा विमानानि आगच्छन्ति तथा च अहं न जानामि यत् ते कुत्र उड्डीयन्ते।
विमानयानयानस्य वर्धनं कष्टप्रदम् अस्ति।
1
खैर तत् प्राप्तम् यत्र सप्ताहे द्वौ वा त्रीणि वा विमानानि आगच्छन्ति तथा च अहं न जानामि यत् ते कुत्र उड्डीयन्ते।
कदापि विमानं न आगच्छति।
2
तेषां पूर्वमेव पूर्णदाबसूटेषु प्रशिक्षणं जातम् आसीत् तथा च यदि भवान् पूर्णदाबसूटेषु गच्छति तर्हि मम किञ्चित् समयः अभवत्।
पूर्णदाबसूटस्य उपयोगस्य प्रशिक्षणं पूर्णं कर्तुं मासत्रयं यावत् समयः भवति ।
1
तेषां पूर्वमेव पूर्णदाबसूटेषु प्रशिक्षणं जातम् आसीत् तथा च यदि भवान् पूर्णदाबसूटेषु गच्छति तर्हि मम किञ्चित् समयः अभवत्।
पूर्णदबावसूटस्य उपयोगाय प्रशिक्षणं समयं लभते।
0
तेषां पूर्वमेव पूर्णदाबसूटेषु प्रशिक्षणं जातम् आसीत् तथा च यदि भवान् पूर्णदाबसूटेषु गच्छति तर्हि मम किञ्चित् समयः अभवत्।
वयं भवन्तं दिवसस्य अन्ते यावत् पूर्णदाबसूटस्य उपयोगाय प्रशिक्षितुं शक्नुमः।
2
अहं वक्तुमिच्छामि यत् बम्बेन सह अन्तः गमनस्य किमपि खतरा नासीत् यतः सः न विस्फोटयिष्यति, यद्यपि सः कियत् अपि भूमौ प्रहारं करोति।
विमानचालकेन बम्बः निष्क्रियः कृतः आसीत् ।
1
अहं वक्तुमिच्छामि यत् बम्बेन सह अन्तः गमनस्य किमपि खतरा नासीत् यतः सः न विस्फोटयिष्यति, यद्यपि सः कियत् अपि भूमौ प्रहारं करोति।
बम्बस्य विस्फोटस्य सम्भावना नासीत् ।
0
अहं वक्तुमिच्छामि यत् बम्बेन सह अन्तः गमनस्य किमपि खतरा नासीत् यतः सः न विस्फोटयिष्यति, यद्यपि सः कियत् अपि भूमौ प्रहारं करोति।
बम्बस्य विस्फोटस्य महत् संकटम् आसीत् ।
2
तथा च कथं दृश्यते यत् अहं यत् कर्तुं प्रयतमानोऽस्मि तत् एव।
भवतः कृते एतत् कीदृशं दृश्यते इति अहं न निश्चितः।
2
तथा च कथं दृश्यते यत् अहं यत् कर्तुं प्रयतमानोऽस्मि तत् एव।
अहम् एतत् कर्तुं प्रयतमानोऽस्मि, स्पष्टम्।
0
तथा च कथं दृश्यते यत् अहं यत् कर्तुं प्रयतमानोऽस्मि तत् एव।
अहं अग्रिमसप्ताहे मम परियोजनां समाप्तुं प्रयतमानोऽस्मि।
1
परन्तु तथापि पशवः सर्वदा मुक्ताः भवन्ति स्म, विशेषतः बकाः ।
बकाः प्रतिदिनं कोष्ठात् पलायन्ते स्म ।
1
परन्तु तथापि पशवः सर्वदा मुक्ताः भवन्ति स्म, विशेषतः बकाः ।
बकाः बहुधा पलायिताः आसन्।
0
परन्तु तथापि पशवः सर्वदा मुक्ताः भवन्ति स्म, विशेषतः बकाः ।
बकाः सुरक्षिताः सुरक्षिताः च आसन् ।
2
यदा वयं प्रविष्टवन्तः तदा द्वाराणि कुण्डीकृतानि आसन्।
सर्वाणि द्वाराणि उद्घाटितानि आसन्।
2
यदा वयं प्रविष्टवन्तः तदा द्वाराणि कुण्डीकृतानि आसन्।
अस्माकं समीपे कुञ्जिकाः आसन्।
1
यदा वयं प्रविष्टवन्तः तदा द्वाराणि कुण्डीकृतानि आसन्।
द्वारेषु कुण्डलं कृत्वा अपि वयं प्रविष्टवन्तः।
0
अतः मया केवलं कुलानि गृहीत्वा तथैव चिन्तयितुं प्रयतितव्यम् आसीत्।
अहं विश्वसिमि यत् एतत् चिन्तयितुं कुलम् एव मम आवश्यकता अस्ति।
1
अतः मया केवलं कुलानि गृहीत्वा तथैव चिन्तयितुं प्रयतितव्यम् आसीत्।
मम कोऽपि सुरागः नास्ति यत् केवलं कुलैः किं कर्तव्यम् कृपया एतत् गडबडं चिन्तयितुं अधिकविवरणं ददातु।
2
अतः मया केवलं कुलानि गृहीत्वा तथैव चिन्तयितुं प्रयतितव्यम् आसीत्।
अहं कुलानाम् आधारेण तस्य गणनां करिष्यामि।
0
सः आगतः, सः द्वारं उद्घाटितवान् अहं च स्मरामि यत् पश्चात् पश्यन् तस्य मुखस्य भावः दृष्टवान्, अहं च ज्ञातुं शक्नोमि यत् सः निराशः अभवत्।
सः एतावत् उत्साहितः आनन्देन च स्फुटितः आसीत् यत् सः व्यावहारिकरूपेण द्वारं तस्य फ्रेमात् ठोकितवान्।
2
सः आगतः, सः द्वारं उद्घाटितवान् अहं च स्मरामि यत् पश्चात् पश्यन् तस्य मुखस्य भावः दृष्टवान्, अहं च ज्ञातुं शक्नोमि यत् सः निराशः अभवत्।
सः अस्मान् अपराधबोधं न कर्तुं प्रयतमानोऽभवत् किन्तु वयं जानीमः यत् अस्माभिः तस्य क्लेशः कृतः।
1
सः आगतः, सः द्वारं उद्घाटितवान् अहं च स्मरामि यत् पश्चात् पश्यन् तस्य मुखस्य भावः दृष्टवान्, अहं च ज्ञातुं शक्नोमि यत् सः निराशः अभवत्।
द्वारेण आगत्य तस्य मुखस्य दृष्ट्या एव अहं केवलं जानामि यत् सः निराशः अभवत् ।
0
अतः, मम विशिष्टाः कथाः नास्ति।
मम कश्चन विशेषः भण्डारः नास्ति।
0
अतः, मम विशिष्टाः कथाः नास्ति।
मम १ विशिष्टः भण्डारः अस्ति ।
2
अतः, मम विशिष्टाः कथाः नास्ति।
तत्र बहु भण्डाराः सन्ति।
1
तथा च आसीत्, तस्य कदापि वास्तवतः स्वस्य कृते किमपि कर्तुं न प्रवृत्तम्।
सः बहु साहाय्यं प्राप्नोति।
0
तथा च आसीत्, तस्य कदापि वास्तवतः स्वस्य कृते किमपि कर्तुं न प्रवृत्तम्।
सः भोजने, वस्त्रे च साहाय्यं प्राप्नोति।
1
तथा च आसीत्, तस्य कदापि वास्तवतः स्वस्य कृते किमपि कर्तुं न प्रवृत्तम्।
सः अतीव स्वतन्त्रः अस्ति।
2
अतः अहं इव अस्मि, अहो, रमोना च तत्र स्थिता आसीत्।
रमोना भ्रूणस्थितौ कुञ्चितः भूमौ आसीत् ।
2
अतः अहं इव अस्मि, अहो, रमोना च तत्र स्थिता आसीत्।
रमोना मौनेन मम न्यायं कुर्वती आसीत्।
1
अतः अहं इव अस्मि, अहो, रमोना च तत्र स्थिता आसीत्।
अहं तत्र विस्मयेन स्थित्वा रमोना ऋजुः आसीत्।
0
तथ्यं च अस्ति यत् सा लघुः आसीत्!
सा बहु भोजनं खादितवती, परन्तु तदपि तस्याः भारं न्यूनीकृतवती ।
1
तथ्यं च अस्ति यत् सा लघुः आसीत्!
तस्याः भारः सर्वथा बहु नासीत् ।
0
तथ्यं च अस्ति यत् सा लघुः आसीत्!
सा अतीव प्रसन्ना आसीत् ।
2
ततः परं सः अगस्तानगरे एव स्थितवान् वा इति अहं न जानामि।
आक्रमणानां अनन्तरम् अपि सः अगस्तानगरे एव निवसति स्म ।
1
ततः परं सः अगस्तानगरे एव स्थितवान् वा इति अहं न जानामि।
सः अगस्ता-नगरे एव निवसति स्म ।
0
ततः परं सः अगस्तानगरे एव स्थितवान् वा इति अहं न जानामि।
सः तत्क्षणमेव अगस्ता-नगरात् बहिः गतः ।
2
वयं सर्वं कृतवन्तः, ते कदापि अस्मान् न कथितवन्तः यत् ते कुत्र गच्छन्ति इति, यदा ते आधारात् बहिः गत्वा अन्यत्र गन्तुं किञ्चित्कालं यावत् स्थातुं शक्नुवन्ति स्म तदा अपि।
अहं कदापि न पृष्टवान् यत् ते कुत्र गच्छन्ति इति।
1
वयं सर्वं कृतवन्तः, ते कदापि अस्मान् न कथितवन्तः यत् ते कुत्र गच्छन्ति इति, यदा ते आधारात् बहिः गत्वा अन्यत्र गन्तुं किञ्चित्कालं यावत् स्थातुं शक्नुवन्ति स्म तदा अपि।
ते अस्मान् सर्वदा ज्ञापयन्ति स्म यत् ते कुत्र सन्ति, कुत्र गच्छन्ति च।
2
वयं सर्वं कृतवन्तः, ते कदापि अस्मान् न कथितवन्तः यत् ते कुत्र गच्छन्ति इति, यदा ते आधारात् बहिः गत्वा अन्यत्र गन्तुं किञ्चित्कालं यावत् स्थातुं शक्नुवन्ति स्म तदा अपि।
ते कदापि अस्मान् न अवदन् यत् ते कुत्र गच्छन्ति।
0
ते अवदन्, वयं भवतः वासस्थानस्य मूल्यं ददामः।
ते किमपि forus न दास्यन्ति।
2

No dataset card yet

New: Create and edit this dataset card directly on the website!

Contribute a Dataset Card
Downloads last month
3
Add dataset card