diff --git "a/texts/mahabharata/mahabharata_book_04.json" "b/texts/mahabharata/mahabharata_book_04.json" new file mode 100644--- /dev/null +++ "b/texts/mahabharata/mahabharata_book_04.json" @@ -0,0 +1,10946 @@ +[ + { + "book": 4, + "chapter": 1, + "shloka": 1, + "text": "[ज]\nकथं विराटनगरे मम पूर्वपितामहाः\nअज्ञातवासम उषिता दुर्यॊधन भयार्दिताः" + }, + { + "book": 4, + "chapter": 1, + "shloka": 2, + "text": "तथा तु स वराँल लब्ध्वा धर्माधर्मभृतां वरः\nगत्वाश्रमं बराह्मणेभ्य आचख्यौ सर्वम एव तत" + }, + { + "book": 4, + "chapter": 1, + "shloka": 3, + "text": "कथयित्वा तु तत सर्वं बराह्मणेभ्यॊ युधिष्ठिरः\nअरणी सहितं तस्मै बराह्मणाय नयवेदयत" + }, + { + "book": 4, + "chapter": 1, + "shloka": 4, + "text": "ततॊ युधिष्ठिरॊ राजा धर्मपुत्रॊ महामनाः\nसंनिवर्त्यानुजान सर्वान इति हॊवाच भारत" + }, + { + "book": 4, + "chapter": 1, + "shloka": 5, + "text": "दवादशेमानि वर्षाणि राष्ट्राद विप्रॊषिता वयम\nतरयॊदशॊ ऽयं संप्राप्तः कृच्छ्रः परमदुर्वसः" + }, + { + "book": 4, + "chapter": 1, + "shloka": 6, + "text": "स साधु कौन्तेय इतॊ वासम अर्जुन रॊचय\nयत्रेमा वसतीः सर्वा वसेमाविदिताः परैः" + }, + { + "book": 4, + "chapter": 1, + "shloka": 7, + "text": "तस्यैव वरदानेन धर्मस्य मनुजाधिप\nअज्ञाता विचरिष्यामॊ नराणा भरतर्षभ" + }, + { + "book": 4, + "chapter": 1, + "shloka": 8, + "text": "किं तु वासाय राष्ट्राणि कीर्तयिष्यामि कानि चित\nरमणीयानि गुप्तानि तेषां किं चित सम रॊचय" + }, + { + "book": 4, + "chapter": 1, + "shloka": 9, + "text": "सन्ति रम्या जनपदा बह्व अन्नाः परितः कुरून\nपाञ्चालाश चेदिमत्स्याश च शूरसेनाः पटच्चराः\nदशार्णा नव राष्ट्रं च मल्लाः शाल्व युगंधराः" + }, + { + "book": 4, + "chapter": 1, + "shloka": 10, + "text": "एतेषां कतमॊ राजन निवासस तव रॊचते\nवत्स्यामॊ यत्र राजेन्द्र संवत्सरम इमं वयम" + }, + { + "book": 4, + "chapter": 1, + "shloka": 11, + "text": "एवम एतन महाबाहॊ यथा स भगवान परभुः\nअब्रवीत सर्वभूतेशस तत तथा न तद अन्यथा" + }, + { + "book": 4, + "chapter": 1, + "shloka": 12, + "text": "अवश्यं तव एव वासार्थं रमणीयं शिवं सुखम\nसंमन्त्र्य सहितैः सर्वैर दरष्टव्यम अकुतॊभयम" + }, + { + "book": 4, + "chapter": 1, + "shloka": 13, + "text": "मत्स्यॊ विराटॊ बलवान अभिरक्षेत स पाण्डवान\nधर्मशीलॊ वदान्यश च वृद्धश च सुमहाधनः" + }, + { + "book": 4, + "chapter": 1, + "shloka": 14, + "text": "विराटनगरे तात संवत्सरम इमं वयम\nकुर्वन्तस तस्य कर्माणि विहरिष्याम भारत" + }, + { + "book": 4, + "chapter": 1, + "shloka": 15, + "text": "यानि यानि च कर्माणि तस्य शक्ष्यामहे वयम\nकर्तुं यॊ यत स तत कर्म बरवीतु कुरुनन्दनाः" + }, + { + "book": 4, + "chapter": 1, + "shloka": 16, + "text": "नरदेव कथं कर्म राष्ट्रे तस्य करिष्यसि\nविराट नृपतेः साधॊ रंस्यसे केन कर्मणा" + }, + { + "book": 4, + "chapter": 1, + "shloka": 17, + "text": "मृदुर वदान्यॊ हरीमांश च धार्मिकः सत्यविक्रमः\nराजंस तवम आपदा कलिष्टः किं करिष्यसि पाण्डव" + }, + { + "book": 4, + "chapter": 1, + "shloka": 18, + "text": "न दुःखम उचितं किं चिद राजन वेद यथा जनः\nस इमाम आपदं पराप्य कथं घॊरां तरिष्यसि" + }, + { + "book": 4, + "chapter": 1, + "shloka": 19, + "text": "शृणुध्वं यत करिष्यामि कर्म वै कुरुनन्दनाः\nविराटम अनुसंप्राप्य राजानं पुरुषर्षभम" + }, + { + "book": 4, + "chapter": 1, + "shloka": 20, + "text": "सभास्तारॊ भविष्यामि तस्य राज्ञॊ महात्मनः\nकङ्कॊ नाम दविजॊ भूत्वा मताक्षः परिय देविता" + }, + { + "book": 4, + "chapter": 1, + "shloka": 21, + "text": "वैडूर्यान काञ्चनान दान्तान फलैर जयॊती रसैः सह\nकृष्णाक्षाँल लॊहिताक्षांश च निर्वर्त्स्यामि मनॊरमान" + }, + { + "book": 4, + "chapter": 1, + "shloka": 22, + "text": "आसं युधिष्ठिरस्याहं पुरा पराणसमः सखा\nइति वक्ष्यामि राजानं यदि माम अनुयॊक्ष्यते" + }, + { + "book": 4, + "chapter": 1, + "shloka": 23, + "text": "इत्य एतद वॊ मयाख्यातं विहरिष्याम्य अहं यथा\nवृकॊदर विराटे तवं रंस्यसे केन कर्मणा" + }, + { + "book": 4, + "chapter": 2, + "shloka": 1, + "text": "[भम]\nपौरॊगवॊ बरुवाणॊ ऽहं बल्लवॊ नाम नामतः\nउपस्थास्यामि राजानं विराटम इति मे मतिः" + }, + { + "book": 4, + "chapter": 2, + "shloka": 2, + "text": "सूपानस्य करिष्यामि कुशलॊ ऽसमि महानसे\nकृतपूर्वाणि यैर अस्य वयञ्जनानि सुशिक्षितैः\nतान अप्य अभिभविष्यामि परीतिं संजनयन्न अहम" + }, + { + "book": 4, + "chapter": 2, + "shloka": 3, + "text": "आहरिष्यामि दारूणां निचयान महतॊ ऽपि च\nतत परेक्ष्य विपुलं कर्म राजा परीतॊ भविष्यति" + }, + { + "book": 4, + "chapter": 2, + "shloka": 4, + "text": "दविपा वा बलिनॊ राजन वृषभा वा महाबलाः\nविनिग्राह्या यदि मया निग्रहीष्यामि तान अपि" + }, + { + "book": 4, + "chapter": 2, + "shloka": 5, + "text": "ये च के चिन नियॊत्स्यन्ति समाजेषु नियॊधकाः\nतान अहं निहनिष्यामि परीतिं तस्य विवर्धयन" + }, + { + "book": 4, + "chapter": 2, + "shloka": 6, + "text": "न तव एतान युध्यमानां वै हनिष्यामि कथं चन\nतथैतान पातयिष्यामि यथा यास्यन्ति न कषयम" + }, + { + "book": 4, + "chapter": 2, + "shloka": 7, + "text": "आरालिकॊ गॊविकर्ता सूपकर्ता नियॊधकः\nआसं युधिष्ठिरस्याहम इति वक्ष्यामि पृच्छतः" + }, + { + "book": 4, + "chapter": 2, + "shloka": 8, + "text": "आत्मानम आत्मना रक्षंश चरिष्यामि विशां पते\nइत्य एतत परतिजानामि विहरिष्याम्य अहं यथा" + }, + { + "book": 4, + "chapter": 2, + "shloka": 9, + "text": "यम अग्निर बराह्मणॊ भूत्वा समागच्छन नृणां वरम\nदिधक्षुः खाण्डवं दावं दाशार्ह सहितं पुरा" + }, + { + "book": 4, + "chapter": 2, + "shloka": 10, + "text": "महाबलं महाबाहुम अजितं कुरुनन्दनम\nसॊ ऽयं किं कर्म कौन्तेयः करिष्यति धनंजयः" + }, + { + "book": 4, + "chapter": 2, + "shloka": 11, + "text": "यॊ ऽयम आसाद्य तं तावं तर्पयाम आस पावकम\nविजित्यैक रथेनेन्द्रं हत्वा पन्नगरक्षसान\nशरेष्ठः परतियुधां नाम सॊ ऽरजुनः किं करिष्यति" + }, + { + "book": 4, + "chapter": 2, + "shloka": 12, + "text": "सूर्यः परपततां शरेष्ठॊ दविपदां बराह्मणॊ वरः\nआशीविषश च सर्पाणाम अग्निस तेजस्विनां वरः" + }, + { + "book": 4, + "chapter": 2, + "shloka": 13, + "text": "आयुधानां वरॊ वर्जः ककुद्मी च गवां वरः\nहरदानाम उदधिः शरेष्ठः पर्जन्यॊ वर्षतां वरः" + }, + { + "book": 4, + "chapter": 2, + "shloka": 14, + "text": "धृतराष्ट्रश च नागानां हस्तिष्व ऐरावतॊ वरः\nपुत्रः परियाणाम अधिकॊ भार्या च सुहृदां वरा" + }, + { + "book": 4, + "chapter": 2, + "shloka": 15, + "text": "यथैतानि विशिष्टानि जात्यां जात्यां वृकॊदर\nएवं युवा गुडाकेशः शरेष्ठः सर्वधनुर्मताम" + }, + { + "book": 4, + "chapter": 2, + "shloka": 16, + "text": "सॊ ऽयम इन्द्राद अनवरॊ वासुदेवाच च भारत\nगाण्डीवधन्वा शवेताश्वॊ बीभत्सुः किं करिष्यति" + }, + { + "book": 4, + "chapter": 2, + "shloka": 17, + "text": "उषित्वा पञ्चवर्षाणि सहस्राक्षस्य वेश्मनि\nदिव्यान्य अस्त्राण्य अवाप्तानि देवरूपेण भास्वता" + }, + { + "book": 4, + "chapter": 2, + "shloka": 18, + "text": "यं मन्ये दवादशं रुद्रम आदित्यानां तरयॊदशम\nयस्य बाहू समौ दीर्घौ जया घातकठिन तवचौ\nदक्षिणे चैव सव्ये च गवाम इव वहः कृतः" + }, + { + "book": 4, + "chapter": 2, + "shloka": 19, + "text": "हिमवान इव शैलानां समुद्रः सरिताम इव\nतरिदशानां यथा शक्रॊ वसूनाम इव हव्यवाः" + }, + { + "book": 4, + "chapter": 2, + "shloka": 20, + "text": "मृगाणाम इव शार्दूलॊ गरुडः पतताम इव\nवरः संनह्यमानानाम अर्जुनः किं करिष्यति" + }, + { + "book": 4, + "chapter": 2, + "shloka": 21, + "text": "परतिज्ञां षण्ढकॊ ऽसमीति करिष्यामि महीपते\nजया घातौ हि महान्तौ मे संवर्तुं नृप दुष्करौ" + }, + { + "book": 4, + "chapter": 2, + "shloka": 22, + "text": "कर्णयॊः परतिमुच्याहं कुण्डले जवलनॊपमे\nवेणी कृतशिरॊ राजन नाम्ना चैव बृहन्नडा" + }, + { + "book": 4, + "chapter": 2, + "shloka": 23, + "text": "पठन्न आख्यायिकां नाम सत्रीभावेन पुनः पुनः\nरमयिष्ये महीपालम अन्यांश चान्तःपुरे जनान" + }, + { + "book": 4, + "chapter": 2, + "shloka": 24, + "text": "गीतं नृत्तं विचित्रं च वादित्रं विविधं तथा\nशिक्षयिष्याम्य अहं राजन विराट भवने सत्रियः" + }, + { + "book": 4, + "chapter": 2, + "shloka": 25, + "text": "परजानां समुदाचारं बहु कर्मकृतं वदन\nछादयिष्यामि कौन्तेय माययात्मानम आत्मना" + }, + { + "book": 4, + "chapter": 2, + "shloka": 26, + "text": "युधिष्ठिरस्य गेहे ऽसमि दरौपद्याः परिचारिका\nउषितास्मीति वक्ष्यामि पृष्टॊ राज्ञा च भारत" + }, + { + "book": 4, + "chapter": 2, + "shloka": 27, + "text": "एतेन विधिना छन्नः कृतकेन यथा नलः\nविहरिष्यामि राजेन्द्र विराट भवने सुखम" + }, + { + "book": 4, + "chapter": 3, + "shloka": 1, + "text": "[वै]\nकिं तवं नकुल कुर्वाणस तत्र तात चरिष्यसि\nसुकुमारश च शूरश च दर्शनीयः सुखॊचितः" + }, + { + "book": 4, + "chapter": 3, + "shloka": 2, + "text": "अश्वबन्धॊ भविष्यामि विराट नृपतेर अहम\nगरन्थिकॊ नाम नाम्नाहं कर्मैतत सुप्रियं मम" + }, + { + "book": 4, + "chapter": 3, + "shloka": 3, + "text": "कुशलॊ ऽसम्य अश्वशिक्षायां तथैवाश्वचिकित्सिते\nपरियाश च सततं मे ऽशवाः कुरुराज यथा तव" + }, + { + "book": 4, + "chapter": 3, + "shloka": 4, + "text": "ये माम आमन्त्रयिष्यन्ति विराटनगरे जनाः\nतेभ्य एवं परवक्ष्यामि विहरिष्याम्य अहं यथा" + }, + { + "book": 4, + "chapter": 3, + "shloka": 5, + "text": "सहदेव कथं तस्य समीपे विहरिष्यसि\nकिं वा तवं तात कुर्वाणः परच्छन्नॊ विचरिष्यसि" + }, + { + "book": 4, + "chapter": 3, + "shloka": 6, + "text": "गॊसंख्याता भविष्यामि विराटस्य महीपतेः\nपरतिषेद्धा च दॊग्धा च संख्याने कुशलॊ गवाम" + }, + { + "book": 4, + "chapter": 3, + "shloka": 7, + "text": "तन्तिपाल इति खयातॊ नाम्ना विदितम अस्तु ते\nनिपुणं च चरिष्यामि वयेतु ते मानसॊ जवरः" + }, + { + "book": 4, + "chapter": 3, + "shloka": 8, + "text": "अहं हि भवता गॊषु सततं परकृतः पुरा\nतत्र मे कौशलं कर्म अवबुद्धं विशां पते" + }, + { + "book": 4, + "chapter": 3, + "shloka": 9, + "text": "लक्षणं चरितं चापि गवां यच चापि मङ्गलम\nतत सर्वं मे सुविदितम अन्यच चापि महीपते" + }, + { + "book": 4, + "chapter": 3, + "shloka": 10, + "text": "वृषभान अपि जानामि राजन पूजित लक्षणान\nयेषां मूत्रम उपाघ्राय अपि वन्ध्या परसूयते" + }, + { + "book": 4, + "chapter": 3, + "shloka": 11, + "text": "सॊ ऽहम एवं चरिष्यामि परीतिर अत्र हि मे सदा\nन च मां वेत्स्यति परस तत ते रॊचतु पार्थिव" + }, + { + "book": 4, + "chapter": 3, + "shloka": 12, + "text": "इयं तु नः परिया भार्या पराणेभ्यॊ ऽपि गरीयसी\nमातेव परिपाल्या च पूज्या जयेष्ठेव च सवसा" + }, + { + "book": 4, + "chapter": 3, + "shloka": 13, + "text": "केन सम कर्मणा कृष्णा दरौपदी विचरिष्यति\nन हि किं चिद विजानाति कर्म कर्तुं यथा सत्रियः" + }, + { + "book": 4, + "chapter": 3, + "shloka": 14, + "text": "सुकुमारी च बाला च राजपुत्री यशस्विनी\nपतिव्रता महाभागा कथं नु विचरिष्यति" + }, + { + "book": 4, + "chapter": 3, + "shloka": 15, + "text": "माल्यगन्धान अलंकारान वस्त्राणि विविधानि च\nएतान्य एवाभिजानाति यतॊ जाता हि भामिनी" + }, + { + "book": 4, + "chapter": 3, + "shloka": 16, + "text": "सैरन्ध्र्यॊ ऽरक्षिता लॊके भुजिष्याः सन्ति भारत\nनैवम अन्याः सत्रियॊ यान्ति इति लॊकस्य निश्चयः" + }, + { + "book": 4, + "chapter": 3, + "shloka": 17, + "text": "साहं बरुवाणा सैरन्ध्री कुशला केशकर्मणि\nआत्मगुप्ता चरिष्यामि यन मां तवम अनुपृच्छसि" + }, + { + "book": 4, + "chapter": 3, + "shloka": 18, + "text": "सुदेष्णां परत्युपस्थास्ये राजभार्यां यशस्विनीम\nसा रक्षिष्यति मां पराप्तां मा ते भूद दुःखम ईदृशम" + }, + { + "book": 4, + "chapter": 3, + "shloka": 19, + "text": "[य]\nकल्याणं भाषसे कृष्णे कुले जाता यथा वदेत\nन पापम अभिजानासि साधु साध्वी वरते सथिता" + }, + { + "book": 4, + "chapter": 4, + "shloka": 1, + "text": "[य]\nकर्माण्य उक्तानि युष्माभिर यानि तानि करिष्यथ\nमम चापि यथाबुद्धिरुचितानि विनिश्चयात" + }, + { + "book": 4, + "chapter": 4, + "shloka": 2, + "text": "पुरॊहितॊ ऽयम अस्माकम अग्निहॊत्राणि रक्षतु\nसूदपौरॊगवैः सार्धं दरुपदस्य निवेशने" + }, + { + "book": 4, + "chapter": 4, + "shloka": 3, + "text": "इन्द्रसेन मुखाश चेमे रथान आदाय केवलान\nयान्तु दवारवतीं शीघ्रम इति मे वर्तते मतिः" + }, + { + "book": 4, + "chapter": 4, + "shloka": 4, + "text": "इमाश च नार्यॊ दरौपद्याः सर्वशः परिचारिकाः\nपाञ्चालान एव गच्छन्तु सूदपौरॊगवैः सह" + }, + { + "book": 4, + "chapter": 4, + "shloka": 5, + "text": "सर्वैर अपि च वक्तव्यं न परज्ञायन्त पाण्डवाः\nगता हय अस्मान अपाकीर्य सर्वे दवैतवनाद इति" + }, + { + "book": 4, + "chapter": 4, + "shloka": 6, + "text": "विदिते चापि वक्तव्यं सुहृद्भिर अनुरागतः\nअतॊ ऽहम अपि वक्ष्यामि हेतुमात्रं निबॊधत" + }, + { + "book": 4, + "chapter": 4, + "shloka": 7, + "text": "हन्तेमां राजवसतिं राजपुत्रा बरवीमि वः\nयथा राजकुलं पराप्य चरन परेष्यॊ न रिष्यति" + }, + { + "book": 4, + "chapter": 4, + "shloka": 8, + "text": "दुर्वसं तव एव कौरव्या जानता राजवेश्मनि\nअमानितैः सुमानार्हा अज्ञातैः परिवत्सरम" + }, + { + "book": 4, + "chapter": 4, + "shloka": 9, + "text": "दिष्ट दवारॊ लभेद दवारं न च राजसु विश्वसेत\nतद एवासनम अन्विच्छेद यत्र नाभिषजेत परः" + }, + { + "book": 4, + "chapter": 4, + "shloka": 10, + "text": "नास्य यानं न पर्यङ्कं न पीठं न जगं रथम\nआरॊहेत संमतॊ ऽसमीति स राजवसतिं वसेत" + }, + { + "book": 4, + "chapter": 4, + "shloka": 11, + "text": "अथ यत्रैनम आसीनं शङ्केरन दुष्टचारिणः\nन तत्रॊपविशेज जातु स राजवसतिं वसेत" + }, + { + "book": 4, + "chapter": 4, + "shloka": 12, + "text": "न चानुशिष्येद राजानम अपृच्छन्तं कदा चन\nतूष्णीं तव एनम उपासीत काले समभिपूजयन" + }, + { + "book": 4, + "chapter": 4, + "shloka": 13, + "text": "असूयन्ति हि राजानॊ जनान अनृतवादिनः\nतथैव चावमन्यन्ते मन्त्रिणं वादिनं मृषा" + }, + { + "book": 4, + "chapter": 4, + "shloka": 14, + "text": "नैषां दारेषु कुर्वीत मैत्रीं पराज्ञः कथं चन\nअन्तःपुर चरा ये च दवेष्टि यानहिताश च ये" + }, + { + "book": 4, + "chapter": 4, + "shloka": 15, + "text": "विदिते चास्य कुर्वीत कर्याणि सुलघून्य अपि\nएवं विचरतॊ राज्ञॊ न कषतिर जायते कव चित" + }, + { + "book": 4, + "chapter": 4, + "shloka": 16, + "text": "यत्नाच चॊपचरेद एनम अग्निवद देववच च ह\nअनृतेनॊपचीर्णॊ हि हिंस्याद एनम असंशयम" + }, + { + "book": 4, + "chapter": 4, + "shloka": 17, + "text": "यच च भर्तानुयुञ्जीत तद एवाभ्यनुवर्तयेत\nपरमादम अवलेहां च कॊपं च परिवर्जयेत" + }, + { + "book": 4, + "chapter": 4, + "shloka": 18, + "text": "समर्थनासु सर्वासु हितं च परियम एव च\nसंवर्णयेत तद एवास्य परियाद अपि हितं वदेत" + }, + { + "book": 4, + "chapter": 4, + "shloka": 19, + "text": "अनुकूलॊ भवेच चास्य सर्वार्थेषु कथासु च\nअप्रियं चाहितं यत सयात तद अस्मै नानुवर्णयेत" + }, + { + "book": 4, + "chapter": 4, + "shloka": 20, + "text": "नाहम अस्य परियॊ ऽसमीति मत्वा सेवेत पण्डितः\nअप्रमत्तश च यत्तश च हितं कुर्यात परियं च यत" + }, + { + "book": 4, + "chapter": 4, + "shloka": 21, + "text": "नास्यानिष्टानि सेवेत नाहितैः सह संवसेत\nसवस्थानान न विकम्पेत स राजवसतिं वसेत" + }, + { + "book": 4, + "chapter": 4, + "shloka": 22, + "text": "दक्षिणं वाथ वामं वा पार्श्वम आसीत पण्डितः\nरक्षिणां हय आत्तशस्त्राणां सथानं पश्चाद विधीयते\nनित्यं विप्रतिषिद्धं तु पुरस्ताद आसनं महत" + }, + { + "book": 4, + "chapter": 4, + "shloka": 23, + "text": "न च संदर्शने किं चित परवृद्धम अपि संजपेत\nअपि हय एतद दरिद्राणां वयलीक सथानम उत्तमम" + }, + { + "book": 4, + "chapter": 4, + "shloka": 24, + "text": "न मृषाभिहितं राज्ञॊ मनुष्येषु परकाशयेत\nयं चासूयन्ति राजानः पुरुषं न वदेच च तम" + }, + { + "book": 4, + "chapter": 4, + "shloka": 25, + "text": "शूरॊ ऽसमीति न दृप्तः सयाद बुद्धिमान इति वा पुनः\nपरियम एवाचरन राज्ञः परियॊ भवति भॊगवान" + }, + { + "book": 4, + "chapter": 4, + "shloka": 26, + "text": "ऐश्वर्यं पराप्य दुष्प्रापं परियं पराप्य च राजतः\nअप्रमत्तॊ भवेद राज्ञः परियेषु च हितेषु च" + }, + { + "book": 4, + "chapter": 4, + "shloka": 27, + "text": "यस्य कॊपॊ महाबाधः परसादश च महाफलः\nकस तस्य मनसापीच्छेद अनर्थं पराज्ञसंमतः" + }, + { + "book": 4, + "chapter": 4, + "shloka": 28, + "text": "न चौष्ठौ निर्भुजेज जातु न च वाक्यं समाक्षिपेत\nसदा कषुतं च वातं च षठीवनं चाचरेच छनैः" + }, + { + "book": 4, + "chapter": 4, + "shloka": 29, + "text": "हास्यवस्तुषु चाप्य अस्य वर्तमानेषु केषु चित\nनातिगाढं परहृष्येत न चाप्य उन्मत्तवद धसेत" + }, + { + "book": 4, + "chapter": 4, + "shloka": 30, + "text": "न चातिधैर्येण चरेद गुरुतां हि वरजेत तथा\nसमितं तु मृदुपूर्वेण दर्शयेत परसादजम" + }, + { + "book": 4, + "chapter": 4, + "shloka": 31, + "text": "लाभे न हर्षयेद यस तु न वयथेद यॊ ऽवमानितः\nअसंमूढश च यॊ नित्यं स राजवसतिं वसेत" + }, + { + "book": 4, + "chapter": 4, + "shloka": 32, + "text": "राजानं राजपुत्रं वा संवर्तयति यः सदा\nअमात्यः पण्डितॊ भूत्वा स चिरं तिष्ठति शरियम" + }, + { + "book": 4, + "chapter": 4, + "shloka": 33, + "text": "परगृहीतश च यॊ ऽमात्यॊ निगृहीतश च कारणैः\nन निर्बध्नाति राजानं लभते परग्रहं पुनः" + }, + { + "book": 4, + "chapter": 4, + "shloka": 34, + "text": "परत्यक्षं च परॊक्षं च गुणवादी विचक्षणः\nउपजीवी भवेद राज्ञॊ विषये चापि यॊ वसेत" + }, + { + "book": 4, + "chapter": 4, + "shloka": 35, + "text": "अमात्यॊ हि बलाद भॊक्तुं राजानं परार्थयेत तु यः\nन स तिष्ठेच चिरं सथानं गच्छेच च पराणसंशयम" + }, + { + "book": 4, + "chapter": 4, + "shloka": 36, + "text": "शरेयः सदात्मनॊ दृष्ट्वा परं राज्ञा न संवदेत\nविशेषयेन न राजानं यॊग्या भूमिषु सर्वदा" + }, + { + "book": 4, + "chapter": 4, + "shloka": 37, + "text": "अम्लानॊ बलवाञ शूरश छायेवानपगः सदा\nसत्यवादी मृदुर दान्तः स राजवसतिं वसेत" + }, + { + "book": 4, + "chapter": 4, + "shloka": 38, + "text": "अन्यस्मिन परेष्यमाणे तु पुरस्ताद यः समुत्पतेत\nअहं किं करवाणीति स राजवसतिं वसेत" + }, + { + "book": 4, + "chapter": 4, + "shloka": 39, + "text": "उष्णे वा यदि वा शीते रात्रौ वा यदि वा दिवा\nआदिष्टॊ न विकल्पेत स राजवसतिं वसेत" + }, + { + "book": 4, + "chapter": 4, + "shloka": 40, + "text": "यॊ वै गृहेभ्यः परवसन परियाणां नानुसंस्मरेत\nदुःखेन सुखम अन्विच्छेत स राजवसतिं वसेत" + }, + { + "book": 4, + "chapter": 4, + "shloka": 41, + "text": "समवेषं न कुर्वीत नात्युच्चैः संनिधौ हसेत\nमन्त्रं न बहुधा कुर्याद एवं राज्ञः परियॊ भवेत" + }, + { + "book": 4, + "chapter": 4, + "shloka": 42, + "text": "न कर्मणि नियुक्तः सन धनं किं चिद उपस्पृशेत\nपराप्नॊति हि हरन दरव्यं बन्धनं यदि वा वधम" + }, + { + "book": 4, + "chapter": 4, + "shloka": 43, + "text": "यानं वस्त्रम अलंकारं यच चान्यत संप्रयच्छति\nतद एव धारयेन नित्यम एवं परियतरॊ भवेत" + }, + { + "book": 4, + "chapter": 4, + "shloka": 44, + "text": "संवत्सरम इमं तात तथा शीला बुभूषवः\nअथ सवविषयं पराप्य यथाकामं चरिष्यथ" + }, + { + "book": 4, + "chapter": 4, + "shloka": 45, + "text": "अनुशिष्टाः सम भद्रं ते नैतद वक्तास्ति कश चन\nकुन्तीम ऋते मातरं नॊ विदुरं च महामतिम" + }, + { + "book": 4, + "chapter": 4, + "shloka": 46, + "text": "यद एवानन्तरं कार्यं तद भवान कर्तुम अर्हति\nतारणायास्य दुःखस्य परस्थानाय जयाय च" + }, + { + "book": 4, + "chapter": 4, + "shloka": 47, + "text": "[वै]\nएवम उक्तस ततॊ राज्ञा धौम्यॊ ऽथ दविजसत्तमः\nअकरॊद विधिवत सर्वं परस्थाने यद विधीयते" + }, + { + "book": 4, + "chapter": 4, + "shloka": 48, + "text": "तेषां समिध्य तान अग्नीन मन्त्रवच च जुहाव सः\nसमृद्धि वृद्धिलाभाय पृथिवी विजयाय च" + }, + { + "book": 4, + "chapter": 4, + "shloka": 49, + "text": "अग्निं परदक्षिणं कृत्वा बराह्मणांश च तपॊधनान\nयाज्ञसेनीं पुरस्कृत्य षड एवाथ परवव्रजुः" + }, + { + "book": 4, + "chapter": 5, + "shloka": 1, + "text": "[वै]\nते वीरा बद्धनिस्त्रिंशास ततायुध कलापिनः\nबद्धगॊधाङ्गुलि तराणाः कालिन्दीम अभितॊ ययुः" + }, + { + "book": 4, + "chapter": 5, + "shloka": 2, + "text": "ततस ते दक्षिणं तीरम अन्वगच्छन पदातयः\nवसन्तॊ गिरिदुर्गेषु वनदुर्गेषु धन्विनः" + }, + { + "book": 4, + "chapter": 5, + "shloka": 3, + "text": "विध्यन्तॊ मृगजातानि महेष्वासा महाबलाः\nउत्तरेण दशार्णांस ते पाञ्चालान दक्षिणेन तु" + }, + { + "book": 4, + "chapter": 5, + "shloka": 4, + "text": "अन्तरेण यकृल्लॊमाञ शूरसेनांश च पाण्डवाः\nलुब्धा बरुवाणा मत्स्यस्य विषयं पराविशन वनात" + }, + { + "book": 4, + "chapter": 5, + "shloka": 5, + "text": "ततॊ जनपदं पराप्य कृष्णा राजानम अब्रवीत\nपश्यैकपद्यॊ दृश्यन्ते कषेत्राणि विविधानि च" + }, + { + "book": 4, + "chapter": 5, + "shloka": 6, + "text": "वयक्तं दूरे विराटस्य राजधानी भविष्यति\nवसामेह परां रात्रिं बलवान मे परिश्रमः" + }, + { + "book": 4, + "chapter": 5, + "shloka": 7, + "text": "धनंजय समुद्यम्य पाञ्चालीं वह भारत\nराजधान्यां निवत्स्यामॊ विमुक्ताश च वनादितः" + }, + { + "book": 4, + "chapter": 5, + "shloka": 8, + "text": "ताम आदायार्जुनस तूर्णं दरौपदीं गजराड इव\nसंप्राप्य नगराभ्याशम अवतारयद अर्जुनः" + }, + { + "book": 4, + "chapter": 5, + "shloka": 9, + "text": "स राजधानीं संप्राप्य कौन्तेयॊ ऽरजुनम अब्रवीत\nकवायुधानि समासज्य परवेश्यामः पुरं वयम" + }, + { + "book": 4, + "chapter": 5, + "shloka": 10, + "text": "सायुधाश च वयं तात परवेक्ष्यामः पुरं यति\nसमुद्वेगं जनस्यास्य करिष्यामॊ न संशयः" + }, + { + "book": 4, + "chapter": 5, + "shloka": 11, + "text": "ततॊ दवादश वर्षाणि परवेष्टव्यं वनं पुनः\nएकस्मिन्न अपि विज्ञाते परतिज्ञातं हि नस तथा" + }, + { + "book": 4, + "chapter": 5, + "shloka": 12, + "text": "इयं कूटे मनुष्येन्द्र गहहा महती शमी\nभीम शाखा दुरारॊहा शमशानस्य समीपतः" + }, + { + "book": 4, + "chapter": 5, + "shloka": 13, + "text": "न चापि विद्यते कश चिन मनुष्य इह पार्थिव\nउत्पथे हि वने जाता मृगव्यालनिषेविते" + }, + { + "book": 4, + "chapter": 5, + "shloka": 14, + "text": "समासज्यायुधान्य अस्यां गच्छामॊ नगरं परति\nएवम अत्र यथाजॊषं विहरिष्याम भारत" + }, + { + "book": 4, + "chapter": 5, + "shloka": 15, + "text": "एवम उक्त्वा स राजानं धर्मात्मानं युधिष्ठिरम\nपरचक्रमे निधानाय शस्त्राणां भरतर्षभ" + }, + { + "book": 4, + "chapter": 5, + "shloka": 16, + "text": "येन देवान मनुष्यांश च सर्पांश चैकरथॊ ऽजयत\nसफीताञ्जनपदांश चान्यान अजयत कुरुनन्दनः" + }, + { + "book": 4, + "chapter": 5, + "shloka": 17, + "text": "तद उदारं महाघॊषं सपत्नगणसूदनम\nअपज्यम अकरॊत पार्थॊ गाण्डीवम अभयंकरम" + }, + { + "book": 4, + "chapter": 5, + "shloka": 18, + "text": "येन वीरः कुरुक्षेत्रम अभ्यरक्षत परंतपः\nअमुञ्चद धनुर अस तस्य जयाम अक्षय्यां युधिष्ठिरः" + }, + { + "book": 4, + "chapter": 5, + "shloka": 19, + "text": "पाञ्चालान येन संग्रामे भीमसेनॊ ऽजयत परभुः\nपरत्यषेधद बहून एकः सपत्नांश चैव दिग जये" + }, + { + "book": 4, + "chapter": 5, + "shloka": 20, + "text": "निशम्य यस्य विस्फारं वयद्रवन्त रणे परे\nपर्वतस्येव दीर्णस्य विस्फॊटम अशनेर इव" + }, + { + "book": 4, + "chapter": 5, + "shloka": 21, + "text": "सैन्धवं येन राजानं परामृषत चानघ\nजया पाशं धनुर अस तस्य भीमसेनॊ ऽवतारयत" + }, + { + "book": 4, + "chapter": 5, + "shloka": 22, + "text": "अजयत पश्चिमाम आशां धनुषा येन पाण्डवः\nतस्य मौर्वीम अपाकर्षच छूरः संक्रन्दनॊ युधि" + }, + { + "book": 4, + "chapter": 5, + "shloka": 23, + "text": "दक्षिणां दक्षिणाचारॊ दिशं येनाजयत परभुः\nअपज्यम अकरॊद वीरः सहदेवस तदायुधम" + }, + { + "book": 4, + "chapter": 5, + "shloka": 24, + "text": "खड्गांश च पीतान दीर्घांश च कलापांश च महाधनान\nविपाठान कषुर धारांश च धनुर भिर निदधुः सह" + }, + { + "book": 4, + "chapter": 5, + "shloka": 25, + "text": "ताम उपारुह्य नकुलॊ धनूंषि निदधत सवयम\nयानि तस्यावकाशानि दृढरूपाण्य अमन्यत" + }, + { + "book": 4, + "chapter": 5, + "shloka": 26, + "text": "यत्र चापश्यत स वै तिरॊ वर्षाणि वर्षति\nतत्र तानि दृढैः पाशैः सुगाढं पर्यबन्धत" + }, + { + "book": 4, + "chapter": 5, + "shloka": 27, + "text": "शरीरं च मृतस्यैकं समबध्नन्त पाण्डवाः\nविवर्जयिष्यन्ति नरा दूराद एवं शमीम इमाम\nआबद्धं शवम अत्रेति गन्धम आघ्राय पूतिकम" + }, + { + "book": 4, + "chapter": 5, + "shloka": 28, + "text": "अशीतिशत वर्षेयं माता न इति वादिनः\nकुलधर्मॊ ऽयम अस्माकं पूर्वैर आचरितॊ ऽपि च\nसमासजाना वृक्षे ऽसमिन्न इति वै वयाहरन्ति ते" + }, + { + "book": 4, + "chapter": 5, + "shloka": 29, + "text": "आ गॊपालावि पालेभ्य आचक्षाणाः परंतपाः\nआजग्मुर नगराभ्याशं पार्थाः शत्रुनिबर्हणाः" + }, + { + "book": 4, + "chapter": 5, + "shloka": 30, + "text": "जयॊ जयन्तॊ विजयॊ जयत्सेनॊ जयद्बलः\nइति गुह्यानि नामानि चक्रे तेषां युधिष्ठिरः" + }, + { + "book": 4, + "chapter": 5, + "shloka": 31, + "text": "ततॊ यथाप्रतिज्ञाभिः पराविशन नगरं महत\nअज्ञातचर्यां वत्स्यन्तॊ राष्ट्रं वर्षं तरयॊदशम" + }, + { + "book": 4, + "chapter": 6, + "shloka": 1, + "text": "[वै]\nततॊ विराटं परथमं युधिष्ठिरॊ; राजा सभायाम उपविष्टुम आव्रजत\nवैडूर्य रूपान परतिमुच्य काञ्चनान; अक्षान स कक्षे परिगृह्य वाससा" + }, + { + "book": 4, + "chapter": 6, + "shloka": 2, + "text": "नराधिपॊ राष्ट्रपतिं यशस्विनं; महायशाः कौरव वंशवर्धनः\nमहानुभावॊ नरराज सत्कृतॊ; दुरासदस तीक्ष्णविषॊ यथॊरगः" + }, + { + "book": 4, + "chapter": 6, + "shloka": 3, + "text": "बालेन रूपेण नरर्षभॊ महान; अथार्चि रूपेण यथामरस तथा\nमहाभ्रजालैर इव संवृतॊ रविर; यथानलॊ भस्म वृतश च वीर्यवान" + }, + { + "book": 4, + "chapter": 6, + "shloka": 4, + "text": "तम आपतन्तं परसमीक्ष्य पाण्डवं; विराट राड इन्दुम इवाभ्रसंवृतम\nमन्त्रिद्विजान सूत मुखान विशस तथा; ये चापि के चित परिषत समासते\nपप्रच्छ कॊ ऽयं परथमं समेयिवान; अनेन यॊ ऽयं परसमीक्षते सभाम" + }, + { + "book": 4, + "chapter": 6, + "shloka": 5, + "text": "न तु दविजॊ ऽयं भविता नरॊत्तमः; पतिः पृथिव्या इति मे मनॊगतम\nन चास्य दासॊ न रथॊ न कुण्डले; समीपतॊ भराजति चायम इन्द्रवत" + }, + { + "book": 4, + "chapter": 6, + "shloka": 6, + "text": "शरीरलिङ्गैर उपसूचितॊ हय अयं; मूर्धाभिषिक्तॊ ऽयम इतीव मानसम\nसमीपम आयाति च मे गतव्यथॊ; यथा गजस तामरसीं मदॊत्कटः" + }, + { + "book": 4, + "chapter": 6, + "shloka": 7, + "text": "वितर्कयन्तं तु नरर्षभस तदा; यिधिष्ठिरॊ ऽभयेत्य विराटम अब्रवीत\nसम्राड विजानात्व इह जीवितार्थिनं; विनष्ट सर्वस्वम उपागतं दविजम" + }, + { + "book": 4, + "chapter": 6, + "shloka": 8, + "text": "इहाहम इच्छामि तवानघान्तिके; वस्तुं यथा काम��रस तथा विभॊ\nतम अब्रवीत सवागतम इत्य अनन्तरं; राजा परहृष्टः परतिसंगृहाण च" + }, + { + "book": 4, + "chapter": 6, + "shloka": 9, + "text": "कामेन ताताभिवदाम्य अहं तवां; कस्यासि राज्ञॊ विषयाद इहागतः\nगॊत्रं च नामापि च शंस तत्त्वतः; किं चापि शिल्पं तव विद्यते कृतम" + }, + { + "book": 4, + "chapter": 6, + "shloka": 10, + "text": "युधिष्ठिरस्यासम अहं पुरा सखा; वैयाघ्रपद्यः पुनर अस्मि बराह्मणः\nअक्षान परवप्तुं कुशलॊ ऽसमि देविता; कङ्केति नाम्नास्मि विराट विश्रुतः" + }, + { + "book": 4, + "chapter": 6, + "shloka": 11, + "text": "ददामि ते हन्त वरं यम इच्छसि; परशाधि मत्स्यान वशगॊ हय अहं तव\nपरिया हि धूर्ता मम देविनः सदा; भवांश च देवॊपम राज्यम अर्हति" + }, + { + "book": 4, + "chapter": 6, + "shloka": 12, + "text": "आप्तॊ विवादः परमॊ विशां पते; न विद्यते किं चन मत्स्यहीनतः\nन मे जितः कश चन धारयेद धनं; वरॊ ममैषॊ ऽसतु तव परसादतः" + }, + { + "book": 4, + "chapter": 6, + "shloka": 13, + "text": "हन्याम अवध्यं यदि ते ऽपरियं चरेत; परव्राजयेयं विषयाद दविजांस तथा\nशृण्वन्तु मे जानपदाः समागताः; कङ्कॊ यथाहं विषये परभुस तथा" + }, + { + "book": 4, + "chapter": 6, + "shloka": 14, + "text": "समानयानॊ भवितासि मे सखा; परभूतवस्त्रॊ बहु पानभॊजनः\nपश्येस तवम अन्तश च बहिश च सर्वदा; कृतं च ते दवारम अपावृतं मया" + }, + { + "book": 4, + "chapter": 6, + "shloka": 15, + "text": "ये तवानुवादेयुर अवृत्ति कर्शिता; बरूयाश च तेषां वचनेन मे सदा\nदास्यामि सर्वं तद अहं न संशयॊ; न ते भयं विद्यति संनिधौ मम" + }, + { + "book": 4, + "chapter": 6, + "shloka": 16, + "text": "एवं स लब्ध्वा तु वरं समागमं; विराट राजेन नरर्षभस तदा\nउवास वीरः परमार्चितः सुखी; न चापि कश चिच चरितं बुबॊध तत" + }, + { + "book": 4, + "chapter": 7, + "shloka": 1, + "text": "[वै]\nअथापरॊ भीमबलः शरिया जवलन्न; उपाययौ सिंहविलास विक्रमः\nखजं च दर्वीं च करेण धारयन्न; असिं च कालाङ्गम अकॊशम अव्रणम" + }, + { + "book": 4, + "chapter": 7, + "shloka": 2, + "text": "स सूदरूपः परमेण वर्चसा; रविर यथा लॊकम इमं परभासयन\nसुकृष्ण वासा गिरिराजसारवान; स मत्स्यराजं समुपेत्य तस्थिवान" + }, + { + "book": 4, + "chapter": 7, + "shloka": 3, + "text": "तं परेक्ष्य राजा वरयन्न उपागतं; ततॊ ऽबरवीज जानपदान समागतान\nसिंहॊन्नतांसॊ ऽयम अतीव रूपवान; परदृश्यते कॊ नु नरर्षभॊ युवा" + }, + { + "book": 4, + "chapter": 7, + "shloka": 4, + "text": "अदृष्टपूर्वः पुरुषॊ रविर यथा; वितर्कयन नास्य लभामि संपदम\nतथास्य चित्तं हय अपि संवितर्कयन; नरर्षभस्याद्य न यामि तत्त्वत��" + }, + { + "book": 4, + "chapter": 7, + "shloka": 5, + "text": "ततॊ विराटं समुपेत्य पाण्डवः; सुदीनरूपॊ वचनं महामनाः\nउवाच सूदॊ ऽसमि नरेन्द्र बल्लवॊ; भजस्व मां वयञ्जन कारम उत्तमम" + }, + { + "book": 4, + "chapter": 7, + "shloka": 6, + "text": "न सूदतां मानद शरद्दधामि ते; सहस्रनेत्र परतिमॊ हि दृश्यसे\nशरिया च रूपेण च विक्रमेण च; परभासि तातानवरॊ नरेष्व इह" + }, + { + "book": 4, + "chapter": 7, + "shloka": 7, + "text": "नरेन्द्र सूदः परिचारकॊ ऽसमि ते; जानामि सूपान परथमेन केवलान\nआस्वादिता ये नृपते पुराभवन; युधिष्ठिरेणापि नृपेण सर्वशः" + }, + { + "book": 4, + "chapter": 7, + "shloka": 8, + "text": "बलेन तुल्यश च न विद्यते मया; नियुद्ध शीलश च सदैव पार्थिव\nगजैश च सिंहैश च समेयिवान अहं; सदा करिष्यामि तवानघ परियम" + }, + { + "book": 4, + "chapter": 7, + "shloka": 9, + "text": "ददामि ते हन्त वरं महानसे; तथा च कुर्याः कुशलं हि भाषसे\nन चैव मन्ये तव कर्म तत समं; समुद्रनेमिं पृथिवीं तवम अर्हसि" + }, + { + "book": 4, + "chapter": 7, + "shloka": 10, + "text": "यथा हि कामस तव तत तथा कृतं; महानसे तवं भव मे पुरस्कृतः\nनराश च ये तत्र ममॊचिताः पुरा; भवस्व तेषाम अधिपॊ मया कृतः" + }, + { + "book": 4, + "chapter": 7, + "shloka": 11, + "text": "तथा स भीमॊ विहितॊ महानसे; विराट राज्ञॊ दयितॊ ऽभवद दृढम\nउवास राजन न च तं पृथग्जनॊ; बुबॊध तत्रानुचरश च कश चन" + }, + { + "book": 4, + "chapter": 8, + "shloka": 1, + "text": "[वै]\nततः केशान समुत्क्षिप्य वेल्लिताग्रान अनिन्दितान\nजुगूह दक्षिणे पार्श्वे मृदून असितलॊचना" + }, + { + "book": 4, + "chapter": 8, + "shloka": 2, + "text": "वासश च परिधायैकं कृष्णं सुमलिनं महत\nकृत्वा वेषं च सैरन्ध्र्याः कृष्णा वयचरद आर्तवत" + }, + { + "book": 4, + "chapter": 8, + "shloka": 3, + "text": "तां नराः परिधावन्तीं सत्रियश च समुपाद्रवन\nअपृच्छंश चैव तां दृष्ट्वा का तवं किं च चिकीर्षसि" + }, + { + "book": 4, + "chapter": 8, + "shloka": 4, + "text": "सा तान उवाच राजेन्द्र सैरन्ध्र्य अहम उपागता\nकर्म चेच्छामि वै कर्तुं तस्य यॊ मां पुपुक्षति" + }, + { + "book": 4, + "chapter": 8, + "shloka": 5, + "text": "तस्या रूपेण वेषेण शलक्ष्णया च तथा गिरा\nनाश्रद्दधत तां दासीम अन्नहेतॊर उपस्थिताम" + }, + { + "book": 4, + "chapter": 8, + "shloka": 6, + "text": "विराटस्य तु कैकेयी भार्या परमसंमता\nअवलॊकयन्ती ददृशे परासादाद दरुपदात्मजाम" + }, + { + "book": 4, + "chapter": 8, + "shloka": 7, + "text": "सा समीक्ष्य तथारूपाम अनाथाम एकवाससम\nसमाहूयाब्रवीद भद्रे का तवं किं च चिकीर्षसि" + }, + { + "book": 4, + "chapter": 8, + "shloka": 8, + "text": "सा ताम उवाच राजेन्द्र सैरन्ध्र्य अहम उपागता\nकर्म चेच्छाम्य अहं कर्तुं तस्य यॊ मां पुपुक्षति" + }, + { + "book": 4, + "chapter": 8, + "shloka": 9, + "text": "[सुदेस्णा]\nनैवंरूपा भवन्त्य एवं यथा वदसि भामिनि\nपरेषयन्ति च वै दासीर दासांश चैवं विधान बहून" + }, + { + "book": 4, + "chapter": 8, + "shloka": 10, + "text": "गूढगुल्फा संहतॊरुस तरिगम्भीरा षडुन्नता\nरक्ता पञ्चसु रक्तेषु हंसगद्गद भाषिणी" + }, + { + "book": 4, + "chapter": 8, + "shloka": 11, + "text": "सुकेशी सुस्तनी शयामा पीनश्रॊणिपयॊधरा\nतेन तेनैव संपन्ना काश्मीरीव तुरंगमा" + }, + { + "book": 4, + "chapter": 8, + "shloka": 12, + "text": "सवराल पक्ष्मनयना बिम्बौष्ठी तनुमध्यमा\nकम्बुग्रीवा गूढसिरा पूर्णचन्द्रनिभानना" + }, + { + "book": 4, + "chapter": 8, + "shloka": 13, + "text": "का तवं बरूहि यथा भद्रे नासि दासी कथं चन\nयक्षी वा यदि वा देवी गन्धर्वी यदि वाप्सराः" + }, + { + "book": 4, + "chapter": 8, + "shloka": 14, + "text": "अलम्बुसा मिश्रकेशी पुण्डरीकाथ मालिनी\nइन्द्राणी वारुणी वा तवं तवष्टुर धातुः परजापतेः\nदेव्यॊ देवेषु विख्यातास तासां तवं कतमा शुभे" + }, + { + "book": 4, + "chapter": 8, + "shloka": 15, + "text": "[दरौ]\nनास्मि देवी न गन्धर्वी नासुरी न च राक्षसी\nसैरन्ध्री तु भुजिष्यास्मि सत्यम एतद बरवीमि ते" + }, + { + "book": 4, + "chapter": 8, + "shloka": 16, + "text": "केशाञ जानाम्य अहं कर्तुं पिंषे साधु विलेपनम\nगरथयिष्ये विचित्राश च सरजः परमशॊभनाः" + }, + { + "book": 4, + "chapter": 8, + "shloka": 17, + "text": "आराधयं सत्यभामां कृष्णस्य महिषीं परियाम\nकृष्णां च भार्यां पाण्डूनां कुरूणाम एकसुन्दरीम" + }, + { + "book": 4, + "chapter": 8, + "shloka": 18, + "text": "तत्र तत्र चराम्य एवं लभमाना सुशॊभनम\nवासांसि यावच च लभे तावत तावद रमे तथा" + }, + { + "book": 4, + "chapter": 8, + "shloka": 19, + "text": "मालिनीत्य एव मे नाम सवयं देवी चकार सा\nसाहम अभ्यागता देवि सुदेष्णे तवन निवेशनम" + }, + { + "book": 4, + "chapter": 8, + "shloka": 20, + "text": "[सुदेस्णा]\nमूर्ध्नि तवां वासयेयं वै संशयॊ मे न विद्यते\nनॊ चेद इह तु राजा तवां गच्छेत सर्वेण चेतसा" + }, + { + "book": 4, + "chapter": 8, + "shloka": 21, + "text": "सत्रियॊ राजकुले पश्य याश चेमा मम वेश्मनि\nपरसक्तास तवां निरीक्षन्ते पुमांसं कं न मॊहयेः" + }, + { + "book": 4, + "chapter": 8, + "shloka": 22, + "text": "वृक्षांश चावस्थितान पश्य य इमे मम वेश्मनि\nते ऽपि तवां संनमन्तीव पुमांसं कं न मॊहयेः" + }, + { + "book": 4, + "chapter": 8, + "shloka": 23, + "text": "राजा विराटः सुश्रॊणि दृष्ट्वा वपुर अमानुषम\nविहाय मां वरारॊहे तवां गच्छेत सर्वचेतसा" + }, + { + "book": 4, + "chapter": 8, + "shloka": 24, + "text": "यं हि तवम अनवद्याङ्गि नरम आयतलॊचने\nपरसक्तम अभिवीक्षेथाः स कामवशगॊ भवेत" + }, + { + "book": 4, + "chapter": 8, + "shloka": 25, + "text": "यश च तवां सततं पश्येत पुरुषश चारुहासिनि\nएवं सर्वानवद्याङ्गि स चानङ्ग वशॊ भवेत" + }, + { + "book": 4, + "chapter": 8, + "shloka": 26, + "text": "यथा कर्कटकी घर्भम आधत्ते मृत्युम आत्मनः\nतथाविधम अहं मन्ये वासं तव शुचिस्मिते" + }, + { + "book": 4, + "chapter": 8, + "shloka": 27, + "text": "[दरौ]\nनास्मि लभ्या विराटेन नचान्येन कथं चन\nगन्धर्वाः पतयॊ मह्यं युवानः पञ्च भामिनि" + }, + { + "book": 4, + "chapter": 8, + "shloka": 28, + "text": "पुत्रा गन्धर्वराजस्य महासत्त्वस्य कस्य चित\nरक्षन्ति ते च मां नित्यं दुःखाचारा तथा नव अहम" + }, + { + "book": 4, + "chapter": 8, + "shloka": 29, + "text": "यॊ मे न दद्याद उच्छिष्टं न च पादौ परधावयेत\nपरीयेयुस तेन वासेन गन्धर्वाः पतयॊ मम" + }, + { + "book": 4, + "chapter": 8, + "shloka": 30, + "text": "यॊ हि मां पुरुषॊ गृध्येद यथान्याः पराकृतस्त्रियः\nताम एव स ततॊ रात्रिं परविशेद अपरां तनुम" + }, + { + "book": 4, + "chapter": 8, + "shloka": 31, + "text": "न चाप्य अहं चालयितुं शक्या केन चिद अङ्गने\nदुख शीला हि गन्धर्वास ते च मे बलवत्तराः" + }, + { + "book": 4, + "chapter": 8, + "shloka": 32, + "text": "[सुदेस्णा]\nएवं तवां वासयिष्यामि यथा तवं नन्दिनीच्छसि\nन च पादौ न चॊच्छिष्टं सप्रक्ष्यसि तवं कथं चन" + }, + { + "book": 4, + "chapter": 8, + "shloka": 33, + "text": "[वै]\nएवं कृष्णा विराटस्य भार्यया परिसान्त्विता\nन चैनां वेद तत्रान्यस तत्त्वेन जनमेजय" + }, + { + "book": 4, + "chapter": 9, + "shloka": 1, + "text": "[वै]\nसहदेवॊ ऽपि गॊपानां कृत्वा वेषम अनुत्तमम\nभाषां चैषां समास्थाय विराटम उपयाद अथ" + }, + { + "book": 4, + "chapter": 9, + "shloka": 2, + "text": "तम आयान्तम अभिप्रेक्ष्य भराजमानं नरर्षभम\nसमुपस्थाय वै राजा पप्रच्छ कुरुनन्दनम" + }, + { + "book": 4, + "chapter": 9, + "shloka": 3, + "text": "कस्य वा तवं कुतॊ वा तवं किं वा तात चिकीर्षसि\nन हि मे दृष्टपूर्वस तवं तत्त्वं बरूहि नरर्षभ" + }, + { + "book": 4, + "chapter": 9, + "shloka": 4, + "text": "स पराप्य राजानम अमित्रतापनस; ततॊ ऽबरवीन मेघमहौघनिःस्वनः\nवैश्यॊ ऽसमि नाम्नाहम अरिष्टनेमिर; गॊसंख्य आसं कुरुपुंगवानाम" + }, + { + "book": 4, + "chapter": 9, + "shloka": 5, + "text": "वस्तुं तवयीच्छामि विशां वरिष्ठ; तान राजसिंहान न हि वेद्मि पार्थान\nन शक्यते जीवितुम अन्यकर्मणा; न च तवदन्य�� मम रॊचते नृपः" + }, + { + "book": 4, + "chapter": 9, + "shloka": 6, + "text": "[विराट]\nतवं बराह्मणॊ यदि वा कषत्रियॊ ऽसि; समुद्रनेमीश्वर रूपवान असि\nआचक्ष्व मे तत्त्वम अमित्रकर्शन; न वैश्यकर्म तवयि विद्यते समम" + }, + { + "book": 4, + "chapter": 9, + "shloka": 7, + "text": "कस्यासि राज्ञॊ विषयाद इहागतः; किं चापि शिल्पं तव विद्यते कृतम\nकथं तवम अस्मासु निवत्स्यसे सदा; वदस्व किं चापि तवेह वेतनम" + }, + { + "book": 4, + "chapter": 9, + "shloka": 8, + "text": "[सह]\nपञ्चानां पाण्डुपुत्राणां जयेष्ठॊ राजा युधिष्ठिरः\nतस्याष्ट शतसाहस्रा गवां वर्गाः शतं शताः" + }, + { + "book": 4, + "chapter": 9, + "shloka": 9, + "text": "अपरे दशसाहस्रा दविस तावन्तस तथापरे\nतेषां गॊसंख्य आसं वै तन्तिपालेति मां विदुः" + }, + { + "book": 4, + "chapter": 9, + "shloka": 10, + "text": "भूतं भव्यं भविष्यच च यच च संख्या गतं कव चित\nन मे ऽसत्य अविदितं किं चित समन्ताद दशयॊजनम" + }, + { + "book": 4, + "chapter": 9, + "shloka": 11, + "text": "गुणाः सुविदिता हय आसन मम तस्य महात्मनः\nआसीच च स मया तुष्टः कुरुराजॊ युधिष्ठिरः" + }, + { + "book": 4, + "chapter": 9, + "shloka": 12, + "text": "कषिप्रं हि गावॊ बहुला भवन्ति; न तासु रॊगॊ भवतीह कश चित\nतैस तैर उपायैर विदितं मयैतद; एतानि शिल्पानि मयि सथितानि" + }, + { + "book": 4, + "chapter": 9, + "shloka": 13, + "text": "वृषभांश चापि जानामि राजन पूजित लक्षणान\nयेषां मूत्रम उपाघ्राय अपि वन्ध्या परसूयते" + }, + { + "book": 4, + "chapter": 9, + "shloka": 14, + "text": "[विराट]\nशतं सहस्राणि समाहितानि; वर्णस्य वर्णस्य विनिश्चिता गुणैः\nपशून सपालान भवते ददाम्य अहं; तवदाश्रया मे पशवॊ भवन्त्व इह" + }, + { + "book": 4, + "chapter": 9, + "shloka": 15, + "text": "[वै]\nतथा स राज्ञॊ ऽविदितॊ विशां पते; उवास तत्रैव सुखं नरेश्वरः\nन चैनम अन्ये ऽपि विदुः कथं चन; परादाच च तस्मै भरणं यथेप्सितम" + }, + { + "book": 4, + "chapter": 10, + "shloka": 1, + "text": "[वै]\nअथापरॊ ऽदृश्यत रूपसंपदा; सत्रीणाम अलंकारधरॊ बृहत पुमान\nपराकारवप्रे परतिमुच्य कुण्डले; दीर्घे च कम्बू परिहाटके शुभे" + }, + { + "book": 4, + "chapter": 10, + "shloka": 2, + "text": "बहूंश च दीर्घांश च विकीर्य मूर्धजान; महाभुजॊ वारणमत्तविक्रमः\nगतेन भूमिम अभिकम्पयंस तदा; विराटम आसाद्य सभा समीपतः" + }, + { + "book": 4, + "chapter": 10, + "shloka": 3, + "text": "तं परेक्ष्य राजॊपगतं सभा तले; सत्र परतिच्छन्नम अरिप्रमाथिनम\nविराजमानं परमेण वर्चसा; सुतं महेन्द्रस्य गजेन्द्रविक्रमम" + }, + { + "book": 4, + "chapter": 10, + "shloka": 4, + "text": "सर्वान ���पृच्छच च समीपचारिणः; कुतॊ ऽयम आयाति न मे पुराश्रुतः\nन चैनम ऊचुर विदितं तदा नराः; स विस्मितं वाक्यम इदं नृपॊ ऽबरवीत" + }, + { + "book": 4, + "chapter": 10, + "shloka": 5, + "text": "सर्वॊपपन्नः पुरुषॊ मनॊरमः; शयामॊ युवा वारणयूथपॊपमाः\nविमुच्य कम्बू परिहाटके; शुभे विमुच्य वेणीम अपिनह्य कुण्डले" + }, + { + "book": 4, + "chapter": 10, + "shloka": 6, + "text": "शिखी सुकेशः परिधाय चान्यथा; भवस्व धन्वी कवची शरी तथा\nआरुह्य यानं परिधावतां भवान; सुतैः समॊ मे भव वा मया समः" + }, + { + "book": 4, + "chapter": 10, + "shloka": 7, + "text": "वृद्धॊ हय अहं वै परिहार कामः; सर्वान मत्स्यांस तरसा पालयस्व\nनैवंविधाः कलीब रूपा भवन्ति; कथं चनेति परतिभाति मे मनः" + }, + { + "book": 4, + "chapter": 10, + "shloka": 8, + "text": "[अर्जुन]\nगायामि नृत्याम्य अथ वादयामि; भद्रॊ ऽसमि नृत्ते कुशलॊ ऽसमि गीते\nतवम उत्तरायाः परिदत्स्व मां सवयं; भवामि देव्या नरदेव नर्तकः" + }, + { + "book": 4, + "chapter": 10, + "shloka": 9, + "text": "इदं तु रूपं मम येन किं नु तत; परकीर्तयित्वा भृशशॊकवर्धनम\nबृहन्नडां वै नरदेव विद्धि मां; सुतं सुतां वा पितृमातृवर्जिताम" + }, + { + "book": 4, + "chapter": 10, + "shloka": 10, + "text": "[विराट]\nददामि ते हन्त वरं बृहन्नडे; सुतां च मे नर्तय याश च तादृशीः\nइदं तु ते कर्म समं न मे मतं; समुद्रनेमिं पृथिवीं तवम अर्हसि" + }, + { + "book": 4, + "chapter": 10, + "shloka": 11, + "text": "[वै]\nबृहन्नडां ताम अभिवीक्ष्य मत्स्यराट; कलासु नृत्ते च तथैव वादिते\nअपुंस्त्वम अप्य अस्य निशम्य च सथिरं; ततः कुमारी पुरम उत्ससर्ज तम" + }, + { + "book": 4, + "chapter": 10, + "shloka": 12, + "text": "स शिक्षयाम आस च गीतवादितं; सुतां विराटस्य धनंजयः परभुः\nसखीश च तस्याः परिचारिकास तथा; परियश च तासां स बभूव पाण्डवः" + }, + { + "book": 4, + "chapter": 10, + "shloka": 13, + "text": "तथा स सत्रेण धनंजयॊ ऽवसत; परियाणि कुर्वन सह ताभिर आत्मवान\nतथागतं तत्र न जज्ञिरे जना; बहिश्चरा वाप्य अथ वान्तरे चराः" + }, + { + "book": 4, + "chapter": 11, + "shloka": 1, + "text": "[वै]\nअथापरॊ ऽदृश्यत पाण्डवः परभुर; विराट राज्ञस तुरगान समीक्षतः\nतम आपतन्तं ददृशे पृथग्जनॊ; विमुक्तम अभ्राद इव सूर्यमण्डलम" + }, + { + "book": 4, + "chapter": 11, + "shloka": 2, + "text": "स वै हयान ऐक्षत तांस ततस ततः; समीक्षमाणं च ददर्श मत्स्यराज\nततॊ ऽबरवीत तान अनुगान अमित्रहा; कुतॊ ऽयम आयाति नरामर परभः" + }, + { + "book": 4, + "chapter": 11, + "shloka": 3, + "text": "अयं हयान वीक्षति मामकान दृढं; धरुवं हयज्ञॊ भविता विचक्षण��\nपरवेश्यताम एष समीपम आशु मे; विभाति वीरॊ हि यथामरस तथा" + }, + { + "book": 4, + "chapter": 11, + "shloka": 4, + "text": "अभ्येत्य राजानम अमित्रहाब्रवीज; जयॊ ऽसतु ते पार्थिव भद्रम अस्तु ते\nहयेषु युक्तॊ नृप संमतः सदा; तवाश्वसूतॊ निपुणॊ भवाम्य अहम" + }, + { + "book": 4, + "chapter": 11, + "shloka": 5, + "text": "[विराट]\nददामि यानानि धनं निवेशनं; ममाश्वसूतॊ भवितुं तवम अर्हसि\nकुतॊ ऽसि कस्यासि कथं तवम आगतः; परब्रूहि शिल्पं तव विद्यते च यत" + }, + { + "book": 4, + "chapter": 11, + "shloka": 6, + "text": "[नकुल]\nपञ्चानां पाण्डुपुत्राणां जयेष्ठॊ राजा युधिष्ठिरः\nतेनाहम अश्वेषु पुरा परकृतः शत्रुकर्शन" + }, + { + "book": 4, + "chapter": 11, + "shloka": 7, + "text": "अश्वानां परकृतिं वेद्मि विनयं चापि सर्वशः\nदुष्टानां परतिपत्तिं च कृत्स्नं चैव चिकित्सितम" + }, + { + "book": 4, + "chapter": 11, + "shloka": 8, + "text": "न कातरं सयान मम जातु वाहनं; न मे ऽसति दुष्टा वडवा कुतॊ हयाः\nजनस तु माम आह स चापि पाण्डवॊ; युधिष्ठिरॊ गरन्थिकम एव नामतः" + }, + { + "book": 4, + "chapter": 11, + "shloka": 9, + "text": "[विराट]\nयद अस्ति किं चिन मम वाजिवाहनं; तद अस्तु सर्वं तवदधीनम अद्य वै\nये चापि के चिन मम वाजियॊजकास; तवदाश्रयाः सारथयश च सन्तु मे" + }, + { + "book": 4, + "chapter": 11, + "shloka": 10, + "text": "इदं तवेष्टं यदि वै सुरॊपम; बरवीहि यत ते परसमीक्षितं वसु\nन ते ऽनुरूपं हयकर्म विद्यते; परभासि राजेव हि संमतॊ मम" + }, + { + "book": 4, + "chapter": 11, + "shloka": 11, + "text": "युधिष्ठिरस्येव हि दर्शनेन मे; समं तवेदं परिय दर्श दर्शनम\nकथं तु भृत्यैः स विनाकृतॊ वने; वसत्य अनिन्द्यॊ रमते च पाण्डवः" + }, + { + "book": 4, + "chapter": 11, + "shloka": 12, + "text": "[वै]\nतथा स गन्धर्ववरॊपमॊ युवा; विराट राज्ञा मुदितेन पूजितः\nन चैनम अन्ये ऽपि विदुः कथं चन; परियाभिरामं विचरन्तम अन्तरा" + }, + { + "book": 4, + "chapter": 11, + "shloka": 13, + "text": "एवं हि मत्स्ये नयवसन्त पाण्डवा; यथाप्रतिज्ञाभिर अमॊघदर्शनाः\nअज्ञातचर्यां वयचरन समाहिताः; समुद्रनेमिपतयॊ ऽतिदुःखिताः" + }, + { + "book": 4, + "chapter": 12, + "shloka": 1, + "text": "[जनम]\nएवं मत्स्यस्य नगरे वसन्तस तत्र पाण्डवाः\nअत ऊर्ध्वं महावीर्याः किम अकुर्वन्त वै दविज" + }, + { + "book": 4, + "chapter": 12, + "shloka": 2, + "text": "[वै]\nएवं ते नयवसंस तत्र परच्छन्नाः कुरुनन्दनाः\nआराधयन्तॊ राजानं यद अकुर्वन्त तच छृणु" + }, + { + "book": 4, + "chapter": 12, + "shloka": 3, + "text": "युधिष्ठिरः सभास्तारः सभ्यानाम अभवत परियः\nतथैव च विराटस्य सपुत्���स्य विशां पते" + }, + { + "book": 4, + "chapter": 12, + "shloka": 4, + "text": "स हय अक्षहृदयज्ञस तान करीडयाम आस पाण्डवः\nअक्षवत्यां यथाकामं सूत्रबद्धान इव दविजान" + }, + { + "book": 4, + "chapter": 12, + "shloka": 5, + "text": "अज्ञातं च विराटस्य विजित्य वसु धर्मराज\nभरातृभ्यः पुरुषव्याघ्रॊ यथार्हं सम परयच्छति" + }, + { + "book": 4, + "chapter": 12, + "shloka": 6, + "text": "भीमसेनॊ ऽपि मांसानि भक्ष्याणि विविधानि च\nअति सृष्टानि मत्स्येन विक्रीणाति युधिष्ठिरे" + }, + { + "book": 4, + "chapter": 12, + "shloka": 7, + "text": "वासांसि परिजीर्णानि लब्धान्य अन्तःपुरे ऽरजुनः\nविक्रीणानश च सर्वेभ्यः पाण्डवेभ्यः परयच्छति" + }, + { + "book": 4, + "chapter": 12, + "shloka": 8, + "text": "सहदेवॊ ऽपि गॊपानां वेषम आस्थाय पाण्डवः\nदधि कषीरं घृतं चैव पाण्डवेभ्यः परयच्छति" + }, + { + "book": 4, + "chapter": 12, + "shloka": 9, + "text": "नकुलॊ ऽपि धनं लब्ध्वा कृते कर्मणि वाजिनाम\nतुष्टे तस्मिन नरपतौ पाण्डवेभ्यः परयच्छति" + }, + { + "book": 4, + "chapter": 12, + "shloka": 10, + "text": "कृष्णापि सर्वान भरातॄंस तान निरीक्षन्ती तपस्विनी\nयथा पुनर अविज्ञाता तथा चरति भामिनी" + }, + { + "book": 4, + "chapter": 12, + "shloka": 11, + "text": "एवं संपादयन्तस ते तथान्यॊन्यं महारथाः\nपरेक्षमाणास तदा कृष्णाम ऊषुश छन्ना नराधिप" + }, + { + "book": 4, + "chapter": 12, + "shloka": 12, + "text": "अथ मासे चतुर्थे तु बरह्मणः सुमहॊत्सवः\nआसीत समृद्धॊ मत्स्येषु पुरुषाणां सुसंमतः" + }, + { + "book": 4, + "chapter": 12, + "shloka": 13, + "text": "तत्र मल्लाः समापेतुर दिग्भ्यॊ राजन सहस्रशः\nमहाकाया महावीर्याः कालखञ्जा इवासुराः" + }, + { + "book": 4, + "chapter": 12, + "shloka": 14, + "text": "वीर्यॊन्नद्धा बलॊदग्रा राज्ञा समभिपूजिताः\nसिन्ह सकन्धकटि गरीवाः सववदाता मनस्विनः\nअसकृल लब्धलक्षास ते रङ्गे पार्थिव संनिधौ" + }, + { + "book": 4, + "chapter": 12, + "shloka": 15, + "text": "तेषाम एकॊ महान आसीत सर्वमल्लान समाह्वयत\nआवल्गमानं तं रङ्गे नॊपतिष्ठति कश चन" + }, + { + "book": 4, + "chapter": 12, + "shloka": 16, + "text": "यदा सर्वे विमनसस ते मल्ला हतचेतसः\nअथ सूदेन तं मल्लं यॊधयाम आस मत्स्यराज" + }, + { + "book": 4, + "chapter": 12, + "shloka": 17, + "text": "चॊद्यमानस ततॊ भीमॊ दुःखेनैवाकरॊन मतिम\nन हि शक्नॊति विवृते परत्याख्यातुं नराधिपम" + }, + { + "book": 4, + "chapter": 12, + "shloka": 18, + "text": "ततः स पुरुषव्याघ्रः शार्दूलशिथिलं चरन\nपरविवेश महारङ्गं विराटम अभिहर्षयन" + }, + { + "book": 4, + "chapter": 12, + "shloka": 19, + "text": "बबन्ध कक्ष्यां कौन्तेयस ततस्तं हर्षयञ जनम\nततस तं वृत्र संकाशं भीमॊ मल्लं समाह्वयत" + }, + { + "book": 4, + "chapter": 12, + "shloka": 20, + "text": "ताव उभौ सुमहॊत्साहाव उभौ तीव्रपराक्रमौ\nमत्ताव इव महाकायौ वारणौ षष्टिहायनौ" + }, + { + "book": 4, + "chapter": 12, + "shloka": 21, + "text": "चकर्ष दॊर्भ्याम उत्पाट्य भीमॊ मल्लम अमित्रहा\nविनदन्तम अभिक्रॊशञ शार्दूल इव वारणम" + }, + { + "book": 4, + "chapter": 12, + "shloka": 22, + "text": "तम उद्यम्य महाबाहुर भरामयाम आस वीर्यवान\nततॊ मल्लाश च मत्स्याश च विस्मयं चक्रिरे परम" + }, + { + "book": 4, + "chapter": 12, + "shloka": 23, + "text": "भरामयित्वा शतगुणं गतसत्त्वम अचेतनम\nपरत्यापिंषन महाबाहुर मल्लं भुवि वृकॊदरः" + }, + { + "book": 4, + "chapter": 12, + "shloka": 24, + "text": "तस्मिन विनिहते मल्ले जीमूते लॊकविश्रुते\nविराटः परमं हर्षम अगच्छद बान्धवैः सह" + }, + { + "book": 4, + "chapter": 12, + "shloka": 25, + "text": "संहर्षात परददौ वित्तं बहु राजा महामनः\nबल्लवाय महारङ्गे यथा वैश्रवणस तथा" + }, + { + "book": 4, + "chapter": 12, + "shloka": 26, + "text": "एवं स सुबहून मल्लान पुरुषांश च महाबलान\nविनिघ्नन मत्स्यराजस्य परीतिम आवहद उत्तमाम" + }, + { + "book": 4, + "chapter": 12, + "shloka": 27, + "text": "यदास्य तुल्यः पुरुषॊ न कश चित तत्र विद्यते\nततॊ वयाघ्रैश च सिंहैश च दविरदैश चाप्य अयॊधयत" + }, + { + "book": 4, + "chapter": 12, + "shloka": 28, + "text": "पुनर अन्तःपुर गतः सत्रीणां मध्ये वृकॊदरः\nयॊध्यते सम विराटेण सिंहैर मत्तैर महाबलैः" + }, + { + "book": 4, + "chapter": 12, + "shloka": 29, + "text": "बीभत्सुर अपि गीतेन सुनृत्तेन च पाण्डवः\nविराटं तॊषयाम आस सर्वाश चान्तःपुर सत्रियः" + }, + { + "book": 4, + "chapter": 12, + "shloka": 30, + "text": "अश्वैर विनीतैर जवनैस तत्र तत्र समागतैः\nतॊषयाम आस नकुलॊ राजानं राजसत्तम" + }, + { + "book": 4, + "chapter": 12, + "shloka": 31, + "text": "तस्मै परदेयं परायच्छत परीतॊ राजा धनं बहु\nविनीतान वृषभान दृष्ट्वा सहदेवस्य चाभिभॊ" + }, + { + "book": 4, + "chapter": 12, + "shloka": 32, + "text": "एवं ते नयवसंस तत्र परच्छन्नाः पुरुषर्षभाः\nकर्माणि तस्य कुर्वाणा विराट नृपतेस तदा" + }, + { + "book": 4, + "chapter": 13, + "shloka": 1, + "text": "[वै]\nवसमानेषु पार्थेषु मत्स्यस्य नगरे तदा\nमहारथेषु छन्नेषु मासा दशसमत्ययुः" + }, + { + "book": 4, + "chapter": 13, + "shloka": 2, + "text": "याज्ञसेनी सुदेष्णां तु शुश्रूषन्ती विशां पते\nअवसत परिचारार्हा सुदुःखं जनमेजय" + }, + { + "book": 4, + "chapter": 13, + "shloka": 3, + "text": "तथा चरन्तीं पाञ्चालीं सुदेष्णाया निवेशने\nसेनापतिर विराटस्य ददर्श जलजाननाम" + }, + { + "book": 4, + "chapter": 13, + "shloka": 4, + "text": "तां दृष्ट्वा देवगर्भाभां चरन्तीं देवताम इव\nकीचकः कामयाम आस कामबाणप्रपीडितः" + }, + { + "book": 4, + "chapter": 13, + "shloka": 5, + "text": "स तु कामाग्निसंतप्तः सुदेष्णाम अभिगम्य वै\nपरहसन्न इव सेना नीर इदं वचनम अब्रवीत" + }, + { + "book": 4, + "chapter": 13, + "shloka": 6, + "text": "नेयं पुरा जातु मयेह दृष्टा; राज्ञॊ विराटस्य निवेशने शुभा\nरूपेण चॊन्मादयतीव मां भृशं; गन्धेन जाता मदिरेव भामिनी" + }, + { + "book": 4, + "chapter": 13, + "shloka": 7, + "text": "का देवरूपा हृदयंगमा शुभे; आचक्ष्व मे का च कुतश च शॊभना\nचित्तं हि निर्मथ्य करॊति मां वशे; न चान्यद अत्रौषधम अद्य मे मतम" + }, + { + "book": 4, + "chapter": 13, + "shloka": 8, + "text": "अहॊ तवेयं परिचारिका शुभा; परत्यग्र रूपा परतिभाति माम इयम\nअयुक्तरूपं हि करॊति कर्म ते; परशास्तु मां यच च ममास्ति किं चन" + }, + { + "book": 4, + "chapter": 13, + "shloka": 9, + "text": "परभूतनागाश्वरथं महाधनं; समृद्धि युक्तं बहु पानभॊजनम\nमनॊहरं काञ्चनचित्रभूषणं; गृहं महच छॊभयताम इयं मम" + }, + { + "book": 4, + "chapter": 13, + "shloka": 10, + "text": "ततः सुदेष्णाम अनुमन्त्र्य कीचकस; ततः समभेत्य नराधिपात्म जाम\nउवाच कृष्णाम अभिसान्त्वयंस तदा; मृगेन्द्र कन्याम इव जम्बुकॊ वने" + }, + { + "book": 4, + "chapter": 13, + "shloka": 11, + "text": "इदं च रूपं परथमं च ते वयॊ; निरर्थकं केवलम अद्य भामिनि\nअधार्यमाणा सरग इवॊत्तमा यथा; न शॊभसे सुन्दरि शॊभना सती" + }, + { + "book": 4, + "chapter": 13, + "shloka": 12, + "text": "तयजामि दारान मम ये पुरातना; भवन्तु दास्यस तव चारुहासिनि\nअहं च ते सुन्दरि दासवत सथितः; सदा भविष्ये वशगॊवरानने" + }, + { + "book": 4, + "chapter": 13, + "shloka": 13, + "text": "[दरौ]\nअप्रार्थनीयाम इह मां सूतपुत्राभिमन्यसे\nविहीनवर्णां सैरन्ध्रीं बीभत्सां केशकारिकाम" + }, + { + "book": 4, + "chapter": 13, + "shloka": 14, + "text": "परदारास्मि भद्रं ते न युक्तं तवयि सांप्रतम\nदयिताः पराणिनां दारा धर्मं समनुचिन्तय" + }, + { + "book": 4, + "chapter": 13, + "shloka": 15, + "text": "परपारे न ते बुद्धिर जातु कार्या कथं चन\nविवर्जनं हय अकार्याणाम एतत सत्पुरुषव्रतम" + }, + { + "book": 4, + "chapter": 13, + "shloka": 16, + "text": "मिथ्याभिगृध्नॊ हि नरः पापात्मा मॊहम आस्थितः\nअयशः पराप्नुयाद घॊरं सुमहत पराप्नुयाद भयम" + }, + { + "book": 4, + "chapter": 13, + "shloka": 17, + "text": "मा सूतपुत्र हृष्यस्व माद्य तयक्ष्यसि जीवितम\nदुर्लभाम अभिमन्वानॊ मां वीरैर अभिर��्षिताम" + }, + { + "book": 4, + "chapter": 13, + "shloka": 18, + "text": "न चाप्य अहं तवया शक्या गन्धर्वाः पतयॊ मम\nते तवां निहन्युः कुपिताः साध्वलं मा वयनीनशः" + }, + { + "book": 4, + "chapter": 13, + "shloka": 19, + "text": "अशक्यरूपैः पुरुषैर अध्वानं गन्तुम इच्छसि\nयथा निश्चेतनॊ बालः कूलस्थः कूलम उत्तरम\nतर्तुम इच्छति मन्दात्मा तथा तवं कर्तुम इच्छसि" + }, + { + "book": 4, + "chapter": 13, + "shloka": 20, + "text": "अन्तर महीं वा यदि वॊर्ध्वम उत्पतेः; समुद्रपारं यदि वा परधावसि\nतथापि तेषां न विमॊक्षम अर्हसि; परमाथिनॊ देव सुता हि मे वराः" + }, + { + "book": 4, + "chapter": 13, + "shloka": 21, + "text": "तवं कालरात्रीम इव कश चिद आतुरः; किं मां दृढं रार्थयसे ऽदय कीचक\nकिं मातुर अङ्के शयितॊ यथा शिशुश; चन्द्रं जिघृक्षुर इव मन्यसे हि माम" + }, + { + "book": 4, + "chapter": 14, + "shloka": 1, + "text": "[वै]\nपरत्याख्यातॊ राजपुत्र्या सुदेष्णां कीचकॊ ऽबरवीत\nअमर्यादेन कामेन घॊरेणाभिपरिप्लुतः" + }, + { + "book": 4, + "chapter": 14, + "shloka": 2, + "text": "यथा कैकेयि सैरन्ध्र्या समेयां तद विधीयताम\nतां सुदेष्णे परीप्सस्व माहं पराणान परहासिशम" + }, + { + "book": 4, + "chapter": 14, + "shloka": 3, + "text": "तस्य तां बहुशः शरुत्वा वाचं विलपतस तदा\nविराट महिषी देवी कृपां चक्रे मनस्विनी" + }, + { + "book": 4, + "chapter": 14, + "shloka": 4, + "text": "सवम अर्थम अभिसंधाय तस्यार्थम अनुचिन्त्य च\nउद्वेगं चैव कृष्णायाः सुदेष्णा सूतम अब्रवीत" + }, + { + "book": 4, + "chapter": 14, + "shloka": 5, + "text": "पर्विणीं तवं समुद्दिष्य सुराम अन्नं च कारय\nतत्रैनां परेषयिष्यामि सुरा हारीं तवान्तिकम" + }, + { + "book": 4, + "chapter": 14, + "shloka": 6, + "text": "तत्र संप्रेषिताम एनां विजने निरवग्रहाम\nसान्त्वयेथा यथाकामं सान्त्व्यमाना रमेद यदि" + }, + { + "book": 4, + "chapter": 14, + "shloka": 7, + "text": "कीचकस तु गृहं गत्वा भगिन्या वचनात तदा\nसुराम आहारयाम आस राजार्हां सुपरिस्रुताम" + }, + { + "book": 4, + "chapter": 14, + "shloka": 8, + "text": "आजौरभ्रं च सुभृशं बहूंश चॊच्चावचान मृगान\nकारयाम आस कुशलैर अन्नपानं सुशॊभनम" + }, + { + "book": 4, + "chapter": 14, + "shloka": 9, + "text": "तस्मिन कृते तदा देवी कीचकेनॊपमन्त्रिता\nसुदेष्णा परेषयाम आस सैरन्ध्रीं कीचकालयम" + }, + { + "book": 4, + "chapter": 14, + "shloka": 10, + "text": "[सुदेस्णा]\nउत्तिष्ठ गच्छ सैरन्धिर कीचकस्य निवेशनम\nपानम आनय कल्याणि पिपासा मां परबाधते" + }, + { + "book": 4, + "chapter": 14, + "shloka": 11, + "text": "[दरौ]\nन गच्छेयम अहं तस्य राजपुत्रि निवेशनम\nत���म एव राज्ञि जानासि यथा स निरपत्रपः" + }, + { + "book": 4, + "chapter": 14, + "shloka": 12, + "text": "न चाहम अनवद्याङ्गि तव वेश्मनि भामिनि\nकामवृत्ता भविष्यामि पतीनां वयभिचारिणी" + }, + { + "book": 4, + "chapter": 14, + "shloka": 13, + "text": "तवं चैव देवि जानासि यथा स समयः कृतः\nपरविशन्त्या मया पूर्वं तव वेश्मनि भामिनि" + }, + { + "book": 4, + "chapter": 14, + "shloka": 14, + "text": "कीचकश च सुकेशान्ते मूढॊ मदनदर्पितः\nसॊ ऽवमंस्यति मां दृष्ट्वा न यास्ये तत्र शॊभने" + }, + { + "book": 4, + "chapter": 14, + "shloka": 15, + "text": "सन्ति बह्व्यस तव परेष्या राजपुत्रि वशानुगाः\nअन्यां परेषय भद्रं ते स हि माम अवमंस्यते" + }, + { + "book": 4, + "chapter": 14, + "shloka": 16, + "text": "[सुदेस्णा]\nनैव तवां जातु हिंस्यात स इतः संप्रेषितां मया" + }, + { + "book": 4, + "chapter": 14, + "shloka": 17, + "text": "[वै]\nइत्य अस्याः परददौ कांस्यं स पिधानं हिरण्मयम\nसा शङ्कमाना रुदती दैवं शरणम ईयुषी\nपरातिष्ठत सुरा हारी कीचकस्य निवेशनम" + }, + { + "book": 4, + "chapter": 14, + "shloka": 18, + "text": "[दरौ]\nयथाहम अन्यं पाण्डुभ्यॊ नाभिजानामि कं चन\nतेन सत्येन मां पराप्तां कीचकॊ मा वशे कृथाः" + }, + { + "book": 4, + "chapter": 14, + "shloka": 19, + "text": "[वै]\nउपातिष्ठत सा सूर्यं मुहूर्तम अबला ततः\nस तस्यास तनुमध्यायाः सर्वं सूर्यॊ ऽवबुद्धवान" + }, + { + "book": 4, + "chapter": 14, + "shloka": 20, + "text": "अन्तर्हितं ततस तस्या रक्षॊ रक्षार्थम आदिशत\nतच चैनां नाजहात तत्र सर्वावस्थास्व अनिन्दिताम" + }, + { + "book": 4, + "chapter": 14, + "shloka": 21, + "text": "तां मृगीम इव वित्रस्तां दृष्ट्वा कृष्णां समीपगाम\nउदतिष्ठन मुदा सूतॊ नावं लब्ध्वेव पारगः" + }, + { + "book": 4, + "chapter": 15, + "shloka": 1, + "text": "[कीचक]\nसवागतं ते सुकेशान्ते सुव्युष्टा रजनी मम\nसवामिनी तवम अनुप्राप्ता परकुरुष्व मम परियम" + }, + { + "book": 4, + "chapter": 15, + "shloka": 2, + "text": "सुवर्णमालाः कम्बूश च कुण्डले परिहाटके\nआहरन्तु च वस्त्राणि कौशिकान्य अजिनानि च" + }, + { + "book": 4, + "chapter": 15, + "shloka": 3, + "text": "अस्ति मे शयनं शुभ्रं तवदर्थम उपकल्पितम\nएहि तत्र मया सार्धं पिबस्व मधुमाधवीम" + }, + { + "book": 4, + "chapter": 15, + "shloka": 4, + "text": "[दरौ]\nअप्रैषीद राजपुत्री मां सुरा हारीं तवान्तिकम\nपानम आनय मे कषिप्रं पिपासा मेति चाब्रवीत" + }, + { + "book": 4, + "chapter": 15, + "shloka": 5, + "text": "[कीचक]\nअन्या भद्रे नयिष्यन्ति राजपुत्र्याः परिस्रुतम" + }, + { + "book": 4, + "chapter": 15, + "shloka": 6, + "text": "[वै]\nइत्य एनां दक्षिणे पाणौ सूतपुत्रः परामृशत\nसा गृहीता विधुन्वाना भूमाव आक्षिप्य कीचकम\nसभां शरणम आधावद यत्र राजा युधिष्ठिरः" + }, + { + "book": 4, + "chapter": 15, + "shloka": 7, + "text": "तां कीचकः परधावन्तीं केशपक्षे परामृशत\nअथैनां पश्यतॊ राज्ञः पातयित्वा पदावधीत" + }, + { + "book": 4, + "chapter": 15, + "shloka": 8, + "text": "ततॊ यॊ ऽसौ तदार्केण राक्षसः संनियॊजितः\nस कीचकम अपॊवाह वातवेगेन भारत" + }, + { + "book": 4, + "chapter": 15, + "shloka": 9, + "text": "स पपात ततॊ भूमौ रक्षॊबलसमाहतः\nविघूर्णमानॊ निश्चेष्टश छिन्नमूल इव दरुमः" + }, + { + "book": 4, + "chapter": 15, + "shloka": 10, + "text": "तां चासीनौ ददृशतुर भीमसेन युधिष्ठिरौ\nअमृष्यमाणौ कृष्णायाः कीचकेन पदा वधम" + }, + { + "book": 4, + "chapter": 15, + "shloka": 11, + "text": "तस्य भीमॊ वधप्रेप्सुः कीचकस्य दुरात्मनः\nदन्तैर दन्तांस तदा रॊषान निस्पिपेष महामनः" + }, + { + "book": 4, + "chapter": 15, + "shloka": 12, + "text": "अथाङ्गुष्ठेनावमृद्नाद अङ्गुष्ठं तस्य धर्मराज\nपरबॊधनभयाद राजन भीमस्य परत्यषेधयत" + }, + { + "book": 4, + "chapter": 15, + "shloka": 13, + "text": "सा सहा दवारम आसाद्य रुदती मत्स्यम अब्रवीत\nअवेक्षमाणा सुश्रॊणी पतींस तान दीनचेतसः" + }, + { + "book": 4, + "chapter": 15, + "shloka": 14, + "text": "आकारम अभिरक्षन्ती परतिज्ञां धर्मसंहिताम\nदह्यमानेव रौद्रेण चक्षुर आ दरुपदात्मजा" + }, + { + "book": 4, + "chapter": 15, + "shloka": 15, + "text": "[दरौ]\nयेषां वैरी न सवपिति पदा भूमिम उपस्पृशन\nतेषां मां मानिनीं भार्यां सूतपुत्रः पदावधीत" + }, + { + "book": 4, + "chapter": 15, + "shloka": 16, + "text": "ये दद्युर न च याचेयुर बरह्मण्याः सत्यवादिनः\nतेषां मां मानिनीं भार्यां सूतपुत्रः पदावधीत" + }, + { + "book": 4, + "chapter": 15, + "shloka": 17, + "text": "येषां दुन्दुभिनिर्घॊषॊ जयाघॊषः शरूयते ऽनिशम\nतेषां मां मानिनीं भार्यां सूतपुत्रः पदावधीत" + }, + { + "book": 4, + "chapter": 15, + "shloka": 18, + "text": "ये ते तेजस्विनॊ दान्ता बलवन्तॊ ऽभिमानिनः\nतेषां मां मानिनीं भार्यां सूतपुत्रः पदावधीत" + }, + { + "book": 4, + "chapter": 15, + "shloka": 19, + "text": "सर्वलॊकम इमं हन्युर धर्मपाशसितास तु ये\nतेषां मां मानिनीं भार्यां सूतपुत्रः पदावधीत" + }, + { + "book": 4, + "chapter": 15, + "shloka": 20, + "text": "शरणं ये परपन्नानां भवन्ति शरणार्थिनाम\nचरन्ति लॊके परच्छन्नाः कव नु ते ऽदय महारथाः" + }, + { + "book": 4, + "chapter": 15, + "shloka": 21, + "text": "कथं ते सूतपुत्रेण वध्यमानां परियां सतीम\nमर्षयन्ति यथा कलीबा बलवन्तॊ ऽमितौजसः" + }, + { + "book": 4, + "chapter": 15, + "shloka": 22, + "text": "कव नु तेषाम अमर्षश च वीर्यं तेजश च वर्तते\nन परीप्सन्ति ये भार्यां वध्यमानां दुरात्मना" + }, + { + "book": 4, + "chapter": 15, + "shloka": 23, + "text": "मयात्र शक्यं किं कर्तुं विराटे धर्मदूषणम\nयः पश्यन मां मर्षयति वध्यमानम अनागसम" + }, + { + "book": 4, + "chapter": 15, + "shloka": 24, + "text": "न राजन राजवत किं चित समाचरसि कीचके\nदस्यूनाम इव धर्मस ते न हि संसदि शॊभते" + }, + { + "book": 4, + "chapter": 15, + "shloka": 25, + "text": "न कीचकः सवधर्मस्थॊ न च मत्स्यः कथं चन\nसभा सदॊ ऽपय अधर्मज्ञा य इमं पर्युपासते" + }, + { + "book": 4, + "chapter": 15, + "shloka": 26, + "text": "नॊपालभे तवां नृपतौ विराट जनसंसदि\nनाहम एतेन युक्ता वै हन्तुं मत्स्यतवान्तिके\nसभा सदस तु पश्यन्तु कीचकस्य वयतिक्रमम" + }, + { + "book": 4, + "chapter": 15, + "shloka": 27, + "text": "[विराट]\nपरॊक्षं नाभिजानामि विग्रहं युवयॊर अहम\nअर्थतत्त्वम अविज्ञाय किं नु सयात कुशलं मम" + }, + { + "book": 4, + "chapter": 15, + "shloka": 28, + "text": "[वै]\nततस तु सभ्या विज्ञाय कृष्णां भूयॊ ऽभयपूजयन\nसाधु साध्व इति चाप्य आहुः कीचकं च वयगर्हयन" + }, + { + "book": 4, + "chapter": 15, + "shloka": 29, + "text": "[सभ्या]\nयस्येयं चारुसर्वाङ्गी भार्या सयाद आयतेक्षणा\nपरॊ लाभश च तस्य सयान न स शॊचेत कदा चन" + }, + { + "book": 4, + "chapter": 15, + "shloka": 30, + "text": "[वै]\nएवं संपूजयंस तत्र कृष्णां परेक्ष्य सभा सदः\nयुधिष्ठिरस्य कॊपात तु ललाटे सवेद आसजत" + }, + { + "book": 4, + "chapter": 15, + "shloka": 31, + "text": "अथाब्रवीद राजपुत्रीं कौरव्यॊ महिषीं परियाम\nगच्छ सैरन्ध्रि मात्रस्थाः सुदेष्णाया निवेशनम" + }, + { + "book": 4, + "chapter": 15, + "shloka": 32, + "text": "भर्तारम अनुरुध्यन्त्यः कलिश्यन्ते वीर पत्नयः\nशुश्रूषया कलिश्यमानाः पतिलॊकं जयन्त्य उत" + }, + { + "book": 4, + "chapter": 15, + "shloka": 33, + "text": "मन्ये न कालं करॊधस्य पश्यन्ति पतयस तव\nतेन तवां नाभिधावन्ति गन्धर्वाः सूर्यवर्चसः" + }, + { + "book": 4, + "chapter": 15, + "shloka": 34, + "text": "अकालज्ञासि सैरन्ध्रि शैलूषीव विधावसि\nविघ्नं करॊषि मत्स्यानां दीव्यतां राजसंसदि\nगच्छ सैरन्ध्रि गन्धर्वाः करिष्यन्ति तव परियम" + }, + { + "book": 4, + "chapter": 15, + "shloka": 35, + "text": "[दरौ]\nअतीव तेषां घृणिनाम अर्थे ऽहं धर्मचारिणी\nतस्य तस्येह ते वध्या येषां जयेष्ठॊ ऽकषदेविता" + }, + { + "book": 4, + "chapter": 15, + "shloka": 36, + "text": "[वै]\nइत्य उक्त्वा पराद्रवत कृष्णा सुदेष्णाया निवेशनम\nकेशान मुक्त्वा तु सुश्रॊणी संरम्भाल लॊहितेक्षणा" + }, + { + "book": 4, + "chapter": 15, + "shloka": 37, + "text": "शुशुभे वदनं तस्या रुदन्त्या विरतं तदा\nमेघलॊखा विनिर्मुक्तं दिवीव शशिमण्डलम" + }, + { + "book": 4, + "chapter": 15, + "shloka": 38, + "text": "[सुदेस्णा]\nकस तवावधीद वरारॊहे कस्माद रॊदिषि शॊभने\nकस्माद य न सुखं भद्रे केन ते विप्रियं कृतम" + }, + { + "book": 4, + "chapter": 15, + "shloka": 39, + "text": "[दरौ]\nकीचकॊ मावधीत तत्र सुरा हारीं गतां तव\nसभायां पश्यतॊ राज्ञॊ यथैव विजने तथा" + }, + { + "book": 4, + "chapter": 15, + "shloka": 40, + "text": "[सुदेस्णा]\nघातयामि सुकेशान्ते कीचकं यदि मन्यसे\nयॊ सौ तवां कामसंमत्तॊ दुर्लभाम अभिमन्यते" + }, + { + "book": 4, + "chapter": 15, + "shloka": 41, + "text": "[दरौ]\nअन्ये वै तं वधिष्यन्ति येषाम आगः करॊति सः\nमन्ये चाद्यैव सुव्यक्तं परलॊकं गमिष्यति" + }, + { + "book": 4, + "chapter": 16, + "shloka": 1, + "text": "[वै]\nसा हता सूतपुत्रेण राजपुत्री समज्वलत\nवधं कृष्णा परीप्सन्ती सेना वाहस्य भामिनी\nजगामावासम एवाथ तदा सा दरुपदात्म जा" + }, + { + "book": 4, + "chapter": 16, + "shloka": 2, + "text": "कृत्वा शौचं यथान्यायं कृष्णा वै तनुमध्यमा\nगत्राणि वाससी चैव परक्षाल्य सलिलेन सा" + }, + { + "book": 4, + "chapter": 16, + "shloka": 3, + "text": "चिन्तयाम आस रुदती तस्य दुःखस्य निर्णयम\nकिं करॊमि कव गच्छामि कथं कार्यं भवेन मम" + }, + { + "book": 4, + "chapter": 16, + "shloka": 4, + "text": "इत्य एवं चिन्तयित्वा सा भीमं वै मनसागमत\nनान्यः कर्ता ऋते भीमान ममाद्य मनसः परियम" + }, + { + "book": 4, + "chapter": 16, + "shloka": 5, + "text": "तत उत्थाय रात्रौ सा विहाय शयनं सवकम\nपराद्रवन नाथम इच्छन्ती कृष्णा नाथवती सती\nदुःखेन महता युक्ता मानसेन मनस्विनी" + }, + { + "book": 4, + "chapter": 16, + "shloka": 6, + "text": "सा वै महानसे पराप्य भीमसेनं शुचिस्मिता\nसर्वश्वेतेव माहेयी वने जाता तरिहायनी\nउपातिष्ठत पाञ्चाली वाशितेव महागजम" + }, + { + "book": 4, + "chapter": 16, + "shloka": 7, + "text": "सा लतेव महाशालं फुल्लं गॊमति तीरजम\nबाहुभ्यां परिरभ्यैनं पराबॊधयद अनिन्दिता\nसिंहं सुप्तं वने दुर्गे मृगराजवधूर इव" + }, + { + "book": 4, + "chapter": 16, + "shloka": 8, + "text": "वीणेव मधुराभाषा गान्धारं साधु मूर्च्छिता\nअभ्यभाषत पाञ्चाली भीमसेनम अनिन्दिता" + }, + { + "book": 4, + "chapter": 16, + "shloka": 9, + "text": "उत्तिष्ठॊत्तिष्ठ किं शेषे भीमसेन यथा मृतः\nनामृतस्य हि पापीयान भार्याम आलभ्य जीवति" + }, + { + "book": 4, + "chapter": 16, + "shloka": 10, + "text": "तस्मिञ जीवति पापिष्ठे सेना वाहे मम दविषि\nतत कर्मकृतवत्य अद्य कथं निद्रां निषेवसे" + }, + { + "book": 4, + "chapter": 16, + "shloka": 11, + "text": "स संप्रहाय शयनं राजपुत्र्या परबॊधितः\nउपातिष्ठत मेघाभः पर्यङ्के सॊपसंग्रहे" + }, + { + "book": 4, + "chapter": 16, + "shloka": 12, + "text": "अथाब्रवीद राजपुत्रीं कौरव्यॊ महिषीं परियाम\nकेनास्य अर्थेन संप्राप्ता तवरितेव ममान्तिकम" + }, + { + "book": 4, + "chapter": 16, + "shloka": 13, + "text": "न ते परकृतिमान वर्णः कृशा पाण्डुश च लक्ष्यसे\nआचक्ष्व परिशेषेण सर्वं विद्याम अहं यथा" + }, + { + "book": 4, + "chapter": 16, + "shloka": 14, + "text": "सुखं वा यदि वा दुःखं दवेष्यं वा यदि वा परियम\nयथावत सर्वम आचक्ष्व शरुत्वा जञास्यामि यत परम" + }, + { + "book": 4, + "chapter": 16, + "shloka": 15, + "text": "अहम एव हि ते कृष्णे विश्वास्यः सर्वकर्मसु\nअहम आपत्सु चापि तवां मॊक्षयामि पुनः पुनः" + }, + { + "book": 4, + "chapter": 16, + "shloka": 16, + "text": "शीघ्रम उक्त्वा यथाकामं यत ते कार्यं विवक्षितम\nगच्छ वै शयनायैव पुरा नान्यॊ ऽवबुध्यते" + }, + { + "book": 4, + "chapter": 17, + "shloka": 1, + "text": "[दरौ]\nअशॊच्यं नु कुतस तस्या यस्या भर्ता युधिष्ठिरः\nजानं सर्वाणि दुःखानि किं मां तवं परिपृच्छसि" + }, + { + "book": 4, + "chapter": 17, + "shloka": 2, + "text": "यन मां दासी परवादेन परातिकामी तदानयत\nसभायां पार्षदॊ मध्ये तन मां दहति भारत" + }, + { + "book": 4, + "chapter": 17, + "shloka": 3, + "text": "पार्थिवस्य सुता नाम का नु जीवेत मादृशी\nअनुभूय भृशं दुःखम अन्यत्र दरौपदीं परभॊ" + }, + { + "book": 4, + "chapter": 17, + "shloka": 4, + "text": "वनवास गतायाश च सैन्धवेन दुरात्मना\nपरामर्शं दवितीयं च सॊढुम उत्सहते नु का" + }, + { + "book": 4, + "chapter": 17, + "shloka": 5, + "text": "मत्स्यराज्ञः समक्षं च तस्य धूर्तस्य पश्यतः\nकीचकेन पदा सपृष्टा का नु जीवेत मादृशी" + }, + { + "book": 4, + "chapter": 17, + "shloka": 6, + "text": "एवं बहुविधैः कलेशैः कलिश्यमानां च भारत\nन मां जानासि कौन्तेय किं फलं जीवितेन मे" + }, + { + "book": 4, + "chapter": 17, + "shloka": 7, + "text": "यॊ ऽयं राज्ञॊ विराटस्य कीचकॊ नाम भारत\nसेना नीः पुरुषव्याघ्र सयालः परमदुर्मतिः" + }, + { + "book": 4, + "chapter": 17, + "shloka": 8, + "text": "स मां सैरन्धि वेषेण वसन्तीं राजवेश्मनि\nनित्यम एवाह दुष्टात्मा भार्या मम भवेति वै" + }, + { + "book": 4, + "chapter": 17, + "shloka": 9, + "text": "तेनॊपमन्त्र्यमाणाया वधार्हेण सपत्नहन\nकालेनेव फलं पक्वं हृदयं मे विदीर्यते" + }, + { + "book": 4, + "chapter": 17, + "shloka": 10, + "text": "भरातरं च विगर्हस्व जयेष्ठं दुर्द्यूत देविनम\nयस्यास्मि कर्मणा पराप्ता दुखम एतद अनन्तकम" + }, + { + "book": 4, + "chapter": 17, + "shloka": 11, + "text": "कॊ हि राज्यं परित्यज्य सर्वस्वं चात्मना सह\nपरव्रज्यायैव दीव्येत विना दुर्द्यूत देविनम" + }, + { + "book": 4, + "chapter": 17, + "shloka": 12, + "text": "यदि निष्कसहस्रेण यच चान्यत सारवद धनम\nसायम्प्रातर अदेविष्यद अपि संवत्सरान बहून" + }, + { + "book": 4, + "chapter": 17, + "shloka": 13, + "text": "रुक्मं हिरण्यं वासांसि यानं युग्यम अजाविकम\nअश्वाश्वतर संघांश च न जातु कषयम आवहेत" + }, + { + "book": 4, + "chapter": 17, + "shloka": 14, + "text": "सॊ ऽयं दयूतप्रवादेन शरिया परत्यवरॊपितः\nतूष्णीम आस्ते यथा मूढः सवानि कर्माणि चिन्तयन" + }, + { + "book": 4, + "chapter": 17, + "shloka": 15, + "text": "दशनागसहस्राणि पद्मिनां हेममालिनाम\nयं यान्तम अनुयान्तीह सॊ ऽयं दयूतेन जीवति" + }, + { + "book": 4, + "chapter": 17, + "shloka": 16, + "text": "तथा शतसहस्राणि नृणाम अमिततेजसाम\nउपासते महाराजम इन्द्रप्रस्थे युधिष्ठिरम" + }, + { + "book": 4, + "chapter": 17, + "shloka": 17, + "text": "शतं दासी सहस्राणि यस्य नित्यं महानसे\nपात्री हस्तं दिवारात्रम अतिथीन भॊजयन्त्य उत" + }, + { + "book": 4, + "chapter": 17, + "shloka": 18, + "text": "एष निष्कसहस्राणि परदाय ददतां वरः\nदयूतजेन हय अनर्थेन महता समुपावृतः" + }, + { + "book": 4, + "chapter": 17, + "shloka": 19, + "text": "एनं हि सवरसंपन्ना बहवः सूतमागधाः\nसायंप्रातर उपातिष्ठन सुमृष्टमणिकुण्डलाः" + }, + { + "book": 4, + "chapter": 17, + "shloka": 20, + "text": "सहस्रम ऋषयॊ यस्य नित्यम आसन सभा सदः\nतपः शरुतॊपसंपन्नाः सर्वकामैर उपस्थिताः" + }, + { + "book": 4, + "chapter": 17, + "shloka": 21, + "text": "अन्धान वृद्धांस तथानाथान सर्वान राष्ट्रेषु दुर्गतान\nबिभर्त्य अविमना नित्यम आनृशंस्याद युधिष्ठिरः" + }, + { + "book": 4, + "chapter": 17, + "shloka": 22, + "text": "स एष निरयं पराप्तॊ मत्स्यस्य परिचारकः\nसभायां देविता राज्ञः कङ्कॊ बरूते युधिष्ठिरः" + }, + { + "book": 4, + "chapter": 17, + "shloka": 23, + "text": "इन्द्रप्रस्थे निवसतः समये यस्य पार्थिवाः\nआसन बलिभृतः सर्वे सॊ ऽदयान्यैर भृतिम इच्छति" + }, + { + "book": 4, + "chapter": 17, + "shloka": 24, + "text": "पार्थिवाः पृथिवीपाला यस्यासन वशवर्तिनः\nस वशे विवशॊ राजा परेषाम अद्य वर्तते" + }, + { + "book": 4, + "chapter": 17, + "shloka": 25, + "text": "परताप्य पृथिवीं सर्वां रश्मिवान इव तेजसा\nसॊ ऽयं राज्ञॊ विराटस्य सभा सतारॊ युधिष्ठिरः" + }, + { + "book": 4, + "chapter": 17, + "shloka": 26, + "text": "यम उपासन्त राजानः सभायाम ऋषिभिः सह\nतम उपासीनम अद्यान्यं पश्य पाण्डव पाण्डवम" + }, + { + "book": 4, + "chapter": 17, + "shloka": 27, + "text": "अतदर्हं महाप्राज्ञं जीवितार्थे ऽभिसंश्रितम\nदृष्ट्वा कस्य न दुःखं सयाद धर्मात्मानं युधिष्ठिरम" + }, + { + "book": 4, + "chapter": 17, + "shloka": 28, + "text": "उपास्ते सम सभायां यं कृत्ष्णा वीर वसुंधरा\nतम उपासीनम अद्यान्यं पश्य भारत भारतम" + }, + { + "book": 4, + "chapter": 17, + "shloka": 29, + "text": "एवं बहुविधैर दुःखैः पीड्यमानाम अनाथवत\nशॊकसारगमध्यस्थां किं मां भीम न पश्यसि" + }, + { + "book": 4, + "chapter": 18, + "shloka": 1, + "text": "[दरौ]\nइदं तु मे महद दुःखं यत परवक्ष्यामि भारत\nन मे ऽभयसूया कर्तव्या दुःखाद एतद बरवीम्य अहम" + }, + { + "book": 4, + "chapter": 18, + "shloka": 2, + "text": "शार्दूलैर महिषैः सिंहैर आगारे युध्यसे यदा\nकैकेय्याः परेक्षमाणायास तदा मे कश्मलॊ भवेत" + }, + { + "book": 4, + "chapter": 18, + "shloka": 3, + "text": "परेक्षा समुत्थिता चापि कैकेयी ताः सत्रियॊ वदेत\nपरेक्ष्य माम अनवद्याङ्गी कश्मलॊपहताम इव" + }, + { + "book": 4, + "chapter": 18, + "shloka": 4, + "text": "सनेहात संवासजान मन्ये सूदम एषा शुचिस्मिता\nयॊध्यमानं महावीर्यैर इमं समनुशॊचति" + }, + { + "book": 4, + "chapter": 18, + "shloka": 5, + "text": "कल्याण रूपा सैरन्ध्री बल्लवश चाति सुन्दरः\nसत्रीणां च चित्तं दुर्ज्ञेयं युक्तरूपौ च मे मतौ" + }, + { + "book": 4, + "chapter": 18, + "shloka": 6, + "text": "सैरन्ध्री परिय संवासान नित्यं करुणवेदिनी\nअस्मिन राजकुले चेमौ तुल्यकालनिवासिनौ" + }, + { + "book": 4, + "chapter": 18, + "shloka": 7, + "text": "इति बरुवाणा वाक्यानि सा मां नित्यम अवेदयत\nकरुध्यन्तीं मां च संप्रेक्ष्य समशङ्कत मां तवयि" + }, + { + "book": 4, + "chapter": 18, + "shloka": 8, + "text": "तस्यां तथा बरुवत्यां तु दुःखं मां महद आविशत\nशॊके यौधिष्ठिरे मग्ना नाहं जीवितुम उत्सहे" + }, + { + "book": 4, + "chapter": 18, + "shloka": 9, + "text": "यः स देवान मनुष्यांश च सर्पां चैकरथॊ ऽजयत\nसॊ ऽयं राज्ञॊ विराटस्य कन्यानां नर्तकॊ युवा" + }, + { + "book": 4, + "chapter": 18, + "shloka": 10, + "text": "यॊ ऽतर्पयद अमेयात्मा खाण्डवे जातवेदसम\nसॊ ऽनतःपुर गतः पार्थः कूपे ऽगनिर इव संवृतः" + }, + { + "book": 4, + "chapter": 18, + "shloka": 11, + "text": "यस्माद भयम अमित्राणां सदैव पुरुषर्षभात\nस लॊकपरिभूतेन वेषेणास्ते धनंजयः" + }, + { + "book": 4, + "chapter": 18, + "shloka": 12, + "text": "यस्य जयातलनिर्घॊषात समकम्पन्त शत्रवः\nसत्रियॊ गीतस्वनं तस्य मुदिताः पर्युपासते" + }, + { + "book": 4, + "chapter": 18, + "shloka": 13, + "text": "किरीटं सूर्यसंकाशं यस्य मूर्धनि शॊभते\nवेणी विकृतकेशान्तः सॊ ऽयम अद्य धनंजयः" + }, + { + "book": 4, + "chapter": 18, + "shloka": 14, + "text": "यस्मिन्न अस्त्राणि दिव्यानि समस्तानि महात्मनि\nआधारः सर्वविद्यानां स धारयति कुण्डले" + }, + { + "book": 4, + "chapter": 18, + "shloka": 15, + "text": "यं सम राजसहस्राणि तेजसाप्रतिमानि वै\nसमरे नातिवर्तन्ते वेलाम इव महार्णवः" + }, + { + "book": 4, + "chapter": 18, + "shloka": 16, + "text": "सॊ ऽयं राज्ञॊ विराटस्य कन्यानां नर्तकॊ युवा\nआस्ते वेषप्रतिच्छन्नः कन्यानां परिचारकः" + }, + { + "book": 4, + "chapter": 18, + "shloka": 17, + "text": "यस्य सम रथघॊषेण समकम्पत मेदिनी\nस पर्वत वना भीम सहस्थावरजङ्गमा" + }, + { + "book": 4, + "chapter": 18, + "shloka": 18, + "text": "यस्मिञ जाते महाभागे कुन्त्याः शॊकॊ वयनश्यत\nस शॊचयति माम अद्य भीमसेन तवानुजः" + }, + { + "book": 4, + "chapter": 18, + "shloka": 19, + "text": "भूषितं तम अलंकारैः कुण्डलैः परिहाटकैः\nकम्बुपाणिनम आयान्तं दृष्ट्वा सीदति मे मनः" + }, + { + "book": 4, + "chapter": 18, + "shloka": 20, + "text": "तं वेणी कृतकेशान्तं भीमधन्वानम अर्जुनम\nकन्या परिवृतं दृष्ट्वा भीम सीदति मे मनः" + }, + { + "book": 4, + "chapter": 18, + "shloka": 21, + "text": "यदा हय एनं परिवृतं कन्याभिर देवरूपिणम\nपरभिन्नम इव मातङ्गं परिकीर्णं करेणुभिः" + }, + { + "book": 4, + "chapter": 18, + "shloka": 22, + "text": "मत्स्यम अर्थपतिं पार्थं विराटं समुपस्थितम\nपश्यामि तूर्यमध्य सथं दिश नश्यन्ति मे तदा" + }, + { + "book": 4, + "chapter": 18, + "shloka": 23, + "text": "नूनम आर्या न जानाति कृच्छ्रं पराप्तं धनंजयम\nअजातशत्रुं कौरव्यं मग्नं दूद्यूत देविनम" + }, + { + "book": 4, + "chapter": 18, + "shloka": 24, + "text": "तथा दृष्ट्वा यवीयांसं सहदेवं युधां पतिम\nगॊषु गॊवेषम आयान्तं पाण्डुभूतास्मि भारत" + }, + { + "book": 4, + "chapter": 18, + "shloka": 25, + "text": "सहदेवस्य वृत्तानि चिन्तयन्ती पुनः पुनः\nन विन्दामि महाबाहॊ सहदेवस्य दुष्कृतम\nयस्मिन्न एवंविधं दुःखं पराप्नुयात सत्यविक्रमः" + }, + { + "book": 4, + "chapter": 18, + "shloka": 26, + "text": "दूयामि भरतश्रेष्ठ दृष्ट्वा ते भरातरं परियम\nगॊषु गॊवृषसंकाशं मत्स्येनाभिनिवेशितम" + }, + { + "book": 4, + "chapter": 18, + "shloka": 27, + "text": "संरब्धं रक्तनेपथ्यं गॊपालानां पुरॊगमम\nविराटम अभिनन्दन्तम अथ मे भवति जवरः" + }, + { + "book": 4, + "chapter": 18, + "shloka": 28, + "text": "सहदेवं हि मे वीरं नित्यम आर्या परशंसति\nमहाभिजन संपन्नॊ वृत्तवाञ शीलवान इति" + }, + { + "book": 4, + "chapter": 18, + "shloka": 29, + "text": "हरीनिषेधॊ मधुरवाग धार्मिकश च परियश च मे\nस ते ऽरण्ये��ु बॊद्धव्यॊ याज्ञसेनि कषपास्व अपि" + }, + { + "book": 4, + "chapter": 18, + "shloka": 30, + "text": "तं दृष्ट्वा वयापृतं गॊषु वत्स चर्म कषपाशयम\nसहदेवं युधां शरेष्ठं किं नु जीवामि पाण्डव" + }, + { + "book": 4, + "chapter": 18, + "shloka": 31, + "text": "यस तरिभिर नित्यसंपन्नॊ रूपेणास्त्रेण मेधया\nसॊ ऽशवबन्धॊ विराटस्य पश्य कालस्य पर्ययम" + }, + { + "book": 4, + "chapter": 18, + "shloka": 32, + "text": "अभ्यकीर्यन्त वृन्दानि दाम गरन्थिम उदीक्षताम\nविनयन्तं जनेनाश्वान महाराजस्य पश्यतः" + }, + { + "book": 4, + "chapter": 18, + "shloka": 33, + "text": "अपश्यम एनं शरीमन्तं मत्स्यं भराजिष्णुम उत्तमम\nविराटम उपतिष्ठन्तं दर्शयन्तं च वाजिनः" + }, + { + "book": 4, + "chapter": 18, + "shloka": 34, + "text": "किं नु मां मन्यसे पार्थ सुखितेति परंतप\nएवं दुःखशताविष्टा युधिष्ठिर निमित्ततः" + }, + { + "book": 4, + "chapter": 18, + "shloka": 35, + "text": "अतः परतिविशिष्टानि दुःखान्य अन्यानि भारत\nवर्तन्ते मयि कौन्तेय वक्ष्यामि शृणु तान्य अपि" + }, + { + "book": 4, + "chapter": 18, + "shloka": 36, + "text": "युष्मासु धरियमाणेषु दुःखानि विविधान्य उत\nशॊषयन्ति शरीरं मे किं नु कुःखम अतः परम" + }, + { + "book": 4, + "chapter": 19, + "shloka": 1, + "text": "[दरौ]\nअहं सैरन्धि वेषेण चरन्ती राजवेश्मनि\nशौचदास्मि सुदेष्णाया अक्षधूर्तस्य कारणात" + }, + { + "book": 4, + "chapter": 19, + "shloka": 2, + "text": "विक्रियां पश्य मे तीव्रां राजपुत्र्याः परंतप\nआसे कालम उपासीना सर्वं दुःखं किलार्तवत" + }, + { + "book": 4, + "chapter": 19, + "shloka": 3, + "text": "अनित्या किल मर्त्यानाम अर्थसिद्धिर जयाजयौ\nइति कृत्वा परतीक्षामि भर्तॄणाम उदयं पुनः" + }, + { + "book": 4, + "chapter": 19, + "shloka": 4, + "text": "य एव हेतुर भवति पुरुषस्य जयावहः\nपराजये च हेतुः स इति च परतिपालये" + }, + { + "book": 4, + "chapter": 19, + "shloka": 5, + "text": "दत्त्वा याचन्ति पुरुषा हत्वा वध्यन्ति चापरे\nपातयित्वा च पात्यन्ते परैर इति च मे शरुतम" + }, + { + "book": 4, + "chapter": 19, + "shloka": 6, + "text": "न दैवस्याति भारॊ ऽसति न दैवस्याति वर्तनम\nइति चाप्य आगमं भूयॊ दैवस्य परतिपालये" + }, + { + "book": 4, + "chapter": 19, + "shloka": 7, + "text": "सथितं पूर्वं जलं यत्र पुनस तत्रैव तिष्ठति\nइति पर्यायम इच्छन्ती परतीक्षाम्य उदयं पुनः" + }, + { + "book": 4, + "chapter": 19, + "shloka": 8, + "text": "दैवेन किल यस्यार्थः सुनीतॊ ऽपि विपद्यते\nदैवस्य चागमे यत्नस तेन कार्यॊ विजानता" + }, + { + "book": 4, + "chapter": 19, + "shloka": 9, + "text": "यत तु मे वचनस्यास्य कथितस्य परयॊजनम\nपृच्छ मां दुःखितां तत तवम अपृष्टा वा बरवीमि ते" + }, + { + "book": 4, + "chapter": 19, + "shloka": 10, + "text": "महिषी पाण्डुपुत्राणां दुहिता दरुपदस्य च\nइमाम अवस्थां संप्राप्ता का मद अन्या जिजीविषेत" + }, + { + "book": 4, + "chapter": 19, + "shloka": 11, + "text": "कुरून परिभवन सर्वान पाञ्चालान अपि भारत\nपाण्डवेयांश च संप्राप्तॊ मम कलेशॊ हय अरिंदम" + }, + { + "book": 4, + "chapter": 19, + "shloka": 12, + "text": "भरातृभिः शवशुरैः पुत्रैर बहुभिः परवीर हन\nएवं समुदिता नारी का नव अन्या दुःखिता भवेत" + }, + { + "book": 4, + "chapter": 19, + "shloka": 13, + "text": "नूनं हि बालया धातुर मया वै विप्रियं कृतम\nयस्य परसादाद दुर्नीतं पराप्तास्मि भरतर्षभ" + }, + { + "book": 4, + "chapter": 19, + "shloka": 14, + "text": "वर्णावकाशम अपि मे पश्य पाण्डव यादृशम\nयादृशॊ मे न तत्रासीद दुःखे परमके तदा" + }, + { + "book": 4, + "chapter": 19, + "shloka": 15, + "text": "तवम एव भीम जानीषे यन मे पार्थ सुखं पुरा\nसाहं दासत्वम आपन्ना न शान्तिम अवशा लभे" + }, + { + "book": 4, + "chapter": 19, + "shloka": 16, + "text": "नादैविकम इदं मन्ये यत्र पार्थॊ धनंजयः\nभीम धन्वा महाबाहुर आस्ते शान्त इवानलः" + }, + { + "book": 4, + "chapter": 19, + "shloka": 17, + "text": "अशक्या वेदितुं पार्थ पराणिनां वै गतिर नरैः\nविनिपातम इमं मन्ये युष्माकम अविचिन्तितम" + }, + { + "book": 4, + "chapter": 19, + "shloka": 18, + "text": "यस्या मम मुखप्रेक्षा यूयम इन्द्रसमाः सदा\nसा परेक्षे मुखम अन्यासाम अवराणां वरा सती" + }, + { + "book": 4, + "chapter": 19, + "shloka": 19, + "text": "पश्य पाण्डव मे ऽवस्थां यथा नार्हामि वै तथा\nयुष्मासु धरियमाणेषु पश्य कालस्य पर्ययम" + }, + { + "book": 4, + "chapter": 19, + "shloka": 20, + "text": "यस्याः सागरपर्यन्ता पृथिवी वशवर्तिनी\nआसीत साद्य सुदेष्णाया भीताहं वशवर्तिनी" + }, + { + "book": 4, + "chapter": 19, + "shloka": 21, + "text": "यस्याः पुरःसरा आसन पृष्ठतश चानुगामिनः\nसाहम अद्य सुदेष्णायाः पुरः पश्चाच च गामिनी\nइदं तु दुःखं कौन्तेय ममासह्यं निबॊध तत" + }, + { + "book": 4, + "chapter": 19, + "shloka": 22, + "text": "या न जातु सवयं पिंषे गात्रॊद्वर्तनम आत्मनः\nअन्यत्र कुन्त्या भद्रं ते साद्य पिंषामि चन्दनम\nपश्य कौन्तेय पाणी मे नैवं यौ भवतः पुरा" + }, + { + "book": 4, + "chapter": 19, + "shloka": 23, + "text": "[वै]\nइत्य अस्य दर्शयाम आस किणबद्धौ कराव उभौ" + }, + { + "book": 4, + "chapter": 19, + "shloka": 24, + "text": "[दरौ]\nबिभेमि कुन्त्या या नाहं युष्माकं वा कदा चन\nसाद्याग्रतॊ विराटस्य भीता तिष्ठामि किंकरी" + }, + { + "book": 4, + "chapter": 19, + "shloka": 25, + "text": "किं नु वक्ष्यति सम्राण मां वर्णकः सुकृतॊ न वा\nनान्यपिष्टं हि मत्स्यस्य चन्दनं किल रॊचते" + }, + { + "book": 4, + "chapter": 19, + "shloka": 26, + "text": "[वै]\nसा कीर्तयन्ती दुःखानि भीमसेनस्य भामिनी\nरुरॊद शनकैः कृष्णा भीमसेनम उदीक्षती" + }, + { + "book": 4, + "chapter": 19, + "shloka": 27, + "text": "सा बाष्पकलया वाचा निःश्वसन्ती पुनः पुनः\nहृदयं भीमसेनस्य घट्टयन्तीदम अब्रवीत" + }, + { + "book": 4, + "chapter": 19, + "shloka": 28, + "text": "नाल्पं कृतं मया भीम देवानां किल्बिषं पुरा\nअभाग्या यत तु जीवामि मर्तव्ये सति पाण्डव" + }, + { + "book": 4, + "chapter": 19, + "shloka": 29, + "text": "ततस तस्याः करौ शूनौ किणबद्धौ वृकॊदरः\nमुखम आनीय वेपन्त्या रुरॊद परवीर हा" + }, + { + "book": 4, + "chapter": 19, + "shloka": 30, + "text": "तौ गृहीत्वा च कौन्तेयॊ बाष्पम उत्सृज्य वीर्यवान\nततः परमदुःखार्त इदं वचनम अब्रवीत" + }, + { + "book": 4, + "chapter": 20, + "shloka": 1, + "text": "[भीमस]\nधिग अस्तु मे बाहुबलं गाण्डीवं फल्गुनस्य च\nयत ते रक्तौ पुरा भूत्वा पाणी कृतकिणाव उभौ" + }, + { + "book": 4, + "chapter": 20, + "shloka": 2, + "text": "सभायां सम विराटस्य करॊमि कदनं महत\nतत्र मां धर्मराजस तु कटाक्षेण नयवारयत\nतद अहं तस्य विज्ञाय सथित एवास्मि भामिनि" + }, + { + "book": 4, + "chapter": 20, + "shloka": 3, + "text": "यच च राष्ट्रात परच्यवनं कुरूणाम अवधश च यः\nसुयॊधनस्य कर्णस्य शकुनेः सौबलस्य च" + }, + { + "book": 4, + "chapter": 20, + "shloka": 4, + "text": "दुःशासनस्य पापस्य यन मया न हृतं शिरः\nतन मे दहति कल्याणि हृदि शल्यम इवार्पितम\nमा धर्मं जहि सुश्रॊणि करॊधं जहि महामते" + }, + { + "book": 4, + "chapter": 20, + "shloka": 5, + "text": "इमं च समुपालम्भं तवत्तॊ राजा युधिष्ठिरः\nशृणुयाद यदि कल्याणि कृत्स्नं जह्यात स जीवितम" + }, + { + "book": 4, + "chapter": 20, + "shloka": 6, + "text": "धनंजयॊ वा सुश्रॊणि यमौ वा तनुमध्यमे\nलॊकान्तर गतेष्व एषु नाहं शक्ष्यामि जीवितुम" + }, + { + "book": 4, + "chapter": 20, + "shloka": 7, + "text": "सुकन्या नाम शार्याती भार्गवं चयचनं वने\nवल्मीक भूतं शाम्यन्तम अन्वपद्यत भामिनी" + }, + { + "book": 4, + "chapter": 20, + "shloka": 8, + "text": "नाड्दायनी चेन्द्रसेना रूपेण यदि ते शरुता\nपतिम अन्वचरद वृद्धं पुरा वर्षसहस्रिणम" + }, + { + "book": 4, + "chapter": 20, + "shloka": 9, + "text": "दुहिता जनकस्यापि वैदेही यदि ते शरुता\nपतिम अन्वचरत सीता महारण्यनिवासिनम" + }, + { + "book": 4, + "chapter": 20, + "shloka": 10, + "text": "रक्षसा निग्रहं पराप्य रामस्य महिषी परिया\nकलिश्यमानापि सुश्रॊणी ���ामम एवान्वपद्यत" + }, + { + "book": 4, + "chapter": 20, + "shloka": 11, + "text": "लॊपामुद्रा तथा भीरु वयॊ रूपसमन्विता\nअगस्त्यम अन्वयाद धित्वा कामान सर्वान अमानुषान" + }, + { + "book": 4, + "chapter": 20, + "shloka": 12, + "text": "यथैताः कीर्तिता नार्यॊ रूपवत्यः पतिव्रताः\nतथा तवम अपि कल्याणि सर्वैः समुदिता गुणैः" + }, + { + "book": 4, + "chapter": 20, + "shloka": 13, + "text": "मा दीर्घं कषम कालं तवं मासम अध्यर्धसंमितम\nपूर्णे तरयॊदशे वर्षे राज्ञॊ राज्ञी भविष्यसि" + }, + { + "book": 4, + "chapter": 20, + "shloka": 14, + "text": "[दरौ]\nआर्तयैतन मया भीमकृतं बाष्पविमॊक्षणम\nअपारयन्त्या दुःखानि न राजानम उपालभे" + }, + { + "book": 4, + "chapter": 20, + "shloka": 15, + "text": "विमुक्तेन वयतीतेन भीमसेन महाबल\nपरत्युपस्थित कालस्य कार्यस्यानन्तरॊ भव" + }, + { + "book": 4, + "chapter": 20, + "shloka": 16, + "text": "ममेह भीमकैकेयी रूपाभिभव शङ्कया\nनित्यम उद्जिवते राजा कथं नेयाद इमाम इती" + }, + { + "book": 4, + "chapter": 20, + "shloka": 17, + "text": "तस्या विदित्वा तं भावं सवयं चानृत दर्शनः\nकीचकॊ ऽयं सुदुष्टात्मा सदा परार्थयते हि माम" + }, + { + "book": 4, + "chapter": 20, + "shloka": 18, + "text": "तम अहं कुपिता भीम पुनः कॊपं नियम्य च\nअब्रुवं कामसंमूढम आत्मानं रक्ष कीचक" + }, + { + "book": 4, + "chapter": 20, + "shloka": 19, + "text": "गन्धर्वाणाम अहं भार्या पञ्चानां महिषी परिया\nते तवां निहन्युर दुर्धर्षाः शूराः साहस कारिणः" + }, + { + "book": 4, + "chapter": 20, + "shloka": 20, + "text": "एवम उक्तः स दुष्टात्मा कीचकः परत्युवाच ह\nनाहं बिभेमि सैरन्धिर गन्धर्वाणां शुचिस्मिते" + }, + { + "book": 4, + "chapter": 20, + "shloka": 21, + "text": "शतं सहस्रम अपि वा गन्धर्वाणाम अहं रणे\nसमागतं हनिष्यामि तवं भीरु कुरु मे कषणम" + }, + { + "book": 4, + "chapter": 20, + "shloka": 22, + "text": "इत्य उक्ते चाब्रुवं सूतं कामातुरम अहं पुनः\nन तवं परतिबलस तेषां गन्धर्वाणां यशस्विनाम" + }, + { + "book": 4, + "chapter": 20, + "shloka": 23, + "text": "धर्मे सथितास्मि सततं कुलशीलसमन्विता\nनेच्छामि कं चिद वध्यन्तं तेन जीवसि कीचक" + }, + { + "book": 4, + "chapter": 20, + "shloka": 24, + "text": "एवम उक्तः स दुष्टात्मा परहस्य सवनवत तदा\nन तिष्ठति सम सन मार्गे न च धर्मं बुभूषति" + }, + { + "book": 4, + "chapter": 20, + "shloka": 25, + "text": "पापात्मा पापभावश च कामरागवशानुगः\nअविनीतश च दुष्टात्मा परत्याख्यातः पुनः पुनः\nदर्शने दर्शने हन्यात तथा जह्यां च जीवितम" + }, + { + "book": 4, + "chapter": 20, + "shloka": 26, + "text": "तद धर्मे यतमानानां महान धर्मॊ नशिष्यति\nसमयं रक्षमाणानां भार्या वॊ न भविष्यति" + }, + { + "book": 4, + "chapter": 20, + "shloka": 27, + "text": "भार्यायां रक्ष्यमाणायां परजा भवति रक्षिता\nपरजायां रक्ष्यमाणायाम आत्मा भवति रक्षितः" + }, + { + "book": 4, + "chapter": 20, + "shloka": 28, + "text": "वदतां वर्णधर्मांश च बराह्मणानां हि मे शरुतम\nकषत्रियस्य सदा धर्मॊ नान्यः शत्रुनिबर्हणात" + }, + { + "book": 4, + "chapter": 20, + "shloka": 29, + "text": "पश्यतॊ धर्मराजस्य कीचकॊ मां पदावधीत\nतव चैव समक्षं वै भीमसेन महाबल" + }, + { + "book": 4, + "chapter": 20, + "shloka": 30, + "text": "तवया हय अहं परित्राता तस्माद घॊराज जटासुरात\nजयद्रथं तथैव तव मजैषीर भरातृभिः सह" + }, + { + "book": 4, + "chapter": 20, + "shloka": 31, + "text": "जहीमम अपि पापं तवं यॊ ऽयं माम अवमन्यते\nकीचकॊ राजवाल्लभ्याच छॊककृन मम भारत" + }, + { + "book": 4, + "chapter": 20, + "shloka": 32, + "text": "तम एवं कामसंम्मत्तं भिन्धि कुम्भम इवाश्मनि\nयॊ निमित्तम अनर्थानां बहूनां मम भारत" + }, + { + "book": 4, + "chapter": 20, + "shloka": 33, + "text": "तं चेज जीवन्तम आदित्यः परातर अभ्युदयिष्यति\nविषम आलॊड्य पास्यामि मां कीचक वशं गमम\nशरेयॊ हि मरणं मह्यं भीमसेन तवाग्रतः" + }, + { + "book": 4, + "chapter": 20, + "shloka": 34, + "text": "[वै]\nइत्य उक्त्वा परारुदत कृष्णा भीमस्यॊरः समाश्रिता\nभीमश च तां परिष्वज्य महत सान्त्वं परयुज्य च\nकीचकं मनसागच्छत सृक्किणी परिसंलिहन" + }, + { + "book": 4, + "chapter": 21, + "shloka": 1, + "text": "[भीमस]\nतथा भद्रे करिष्यामि यथा तवं भीरु भाषसे\nअद्य तं सूदयिष्यामि कीचकं सह बान्धवम" + }, + { + "book": 4, + "chapter": 21, + "shloka": 2, + "text": "अस्याः परदॊषे शर्वर्याः कुरुष्वानेन संगमम\nदुःखं शॊकं च निर्धूय याज्ञसेनि शुचिस्मिते" + }, + { + "book": 4, + "chapter": 21, + "shloka": 3, + "text": "यैषा नर्तन शाला वै मत्स्यराजेन कारिता\nदिवात्र कन्या नृत्यन्ति रात्रौ यान्ति यथा गृहम" + }, + { + "book": 4, + "chapter": 21, + "shloka": 4, + "text": "तत्रास्ति शयनं भीरु दृज्ढाङ्गं सुप्रतिष्ठितम\nतत्रास्य दर्शयिष्यामि पूर्वप्रेतान पितामहान" + }, + { + "book": 4, + "chapter": 21, + "shloka": 5, + "text": "यथा च तवां न पश्येयुः कुर्वाणां तेन संविदम\nकुर्यास तथा तवं कल्याणि यथा संनिहितॊ भवेत" + }, + { + "book": 4, + "chapter": 21, + "shloka": 6, + "text": "[वै]\nतथा तौ कथयित्वा तु बाष्पम उत्सृज्य दुःखितौ\nरात्रिशेषं तद अत्युग्रं धारयाम आसतुर हृदा" + }, + { + "book": 4, + "chapter": 21, + "shloka": 7, + "text": "तस्यां रात्र्यां वयतीतायां परातर उत्थाय कीचकः\nगत्वा राजकुला��ैव दरौपदीम इदम अब्रवीत" + }, + { + "book": 4, + "chapter": 21, + "shloka": 8, + "text": "सभायां पश्यतॊ राज्ञः पातयित्वा पदाहनम\nन चैवालभथास तराणम अभिपन्ना बलीयसा" + }, + { + "book": 4, + "chapter": 21, + "shloka": 9, + "text": "परवादेन हि मत्स्यानां राजा नाम्नायम उच्यते\nअहम एव हि मत्स्यानां राजा वै वाहिनीपतिः" + }, + { + "book": 4, + "chapter": 21, + "shloka": 10, + "text": "सा सुखं परतिपद्यस्व दासभीरु भवामि ते\nअह्नाय तव सुश्रॊणिशतं निष्कान ददाम्य अहम" + }, + { + "book": 4, + "chapter": 21, + "shloka": 11, + "text": "दासी शतं च ते दद्यां दासानाम अपि चापरम\nरथं चाश्वतरी युक्तम अस्तु नौ भीरु संगमः" + }, + { + "book": 4, + "chapter": 21, + "shloka": 12, + "text": "[दरौ]\nएकं मे समयं तव अद्य परतिपद्यस्व कीचक\nन तवां सखा वा भराता वा जानीयात संगतं मया" + }, + { + "book": 4, + "chapter": 21, + "shloka": 13, + "text": "अवबॊधाद धि भीतास्मि गन्धर्वाणां यशस्विनाम\nएवं मे परतिजानीहि ततॊ ऽहं वशगा तव" + }, + { + "book": 4, + "chapter": 21, + "shloka": 14, + "text": "[कीचक]\nएवम एतत करिष्यामि यथा सुश्रॊणि भाषसे\nएकॊ भद्रे गमिष्यामि शून्यम आवसथं तव" + }, + { + "book": 4, + "chapter": 21, + "shloka": 15, + "text": "समागमार्थं रम्भॊरु तवया मदनमॊहितः\nयथा तवां नावभॊत्स्यन्ति गन्धर्वाः सूर्यवर्चसः" + }, + { + "book": 4, + "chapter": 21, + "shloka": 16, + "text": "[दरौ]\nयद इदं नर्तनागारं मत्स्यराजेन कारितम\nदिवात्र कन्या नृत्यन्ति रात्रौ यान्ति यथा गृहम" + }, + { + "book": 4, + "chapter": 21, + "shloka": 17, + "text": "तमिस्रे तत्र गच्छेथा गन्धर्वास तन न जानते\nतत्र दॊषः परिहृतॊ भविष्यति न संशयः" + }, + { + "book": 4, + "chapter": 21, + "shloka": 18, + "text": "[वै]\nतम अर्थं परतिजल्पन्त्याः कृष्णायाः कीचकेन ह\nदिवसार्धं समभवन मासेनैव समं नृप" + }, + { + "book": 4, + "chapter": 21, + "shloka": 19, + "text": "कीचकॊ ऽथ गृहं गत्वा भृशं हर्षपरिप्लुतः\nसैरन्ध्री रूपिणं मूढॊ मृत्युं तं नावबुद्धवान" + }, + { + "book": 4, + "chapter": 21, + "shloka": 20, + "text": "गन्धाभरण माल्येषु वयासक्तः स विशेषतः\nअलं चकार सॊ ऽऽतमानं स तवरः काममॊहितः" + }, + { + "book": 4, + "chapter": 21, + "shloka": 21, + "text": "तस्य तत कुर्वतः कर्मकालॊ दीर्घ इवाभवत\nअनुचिन्तयतश चापि ताम एवायत लॊचनाम" + }, + { + "book": 4, + "chapter": 21, + "shloka": 22, + "text": "आसीद अभ्यधिका चास्य शरीः शरियं परमुमुक्षतः\nनिर्वाणकाले दीपस्य वर्तीम इव दिधक्षतः" + }, + { + "book": 4, + "chapter": 21, + "shloka": 23, + "text": "कृतसंप्रत्ययस तत्र कीचकः काममॊहितः\nनाजानाद दिवसं यान्तं चिन्तयानः समागमम" + }, + { + "book": 4, + "chapter": 21, + "shloka": 24, + "text": "ततस तु दरौपदी गत्वा तदा भीमं महानसे\nउपातिष्ठत कल्याणी कौरव्यं पतिम अन्तिकात" + }, + { + "book": 4, + "chapter": 21, + "shloka": 25, + "text": "तम उवाच सुकेशान्ता कीचकस्य मया कृतः\nसंगमॊ नर्तनागारे यथावॊचः परंतप" + }, + { + "book": 4, + "chapter": 21, + "shloka": 26, + "text": "शून्यं स नर्तनागारम आगमिष्यति कीचकः\nएकॊ निशि महाबाहॊ कीचकं तं निषूदय" + }, + { + "book": 4, + "chapter": 21, + "shloka": 27, + "text": "तं सूतपुत्रं कौन्तेय कीचकं मददर्पितम\nगत्वा तवं नर्तनागारं निर्जीवं कुरुपाण्डव" + }, + { + "book": 4, + "chapter": 21, + "shloka": 28, + "text": "दर्पाच च सूतपुत्रॊ ऽसौ गन्धर्वान अवमन्यते\nतं तवं परहरतां शरेष्ठ नडं नाग इवॊद्धर" + }, + { + "book": 4, + "chapter": 21, + "shloka": 29, + "text": "अश्रुदुःखाभिभूताया मम मार्जस्व भारत\nआत्मनश चैव भद्रं ते कुरु मानं कुलस्य च" + }, + { + "book": 4, + "chapter": 21, + "shloka": 30, + "text": "[भीमस]\nसवागतं ते वरारॊहे यन मां वेदयसे परियम\nन हय अस्य कं चिद इच्छामि सहायं वरवर्णिनि" + }, + { + "book": 4, + "chapter": 21, + "shloka": 31, + "text": "या मे परीतिस तवयाख्याता कीचकस्य समागमे\nहत्वा हिडिम्बं सा परीतिर ममासीद वरवर्णिनि" + }, + { + "book": 4, + "chapter": 21, + "shloka": 32, + "text": "सत्यं भरतॄंश च धर्मं च पुरस्कृत्य बरवीमि ते\nकीचकं निहनिष्यामि वृत्रं देवपतिर यथा" + }, + { + "book": 4, + "chapter": 21, + "shloka": 33, + "text": "तं गह्वरे परकाशे वा पॊथयिष्यामि कीचकम\nअथ चेद अवभॊत्स्यन्ति हंस्ये मत्स्यान अपि धरुवम" + }, + { + "book": 4, + "chapter": 21, + "shloka": 34, + "text": "ततॊ दुर्यॊधनं हत्वा परतिपत्स्ये वसुंधराम\nकामं मत्स्यम उपास्तां हि कुन्तीपुत्रॊ युधिष्ठिरः" + }, + { + "book": 4, + "chapter": 21, + "shloka": 35, + "text": "[दरौ]\nयथा न संत्यजेथास तवं सत्यं वै मत्कृते विभॊ\nनिगूढस तवं तथा वीर कीचकं विनिपातय" + }, + { + "book": 4, + "chapter": 21, + "shloka": 36, + "text": "[भीमस]\nएवम एतत करिष्यामि यथा तवं भीरु भाषते\nअदृश्यमानस तस्याद्य तमस्विन्याम अनिन्दिते" + }, + { + "book": 4, + "chapter": 21, + "shloka": 37, + "text": "नागॊ बिल्वम इवाक्रम्य पॊथयिष्याम्य अहं शिरः\nअलभ्याम इच्छतस तस्य कीचकस्य दुरात्मनः" + }, + { + "book": 4, + "chapter": 21, + "shloka": 38, + "text": "[वै]\nभीमॊ ऽथ परथमं गत्वा रात्रौ छन्न उपाविशत\nमृगं हरिर इवादृश्यः परत्याकाङ्क्षत स कीचकम" + }, + { + "book": 4, + "chapter": 21, + "shloka": 39, + "text": "कीचकश चाप्य अलं कृत्ययथाकामम उपाव्रजत\nतां वेलां नर्तनागारे पाञ्चाली संगमाशया" + }, + { + "book": 4, + "chapter": 21, + "shloka": 40, + "text": "मन्यमानः स संकेतम आगारं पराविशच च तम\nपरविश्य च स तद वेश्म तमसा संवृतं महत" + }, + { + "book": 4, + "chapter": 21, + "shloka": 41, + "text": "पूर्वागतं ततस तत्र भीमम अप्रतिमौजसम\nएकान्तम आस्थितं चैनम आससाद सुदुर्मतिः" + }, + { + "book": 4, + "chapter": 21, + "shloka": 42, + "text": "शयानं शयने तत्र मृत्युं सूतः परामृशत\nजाज्वल्यमानं कॊपेन कृष्णा धर्षणजेन ह" + }, + { + "book": 4, + "chapter": 21, + "shloka": 43, + "text": "उपसंगम्य चैवैनं कीचकः काममॊहितः\nहर्षॊन्मथित चित्तात्मा समयमानॊ ऽभयभाषत" + }, + { + "book": 4, + "chapter": 21, + "shloka": 44, + "text": "परापितं ते मया वित्तं बहुरूपम अनन्तकम\nसत सर्वं तवां समुद्दिश्य सहसा समुपागतः" + }, + { + "book": 4, + "chapter": 21, + "shloka": 45, + "text": "नाकस्मान मां परशंसन्ति सदा गृहगताः सत्रियः\nसुवासा दर्शनीयश च नान्यॊ ऽसति तवा दृशः पुमान" + }, + { + "book": 4, + "chapter": 21, + "shloka": 46, + "text": "[भीमस]\nदिष्ट्या तवं दर्शनीयॊ ऽसि दिष्ट्यात्मानं परशंससि\nईदृशस तु तवया सपर्शः सपृष्टपूर्वॊ न कर्हि चित" + }, + { + "book": 4, + "chapter": 21, + "shloka": 47, + "text": "[वै]\nइत्य उक्त्वा तं महाबाहुर भीमॊ भीमपराक्रमः\nसमुत्पत्य च कौन्तेयः परहस्य च नराधमम\nभीमॊ जग्राह केशेषु माल्यवत्सु सुगन्धिषु" + }, + { + "book": 4, + "chapter": 21, + "shloka": 48, + "text": "स केशेषु परामृष्टॊ बलेन बलिनां वरः\nआक्षिप्य केशान वेगेन बाह्वॊर जग्राह पाण्डवम" + }, + { + "book": 4, + "chapter": 21, + "shloka": 49, + "text": "बाहुयुद्धं तयॊर आसीत करुद्धयॊर नरसिंहयॊः\nवसन्ते वासिता हेतॊर बलवद गजयॊर इव" + }, + { + "book": 4, + "chapter": 21, + "shloka": 50, + "text": "ईषद आगलितं चापि करॊधाच चल पदं सथितम\nकीचकॊ बलवान भीमं जानुभ्याम आक्षिपद भुवि" + }, + { + "book": 4, + "chapter": 21, + "shloka": 51, + "text": "पातितॊ भुवि भीमस तु कीचकेन बलीयसा\nउत्पपाताथ वेगेन दण्डाहत इवॊरगः" + }, + { + "book": 4, + "chapter": 21, + "shloka": 52, + "text": "सपर्धया च बलॊन्मत्तौ ताव उभौ सूत पाण्डवौ\nनिशीथे पर्यकर्षेतां बलिनौ निशि निर्जने" + }, + { + "book": 4, + "chapter": 21, + "shloka": 53, + "text": "ततस तद भवनश्रेष्ठं पराकम्पत मुहुर मुहुः\nबलवच चापि संक्रुद्धाव अन्यॊन्यं ताव अगर्जताम" + }, + { + "book": 4, + "chapter": 21, + "shloka": 54, + "text": "तलाभ्यां तु स भीमेन वक्षस्य अभिहतॊ बली\nकीचकॊ रॊषसंतप्तः पदान न चलितः पदम" + }, + { + "book": 4, + "chapter": 21, + "shloka": 55, + "text": "मुहूर्तं तु स तं वेगं सहित्वा भुवि दुःसहम\nबलाद अहीयत तदा सूतॊ भीमबलार्दितः" + }, + { + "book": 4, + "chapter": 21, + "shloka": 56, + "text": "तं हीयमानं विज्ञाय भीमसेनॊ महाबलः\nवक्षस्य आनीय वेगेन ममन्थैनं विचेतसम" + }, + { + "book": 4, + "chapter": 21, + "shloka": 57, + "text": "करॊधाविष्टॊ विनिःश्वस्य पुनश चैनं वृकॊदरः\nजग्राह जयतां शरेष्ठः केशेष्व एव तदा भृशम" + }, + { + "book": 4, + "chapter": 21, + "shloka": 58, + "text": "गृहीत्वा कीचकं भीमॊ विरुराव महाबलः\nशार्दूलः पिशिताकाङ्क्षी गृहीत्वेव महामृगम" + }, + { + "book": 4, + "chapter": 21, + "shloka": 59, + "text": "तस्य पादौ च पाणी च शिरॊग्रीवां च सर्वशः\nकाये परवेशयाम आस पशॊर इव पिनाक धृक" + }, + { + "book": 4, + "chapter": 21, + "shloka": 60, + "text": "तं संमथित सर्वाङ्गं मांसपिण्डॊपमं कृतम\nकृष्णायै दर्शयाम आस भीमसेनॊ महाबलः" + }, + { + "book": 4, + "chapter": 21, + "shloka": 61, + "text": "उवाच च महातेजा दरौपदीं पाण्डुनन्दनः\nपश्यैनम एहि पाञ्चालि कामुकॊ ऽयं यथा कृतः" + }, + { + "book": 4, + "chapter": 21, + "shloka": 62, + "text": "तथा स कीचकं हत्वा गत्वा रॊषस्य वै शमम\nआमन्त्र्य दरौपदीं कृष्णां कषिप्रम आयान महानसम" + }, + { + "book": 4, + "chapter": 21, + "shloka": 63, + "text": "कीचकं घातयित्वा तु दरौपदी यॊषितां वरा\nपरहृष्टा गतसंतापा सभा पालान उवाच ह" + }, + { + "book": 4, + "chapter": 21, + "shloka": 64, + "text": "कीचकॊ ऽयं हतः शेते गन्धर्वैः पतिभिर मम\nपरस्त्री कामसंमत्तः समागच्छत पश्यत" + }, + { + "book": 4, + "chapter": 21, + "shloka": 65, + "text": "तच छरुत्वा भाषितं तस्या नर्तनागार रक्षिणः\nसहसैव समाजग्मुर आदायॊकाः सहस्रशः" + }, + { + "book": 4, + "chapter": 21, + "shloka": 66, + "text": "ततॊ गत्वाथ तद वेश्म कीचकं विनिपातितम\nगतासुं ददृशुर भूमौ रुधिरेण समुक्षितम" + }, + { + "book": 4, + "chapter": 21, + "shloka": 67, + "text": "कवास्य गरीवा कव चरणौ कव पाणी कव शिरस तथा\nइति सम तं परीक्षन्ते गन्धर्वेण हतं तदा" + }, + { + "book": 4, + "chapter": 22, + "shloka": 1, + "text": "[वै]\nतस्मिन काले समागम्य सर्वे तत्रास्य बान्धवाः\nरुरुदुः कीचकं दृष्ट्वा परिवार्य समन्ततः" + }, + { + "book": 4, + "chapter": 22, + "shloka": 2, + "text": "सर्वे संहृष्टरॊमाणः संत्रस्ताः परेक्ष्य कीचकम\nतथा सर्वाङ्गसंभुग्नं कूर्मं सथल इवॊद्धृतम" + }, + { + "book": 4, + "chapter": 22, + "shloka": 3, + "text": "पॊथितं भीमसेनेन तम इन्द्रेणेव दानवम\nसंस्कारयितुम इच्छन्तॊ बहिर नेतुं परचक्रमुः" + }, + { + "book": 4, + "chapter": 22, + "shloka": 4, + "text": "ददृशुस ते ततः कृष्णां सूतपुत्राः समागताः\nअदूराद अनवद्याङ्गीं सतम्भम आलिङ्ग्य तिष्ठतीम" + }, + { + "book": 4, + "chapter": 22, + "shloka": 5, + "text": "समवेतेषु सूतेषु तान उवाचॊपकी��कः\nहन्यतां शीघ्रम असती यत्कृते कीचकॊ हतः" + }, + { + "book": 4, + "chapter": 22, + "shloka": 6, + "text": "अथ वा नेह हन्तव्या दह्यतां कामिना सह\nमृतस्यापि परियं कार्यं सूतपुत्रस्य सर्वथा" + }, + { + "book": 4, + "chapter": 22, + "shloka": 7, + "text": "ततॊ विराटम ऊचुस ते कीचकॊ ऽसयाः कृते हतः\nसहाद्यानेन दह्येत तदनुज्ञातुम अर्हसि" + }, + { + "book": 4, + "chapter": 22, + "shloka": 8, + "text": "पराक्रमं तु सूतानां मत्वा राजान्वमॊदत\nसैरन्ध्र्याः सूतपुत्रेण सह दाहं विशां पते" + }, + { + "book": 4, + "chapter": 22, + "shloka": 9, + "text": "तां समासाद्य वित्रस्तां कृष्णां कमललॊचनाम\nमॊमुह्यमानां ते तत्र जगृहुः कीचका भृशम" + }, + { + "book": 4, + "chapter": 22, + "shloka": 10, + "text": "ततस तु तां समारॊप्य निबध्य च सुमध्यमाम\nजग्मुर उद्यम्य ते सर्वे शमशानम अभितस तदा" + }, + { + "book": 4, + "chapter": 22, + "shloka": 11, + "text": "हरियमाणा तु सा राजन सूतपुत्रैर अनिन्दिता\nपराक्रॊशन नाथम इच्छन्ती कृष्णा नाथवती सती" + }, + { + "book": 4, + "chapter": 22, + "shloka": 12, + "text": "[दरौ]\nजयॊ जयन्तॊ विजयॊ जयत्सेनॊ यजद्बलः\nते मे वाचं विजानन्तु सूतपुत्रा नयन्ति माम" + }, + { + "book": 4, + "chapter": 22, + "shloka": 13, + "text": "येषां जयातलनिर्घॊषॊ विस्फूर्जितम इवाशनेः\nवयश्रूयत महायुद्धे भीमघॊषस तरस्विनाम" + }, + { + "book": 4, + "chapter": 22, + "shloka": 14, + "text": "रथघॊषश च बलवान गन्धर्वाणां यशस्विनाम\nते मे वाचं विजानन्तु सूतपुत्रा नयन्ति माम" + }, + { + "book": 4, + "chapter": 22, + "shloka": 15, + "text": "[वै]\nतस्यास ताः कृपणा वाचः कृष्णायाः परिदेविताः\nशरुत्वैवाभ्यपतद भीमः शयनाद अविचारयन" + }, + { + "book": 4, + "chapter": 22, + "shloka": 16, + "text": "[भीमस]\nअहं शृणॊमि ते वाचं तवया सैरन्धि भाषिताम\nतस्मात ते सूतपुत्रेभ्यॊ न भयं भीरु विद्यते" + }, + { + "book": 4, + "chapter": 22, + "shloka": 17, + "text": "[वै]\nइत्य उक्त्वा स महाबाहुर विजजृम्भे जिघांसया\nततः स वयायतं कृत्वा वेषं विपरिवर्त्य च\nअद्वारेणाभ्यवस्कन्द्य निर्जगाम बहिस तदा" + }, + { + "book": 4, + "chapter": 22, + "shloka": 18, + "text": "स भीमसेनः पराकाराद आरुज्य तरसा दरुमम\nशमशानाभिमुखः परायाद यत्र ते कीचका गताः" + }, + { + "book": 4, + "chapter": 22, + "shloka": 19, + "text": "स तं वृक्षं दशव्यामं स सकन्धविटपं बली\nपरगृह्याभ्यद्रवत सूतान दण्डपाणिर इवान्तकः" + }, + { + "book": 4, + "chapter": 22, + "shloka": 20, + "text": "ऊरुवेगेन तस्याथ नयग्रॊधाश्वत्थ किंशुकाः\nभूमौ निपतिता वृक्षाः संघशस तत्र शेरते" + }, + { + "book": 4, + "chapter": 22, + "shloka": 21, + "text": "तं सिंहम इव संक्रुद्धं दृष्ट्वा गन्धर्वम आगतम\nवित्रेसुः सर्वतः सूता विषादभयकम्पिताः" + }, + { + "book": 4, + "chapter": 22, + "shloka": 22, + "text": "तम अन्तकम इवायान्तं गन्धर्वं परेक्ष्य ते तदा\nदिधक्षन्तस तदा जयेष्ठं भरातरं हय उपकीचकाः\nपरस्परम अथॊचुस ते विषादभयकम्पिताः" + }, + { + "book": 4, + "chapter": 22, + "shloka": 23, + "text": "गन्धर्वॊ बलवान एति करुद्ध उद्यम्य पादपम\nसैरन्ध्री मुच्यतां शीघ्रं महन नॊ भयम आगतम" + }, + { + "book": 4, + "chapter": 22, + "shloka": 24, + "text": "ते तु दृष्ट्वा तम आविद्धं भीमसेनेन पादपम\nविमुच्य दरौपदीं तत्र पराद्रवन नगरं परति" + }, + { + "book": 4, + "chapter": 22, + "shloka": 25, + "text": "दरवतस तांस तु संप्रेक्ष्य सवज्री दानवान इव\nशतं पञ्चाधिकं भीमः पराहिणॊद यमसादनम" + }, + { + "book": 4, + "chapter": 22, + "shloka": 26, + "text": "तत आश्वासयत कृष्णां परविमुच्य विशां पते\nउवाच च महाबाहुः पाञ्चालीं तत्र दरौपदीम\nअश्रुपूर्णमुखीं दीनां दुर्धर्षः स वृकॊदरः" + }, + { + "book": 4, + "chapter": 22, + "shloka": 27, + "text": "एवं ते भीरु वध्यन्ते ये तवां कलिष्यन्त्य अनागसम\nपरैहि तवं नगरं कृष्णे न भयं विद्यते तव\nअन्येनाहं गमिष्यामि विराटस्य महानसम" + }, + { + "book": 4, + "chapter": 22, + "shloka": 28, + "text": "पञ्चाधिकं शतं तच च निहतं तत्र भारत\nमहावनम इव छिन्नं शिश्ये विगलितद्रुमम" + }, + { + "book": 4, + "chapter": 22, + "shloka": 29, + "text": "एवं ते निहता राजञ शतं पञ्च च कीचकाः\nस च सेनापतिः सूर्वम इत्य एतत सूत षट षतम" + }, + { + "book": 4, + "chapter": 22, + "shloka": 30, + "text": "तद दृष्ट्वा महद आश्चर्यं नरा नार्यश च संगताः\nविष्मयं परमं गत्वा नॊचुः किं चन भारत" + }, + { + "book": 4, + "chapter": 23, + "shloka": 1, + "text": "[वै]\nते दृष्ट्वा निहतान सूतान राज्ञे गत्वा नयवेदयन\nगन्धर्वैर निहता राजन सूतपुत्राः परःशताः" + }, + { + "book": 4, + "chapter": 23, + "shloka": 2, + "text": "यथा वज्रेण वै दीर्णं पर्वतस्य महच छिरः\nविनिकीर्णं परदृश्येत तथा सूता महीतले" + }, + { + "book": 4, + "chapter": 23, + "shloka": 3, + "text": "सैरन्ध्री च विमुक्तासौ पुनर आयाति ते गृहम\nसर्वं संशयितं राजन नगरं ते भविष्यति" + }, + { + "book": 4, + "chapter": 23, + "shloka": 4, + "text": "तथारूपा हि सैरन्ध्री गन्धर्वाश च महाबलाः\nपुंसाम इष्टश च विषयॊ मैथुनाय न संशयः" + }, + { + "book": 4, + "chapter": 23, + "shloka": 5, + "text": "यथा सैरन्ध्रि वेषेण न ते राजन्न इदं पुरम\nविनाशम एति वै कषिप्रं तथा नीतिर विधीयताम" + }, + { + "book": 4, + "chapter": 23, + "shloka": 6, + "text": "तेषां तद वचनं शरुत्वा विराटॊ वाहिनीपतिः\nअब्रवीत करियताम एषां सूतानां परमक्रिया" + }, + { + "book": 4, + "chapter": 23, + "shloka": 7, + "text": "एकस्मिन्न एव ते सर्वे सुसमिद्धे हुताशने\nदह्यन्तां कीचकाः शीघ्रं रत्नैर गन्धैश च सर्वशः" + }, + { + "book": 4, + "chapter": 23, + "shloka": 8, + "text": "सुदेष्णां चाब्रवीद राजा महिषीं जातसाध्वसः\nसैरन्ध्रीम आगतां बरूया ममैव वचनाद इदम" + }, + { + "book": 4, + "chapter": 23, + "shloka": 9, + "text": "गच्छ सैरन्ध्रि भद्रं ते यथाकामं चराबले\nबिभेति राजा सुश्रॊणि गन्धर्वेभ्यः पराभवात" + }, + { + "book": 4, + "chapter": 23, + "shloka": 10, + "text": "न हि ताम उत्सहे वक्तुं सवयं गन्धर्वरक्षिताम\nसत्रियस तव अदॊषास तां वक्तुम अतस तवां परब्रवीम्य अहम" + }, + { + "book": 4, + "chapter": 23, + "shloka": 11, + "text": "अथ मुक्ता भयात कृष्णा सूतपुत्रान निरस्य च\nमॊक्षिता भीमसेनेन जगाम नगरं परति" + }, + { + "book": 4, + "chapter": 23, + "shloka": 12, + "text": "तरासितेव मृगी बाला शार्दूलेन मनस्विनी\nगात्राणि वाससी चैव परक्षाल्य सलिलेन सा" + }, + { + "book": 4, + "chapter": 23, + "shloka": 13, + "text": "तां दृष्ट्वा पुरुषा राजन पराद्रवन्त दिशॊ दश\nगन्धर्वाणां भयत्रस्ताः के चिद दृष्टीर नयमीलयन" + }, + { + "book": 4, + "chapter": 23, + "shloka": 14, + "text": "ततॊ महानस दवारि भीमसेनम अवस्थितम\nददर्श राजन पाञ्चाली यथामत्तं महाद्विपम" + }, + { + "book": 4, + "chapter": 23, + "shloka": 15, + "text": "तं विस्मयन्ती शनकैः संज्ञाभिर इदम अब्रवीत\nगन्धर्वराजाय नमॊ येनास्मि परिमॊचिता" + }, + { + "book": 4, + "chapter": 23, + "shloka": 16, + "text": "[भीमस]\nये यस्या विचरन्तीह पुरुषा वशवर्तिनः\nतस्यास ते वचनं शरुत्वा अनृणा विचरन्त्य उत" + }, + { + "book": 4, + "chapter": 23, + "shloka": 17, + "text": "[वै]\nततः सा नर्तनागारे धनंजयम अपश्यत\nराज्ञः कन्या विराटस्य नर्तयानं महाभुजम" + }, + { + "book": 4, + "chapter": 23, + "shloka": 18, + "text": "ततस ता नर्तनागाराद विनिश्क्रम्य सहार्जुनाः\nकन्या ददृशुर आयान्तीं कृष्णां कलिष्टाम अनागसम" + }, + { + "book": 4, + "chapter": 23, + "shloka": 19, + "text": "[कन्याह]\nदिष्ट्या सैरन्ध्रि मुक्तासि दिष्ट्यासि पुनरागता\nदिष्ट्या विनिहताः सूता ये तवां कलिश्यन्त्य अनागसम" + }, + { + "book": 4, + "chapter": 23, + "shloka": 20, + "text": "[बृहन]\nकथं सैरन्ध्रि मुक्तासि कथं पापाश च ते हताः\nइच्छामि वै तव शरॊतुं सर्वम एव यथातथम" + }, + { + "book": 4, + "chapter": 23, + "shloka": 21, + "text": "[सैर]\nबृहन्नडे किं नु तव सैरन्ध्र्या कार्यम अद्य वै\nया तवं वससि कल्याणि सदा कन्या पुरे ���ुखम" + }, + { + "book": 4, + "chapter": 23, + "shloka": 22, + "text": "न हि दुःखं समाप्नॊषि सैरन्ध्री यद उपाश्नुते\nतेन मां दुःखिताम एवं पृच्छसे परहसन्न इव" + }, + { + "book": 4, + "chapter": 23, + "shloka": 23, + "text": "[बृहन]\nबृहन्नडापि कल्याणि दुःखम आप्नॊत्य अनुत्तमम\nतिर्यग्यॊनिगता बाले न चैनाम अवबुध्यसे" + }, + { + "book": 4, + "chapter": 23, + "shloka": 24, + "text": "[वै]\nततः सहैव कन्याभिर दरौपदी राजवेश्म तत\nपरविवेश सुदेष्णायाः समीपम अपलायिनी" + }, + { + "book": 4, + "chapter": 23, + "shloka": 25, + "text": "ताम अब्रवीद राजपुत्री विराट वचनाद इदम\nसैरन्ध्रि गम्यतां शीघ्रं यत्र कामयसे गतिम" + }, + { + "book": 4, + "chapter": 23, + "shloka": 26, + "text": "राजा बिभेति भद्रं ते गन्धर्वेभ्यः पराभवात\nतवं चापि तरुणी सुभ्रु रूपेणाप्रतिमा भुवि" + }, + { + "book": 4, + "chapter": 23, + "shloka": 27, + "text": "[सैर]\nतरयॊदशाह मात्रं मे राजा कषमतु भामिनि\nकृतकृत्या भविष्यन्ति गन्धर्वास ते न संशयः" + }, + { + "book": 4, + "chapter": 23, + "shloka": 28, + "text": "ततॊ मां ते ऽपनेष्यन्ति करिष्यन्ति च ते परियम\nधरुवं च शरेयसा राजा यॊष्क्यते सह बान्धवैः" + }, + { + "book": 4, + "chapter": 24, + "shloka": 1, + "text": "[वै]\nकीचकस्य तु घातेन सानुजस्य विशां पते\nअत्याहितं चिन्तयित्वा वयस्मयन्त पृथग्जनाः" + }, + { + "book": 4, + "chapter": 24, + "shloka": 2, + "text": "तस्मिन पुरे जनपदे संजल्पॊ ऽभूच च सर्वशः\nशौर्याद धि वल्लभॊ राज्ञॊ महासत्त्वश च कीचकः" + }, + { + "book": 4, + "chapter": 24, + "shloka": 3, + "text": "आसीत परहर्ता च नृणां दारामर्शी च दुर्मतिः\nस हतः खलु पापात्मा गन्धर्वैर दुष्टपूरुषः" + }, + { + "book": 4, + "chapter": 24, + "shloka": 4, + "text": "इत्य अजल्पन महाराजन परानीक विशातनम\nदेशे देशे मनुष्याश च कीचकं दुष्प्रधर्षणम" + }, + { + "book": 4, + "chapter": 24, + "shloka": 5, + "text": "अथ वै धार्तराष्ट्रेण परयुक्ता य बहिश्चराः\nमृगयित्वा बहून गरामान राष्ट्राणि नगराणि च" + }, + { + "book": 4, + "chapter": 24, + "shloka": 6, + "text": "संविधाय यथादिष्टं यथा देशप्रदर्शनम\nकृतचिन्ता नयवर्तन्त ते च माग पुरं परति" + }, + { + "book": 4, + "chapter": 24, + "shloka": 7, + "text": "तत्र दृष्ट्वा तु राजानं कौरव्यं धृतराष्ट्र जम\nदॊर्ण कर्ण कृपैः सार्धं भीष्मेण च महात्मना" + }, + { + "book": 4, + "chapter": 24, + "shloka": 8, + "text": "संगतं भरातृभिश चापि तरिगर्तैश च महारथैः\nदुर्यॊधनं सभामध्ये आसीनम इदम अब्रुवन" + }, + { + "book": 4, + "chapter": 24, + "shloka": 9, + "text": "कृतॊ ऽसमाभिः परॊ यत्नस तेषाम अन्वेषणे सदा\nपाण्डवानां मनुष्ये���्द्र तस्मिन महति कानने" + }, + { + "book": 4, + "chapter": 24, + "shloka": 10, + "text": "निर्जने मृगसंकीर्णे नानाद्रुमलतावृते\nलताप्रतान बहुले नानागुल्मसमावृते" + }, + { + "book": 4, + "chapter": 24, + "shloka": 11, + "text": "न च विद्मॊ गता येन पार्थाः सयुर दृढविक्रमाः\nमार्गमाणाः पदन्यासं तेषु तेषु तथा तथा" + }, + { + "book": 4, + "chapter": 24, + "shloka": 12, + "text": "गिरिकूटेषु तुङ्गेषु नानाजनपदेषु च\nजनाकीर्णेषु देशेषु खर्वटेषु परेषु च" + }, + { + "book": 4, + "chapter": 24, + "shloka": 13, + "text": "नरेन्द्र बहुशॊ ऽनविष्टा नैव विद्मश च पाण्डवान\nअत्यन्तभावं नष्टास ते भद्रं तुभ्यं नरर्षभ" + }, + { + "book": 4, + "chapter": 24, + "shloka": 14, + "text": "वर्त्मान्य अन्विष्यमाणास तु रथानां रथसत्तम\nकं चित कालं मनुष्येन्द्र सूतानाम अनुगा वयम" + }, + { + "book": 4, + "chapter": 24, + "shloka": 15, + "text": "मृगयित्वा यथान्यायं विदितार्थाः सम तत्त्वतः\nपराप्ता दवारवतीं सूता ऋते पार्थैः परंतप" + }, + { + "book": 4, + "chapter": 24, + "shloka": 16, + "text": "न तत्र पाण्डवा राजन नापि कृष्णा पतिव्रता\nसर्वथा विप्रनष्टास ते नमस ते भरतर्षभ" + }, + { + "book": 4, + "chapter": 24, + "shloka": 17, + "text": "न हि विद्मॊ गतिं तेषां वासं वापि महात्मनाम\nपाण्डवानां परवृत्तिं वा विद्मः कर्मापि वा कृतम\nस नः शाधि मनुष्येन्द्र अत ऊर्ध्वं विशां पते" + }, + { + "book": 4, + "chapter": 24, + "shloka": 18, + "text": "अन्वेषणे पाण्डवानां भूयः किं करवामहे\nइमां च नः परियाम ईक्ष वाचं भद्रवतीं शुभाम" + }, + { + "book": 4, + "chapter": 24, + "shloka": 19, + "text": "येन तरिगर्त्ता निकृता बलेन महता नृप\nसूतेन राज्ञॊ मत्स्यस्य कीचकेन महात्मना" + }, + { + "book": 4, + "chapter": 24, + "shloka": 20, + "text": "स हतः पतितः शेते गन्धर्वैर निशि भारत\nअदृश्यमानैर दुष्टात्मा सह भरातृभिर अच्युत" + }, + { + "book": 4, + "chapter": 24, + "shloka": 21, + "text": "परियम एतद उपश्रुत्य शत्रूणां तु पराभवम\nकृतकृत्यश च कौरव्य विधत्स्व यद अनन्तरम" + }, + { + "book": 4, + "chapter": 25, + "shloka": 1, + "text": "[वै]\nततॊ दुर्यॊधनॊ राजा शरुत्वा तेषां वचस तदा\nचिरम अन्तर मना भूत्वा परत्युवाच सभा सदः" + }, + { + "book": 4, + "chapter": 25, + "shloka": 2, + "text": "सुदुःखा खलु कार्याणां गतिर विज्ञातुम अन्ततः\nतस्मात सर्वे उदीक्षध्वं कव नु सयुः पाण्डवा गताः" + }, + { + "book": 4, + "chapter": 25, + "shloka": 3, + "text": "अल्पावशिष्टं कालस्य गतभूयिष्ठम अन्ततः\nतेषाम अज्ञातचर्यायाम अस्मिन वर्षे तरयॊदशे" + }, + { + "book": 4, + "chapter": 25, + "shloka": 4, + "text": "अस्य वर्���स्य शेषं चेद वयतीयुर इह पाण्डवाः\nनिवृत्तसमयास ते हि सत्यव्रतपरायणाः" + }, + { + "book": 4, + "chapter": 25, + "shloka": 5, + "text": "कषरन्त इव नागेन्द्राः सर्व आशीविषॊपमाः\nदुःखा भवेयुः संरब्धाः कौरवान परति ते धरुवम" + }, + { + "book": 4, + "chapter": 25, + "shloka": 6, + "text": "अर्वाक कालस्य विज्ञाताः कृच्छ्ररूपधराः पुनः\nपरविशेयुर जितक्रॊधास तावद एव पुनर वनम" + }, + { + "book": 4, + "chapter": 25, + "shloka": 7, + "text": "तस्मात कषिप्रं बुभुत्सध्वं यथा नॊ ऽतयन्तम अव्ययम\nराज्यं निर्द्वन्द्वम अव्यग्रं निःसपत्नं चिरं भवेत" + }, + { + "book": 4, + "chapter": 25, + "shloka": 8, + "text": "अथाब्रवीत ततः कर्णः कषिप्रं गच्छन्तु भारत\nअन्ये धूर्ततरा दक्षा निभृताः साधुकारिणः" + }, + { + "book": 4, + "chapter": 25, + "shloka": 9, + "text": "चरन्तु देशान संवीताः सफीताञ जनपदाकुलान\nतत्र गॊष्ठीष्व अथान्यासु सिद्धप्रव्रजितेषु च" + }, + { + "book": 4, + "chapter": 25, + "shloka": 10, + "text": "परिचारेषु तीर्थेषु विविधेष्व आकरेषु च\nविज्ञातव्या मनुष्यैस तैस तर्कया सुविनीतया" + }, + { + "book": 4, + "chapter": 25, + "shloka": 11, + "text": "विविधैस तत्परैः सम्यक तज्ज्ञैर निपुण संवृतैः\nअन्वेष्टव्याश च निपुणं पाण्डवाश छन्नवासिनः" + }, + { + "book": 4, + "chapter": 25, + "shloka": 12, + "text": "नदी कुञ्जेषु तीर्थेषु गरामेषु नगरेषु च\nआश्रमेषु च रम्येषु पर्वतेषु गुहासु च" + }, + { + "book": 4, + "chapter": 25, + "shloka": 13, + "text": "अथाग्रजानन्तरजः पापभावानुरागिणम\nजयेष्ठं दुःशासनस तत्र भराता भरातरम अब्रवीत" + }, + { + "book": 4, + "chapter": 25, + "shloka": 14, + "text": "एतच च कर्णॊ यत पराह सर्वम ईक्षामहे तथा\nयथॊद्दिष्टं चराः सर्वे मृगयन्तु ततस ततः\nएते चान्ये च भूयांसॊ देशाद देशं यथाविधि" + }, + { + "book": 4, + "chapter": 25, + "shloka": 15, + "text": "न तु तेषां गतिर वासः परवृत्तिश चॊपलभ्यते\nअत्याहितं वा गूढास ते पारं वॊर्मिमतॊ गताः" + }, + { + "book": 4, + "chapter": 25, + "shloka": 16, + "text": "वयालैर वापि महारण्ये भक्षिताः शूरमानिनः\nअथ वा विषमं पराप्य विनष्टाः शाश्वतीः समाः" + }, + { + "book": 4, + "chapter": 25, + "shloka": 17, + "text": "तस्मान मानसम अव्यग्रं कृत्वा तवं कुरुनन्दन\nकुरु कार्यं यथॊत्साहं मन्यसे यन नराधिप" + }, + { + "book": 4, + "chapter": 26, + "shloka": 1, + "text": "[वै]\nअथाब्रवीन महावीर्यॊ दरॊणस तत्त्वार्थ दर्शिवान\nन तादृशा विनश्यन्ति नापि यान्ति पराभवम" + }, + { + "book": 4, + "chapter": 26, + "shloka": 2, + "text": "शूराश च कृतविद्याश च बुद्धिमन्तॊ जितेन्द्रियाः\nधर्मज्ञाश च कृतज्ञाश च धर्मराजम अनुव्रताः" + }, + { + "book": 4, + "chapter": 26, + "shloka": 3, + "text": "नीतिधर्मार्थतत्त्वज्ञं पितृवच च समाहितम\nधर्मे सथितं सत्यधृतिं जयेष्ठं जयेष्ठापचायिनम" + }, + { + "book": 4, + "chapter": 26, + "shloka": 4, + "text": "अनुव्रता महात्मानं भरातरं भरातरॊ नृप\nअजातशत्रुं हरीमन्तं तं च भरातॄन अनुव्रतम" + }, + { + "book": 4, + "chapter": 26, + "shloka": 5, + "text": "तेषां तथाविधेयानां निभृतानां महात्मनाम\nकिमर्थं नीतिमान पार्थः शरेयॊ नैषां करिष्यति" + }, + { + "book": 4, + "chapter": 26, + "shloka": 6, + "text": "तस्माद यत्नात परतीक्षन्ते कालस्यॊदयम आगतम\nन हि ते नाशम ऋच्छेयुर इति पश्याम्य अहं धिया" + }, + { + "book": 4, + "chapter": 26, + "shloka": 7, + "text": "सांप्रतं चैव यत कार्यं तच च कषिप्रम अकालिकम\nकरियतां साधु संचिन्त्य वासश चैषां परचिन्त्यताम" + }, + { + "book": 4, + "chapter": 26, + "shloka": 8, + "text": "यथावत पाण्डुपुत्राणां सर्वार्थेषु धृतात्मनाम\nदुर्ज्ञेयाः खलु शूरास ते अपापास तपसा वृताः" + }, + { + "book": 4, + "chapter": 26, + "shloka": 9, + "text": "शुद्धात्मा गुणवान पार्थः सत्यवान नीतिमाञ शुचिः\nतेजॊराशिर असंख्येयॊ गृह्णीयाद अपि चक्षुर ई" + }, + { + "book": 4, + "chapter": 26, + "shloka": 10, + "text": "विज्ञाय करियतां तस्माद भूयश च मृगयामहे\nबराह्मणैश चारकैः सिद्धैर ये चान्ये तद्विदॊ जनाः" + }, + { + "book": 4, + "chapter": 27, + "shloka": 1, + "text": "[वै]\nततः शांतनवॊ भीष्मॊ भरतानां पितामहः\nशरुतवान देशकालज्ञस तत्त्वज्ञः सर्वधर्मवित" + }, + { + "book": 4, + "chapter": 27, + "shloka": 2, + "text": "आचार्य वाक्यॊपरमे तद वाक्यम अभिसंदधत\nहितार्थं स उवाचेमां भारतीं भारतान परति" + }, + { + "book": 4, + "chapter": 27, + "shloka": 3, + "text": "युधिष्ठिरे समासक्तां धर्मज्ञे धर्मसंश्रिताम\nअसत्सु दुर्लभां नित्यं सतां चाभिमतां सदा\nभीष्मः समवदत तत्र गिरं साधुभिर अर्चिताम" + }, + { + "book": 4, + "chapter": 27, + "shloka": 4, + "text": "यथैष बराह्मणः पराह दरॊणः सर्वार्थवत्त्व वित\nसर्वलक्षणसंपन्ना नाशं नार्हन्ति पाण्डवाः" + }, + { + "book": 4, + "chapter": 27, + "shloka": 5, + "text": "शरुतवृत्तॊपसंपन्ना साधुव्रतसमन्विताः\nवृद्धानुशासने मग्नाः सत्यव्रतपरायणाः" + }, + { + "book": 4, + "chapter": 27, + "shloka": 6, + "text": "समयं समयज्ञास ते पालयन्तः शुचिव्रताः\nनावसीदितुम अर्हन्ति उद्वहन्तः सतां धुरम" + }, + { + "book": 4, + "chapter": 27, + "shloka": 7, + "text": "धर्मतश चैव गुप्तास ते सववीर्येण च पाण्डवाः\nन नाशम अधिगच्छेयुर इति मे धीयते मतिः" + }, + { + "book": 4, + "chapter": 27, + "shloka": 8, + "text": "तत्र बुद्धिं परणेष्यामि पाण्डवान परति भारत\nन तु नीतिः सुनीतस्य शक्यते ऽनवेषितुं परैः" + }, + { + "book": 4, + "chapter": 27, + "shloka": 9, + "text": "यत तु शक्यम इहास्माभिस तान वै संचिन्त्य पाण्डवान\nबुद्ध्या परवक्तुं न दरॊहात परवक्ष्यामि निबॊध तत" + }, + { + "book": 4, + "chapter": 27, + "shloka": 10, + "text": "सा तव इयं साधु वक्तव्या न तव अनीतः कथं चन\nवृद्धानुशासने तात तिष्ठतः सत्यशीलिनः" + }, + { + "book": 4, + "chapter": 27, + "shloka": 11, + "text": "अवश्यं तव इह धीरेण सतां मध्ये विवक्षता\nयथामतिविवक्तव्यं सर्वशॊ धर्मलिप्सया" + }, + { + "book": 4, + "chapter": 27, + "shloka": 12, + "text": "तत्र नाहं तथा मन्ये यथायम इतरॊ जनः\nपुरे जनपदे वापि यत्र राजा युधिष्ठिरः" + }, + { + "book": 4, + "chapter": 27, + "shloka": 13, + "text": "नासूयकॊ न चापीर्षुर नातिवादी न मत्सरी\nभविष्यति जनस तत्र सवं सवं धर्मम अनुव्रतः" + }, + { + "book": 4, + "chapter": 27, + "shloka": 14, + "text": "बरह्मघॊषाश च भूयांसः पूर्णाहुत्यस तथैव च\nकरतवश च भविष्यन्ति भूयांसॊ भूरिदक्षिणाः" + }, + { + "book": 4, + "chapter": 27, + "shloka": 15, + "text": "सदा च तत्र पर्जन्यः सम्यग वर्षी न संशयः\nसंपन्नसस्या च मही निरीतीका भविष्यति" + }, + { + "book": 4, + "chapter": 27, + "shloka": 16, + "text": "रसवन्ति च धान्यानि गुणवन्ति फलानि च\nगन्धवन्ति च माल्यानि शुभशब्दा च भारती" + }, + { + "book": 4, + "chapter": 27, + "shloka": 17, + "text": "वायुश च सुखसंस्पर्शॊ निस्प्रतीपं च दर्शनम\nभयं नाभ्याविशेत तत्र यत्र राजा युधिष्ठिरः" + }, + { + "book": 4, + "chapter": 27, + "shloka": 18, + "text": "गावश च बहुलास तत्र न कृशा न च दुर्दुहाः\nपयांसि दधि सर्पींषि रसवन्ति हितानि च" + }, + { + "book": 4, + "chapter": 27, + "shloka": 19, + "text": "गुणवन्ति च पानानि भॊज्यानि रसवन्ति च\nतत्र देशे भविष्यन्ति यत्र राजा युधिष्ठिरः" + }, + { + "book": 4, + "chapter": 27, + "shloka": 20, + "text": "रसाः सपर्शाश च गन्धाश च शब्दाश चापि गुणान्विताः\nदृश्यानि च परसन्नानि यत्र राजा युधिष्ठिरः" + }, + { + "book": 4, + "chapter": 27, + "shloka": 21, + "text": "सवैर सवैर गुणैः सुसंयुक्तास तस्मिन वर्षे तरयॊदशे\nदेशे तस्मिन भविष्यन्ति तात पाण्डव संयुते" + }, + { + "book": 4, + "chapter": 27, + "shloka": 22, + "text": "संप्रीतिमाञ जनस तत्र संतुष्टः शुचिर अव्ययः\nदेवतातिथिपूजासु सर्वभूतानुरागवान" + }, + { + "book": 4, + "chapter": 27, + "shloka": 23, + "text": "इष्टदानॊ महॊत्साहः शश्वद धर्मपरायणः\nअशुभ दविच छुभप्रेप्सुर नित्ययज्ञः शुभ���्रतः\nभविष्यति जनस तत्र यत्र राजा युधिष्ठिरः" + }, + { + "book": 4, + "chapter": 27, + "shloka": 24, + "text": "तयक्तवाक्यानृतस तात शुभकल्याण मङ्गलः\nशुभार्थेप्षुः शुभमतिर यत्र राजा युधिष्ठिरः\nभविष्यति जनस तत्र नित्यं चेष्ट परियव्रतः" + }, + { + "book": 4, + "chapter": 27, + "shloka": 25, + "text": "धर्मात्मा स तदादृश्यः सॊ ऽपि तात दविजातिभिः\nकिं पुनः पराकृतैः पार्थः शक्यॊ विज्ञातुम अन्ततः" + }, + { + "book": 4, + "chapter": 27, + "shloka": 26, + "text": "यस्मिन सत्यं धृतिर दानं परा शान्तिर धरुवा कषमा\nहरीः शरीः कीर्तिः परं तेज आनृशंस्यम अथार्जवम" + }, + { + "book": 4, + "chapter": 27, + "shloka": 27, + "text": "तस्मात तत्र निवासं तु छन्नं सत्रेण धीमतः\nगतिं वा परमां तस्य नॊत्सहे वक्तुम अन्यथा" + }, + { + "book": 4, + "chapter": 27, + "shloka": 28, + "text": "एवम एतत तु संचिन्त्य यत्कृतं मन्यसे हितम\nतत कषिप्रं कुरु कौरव्य यद्य एवं शरद्दधासि मे" + }, + { + "book": 4, + "chapter": 28, + "shloka": 1, + "text": "[वै]\nततः शारद्वतॊ वाक्यम इत्य उवाच कृपस तदा\nयुक्तं पराप्तं च वृद्धेन पाण्डवान परति भाषितम" + }, + { + "book": 4, + "chapter": 28, + "shloka": 2, + "text": "धर्मार्थसहितं शलक्ष्णं तत्त्वतश च स हेतुमत\nतत्रानुरूपं भीष्मेण ममाप्य अत्र गिरं शृणु" + }, + { + "book": 4, + "chapter": 28, + "shloka": 3, + "text": "तेषां चैव गतिस तीर्थैर वासश चैषां परचिन्त्यताम\nनीतिर विधीयतां चापि सांप्रतं या हिता भवेत" + }, + { + "book": 4, + "chapter": 28, + "shloka": 4, + "text": "नावज्ञेयॊ रिपुस तात पराकृतॊ ऽपि बुभूषता\nकिं पुनः पाण्डवास तात सर्वास्त्रकुशला रणे" + }, + { + "book": 4, + "chapter": 28, + "shloka": 5, + "text": "तस्मात सत्रं परविष्टेषु पाण्डवेषु महात्मसु\nगूढभावेषु छन्नेषु काले चॊदयम आगते" + }, + { + "book": 4, + "chapter": 28, + "shloka": 6, + "text": "सवराष्ट्र परराष्ट्रेषु जञातव्यं बलम आत्मनः\nउदये पाण्डवानां च पराप्ते काले न संशयः" + }, + { + "book": 4, + "chapter": 28, + "shloka": 7, + "text": "निवृत्तसमयाः पार्था महात्मानॊ महाबलाः\nमहॊत्साहा भविष्यन्ति पाण्डवा हय अति तेजसः" + }, + { + "book": 4, + "chapter": 28, + "shloka": 8, + "text": "तस्माद बलं च कॊशं च नीतिश चापि विधीयताम\nयथाकालॊदये पराप्ते सम्यक तैः संदधामहे" + }, + { + "book": 4, + "chapter": 28, + "shloka": 9, + "text": "तात मन्यामि तत सर्वं बुध्यस्व बलम आत्मनः\nनियतं सर्वमित्रेषु बलवत्स्व अबलेषु च" + }, + { + "book": 4, + "chapter": 28, + "shloka": 10, + "text": "उच्चावचं बलं जञात्वा मध्यस्थं चापि भारत\nपरहृष्टम अप्रहृष्टं च संदधाम तथा पर���ः" + }, + { + "book": 4, + "chapter": 28, + "shloka": 11, + "text": "साम्ना भेदेन दानेन दण्डेन बलिकर्मणा\nनयायेनानम्य च परान बलाच चानम्य दुर्बलान" + }, + { + "book": 4, + "chapter": 28, + "shloka": 12, + "text": "सान्त्वयित्वा च मित्राणि बलं चाभाष्यतां सुखम\nसकॊश बलसंवृद्धः सम्यक सिद्धिम अवाप्स्यसि" + }, + { + "book": 4, + "chapter": 28, + "shloka": 13, + "text": "यॊत्स्यसे चापि बलिभिर अरिभिः परत्युपस्थितैः\nअन्यैस तवं पाण्डवैर वापि हीनस्वबलवाहनैः" + }, + { + "book": 4, + "chapter": 28, + "shloka": 14, + "text": "एवं सर्वं विनिश्चित्य वयवसायं सवधर्मतः\nयथाकालं मनुष्येन्द्र चिरं सुखम अवाप्स्यसि" + }, + { + "book": 4, + "chapter": 29, + "shloka": 1, + "text": "[वै]\nअथ राजा तरिगर्तानां सुशर्मा रथयूथपः\nपराप्तकालम इदं वाक्यम उचाव तवरितॊ भृशम" + }, + { + "book": 4, + "chapter": 29, + "shloka": 2, + "text": "असकृन निकृतः पूर्वं मत्स्यैः साल्वेयकैः सह\nसूतेन चैव मत्स्यस्य कीचकेन पुनः पुनः" + }, + { + "book": 4, + "chapter": 29, + "shloka": 3, + "text": "बाधितॊ बन्धुभिः सार्धं बलाद बलवता विभॊ\nस कर्णम अभ्युदीक्ष्याथ दुर्यॊधनम अभाषत" + }, + { + "book": 4, + "chapter": 29, + "shloka": 4, + "text": "असकृन मत्स्यराज्ञा मे राष्ट्रं बाधितम ओजसा\nपरणेता कीचकश चास्य बलवान अभवत पुरा" + }, + { + "book": 4, + "chapter": 29, + "shloka": 5, + "text": "करूरॊ ऽमर्षी स दुष्टात्मा भुवि परख्यातविक्रमः\nनिहतस तत्र गन्धर्वैः पापकर्मा नृशंसवान" + }, + { + "book": 4, + "chapter": 29, + "shloka": 6, + "text": "तस्मिंश च निहते राजन हीनदर्पॊ निराश्रयः\nभविष्यति निरुत्साहॊ विराट इति मे मतिः" + }, + { + "book": 4, + "chapter": 29, + "shloka": 7, + "text": "तत्र यात्रा मम मता यदि ते रॊचते ऽनघ\nकौरवाणां च सर्वेषां कर्णस्य च महात्मनः" + }, + { + "book": 4, + "chapter": 29, + "shloka": 8, + "text": "एतत पराप्तम अहं मन्ये कार्यम आत्ययिकं हितम\nराष्ट्रं तस्याभियात्व आशु बहु धान्यसमाकुलम" + }, + { + "book": 4, + "chapter": 29, + "shloka": 9, + "text": "आददामॊ ऽसय रत्नानि विविधानि वसूनि च\nगरामान राष्ट्राणि वा तस्य हरिष्यामॊ विभागशः" + }, + { + "book": 4, + "chapter": 29, + "shloka": 10, + "text": "अथ वा गॊसहस्राणि बहूनि च शुभानि च\nविविधानि हरिष्यामः परतिपीड्य पुरं बलात" + }, + { + "book": 4, + "chapter": 29, + "shloka": 11, + "text": "कौरवैः सह संगम्य तरिगर्तैश च विशां पते\nगास तस्यापहरामाशु सह सर्वैः सुसंहताः" + }, + { + "book": 4, + "chapter": 29, + "shloka": 12, + "text": "संधिं वा तेन कृत्वा तु निबध्नीमॊ ऽसय पौरुषम\nहत्वा चास्य चमूं कृत्स्नां वशम अन्वानयामहे" + }, + { + "book": 4, + "chapter": 29, + "shloka": 13, + "text": "तं वशे नयायतः कृत्वा सुखं वत्स्यामहे वयम\nभवतॊ बलवृद्धिश च भविष्यति न संशयः" + }, + { + "book": 4, + "chapter": 29, + "shloka": 14, + "text": "तच छरुत्वा वचनं तस्य कर्णॊ राजानम अब्रवीत\nसूक्तं सुशर्मणा वाक्यं पराप्तकालं हितं च नः" + }, + { + "book": 4, + "chapter": 29, + "shloka": 15, + "text": "तस्मात कषिप्रं विनिर्यामॊ यॊजयित्वा वरूथिनीम\nविभज्य चाप्य अनीकानि यथा वा मन्यसे ऽनघ" + }, + { + "book": 4, + "chapter": 29, + "shloka": 16, + "text": "परज्ञावान कुरुवृद्धॊ ऽयं सर्वेषां नः पितामहः\nआचार्यश च तथा दरॊणः कृपः शारद्वतस तथा" + }, + { + "book": 4, + "chapter": 29, + "shloka": 17, + "text": "मन्यन्ते ते यथा सर्वे तथा यात्रा विधीयताम\nसंमन्त्र्य चाशु गच्छामः साधनार्थं महीपतेः" + }, + { + "book": 4, + "chapter": 29, + "shloka": 18, + "text": "किं च नः पाण्डवैः कार्यं हीनार्थबलपौरुषैः\nअत्यर्थं वा परनष्टास ते पराप्ता वापि यमक्षयम" + }, + { + "book": 4, + "chapter": 29, + "shloka": 19, + "text": "यामॊ राजन्न अनुद्विग्ना विराट विषयं वयम\nआदास्यामॊ हि गास तस्य विविधानि वसूमि च" + }, + { + "book": 4, + "chapter": 29, + "shloka": 20, + "text": "ततॊ दुर्यॊधनॊ राजा वाक्यम आदाय तस्य तत\nवैकर्तनस्य कर्णस्य कषिप्रम आज्ञापयत सवयम" + }, + { + "book": 4, + "chapter": 29, + "shloka": 21, + "text": "शासने नित्यसंयुक्तं दुःशासनम अनन्तरम\nसह वृद्धैस तु संमन्त्र्य कषिप्रं यॊजय वाहिनीम" + }, + { + "book": 4, + "chapter": 29, + "shloka": 22, + "text": "यथॊद्देशं च गच्छामः सहिताः सर्वकौरवैः\nसुशर्मा तु यथॊद्दिष्टं देशं यातु महारथः" + }, + { + "book": 4, + "chapter": 29, + "shloka": 23, + "text": "तरिगर्तैः सहितॊ राजा समग्रबलवाहनः\nपराग एव हि सुसंवीतॊ मत्स्यस्य विषयं परति" + }, + { + "book": 4, + "chapter": 29, + "shloka": 24, + "text": "जघन्यतॊ वयं तत्र यास्यामॊ दिवसान्तरम\nविषयं मत्स्यराजस्य सुसमृद्धं सुसंहताः" + }, + { + "book": 4, + "chapter": 29, + "shloka": 25, + "text": "ते यात्वा सहसा तत्र विराटनगरं परति\nकषिप्रं गॊपान समासाद्य गृह्णन्तु विपुलं धनम" + }, + { + "book": 4, + "chapter": 29, + "shloka": 26, + "text": "गवां शतसहस्राणि शरीमन्ति गुणवन्ति च\nवयम अपि निगृह्णीमॊ दविधाकृत्वा वरूथिनीम" + }, + { + "book": 4, + "chapter": 29, + "shloka": 27, + "text": "स सम गत्वा यथॊद्दिष्टां दिशं वह्नेर महीपतिः\nआदत्त गाः सुशर्माथ घर्मपक्षस्य सप्तमीम" + }, + { + "book": 4, + "chapter": 29, + "shloka": 28, + "text": "अपरं दिवसं सर्वे राजन संभूय कौरवाः\nअष्टम्यां तान्य अगृह्णन्त गॊकुलानि सहस्रशः" + }, + { + "book": 4, + "chapter": 30, + "shloka": 1, + "text": "[वै]\nततस तेषां महाराज तत्रैवामित तेजसाम\nछद्म लिङ्गप्रविष्टानां पाण्डवानां महात्मनाम" + }, + { + "book": 4, + "chapter": 30, + "shloka": 2, + "text": "वयतीतः समयः सम्यग वसतां वै पुरॊत्तमे\nकुर्वतां तस्य कर्माणि विराटस्य महीपतेः" + }, + { + "book": 4, + "chapter": 30, + "shloka": 3, + "text": "ततस तरयॊदशस्यान्ते तस्य वर्षस्य भारत\nसुशर्मणा गृहीतं तु गॊधनं तरसा बहु" + }, + { + "book": 4, + "chapter": 30, + "shloka": 4, + "text": "ततॊ जवेन महता गॊपाः पुरम अथाव्रजत\nअपश्यन मत्स्यराजं च रथात परस्कन्द्य कुण्डली" + }, + { + "book": 4, + "chapter": 30, + "shloka": 5, + "text": "शूरैः परिवृतं यॊधैः कुण्डलाङ्गद धारिभिः\nसद्भिश च मन्त्रिभिः सार्धं पाण्डवैश च नरर्षभैः" + }, + { + "book": 4, + "chapter": 30, + "shloka": 6, + "text": "तं सभायां महाराजम आसीनं राष्ट्रवर्धनम\nसॊ ऽबरवीद उपसंगम्य विराटं परणतस तदा" + }, + { + "book": 4, + "chapter": 30, + "shloka": 7, + "text": "अस्मान युधि विनिर्जित्य परिभूय स बान्धवान\nगवां शतसहस्राणि तरिगर्ताः कालयन्ति ते\nतान परीप्स मनुष्येन्द्र मा नेशुः पशवस तव" + }, + { + "book": 4, + "chapter": 30, + "shloka": 8, + "text": "तच छरुत्वा नृपतिः सेनां मत्स्यानां समयॊजयत\nरथनागाश्वकलिलां पत्तिध्वजसमाकुलाम" + }, + { + "book": 4, + "chapter": 30, + "shloka": 9, + "text": "राजानॊ राजपुत्राश च तनुत्राण्य अत्र भेजिरे\nभानुमन्ति विचित्राणि सूपसेव्यानि भागशः" + }, + { + "book": 4, + "chapter": 30, + "shloka": 10, + "text": "सवज्रायस गर्भं तु कवचं तप्तकाञ्चनम\nविराटस्य परियॊ भराता शतानीकॊ ऽभयहारयत" + }, + { + "book": 4, + "chapter": 30, + "shloka": 11, + "text": "सर्वपार सवं वर्म कल्याण पटलं दृढम\nशतानीकाद अवरजॊ मदिराश्वॊ ऽभयहारयत" + }, + { + "book": 4, + "chapter": 30, + "shloka": 12, + "text": "शतसूर्यं शतावर्तं शतबिन्दु शताक्षिमत\nअभेद्यकल्पं मत्स्यानां राजा कवचम आहरत" + }, + { + "book": 4, + "chapter": 30, + "shloka": 13, + "text": "उत्सेधे यस्य पद्मानि शतं सौगन्धिकानि च\nसुवर्णपृष्ठं सूर्याभं सूर्यदत्ताभ्यहारयत" + }, + { + "book": 4, + "chapter": 30, + "shloka": 14, + "text": "दृढम आयस गर्भं तु शवेतं वर्म शताक्षिमत\nविराटस्य सुतॊ जयेष्ठॊ वीरः शङ्खॊ ऽभयहारयत" + }, + { + "book": 4, + "chapter": 30, + "shloka": 15, + "text": "शतशश च तनुत्राणि यथा सवानि महारथाः\nयॊत्स्यमानाभ्यनह्यन्त देवरूपाः परहारिणः" + }, + { + "book": 4, + "chapter": 30, + "shloka": 16, + "text": "सूपस्करेषु शुभ्रेषु महत्सु च महारथाः\nपृथक काञ्चनसंनाहान रथेष्व अश्वान अयॊजयन" + }, + { + "book": 4, + "chapter": 30, + "shloka": 17, + "text": "सूर्यचन्द्र परतीकाशॊ रथे दिव्ये हिरण्मयः\nमहानुभावॊ मत्स्यस्य धवज उच्छिश्रिये तदा" + }, + { + "book": 4, + "chapter": 30, + "shloka": 18, + "text": "अथान्यान विविधाकारान धवजान हेमविभूषितान\nयथा सवं कषत्रियाः शूरा रथेषु समयॊजयन" + }, + { + "book": 4, + "chapter": 30, + "shloka": 19, + "text": "अथ मत्स्यॊ ऽबरवीद राजा शतानीकं जघन्यजम\nकङ्कबल्लव गॊपाला दाम गरन्थिश च वीर्यवान\nयुध्येयुर इति मे बुद्धिर वर्तते नात्र संशयः" + }, + { + "book": 4, + "chapter": 30, + "shloka": 20, + "text": "एतेषाम अपि दीयन्तां रथा धवजपताकिनः\nकवचानि विचित्राणि दृढानि च मृदूनि च\nपरतिमुञ्चन्तु गॊत्रेषु दीयन्ताम आयुधानि च" + }, + { + "book": 4, + "chapter": 30, + "shloka": 21, + "text": "वीराङ्गरूपाः पुरुषा नागराजकरॊपमाः\nनेमे जातु न युध्येरन्न इति मे धीयते मतिः" + }, + { + "book": 4, + "chapter": 30, + "shloka": 22, + "text": "एतच छरुत्वा तु नृपतेर वाक्यं तवरितमानसः\nशतानीकस तु पार्थेभ्यॊ रथान राजन समादिशत\nसहदेवाय राज्ञे च भीमाय नकुलाय च" + }, + { + "book": 4, + "chapter": 30, + "shloka": 23, + "text": "तान परहृष्टास ततः सूता राजभक्तिपुरस्कृताः\nनिर्दिष्टान नरदेवेन रथाञ शीघ्रम अयॊजयन" + }, + { + "book": 4, + "chapter": 30, + "shloka": 24, + "text": "कवचानि विचित्राणि दृढानि च मृदूनि च\nविराटः परादिशद यानि तेषाम अक्लिष्टकर्मणाम\nतान्य आमुच्य शरीरेषु दंशितास ते परंतपाः" + }, + { + "book": 4, + "chapter": 30, + "shloka": 25, + "text": "तरस्विनश छिन्नरूपाः सर्वे युद्धविशारदाः\nविराटम अन्वयुः पश्चात सहिताः कुरुपुंगवाः\nचत्वारॊ भरातरः शूराः पाण्डवाः सत्यविक्रमाः" + }, + { + "book": 4, + "chapter": 30, + "shloka": 26, + "text": "भीमाश च मत्तमातङ्गाः परभिन्नकरटा मुखाः\nकषरन्त इव जीमूताः सुदन्ताः षष्टिहायनाः" + }, + { + "book": 4, + "chapter": 30, + "shloka": 27, + "text": "सवारूढा युद्धकुशलैः शिक्षितैर हस्तिसादिभिः\nराजानम अन्वयुः पश्चाच चलन्त इव पर्वताः" + }, + { + "book": 4, + "chapter": 30, + "shloka": 28, + "text": "विशारदानां वश्यानां हृष्टानां चानुयायिनाम\nअष्टौ रथसरःस्राणि दशनागशतानि च\nपष्टिश चाश्वसहस्राणि मत्स्यानाम अभिनिर्ययुः" + }, + { + "book": 4, + "chapter": 30, + "shloka": 29, + "text": "तद अनीकं विराटस्य शुशुभे भरतर्शभ\nसंप्रयातं महाराज निनीषन्तं गवां पदम" + }, + { + "book": 4, + "chapter": 30, + "shloka": 30, + "text": "तद बलाग्र्यं विराटस्य संप्रस्थितम अशॊभत\nदृढायुध जनाकीर्णं जगाश्वरथसंकुलम" + }, + { + "book": 4, + "chapter": 31, + "shloka": 1, + "text": "[वै]\nनिर्याय नगराच छूरा वयूढानीकाः परहारिणः\nतरिगर्तान अस्पृशन मत्स्याः सूर्ये परिणते सति" + }, + { + "book": 4, + "chapter": 31, + "shloka": 2, + "text": "ते तरिगर्ताश च मत्स्याश च संरब्धा युद्धदुर्मदाः\nअन्यॊन्यम अभिगर्जन्तॊ गॊषु गृद्धा महाबलाः" + }, + { + "book": 4, + "chapter": 31, + "shloka": 3, + "text": "भीमाश च मत्तमातङ्गास तॊमराङ्कुशचॊदिताः\nगरामणीयैः समारूढाः कुशलैर हस्तिसादिभिः" + }, + { + "book": 4, + "chapter": 31, + "shloka": 4, + "text": "तेषां समागमॊ घॊरस तुमुलॊ लॊमहर्षणः\nदेवासुरसमॊ राजन्न आसीत सूर्येविलम्बति" + }, + { + "book": 4, + "chapter": 31, + "shloka": 5, + "text": "उदतिष्ठद रजॊ भौमं न परज्ञायत किं चन\nपक्षिणश चापतन भूमौ सैन्येन रजसावृताः" + }, + { + "book": 4, + "chapter": 31, + "shloka": 6, + "text": "इषुभिर वयतिसंयद्भिर आदित्यॊ ऽनतरधीयत\nखद्यॊतैर इव संयुक्तम अन्तरिक्षं वयराजत" + }, + { + "book": 4, + "chapter": 31, + "shloka": 7, + "text": "रुक्मपृष्ठानि चापानि वयतिषक्तानि धन्विनाम\nपततां लॊकवीराणां सव्यदक्षिणम अस्यताम" + }, + { + "book": 4, + "chapter": 31, + "shloka": 8, + "text": "रथा रथैः समाजग्मुः पादातैश च पदातयः\nसादिभिः सादिनश चैव गजैश चापि महागजाः" + }, + { + "book": 4, + "chapter": 31, + "shloka": 9, + "text": "असिभिः पट्टिशैः परासैः शक्तिभिस तॊमरैर अपि\nसंरब्धाः समरे राजन निजघ्नुर इतरेतरम" + }, + { + "book": 4, + "chapter": 31, + "shloka": 10, + "text": "निघ्नन्तः समरे ऽनयॊन्यं शूराः परिघबाहवः\nन शेकुर अभिसंरब्धाः शूरान कर्तुं पराङ्मुखान" + }, + { + "book": 4, + "chapter": 31, + "shloka": 11, + "text": "कॢप्तॊत्तरौष्ठं सुनसं कॢप्त केशम अलं कृतम\nअदृश्यत शिरश छिन्नं रजॊध्वस्तं सकुण्डलम" + }, + { + "book": 4, + "chapter": 31, + "shloka": 12, + "text": "अदृश्यंस तत्र गात्राणि शरैश छिन्नानि भागशः\nशालस्कन्धनिकाशानि कषत्रियाणां महामृधे" + }, + { + "book": 4, + "chapter": 31, + "shloka": 13, + "text": "नागभॊगनिकाशैश च बाहुभिश चन्दनॊक्षितैः\nआकीर्णा वसुधा तत्र शिरॊ भिश च सकुण्डलैः" + }, + { + "book": 4, + "chapter": 31, + "shloka": 14, + "text": "उपशाम्यद रजॊ भौमं रुधिरेण परसर्पता\nकश्मलं पराविशद घॊरं निर्मर्यादम अवर्तत" + }, + { + "book": 4, + "chapter": 31, + "shloka": 15, + "text": "शतानीकः शतं हत्वा विशालाक्षश चतुःशतम\nपरविष्टौ महतीं सेनां तरिगर्तानां महारथौ\nआर्च्छेतां बहु संरब्धौ केशाकेशि नखानखि" + }, + { + "book": 4, + "chapter": 31, + "shloka": 16, + "text": "लक्षयित्वा तरिगर्तानां तौ परविष्टौ रथव्रजम\nजग्मतुः सूर्यदत्तश च मदिराश्वश च पृष्ठतः" + }, + { + "book": 4, + "chapter": 31, + "shloka": 17, + "text": "विराटस तत्र संग्रामे हत्वा पञ्चशतान रथान\nहयानां च शतान्य अत्र हत्वा पञ्च महारथान" + }, + { + "book": 4, + "chapter": 31, + "shloka": 18, + "text": "चरन स विविधान मार्गान रथेषु रथयूथपः\nतरिगर्तानां सुशर्माणम आर्च्छद रुक्मरथं रणे" + }, + { + "book": 4, + "chapter": 31, + "shloka": 19, + "text": "तौ वयावहरतां तत्र महात्मानौ महाबलौ\nअन्यॊन्यम अभिगर्जन्तौ गॊष्ठे गॊवृषभाव इव" + }, + { + "book": 4, + "chapter": 31, + "shloka": 20, + "text": "ततॊ रथाभ्यां रथिनौ वयतियाय समन्ततः\nशरान वयसृजतां शीघ्रं तॊयधारा घनाव इव" + }, + { + "book": 4, + "chapter": 31, + "shloka": 21, + "text": "अन्यॊन्यं चातिसंरब्धौ विचेरतुर अमर्षणौ\nकृतास्त्रौ निशितैर बाणैर असि शक्तिगदा भृतौ" + }, + { + "book": 4, + "chapter": 31, + "shloka": 22, + "text": "ततॊ राजा सुशर्माणं विव्याध दशभिः शरैः\nपञ्चभिः पञ्चभिश चास्य विव्याध चतुरॊ हयान" + }, + { + "book": 4, + "chapter": 31, + "shloka": 23, + "text": "तथैव मत्स्यराजानं सुशर्मा युद्धदुर्मदः\nपञ्चाशता शितैर बाणैर विव्याध परमास्त्र वित" + }, + { + "book": 4, + "chapter": 31, + "shloka": 24, + "text": "ततः सैन्यं समावृत्य मत्स्यराजसुशर्मणॊः\nनाभ्यजानंस तदान्यॊन्यं परदॊषे रजसावृते" + }, + { + "book": 4, + "chapter": 32, + "shloka": 1, + "text": "[वै]\nतमसाभिप्लुते लॊके रजसा चैव भारत\nवयतिष्ठन वै मुहूर्तं तु वयूढानीकाः परहारिणः" + }, + { + "book": 4, + "chapter": 32, + "shloka": 2, + "text": "ततॊ ऽनधकारं परणुदन्न उदतिष्ठत चन्द्रमाः\nकुर्वाणॊ विमलां रात्रिं नन्दयन कषत्रियान युधि" + }, + { + "book": 4, + "chapter": 32, + "shloka": 3, + "text": "ततः परकाशम आसाद्य पुनर युद्धम अवर्तत\nघॊररूपं ततस ते सम नावेक्षन्त परस्परम" + }, + { + "book": 4, + "chapter": 32, + "shloka": 4, + "text": "ततः सुशर्मा तरैगर्तः सह भरात्रा यवीयसा\nअभ्यद्रवन मत्स्यराजं रथव्रातेन सर्वशः" + }, + { + "book": 4, + "chapter": 32, + "shloka": 5, + "text": "ततॊ रथाभ्यां परस्कन्द्य भरातरौ कषत्रिय रषभौ\nगदापाणी सुसंरब्धौ समभ्यद्रवतां हयान" + }, + { + "book": 4, + "chapter": 32, + "shloka": 6, + "text": "तथैव तेषां तु बलानि तानि; करुद्धान्य अथान्यॊन्यम अभिद्रवन्ति\nगदासिखड्गैश च परश्वधैश च; परासैश च तीक्ष्णाग्रसुपीतधारैः" + }, + { + "book": 4, + "chapter": 32, + "shloka": 7, + "text": "बलं तु मत्स्यस्य बलेन राजा; सर्वं तरिगर्ताधिपतिः सुशर्मा\nपरमथ्य जित्वा च परसह्य मत्स्यं; विराटम ओजस्विनम अभ्यधावत" + }, + { + "book": 4, + "chapter": 32, + "shloka": 8, + "text": "तौ निहत्य पृथग धुर्याव उभौ च पार्ष्���िसारथी\nविरथं मत्स्यराजानं जीवग्राहम अगृह्णताम" + }, + { + "book": 4, + "chapter": 32, + "shloka": 9, + "text": "तम उन्मथ्य सुशर्मा तु रुदतीं वधुकाम इव\nसयन्दनं सवं समारॊप्य परययौ शीघ्रवाहनः" + }, + { + "book": 4, + "chapter": 32, + "shloka": 10, + "text": "तस्मिन गृहीते विरथे विराटे बलवत्तरे\nपराद्रवन्त भयान मत्स्यास तरिगर्तैर अर्दिता भृशम" + }, + { + "book": 4, + "chapter": 32, + "shloka": 11, + "text": "तेषु संत्रास्यमानेषु कुन्तीपुत्रॊ युधिष्ठिरः\nअभ्यभाषन महाबाहुं भीमसेनम अरिंदमम" + }, + { + "book": 4, + "chapter": 32, + "shloka": 12, + "text": "मत्स्यराजः परामृष्टस तरिगर्तेन सुशर्मणा\nतं मॊक्षय महाबाहॊ न गच्छेद दविषतां वशम" + }, + { + "book": 4, + "chapter": 32, + "shloka": 13, + "text": "उषिताः समः सुखं सर्वे सर्वकामैः सुपूजिताः\nभीमसेन तवया कार्या तस्य वासस्य निष्कृतिः" + }, + { + "book": 4, + "chapter": 32, + "shloka": 14, + "text": "[भीमस]\nअहम एनं परित्रास्ये शासनात तव पार्थिव\nपश्य मे सुमहत कर्म युध्यतः सह शत्रुभिः" + }, + { + "book": 4, + "chapter": 32, + "shloka": 15, + "text": "सवबाहुबलम आश्रित्य तिष्ठ तवं भरातृभिः सह\nएकान्तम आश्रितॊ राजन पश्य मे ऽदय पराक्रमम" + }, + { + "book": 4, + "chapter": 32, + "shloka": 16, + "text": "सुस्कन्धॊ ऽयं महावृक्षॊ गदा रूप इव सथितः\nएनम एव समारुज्य दरावयिष्यामि शात्रवान" + }, + { + "book": 4, + "chapter": 32, + "shloka": 17, + "text": "[वै]\nतं मत्तम इव मातङ्गं वीक्षमाणं वनस्पतिम\nअब्रवीद भरातरं वीरं धर्मराजॊ युधिष्ठिरः" + }, + { + "book": 4, + "chapter": 32, + "shloka": 18, + "text": "मा भीम साहसं कार्षीस तिष्ठत्व एष वनस्पतिः\nमा तवा वृक्षेण कर्माणि कुर्वाणम अति मानुषम\nजनाः समवबुध्येरन भीमॊ ऽयम इति भारत" + }, + { + "book": 4, + "chapter": 32, + "shloka": 19, + "text": "अन्यद एवायुधं किं चित परतिपद्यस्व मानुषम\nचापं वा यदि वा शक्तिं निस्त्रिंशं वा परश्वधम" + }, + { + "book": 4, + "chapter": 32, + "shloka": 20, + "text": "यद एव मानुषं भीम भवेद अन्यैर अलक्षितम\nतद एवायुधम आदाय मॊक्षयाशु महीपतिम" + }, + { + "book": 4, + "chapter": 32, + "shloka": 21, + "text": "यमौ च चक्ररक्षौ ते भवितारौ महाबलौ\nवयूहतः समरे तात मत्स्यराजं परीप्सतः" + }, + { + "book": 4, + "chapter": 32, + "shloka": 22, + "text": "ततः समस्तास ते सर्वे तुरगान अभ्यचॊदयन\nदिव्यम अस्त्रं विकुर्वाणास तरिगर्तान परत्यमर्षणाः" + }, + { + "book": 4, + "chapter": 32, + "shloka": 23, + "text": "तान निवृत्तरथान दृष्ट्वा पाण्डवान सा महाचमूः\nवैराटी परमक्रुद्धा युयुधे परमाद्भुतम" + }, + { + "book": 4, + "chapter": 32, + "shloka": 24, + "text": "सहस्रं नयवधीत तत्र कुन्तीपुत्रॊ युधिष्ठिरः\nभीमः सप्तशतान यॊधान परलॊकम अदर्शयत\nनकुलश चापि सप्तैव शतानि पराहिणॊच छरैः" + }, + { + "book": 4, + "chapter": 32, + "shloka": 25, + "text": "शतानि तरीणि शूराणां सहदेवः परतापवान\nयुधिष्ठिर समादिष्टॊ निजघ्ने पुरुषर्षभः\nभित्त्वा तां महतींसेनां तरिगर्तानां नरर्षभ" + }, + { + "book": 4, + "chapter": 32, + "shloka": 26, + "text": "ततॊ युधिष्ठिरॊ राजा तवरमाणॊ महारथः\nअभिद्रुत्य सुषर्माणं शरैर अभ्यतुदद भृशम" + }, + { + "book": 4, + "chapter": 32, + "shloka": 27, + "text": "सुशर्मापि सुसंक्रुद्धस तवरमाणॊ युधिष्ठिरम\nअविध्यन नवभिर बाणैश चतुर्भिश चतुरॊ हयान" + }, + { + "book": 4, + "chapter": 32, + "shloka": 28, + "text": "ततॊ राजन्न आशु कारी कुन्तीपुत्रॊ वृकॊदरः\nसमासाद्य सुशर्माणम अश्वान अस्य वयपॊथयत" + }, + { + "book": 4, + "chapter": 32, + "shloka": 29, + "text": "पृष्ठगॊपौ च तस्याथ हत्वा परमसायकैः\nअथास्य सारथिं करुद्धॊ रथॊपस्थाद अपाहरत" + }, + { + "book": 4, + "chapter": 32, + "shloka": 30, + "text": "चक्ररक्षश च शूरश च शॊणाश्वॊ नाम विश्रुतः\nस भयाद दवैरथं दृष्ट्वा तरैगर्तं पराजहत तदा" + }, + { + "book": 4, + "chapter": 32, + "shloka": 31, + "text": "ततॊ विराटः परस्कन्द्य रथाद अथ सुशर्मणः\nगदाम अस्य परामृश्य तम एवाजघ्निवान बली\nस चचार गदापाणिर वृद्धॊ ऽपि तरुणॊ यथा" + }, + { + "book": 4, + "chapter": 32, + "shloka": 32, + "text": "भीमस तु भीमसंकाशॊ रथात परस्कन्द्य कुण्डली\nतरिगर्तराजम आदत्त सिंहक्शुद्र मृगं यथा" + }, + { + "book": 4, + "chapter": 32, + "shloka": 33, + "text": "तस्मिन गृहीते विरथे तरिगर्तानां महारथे\nअभज्यत बलं सर्वं तरैगर्तं तद्भयातुरम" + }, + { + "book": 4, + "chapter": 32, + "shloka": 34, + "text": "निवर्त्य गास ततः सर्वाः पाण्डुपुत्रा महाबलाः\nअवजित्य सुशर्माणं धनं चादाय सर्वशः" + }, + { + "book": 4, + "chapter": 32, + "shloka": 35, + "text": "सवबाहुबलसंपन्ना हरीनिषेधा यतव्रताः\nसंग्रामशिरसॊ मध्ये तां रात्रिं सुखिनॊ ऽवसन" + }, + { + "book": 4, + "chapter": 32, + "shloka": 36, + "text": "ततॊ विराटः कौन्तेयान अति मानुषविक्रमान\nअर्चयाम आस वित्तेन मानेन च महारथान" + }, + { + "book": 4, + "chapter": 32, + "shloka": 37, + "text": "[विराट]\nयथैव मम रत्नानि युष्माकं तानि वै तथा\nकार्यं कुरुत तैः सर्वे यथाकामं यथासुखम" + }, + { + "book": 4, + "chapter": 32, + "shloka": 38, + "text": "ददान्य अलं कृताः कन्या वसूनि विविधानि च\nमनसश चाप्य अभिप्रेतं यद वः शत्रुनिबर्हणाः" + }, + { + "book": 4, + "chapter": 32, + "shloka": 39, + "text": "युष्माकं विक्र��ाद अद्य मुक्तॊ ऽहं सवस्तिमान इह\nतस्माद भवन्तॊ मत्स्यानाम ईश्वराः सर्व एव हि" + }, + { + "book": 4, + "chapter": 32, + "shloka": 40, + "text": "[वै]\nतथाभिवादिनं मत्स्यं कौरवेयाः पृथक पृथक\nऊचुः पराञ्जलयः सर्वे युधिष्ठिरपुरॊगमाः" + }, + { + "book": 4, + "chapter": 32, + "shloka": 41, + "text": "परतिनन्दाम ते वाक्यं सर्वं चैव विशां पते\nएतेनैव परतीताः समॊ यत तवं मुक्तॊ ऽदय शत्रुभिः" + }, + { + "book": 4, + "chapter": 32, + "shloka": 42, + "text": "अथाब्रवीत परीतमना मत्स्यराजॊ युधिष्ठिरम\nपुनर एव महाबाहुर विराटॊ राजसत्तमः\nएहि तवाम अभिषेक्ष्यामि मत्स्यराजॊ ऽसतु नॊ भवान" + }, + { + "book": 4, + "chapter": 32, + "shloka": 43, + "text": "मनसश चाप्य अभिप्रेतं यत ते शत्रुनिबर्हण\nतत ते ऽहं संप्रदास्यामि सर्वम अर्हति नॊ भवान" + }, + { + "book": 4, + "chapter": 32, + "shloka": 44, + "text": "रत्नानि गाः सुवर्णं च मणिमुक्तम अथापि वा\nवैयाघ्रपद्य विप्रेन्द्र सर्वथैव नमॊ ऽसतु ते" + }, + { + "book": 4, + "chapter": 32, + "shloka": 45, + "text": "तवत्कृते हय अद्य पश्यामि राज्यम आत्मानम एव च\nयतश च जातः संरम्भः स च शत्रुर वशंगतः" + }, + { + "book": 4, + "chapter": 32, + "shloka": 46, + "text": "ततॊ युधिष्ठिरॊ मत्स्यं पुनर एवाभ्यभाषत\nपरतिनन्दामि ते वाक्यं मनॊ जञं मत्स्यभाषसे" + }, + { + "book": 4, + "chapter": 32, + "shloka": 47, + "text": "आनृशंस्य परॊ नित्यं सुसुखः सततं भव\nगच्छन्तु दूतास तवरितं नगरं तव पार्थिव\nसुहृदां परियम आख्यातुं घॊषयन्तु च ते जयम" + }, + { + "book": 4, + "chapter": 32, + "shloka": 48, + "text": "ततस तद वचनान मत्स्यॊ दूतान राजा समादिशत\nआचक्षध्वं पुरं गत्वा संग्रामे विजयं मम" + }, + { + "book": 4, + "chapter": 32, + "shloka": 49, + "text": "कुमाराः समलं कृत्यपर्यागच्छन्तु मे पुरात\nवादित्राणि च सर्वाणि गणिकाश च सवलं कृताः" + }, + { + "book": 4, + "chapter": 32, + "shloka": 50, + "text": "ते गत्वा केवलां रात्रिम अथ सूर्यॊदयं परति\nविराटस्य पुराभ्याशे दूता जयम अघॊषयन" + }, + { + "book": 4, + "chapter": 33, + "shloka": 1, + "text": "[वै]\nयाते तरिगर्तं मत्स्ये तु पशूंस तान सवान परीप्सति\nदुर्यॊधनः सहामात्यॊ विराटम उपयाद अथ" + }, + { + "book": 4, + "chapter": 33, + "shloka": 2, + "text": "भीष्मॊ दरॊणश च कर्णश च कृपश च परमास्त्र वित\nदरौणिश च सौबलश चैव तथा दुःक्शासनः परभुः" + }, + { + "book": 4, + "chapter": 33, + "shloka": 3, + "text": "विविंशतिर विकर्णश च चित्रसेनश च वीर्यवान\nदुर्मुखॊ दुःसहश चैव ये चैवान्ये मरा रथाः" + }, + { + "book": 4, + "chapter": 33, + "shloka": 4, + "text": "एते मत्स्यान उपागम्य विराटस्य ��हीपतेः\nघॊषान विद्राव्य तरसा गॊधनं जह्रुर ओजसा" + }, + { + "book": 4, + "chapter": 33, + "shloka": 5, + "text": "षष्टिं गवां सहस्राणि कुरवः कालयन्ति ते\nमहता रथवंशेन परिवार्य समन्ततः" + }, + { + "book": 4, + "chapter": 33, + "shloka": 6, + "text": "गॊपालानां तु घॊषेषु हन्यतां तर महारथैः\nआरावः सुमहान आसीत संप्रहारे भयंकरे" + }, + { + "book": 4, + "chapter": 33, + "shloka": 7, + "text": "गवाध्यक्षस तु संत्रस्तॊ रथम आस्थाय स तवरः\nजगाम नगरायैव परिक्रॊशंस तदार्तवत" + }, + { + "book": 4, + "chapter": 33, + "shloka": 8, + "text": "स परविश्य पुरं राज्ञॊ नृप वेश्माभ्ययात ततः\nअवतीर्य रथात तूर्णम आख्यातुं परविवेश ह" + }, + { + "book": 4, + "chapter": 33, + "shloka": 9, + "text": "दृष्ट्वा भूमिंजयं नाम पुत्रं मत्स्यस्य मानिनम\nतस्मै तत सर्वम आचष्ट राष्ट्रस्य पशुकर्षणम" + }, + { + "book": 4, + "chapter": 33, + "shloka": 10, + "text": "षष्टिं गवां सहस्राणि कुरवः कालयन्ति ते\nतद विजेतुं समुत्तिष्ठ गॊधनं राष्ट्रवर्धनम" + }, + { + "book": 4, + "chapter": 33, + "shloka": 11, + "text": "राजपुत्र हितप्रेप्सुः कषिप्रं निर्याहि वै सवयम\nतवां हि मत्स्यॊ महीपालः शून्यपालम इहाकरॊत" + }, + { + "book": 4, + "chapter": 33, + "shloka": 12, + "text": "तवया परिषदॊ मध्ये शलाघते स नराधिपः\nपुत्रॊ ममानुरूपश च शूरश चेति कुलॊद्वहः" + }, + { + "book": 4, + "chapter": 33, + "shloka": 13, + "text": "इष्वस्त्रे निपुणॊ यॊधः सदा वीरश च मे सुतः\nतस्य तत सत्यम एवास्तु मनुष्येन्द्रस्य भाषितम" + }, + { + "book": 4, + "chapter": 33, + "shloka": 14, + "text": "आवर्तय कुरूञ जित्वा पशून पशुमतां वर\nनिर्दहैषाम अनीकानि भीमेन शरतेजसा" + }, + { + "book": 4, + "chapter": 33, + "shloka": 15, + "text": "धनुश्च्युतै रुक्मपुङ्खैः शरैः संनतपर्वभिः\nदविषतां भिन्ध्य अनीकानि गजानाम इव यूथपः" + }, + { + "book": 4, + "chapter": 33, + "shloka": 16, + "text": "पाशॊपधानां जयातन्त्रीं चापदण्डां महास्वनाम\nशरवर्णां धनुर वीणां शत्रुमध्ये परवादय" + }, + { + "book": 4, + "chapter": 33, + "shloka": 17, + "text": "शवेता रजतसंकाशा रथे युज्यन्तु ते हयाः\nधवजं च सिंहं सौवर्णम उच्छ्रयन्तु तवाभिभॊः" + }, + { + "book": 4, + "chapter": 33, + "shloka": 18, + "text": "रुक्मपङ्खाः परसन्नाग्रा मुक्ता हस्तवता तवया\nछादयन्तु शराः सूर्यं राज्ञाम आयुर निरॊधिनः" + }, + { + "book": 4, + "chapter": 33, + "shloka": 19, + "text": "रणे जित्वा कुरून सर्वान वर्ज पाणिर इवासुरान\nयशॊ महद अवाप्य तवं परविशेदं पुरं पुनः" + }, + { + "book": 4, + "chapter": 33, + "shloka": 20, + "text": "तवं हि राष्ट्रस्य परमा गतिर मत्स्यपतेः सु���ः\nगतिमन्तॊ भवन्त्व अद्य सर्वे विषयवासिनः" + }, + { + "book": 4, + "chapter": 33, + "shloka": 21, + "text": "सत्रीमध्य उक्तस तेनासौ तद वाक्यम अभयंकरम\nअन्तःपुरे शलाघमान इदं वचनम अब्रवीत" + }, + { + "book": 4, + "chapter": 34, + "shloka": 1, + "text": "[उत्तर]\nअद्याहम अनुगच्छेयं दृढधन्वा गवां पदम\nयदि मे सारथिः कश चिद भवेद अश्वेषु कॊविदः" + }, + { + "book": 4, + "chapter": 34, + "shloka": 2, + "text": "तम एव नाधिगच्छामि यॊ मे यन्ता भवेन नरः\nपश्यध्वं सारधिं कषिप्रं मम युक्तं परयास्यतः" + }, + { + "book": 4, + "chapter": 34, + "shloka": 3, + "text": "अष्टाविंशति रात्रं वा मासं वा नूनम अन्ततः\nयत तद आसी महद युद्धं तत्र मे सारथिर हतः" + }, + { + "book": 4, + "chapter": 34, + "shloka": 4, + "text": "स लभेयं यदि तव अन्यं हर यानविदं नरम\nतवरावान अद्य यात्वाहं समुच्छ्रितमहाध्वजम" + }, + { + "book": 4, + "chapter": 34, + "shloka": 5, + "text": "विगाह्य तत्परानीकं गजवाजिर अथाकुलम\nशस्त्रप्रताप निर्वीर्यान कुरूञ जित्वानये पशून" + }, + { + "book": 4, + "chapter": 34, + "shloka": 6, + "text": "दुर्यॊधनं शांतनवं कर्णं वैकर्तनं कृपम\nदरॊणं च सह पुत्रेण महेष्वासान समागतान" + }, + { + "book": 4, + "chapter": 34, + "shloka": 7, + "text": "वित्रासयित्वा संग्रामे दानवान इव वज्रभृत\nअनेनैव मुहूर्तेन पुनः परत्यानये पशून" + }, + { + "book": 4, + "chapter": 34, + "shloka": 8, + "text": "शून्यम आसाद्य कुरवः परयान्त्य आदाय गॊधनम\nकिं नु शक्यं मया कर्तुं यद अहं तत्र नाभवम" + }, + { + "book": 4, + "chapter": 34, + "shloka": 9, + "text": "पश्येयुर अद्य मे वीर्यं कुरवस ते समागताः\nकिं नु पार्थॊ ऽरजुनः साक्षाद अयम अस्मान परबाधते" + }, + { + "book": 4, + "chapter": 34, + "shloka": 10, + "text": "[वै]\nतस्य तद वचनं सत्रीषु भाषतः सम पुनः पुनः\nनामर्षयत पाञ्चाली बीभत्सॊः परिकीर्तनम" + }, + { + "book": 4, + "chapter": 34, + "shloka": 11, + "text": "अथैनम उपसंगम्य सत्रीमध्यात सा तपस्विनी\nवरीडमानेव शनकैर इदं वचनम अब्रवीत" + }, + { + "book": 4, + "chapter": 34, + "shloka": 12, + "text": "यॊ ऽसौ बृहद वारणाभॊ युवा सुप्रिय दर्शनः\nबृहन्नडेति विख्यातः पार्थस्यासीत स सारथिः" + }, + { + "book": 4, + "chapter": 34, + "shloka": 13, + "text": "धनुष्य अनवरश चासीत तस्य शिष्यॊ महात्मनः\nदृष्टपूर्वॊ मया वीर चरन्त्या पाण्डवान परति" + }, + { + "book": 4, + "chapter": 34, + "shloka": 14, + "text": "यदा तत पावकॊ दावम अदहत खाण्डवं महत\nअर्जुनस्य तदानेन संगृहीता हयॊत्तमाः" + }, + { + "book": 4, + "chapter": 34, + "shloka": 15, + "text": "तेन सारथिना पार्थः सर्वभूतानि सर्वशः\nअजयत खाण्डव परस्थे ��� हि यन्तास्ति तादृशः" + }, + { + "book": 4, + "chapter": 34, + "shloka": 16, + "text": "येयं कुमारी सुश्रॊणी भगिनी ते यवीयसी\nअस्याः स वचनं वीरकरिष्यति न संशयः" + }, + { + "book": 4, + "chapter": 34, + "shloka": 17, + "text": "यदि वै सारथिः स सयात कुरून सर्वान असंशयम\nजित्वा गाश च समादाय धरुवम आगमनं भवेत" + }, + { + "book": 4, + "chapter": 34, + "shloka": 18, + "text": "एवम उक्तः स सैरन्ध्या भगिनीं परत्यभाषत\nगच्छ तवम अनवद्याङ्गि ताम आनय बृहन्नडाम" + }, + { + "book": 4, + "chapter": 34, + "shloka": 19, + "text": "सा भरात्रा परेषिता शीघ्रम अगच्छन नर्तना गृहम\nयत्रास्ते स महाबाहुश छन्नः सत्रेण पाण्डवः" + }, + { + "book": 4, + "chapter": 35, + "shloka": 1, + "text": "[वै]\nस तां दृष्ट्वा विशालाक्षीं राजपुत्रीं सखीं सखा\nपरहसन्न अब्रवीद राजन कुत्रागमनम इत्य उत" + }, + { + "book": 4, + "chapter": 35, + "shloka": 2, + "text": "तम अब्रवीद राजपुत्री समुपेत्य नरर्षभम\nपरणयं भावयन्ती सम सखीमध्य इदं वचः" + }, + { + "book": 4, + "chapter": 35, + "shloka": 3, + "text": "गावॊ राष्ट्रस्य कुरुभिः काल्यन्ते नॊ बृहन्नडे\nतान विजेतुं मम भराता परयास्यति धनुर्धरः" + }, + { + "book": 4, + "chapter": 35, + "shloka": 4, + "text": "नचिरं च हतस तस्य संग्रामे रथसारथिः\nतेन नास्ति समः सूतॊ यॊ ऽसय सारथ्यम आचरेत" + }, + { + "book": 4, + "chapter": 35, + "shloka": 5, + "text": "तस्मै परयतमानाय सारथ्यर्थं बृहन्नडे\nआचचक्षे हयज्ञाने सैरन्ध्री कौशलं तव" + }, + { + "book": 4, + "chapter": 35, + "shloka": 6, + "text": "सा सारथ्यं मम भरातुः कुरु साधु बृहन्नडे\nपुरा दूरतरं गावॊ हरियन्ते कुरुभिर हि नः" + }, + { + "book": 4, + "chapter": 35, + "shloka": 7, + "text": "अथैतद वचनं मे ऽदय नियुक्ता न करिष्यसि\nपरणयाद उच्यमाना तवं परित्यक्ष्यामि जीवितम" + }, + { + "book": 4, + "chapter": 35, + "shloka": 8, + "text": "एवम उक्तस तु सुश्रॊण्या तया सख्या परंतपः\nजगाम राजपुत्रस्य सकाशम अमितौजसः" + }, + { + "book": 4, + "chapter": 35, + "shloka": 9, + "text": "तं सा वरजन्तं तवरितं परभिन्नम इव कुञ्जरम\nअन्वगच्छद विशालाक्षी शिशुर गजवधूर इव" + }, + { + "book": 4, + "chapter": 35, + "shloka": 10, + "text": "दूराद एव तु तं परेक्ष्य राजपुत्राभ्यभाषत\nतवया सारथिना पार्थः खाण्डवे ऽगनिम अतर्पयत" + }, + { + "book": 4, + "chapter": 35, + "shloka": 11, + "text": "पृथिवीम अजयत कृत्स्नां कुन्तीपुत्रॊ धनंजयः\nसैरन्ध्री तवां समाचष्ट सा हि जानाति पाण्डवान" + }, + { + "book": 4, + "chapter": 35, + "shloka": 12, + "text": "संयच्छ मामकान अश्वांस तथैव तवं बृहन्नडा\nकुरुभिर यॊत्स्यमानस्य गॊधनानि परीप्सतः" + }, + { + "book": 4, + "chapter": 35, + "shloka": 13, + "text": "अर्जुनस्य किलासीस तवं सारथिर दयितः पुरा\nतवयाजयत सहायेन पृथिवीं पाण्डवर्षभः" + }, + { + "book": 4, + "chapter": 35, + "shloka": 14, + "text": "एवम उक्ता परत्युवाच राजपुत्रं बृहन्नडा\nका शक्तिर मम सारथ्यं कर्तुं संग्राममूर्धनि" + }, + { + "book": 4, + "chapter": 35, + "shloka": 15, + "text": "गीतं वा यदि वा नृत्तं वादित्रं वा पृथग्विधम\nतत करिष्यामि भद्रं ते सारथ्यं तु कुतॊ मयि" + }, + { + "book": 4, + "chapter": 35, + "shloka": 16, + "text": "[उत्तर]\nबृहन्नडे गायनॊ वा नर्तनॊ वा पुनर भव\nकषिप्रं मे रथम आस्थाय निगृह्णीष्व हयॊत्तमान" + }, + { + "book": 4, + "chapter": 35, + "shloka": 17, + "text": "[वै]\nस तत्र नर्म संयुक्तम अकरॊत पाण्डवॊ बहु\nउत्तरायाः परमुखतः सर्वं जानन्न अरिंदम" + }, + { + "book": 4, + "chapter": 35, + "shloka": 18, + "text": "ऊर्ध्वम उत्क्षिप्य कवचं शरीरे परत्यमुञ्चत\nकुमार्यस तत्र तं दृष्ट्वा पराहसन पृथुलॊचनाः" + }, + { + "book": 4, + "chapter": 35, + "shloka": 19, + "text": "स तु दृष्ट्वा विमुह्यन्तं सवयम एवॊत्तरस ततः\nकवचेन महार्हेण समनह्यद बृहन्नडाम" + }, + { + "book": 4, + "chapter": 35, + "shloka": 20, + "text": "स बिभ्रत कवचं चाग्र्यं सवयम अप्य अंशुमत परभम\nधवजं च सिंहम उच्छ्रित्य सारथ्ये समकल्पयत" + }, + { + "book": 4, + "chapter": 35, + "shloka": 21, + "text": "धनूंषि च महार्हाणि बाणांश च रुचिरान बहून\nआदाय परययौ वीरः स बृहन्नड सारथिः" + }, + { + "book": 4, + "chapter": 35, + "shloka": 22, + "text": "अथॊत्तरा च कन्याश च सख्यस ताम अब्रुवंस तदा\nबृहन्नडे आनयेथा वासांसि रुचिराणि नः" + }, + { + "book": 4, + "chapter": 35, + "shloka": 23, + "text": "पाञ्चालि कार्यं सूक्ष्माणि चित्राणि विविधानि च\nविजित्य संग्रामगतान भीष्मद्रॊणमुखान कुरून" + }, + { + "book": 4, + "chapter": 35, + "shloka": 24, + "text": "अथ ता बरुवतीः कन्याः सहिताः पाण्डुनन्दनः\nपरत्युवाच हसन पार्थॊ मेघदुन्दुभि निःस्वनः" + }, + { + "book": 4, + "chapter": 35, + "shloka": 25, + "text": "यद्य उत्तरॊ ऽयं संग्रामे विजेष्यति महारथान\nअथाहरिष्ये वासांसि दिव्यानि रुचिराणि च" + }, + { + "book": 4, + "chapter": 35, + "shloka": 26, + "text": "एवम उक्त्वा तु बीभत्सुस ततः पराचॊदयद धयान\nकुरून अभिमुखाञ शूरॊ नाना धवजपताकिनः" + }, + { + "book": 4, + "chapter": 36, + "shloka": 1, + "text": "[वै]\nस राजधान्या निर्याय वैराटिः पृथिवीं जयः\nपरयाहीत्य अब्रवीत सूतं यत्र ते कुरवॊ गताः" + }, + { + "book": 4, + "chapter": 36, + "shloka": 2, + "text": "समवेतान कुरून यावज जिगीशून अवजित्य वै\nगाश चैषां कषिप्रम आदाय पुनर आयामि सवं पुरम" + }, + { + "book": 4, + "chapter": 36, + "shloka": 3, + "text": "ततस तांश चॊदयाम आस सदश्वान पाण्डुनन्दनः\nते हया नरसिंहेन चॊदिता वातरंहसः\nआलिखन्त इवाकाशम ऊहुः काञ्चनमालिनः" + }, + { + "book": 4, + "chapter": 36, + "shloka": 4, + "text": "नातिदूरम अथॊ यात्वा मत्स्यपुत्र धनंजयौ\nअवेक्षेताम अमित्रघ्नौ कुरूणां बलिनां बलम\nशमशानम अभितॊ गत्वा आससाद कुरून अथ" + }, + { + "book": 4, + "chapter": 36, + "shloka": 5, + "text": "तद अनीकं महत तेषां विबभौ सागरस्वनम\nसर्पमाणम इवाकाशे वनं बहुल पादपम" + }, + { + "book": 4, + "chapter": 36, + "shloka": 6, + "text": "ददृशे पार्थिवॊ रेणुर जनितस तेन सर्पता\nदृष्टिप्रणाशॊ भूतानां दिवस्पृश नरसत्तम" + }, + { + "book": 4, + "chapter": 36, + "shloka": 7, + "text": "तद अनीकं महद दृष्ट्वा जगाश्वरथसंकुलम\nकर्णदुर्यॊधन कृपैर गुप्तं शांतनवेन च" + }, + { + "book": 4, + "chapter": 36, + "shloka": 8, + "text": "दरॊणेन च सपुत्रेण महेष्वासेन धीमता\nहृष्टरॊमा भयॊद्विग्नः पार्थं वैराटिर अब्रवीत" + }, + { + "book": 4, + "chapter": 36, + "shloka": 9, + "text": "नॊत्सहे कुरुभिर यॊद्धुं रॊमहर्षं हि पश्य मे\nबहु परवीरम अत्युग्रं देवैर अपि दुरासदम\nपरतियॊद्धुं न शक्ष्यामि कुरुसैन्यम अनन्तकम" + }, + { + "book": 4, + "chapter": 36, + "shloka": 10, + "text": "नाशंसे भारतीं सेनां परवेष्टुं भीमकार्मुकाम\nरथनागाश्वकलिलां पत्तिध्वजसमाकुलाम\nदृष्ट्वैव हि परान आजाव आत्मा परव्यथतीव मे" + }, + { + "book": 4, + "chapter": 36, + "shloka": 11, + "text": "यत्र दरॊणश च भीष्मश च कृपः कर्णॊ विविंशतिः\nअश्वत्थामा विकर्णश च सॊमदत्तॊ ऽथ बाह्लिकः" + }, + { + "book": 4, + "chapter": 36, + "shloka": 12, + "text": "दुर्यॊधनस तथा वीरॊ राजा च रथिनां वरः\nदयुतिमन्तॊ महेष्वासाः सर्वे युद्धविशारदाः" + }, + { + "book": 4, + "chapter": 36, + "shloka": 13, + "text": "दृष्ट्वैव हि कुरून एतान वयूढानीकान परहारिणः\nहृषितानि च रॊमाणी कश्मलं चागतं मम" + }, + { + "book": 4, + "chapter": 36, + "shloka": 14, + "text": "[वै]\nअवियातॊ वियातस्य मौर्ख्याद धूर्तस्य पश्यतः\nपरिदेवयते मन्दः सकाशे सव्यसाचिनः" + }, + { + "book": 4, + "chapter": 36, + "shloka": 15, + "text": "तरिगर्तान स पिता यातः शून्ये संप्रणिधाय ताम\nसर्वां सेनाम उपादाय न मे सन्तीह सैनिकाः" + }, + { + "book": 4, + "chapter": 36, + "shloka": 16, + "text": "सॊ ऽहम एकॊ बहून बालः कृतास्त्रान अकृतश्रमः\nपरतियॊद्धुं न शक्यामि निवर्तस्व बृहन नडे" + }, + { + "book": 4, + "chapter": 36, + "shloka": 17, + "text": "[अर्ज]\nभयेन दीनरूपॊ ऽसि दविषतां हर्षवर्धनः\nन च तावत कृतं किं चित परैः कर्म रणाजिरे" + }, + { + "book": 4, + "chapter": 36, + "shloka": 18, + "text": "सवयम एव च माम आत्थ वह मां कौरवान परति\nसॊ ऽहं तवां तत्र नेष्यामि यत्रैते बहुला धवजाः" + }, + { + "book": 4, + "chapter": 36, + "shloka": 19, + "text": "मध्यंम आमिष गृध्राणां कुरूणाम आततायिनाम\nनेष्यामि तवां महाबाहॊ पृथिव्याम अपि युध्यताम" + }, + { + "book": 4, + "chapter": 36, + "shloka": 20, + "text": "तथा सत्रीषु परतिश्रुत्य पौरुषं पुरुषेषु च\nकत्थमानॊ ऽभिनिर्याय किमर्थं न युयुत्ससे" + }, + { + "book": 4, + "chapter": 36, + "shloka": 21, + "text": "न चेद विजित्य गास तास तवं गृहान वै परतियास्यसि\nपरहसिष्यन्ति वीर तवां नरा नार्यश च संगताः" + }, + { + "book": 4, + "chapter": 36, + "shloka": 22, + "text": "अहम अप्य अत्र सैरन्ध्र्या सतुतः सारथ्य कर्मणि\nन हि शक्ष्याम्य अनिर्जित्य गाः परयातुं पुरं परति" + }, + { + "book": 4, + "chapter": 36, + "shloka": 23, + "text": "सतॊत्रेण चैव सैरन्ध्र्यास तव वाक्येन तेन च\nकथं न युध्येयम अहं कुरून सर्वान सथिरॊ भव" + }, + { + "book": 4, + "chapter": 36, + "shloka": 24, + "text": "[उत्तर]\nकामं हरन्तु मत्स्यानां भूयांसं कुरवॊ धनम\nपरहसन्तु च मां नार्यॊ नरा वापि बृहन्नडे" + }, + { + "book": 4, + "chapter": 36, + "shloka": 25, + "text": "[वै]\nइत्य उक्त्वा पराद्रवद भीतॊ रथात परस्कन्द्य कुण्डली\nतयक्त्वा मानं स मन्तात्मा विसृज्य स शरं धनुः" + }, + { + "book": 4, + "chapter": 36, + "shloka": 26, + "text": "[बृहन]\nनैष पूर्वैः समृतॊ धर्मः कषत्रियस्य पलायनम\nशरेयस ते मरणं युद्धे न भीतस्य पलायनम" + }, + { + "book": 4, + "chapter": 36, + "shloka": 27, + "text": "[वै]\nएवम उक्त्वा तु कौन्तेयः सॊ ऽवप्लुत्य रथॊत्तमात\nतम अन्वधावद धावन्तं राजपुत्रं धनंजयः\nदीर्घां वेणीं विधुन्वानः साधु रक्ते च वाससी" + }, + { + "book": 4, + "chapter": 36, + "shloka": 28, + "text": "विधूय वेणीं धावन्तम अजानन्तॊ ऽरजुनं तदा\nसैनिकाः पराहसन के चित तथारूपम अवेक्ष्य तम" + }, + { + "book": 4, + "chapter": 36, + "shloka": 29, + "text": "तं शीघ्रम अभिधावन्तं संप्रेक्ष्य कुरवॊ ऽबरुवन\nक एष वेषप्रच्छन्नॊ भस्मनेव हुताशनः" + }, + { + "book": 4, + "chapter": 36, + "shloka": 30, + "text": "किं चिद अस्य यथा पुंसः किं चिद अस्य यथा सत्रियः\nसारूप्यम अर्जुनस्येव कलीब रूपं बिभर्ति च" + }, + { + "book": 4, + "chapter": 36, + "shloka": 31, + "text": "तद एवैतच छिरॊ गरीवं तौ बाहू परिघॊपमौ\nतद्वद एवास्य विक्रान्तं नायम अन्यॊ धनंजयात" + }, + { + "book": 4, + "chapter": 36, + "shloka": 32, + "text": "अमरेष्व इव देवेन्द्रॊ मानुषेषु धनंजयः\nएकः सॊ ऽसमान उपायायाद ���न्यॊ लॊके धनंजयात" + }, + { + "book": 4, + "chapter": 36, + "shloka": 33, + "text": "एकः पुत्रॊ विराटस्य शून्ये संनिहितः पुरे\nस एष किल निर्यातॊ बालभावान न पौरुषात" + }, + { + "book": 4, + "chapter": 36, + "shloka": 34, + "text": "सत्रेण नूनं छन्नं हि चरन्तं पार्थम अर्जुनम\nउत्तरः सारथिं कृत्वा निर्यातॊ नगराद बहिः" + }, + { + "book": 4, + "chapter": 36, + "shloka": 35, + "text": "स नॊ मन्ये धवजान दृष्ट्वा भीत एष पलायति\nतं नूनम एष धावन्तं जिघृक्षति धनंजयः" + }, + { + "book": 4, + "chapter": 36, + "shloka": 36, + "text": "इति सम कुरवः सर्वे विमृशन्तः पृथक पृथक\nन च वयवसितुं किं चिद उत्तरं शक्नुवन्ति ते\nछन्नं तथा तं सत्रेण पाण्डवं परेक्ष्य भारत" + }, + { + "book": 4, + "chapter": 36, + "shloka": 37, + "text": "उत्तरं तु परधावन्तम अनुद्रुत्य धनंजयः\nगत्वा पदशतं तूर्णं केशपक्षे परामृशत" + }, + { + "book": 4, + "chapter": 36, + "shloka": 38, + "text": "सॊ ऽरजुनेन परामृष्टः पर्यदेवयद आर्तवत\nबहुलं कृपणं चैव विराटस्य सुतस तदा" + }, + { + "book": 4, + "chapter": 36, + "shloka": 39, + "text": "शातकुम्भस्य शुद्धस्य शतं निष्कान ददामिते\nमणीन इष्टौ च वैडूर्यान हेमबद्धान महाप्रभान" + }, + { + "book": 4, + "chapter": 36, + "shloka": 40, + "text": "हेमदण्डप्रतिच्छन्नं रथं युक्तं च सुव्रजैः\nमत्तांश च दश मातङ्गान मुञ्च मां तवं बृहण्णडे" + }, + { + "book": 4, + "chapter": 36, + "shloka": 41, + "text": "[वै]\nएवमादीनि वाक्यानि विलपन्तम अचेतसम\nपरहस्य पुरुषव्याघ्रॊ रथस्यान्तिकम आनयत" + }, + { + "book": 4, + "chapter": 36, + "shloka": 42, + "text": "अथैनम अब्रवीत पार्थॊ भयार्तं नष्टचेतसम\nयदि नॊत्सहसे यॊद्धुं शत्रुभिः शत्रुकर्शन\nएहि मे तवं हयान यच्छ युध्यमानस्य शत्रुभिः" + }, + { + "book": 4, + "chapter": 36, + "shloka": 43, + "text": "परयाह्य एतद रथानीकं मद्बाहुबलरक्षितः\nअप्रधृष्यतमं घॊरं गुप्तं वीरैर महारथैः" + }, + { + "book": 4, + "chapter": 36, + "shloka": 44, + "text": "मा भैस तवं राजपुत्राग्र्य कषत्रियॊ ऽसि परंतप\nअहं वै कुरुभिर यॊत्स्याम्य अवजेष्यामि ते पशून" + }, + { + "book": 4, + "chapter": 36, + "shloka": 45, + "text": "परविश्यैतद रथानीकम अप्रधृष्यं दुरासदम\nयन्ता भूस तवं नरश्रेष्ठ यॊत्स्ये ऽहं कुरुभिः सह" + }, + { + "book": 4, + "chapter": 36, + "shloka": 46, + "text": "एवं बरुवाणॊ बीभत्सुर वैराटिम अपराजितः\nसमाश्वास्य मुहूर्तं तम उत्तरं भरतर्षभ" + }, + { + "book": 4, + "chapter": 36, + "shloka": 47, + "text": "तत एनं विचेष्टन्तम अकामं भयपीडितम\nरथम आरॊपयाम आस पार्थः परहरतां वरः" + }, + { + "book": 4, + "chapter": 37, + "shloka": 1, + "text": "[वै]\nतं दृष्ट्वा कलीव वेषेण रथस्थं नरपुंगवम\nशमीम अभिमुखं यान्तं रथम आरॊप्य चॊत्तरम" + }, + { + "book": 4, + "chapter": 37, + "shloka": 2, + "text": "भीष्मद्रॊणमुखास तत्र कुरूणां रथसत्तमाः\nवित्रस्तमनसः सर्वे धनंजय कृताद भयात" + }, + { + "book": 4, + "chapter": 37, + "shloka": 3, + "text": "तान अवेक्ष्य हतॊत्साहान उत्पातान अपि चाद्भुतान\nगुरुः शस्त्रभृतां शरेष्ठॊ भारद्वाजॊ ऽभयभाषत" + }, + { + "book": 4, + "chapter": 37, + "shloka": 4, + "text": "चलाश च वाताः संवान्ति रूक्षाः परुषनिःस्वनाः\nभस्म वर्णप्रकाशेन तमसा संवृतं नभः" + }, + { + "book": 4, + "chapter": 37, + "shloka": 5, + "text": "रूक्षवर्णाश च जलदा दृश्यन्ते ऽदभुतदर्शनाः\nनिःसरन्ति च कॊशेभ्यः षस्त्राणि विविधानि च" + }, + { + "book": 4, + "chapter": 37, + "shloka": 6, + "text": "शिवाश च विनदन्त्य एता दीप्तायां दिशि दारुणाः\nहयाश चाश्रूणि मुञ्चन्ति धवजाः कम्पन्त्य अकम्पिताः" + }, + { + "book": 4, + "chapter": 37, + "shloka": 7, + "text": "यादृशान्य अत्र रूपाणि संदृश्यन्ते बहून्य अपि\nयत्ता भवन्तस तिष्ठन्तु सयाद युद्धं समुपस्थितम" + }, + { + "book": 4, + "chapter": 37, + "shloka": 8, + "text": "रक्षध्वम अपि चात्मानं वयूहध्वं वाहिनीम अपि\nवैशसं च परतीक्षध्वं रक्षध्वं चापि गॊधनम" + }, + { + "book": 4, + "chapter": 37, + "shloka": 9, + "text": "एष वीरॊ महेष्वासः सर्वशस्त्रभृतां वरः\nआगतः कलीब वेषेण पार्थॊ नास्त्य अत्र संशयः" + }, + { + "book": 4, + "chapter": 37, + "shloka": 10, + "text": "स एष पार्थॊ विक्रान्तः सव्यसाची परंतपः\nनायुद्धेन निवर्तेत सर्वैर अपि मरुद्गणैः" + }, + { + "book": 4, + "chapter": 37, + "shloka": 11, + "text": "कलेशितश च वने शूरॊ वासवेन च शिक्षितः\nअमर्षवशम आपन्नॊ यॊत्स्यते नात्र संशयः" + }, + { + "book": 4, + "chapter": 37, + "shloka": 12, + "text": "नेहास्य परतियॊद्धारम अहं पश्यामि कौरवाः\nमहादेवॊ ऽपि पार्थेन शरूयते युधि तॊषितः" + }, + { + "book": 4, + "chapter": 37, + "shloka": 13, + "text": "[कर्ण]\nसदा भवान फल्गुनस्य गुणैर अस्मान विकत्थसे\nन चार्जुनः कला पूर्णा मम दुर्यॊधनस्य वा" + }, + { + "book": 4, + "chapter": 37, + "shloka": 14, + "text": "[दुर]\nयद्य एष पार्थॊ राधेय कृतं कार्यं भवेन मम\nजञाताः पुनश चरिष्यन्ति दवादशान्यान हि वत्सरान" + }, + { + "book": 4, + "chapter": 37, + "shloka": 15, + "text": "अथैष कश चिद एवान्यः कलीब वेषेण मानवः\nशरैर एनं सुनिशितैः पातयिष्यामि भूतले" + }, + { + "book": 4, + "chapter": 37, + "shloka": 16, + "text": "[वै]\nतस्मिन बरुवति तद वाक्यं धार्तराष्ट्रे परंतपे\nभीष्मॊ दरॊणः कृपॊ दरौणिः पौरु��ं तद अपूजयन" + }, + { + "book": 4, + "chapter": 38, + "shloka": 1, + "text": "[वै]\nतां शमीम उपसंगम्य पार्थॊ वैराटिम अब्रवीत\nसुकुमारं समाज्ञातं संग्रामे नातिकॊविदम" + }, + { + "book": 4, + "chapter": 38, + "shloka": 2, + "text": "समादिष्टॊ मया कषिप्रं धनूंष्य अवहरॊत्तर\nनेमानि हि तवदीयानि सॊढुं शक्यन्ति मे बलम" + }, + { + "book": 4, + "chapter": 38, + "shloka": 3, + "text": "भारं वापि गुरुं हर्तुं कुञ्जरं वा परमर्दितुम\nमम वा बाहुविक्षेपं शत्रून इह विजेष्यतः" + }, + { + "book": 4, + "chapter": 38, + "shloka": 4, + "text": "तस्माद भूमिंजयारॊह शमीम एतां पलाशिनीम\nअस्यां हि पाण्डुपुत्राणां धनूंषि निहितान्य उत" + }, + { + "book": 4, + "chapter": 38, + "shloka": 5, + "text": "युथिष्ठिरस्य भीमस्य बीभत्षॊर यमयॊस तथा\nधवजाः शराश च शूराणां दिव्यानि कवचानि च" + }, + { + "book": 4, + "chapter": 38, + "shloka": 6, + "text": "अत्र चैतन महावीर्यं धनुः पार्थस्य गाण्डिवम\nएकं शतसहस्रेण संमितं राष्ट्रवर्धनम" + }, + { + "book": 4, + "chapter": 38, + "shloka": 7, + "text": "वयायामसहम अत्यर्थं तृणराजसमं महत\nसर्वायुधमहामात्रं शत्रुसंबाध कारकम" + }, + { + "book": 4, + "chapter": 38, + "shloka": 8, + "text": "सुवर्णविकृतं दिव्यं शलक्ष्णम आयतम अव्रणम\nअलं भारं गुरुं वॊढुं दारुणं चारुदर्शनम\nतादृशान्य एव सर्वाणि बलवन्ति दृढानि च" + }, + { + "book": 4, + "chapter": 38, + "shloka": 9, + "text": "[उत्तर]\nअस्मिन वृक्षे किलॊद्बद्धं शरीरम इति नः शरुतम\nतद अहं राजपुत्रः सन सपृशेयं पाणिना कथम" + }, + { + "book": 4, + "chapter": 38, + "shloka": 10, + "text": "नैवंविधं मया युक्तम आलब्धुं कषत्रयॊनिना\nमहता राजपुत्रेण मन्त्रयज्ञविदा सता" + }, + { + "book": 4, + "chapter": 38, + "shloka": 11, + "text": "सपृष्टवन्तं शरीरं मां शववाहम इवाशुचिम\nकथं वा वयवहार्यं वै कुर्वीथास तवं बृहन्नडे" + }, + { + "book": 4, + "chapter": 38, + "shloka": 12, + "text": "[बृहन]\nवयवहार्यश च राजेन्द्र शुचिश चैव भविष्यसि\nधनूंष्य एतानि मां भैस तवं शरीरं नात्र विद्यते" + }, + { + "book": 4, + "chapter": 38, + "shloka": 13, + "text": "दायादं मत्स्यराजस्य कुले जातं मनस्विनम\nकथं तवा निन्दितं कर्म कारयेयं नृपात्मज" + }, + { + "book": 4, + "chapter": 38, + "shloka": 14, + "text": "[वै]\nएवम उक्तः स पार्थेन रथात परस्कन्द्य कुण्डली\nआरुरॊह शमी वृक्षं वैराटिर अवशस तदा" + }, + { + "book": 4, + "chapter": 38, + "shloka": 15, + "text": "तम अन्वशासच छत्रुघ्नॊ रथे तिष्ठन धनंजयः\nपरिवेष्टनम एतेषां कषिप्रं चैव वयपानुद" + }, + { + "book": 4, + "chapter": 38, + "shloka": 16, + "text": "तथा संनहनान्य एषां परिम���च्य समन्ततः\nअपश्यद गाण्डिवं तत्र चतुर्भिर अपरैः सह" + }, + { + "book": 4, + "chapter": 38, + "shloka": 17, + "text": "तेषां विमुच्यमानानां धनुर आम अर्कवर्चसाम\nविनिश्रेरुः परभा दिव्या गरहाणाम उदयेष्व इव" + }, + { + "book": 4, + "chapter": 38, + "shloka": 18, + "text": "स तेषां रूपम आलॊक्य भॊगिनाम इव जृम्भताम\nहृष्टरॊमा भयॊद्विग्नः कषणेन समपद्यत" + }, + { + "book": 4, + "chapter": 38, + "shloka": 19, + "text": "संस्पृश्य तानि चापानि भानुमन्ति बृहन्ति च\nवैराटिर अर्जुनं राजन्न इदं वचनम अब्रवीत" + }, + { + "book": 4, + "chapter": 38, + "shloka": 20, + "text": "[उत्तर]\nबिन्दवॊ जातरूपस्य शतं यस्मिन निपातिताः\nसहस्रकॊटि सौवर्णाः कस्यैतद धनुर उत्तमम" + }, + { + "book": 4, + "chapter": 38, + "shloka": 21, + "text": "वारणा यस्य सौवर्णाः पृष्ठे भासन्ति दंशिताः\nसुपार्श्वं सुग्रहं चैव कस्यैतद धनुरुत्तमम" + }, + { + "book": 4, + "chapter": 38, + "shloka": 22, + "text": "तपनीयस्य शुद्धस्य षष्टिर यस्येन्द्रगॊपकाः\nपृष्ठे विभक्ताः शॊभन्ते कस्यैतद धनुर उत्तमम" + }, + { + "book": 4, + "chapter": 38, + "shloka": 23, + "text": "सूर्या यत्र च सौवर्णास तरयॊ भासन्ति दंशिताः\nतेजसा परज्वलन्तॊ हि कस्यैतद धनुर उत्तमम" + }, + { + "book": 4, + "chapter": 38, + "shloka": 24, + "text": "शालभा यत्र सौवर्णास तपनीयविचित्रिताः\nसुवर्णमणिचित्रं च कस्यैतद धनुर उत्तमम" + }, + { + "book": 4, + "chapter": 38, + "shloka": 25, + "text": "इमे च कस्य नाराचाः सहस्रा लॊमवाहिनः\nसमन्तात कलधौताग्रा उपासंगे हिरण्मये" + }, + { + "book": 4, + "chapter": 38, + "shloka": 26, + "text": "विपाठाः पृथवः कस्य गार्ध्रपत्राः शिलाशिताः\nहारिद्रवर्णाः सुनसाः पीताः सर्वायसाः शराः" + }, + { + "book": 4, + "chapter": 38, + "shloka": 27, + "text": "कस्यायम असितावापः पञ्च शार्दूललक्षणः\nवराहकर्ण वयामिश्रः शरान धारयते दश" + }, + { + "book": 4, + "chapter": 38, + "shloka": 28, + "text": "कस्येमे पृथवॊ दीर्घाः सर्वपारशवाः शराः\nशतानिसप्त तिष्ठन्ति नाराचा रुधिराशनाः" + }, + { + "book": 4, + "chapter": 38, + "shloka": 29, + "text": "कस्येमे शुकपत्राभैः पूर्वैर अर्धैः सुवाससः\nउत्तरैर आयसैः पीतैर हेमपुङ्खैः शिलाशितैः" + }, + { + "book": 4, + "chapter": 38, + "shloka": 30, + "text": "कस्यायं सायकॊ दीर्घः शिली पृष्ठः शिलीमुखः\nवैयाघ्रकॊशे निहितॊ हेमचित्रत्सरुर महान" + }, + { + "book": 4, + "chapter": 38, + "shloka": 31, + "text": "सुफलश चित्रकॊशश च किङ्किणी सायकॊ महान\nकस्य हेमत्सरुर दिव्यः खड्गः परमनिर्व्रणः" + }, + { + "book": 4, + "chapter": 38, + "shloka": 32, + "text": "कस्यायं विमलः खड���गॊ गव्ये कॊशे समर्पितः\nहेमत्सरुर अनाधृष्यॊ नैषध्यॊ भारसाधनः" + }, + { + "book": 4, + "chapter": 38, + "shloka": 33, + "text": "कस्य पाञ्च नखे कॊशे सायकॊ हेमविग्रहः\nपरमाण रूपसंपन्नः पीत आकाशसंनिभः" + }, + { + "book": 4, + "chapter": 38, + "shloka": 34, + "text": "कस्य हेममये कॊशे सुतप्ते पावकप्रभे\nनिस्त्रिंशॊ ऽयं गुरुः पीतः सैक्यः परमनिर्व्रणः" + }, + { + "book": 4, + "chapter": 38, + "shloka": 35, + "text": "निर्दिशस्व यथातत्त्वं मया पृष्टा बृहन्नडे\nविस्मयॊ मे परॊ जातॊ दृष्ट्वा सर्वम इदं महत" + }, + { + "book": 4, + "chapter": 38, + "shloka": 36, + "text": "[बृहन]\nयन मां पूर्वम इहापृच्छः शत्रुसेनानिबर्हणम\nगाण्डीवम एतत पार्थस्य लॊकेषु विदितं धनुः" + }, + { + "book": 4, + "chapter": 38, + "shloka": 37, + "text": "सर्वायुधमहामात्रं शातकुम्भपरिष्कृतम\nएतत तद अर्जुनस्यासीद गाण्डीवं परमायुधम" + }, + { + "book": 4, + "chapter": 38, + "shloka": 38, + "text": "यत तच छतसहस्रेण संमितं राष्ट्रवर्धनम\nयेन देवान मनुष्यांश च पार्थॊ विषहते मृधे" + }, + { + "book": 4, + "chapter": 38, + "shloka": 39, + "text": "देवदानवगन्धर्वैः पूजितं शाश्वतीः समाः\nएतद वर्षसहस्रं तु बरह्मा पूर्वम अधारयत" + }, + { + "book": 4, + "chapter": 38, + "shloka": 40, + "text": "ततॊ ऽनन्तरम एवाथ परजापतिर अधारयत\nतरीणि पञ्चशतं चैव शक्रॊ ऽशीति च पञ्च च" + }, + { + "book": 4, + "chapter": 38, + "shloka": 41, + "text": "सॊमः पञ्चशतं राजा तथैव वरुणः शतम\nपार्थः पञ्च च षष्टिं च वर्षाणि शवेतवाहनः" + }, + { + "book": 4, + "chapter": 38, + "shloka": 42, + "text": "महावीर्यं महद दिव्यम एतत तद धनुर उत्तमम\nपूजितं सुरमर्त्येषु बिभर्ति परमं वपुः" + }, + { + "book": 4, + "chapter": 38, + "shloka": 43, + "text": "सुपार्श्वं भीमसेनस्य जातरूपग्रहं धनुः\nयेन पार्थॊ ऽजयत कृत्स्नां दिशं पराचीं परंतपः" + }, + { + "book": 4, + "chapter": 38, + "shloka": 44, + "text": "इन्द्रगॊपक चित्रं च यद एतच चारु विग्रहम\nराज्ञॊ युधिष्ठिरस्यैतद वैराते धनुर उत्तमम" + }, + { + "book": 4, + "chapter": 38, + "shloka": 45, + "text": "सूर्या यस्मिंस तु सौवर्णाः परभासन्ते परभासिनः\nतेजसा परज्वलन्तॊ वै नकुलस्यैतद आयुधम" + }, + { + "book": 4, + "chapter": 38, + "shloka": 46, + "text": "शलभा यत्र सौवर्णास तपनीयविचित्रिताः\nएतन माद्री सुतस्यापि सहदेवस्य कार्मुकम" + }, + { + "book": 4, + "chapter": 38, + "shloka": 47, + "text": "ये तव इमे कषुर संकाशाः सहस्रा लॊमवाहिनः\nएतार्जुनस्य वैराते शराः सर्पविषॊपमाः" + }, + { + "book": 4, + "chapter": 38, + "shloka": 48, + "text": "एते जवलन्तः संग्रामे तेजसा शीघ्रगामिनः\nभवन��ति वीरस्याक्षय्या वयूहतः समरे रिपून" + }, + { + "book": 4, + "chapter": 38, + "shloka": 49, + "text": "ये चेमे पृथवॊ दीर्घाश चन्द्र बिम्बार्ध दर्शनाः\nएते भीमस्य निशिता रिपुक्षयकराः शराः" + }, + { + "book": 4, + "chapter": 38, + "shloka": 50, + "text": "हारिद्र वर्णा ये तव एते हेमपुङ्खाः शिलाशिताः\nनकुलस्य कलापॊ ऽयं पञ्च शार्दूललक्षणः" + }, + { + "book": 4, + "chapter": 38, + "shloka": 51, + "text": "येनासौ वयजयत कृत्स्नां परतीचीं दिशम आहवे\nकलापॊ हय एष तस्यासीन माद्रीपुत्रस्य धीमतः" + }, + { + "book": 4, + "chapter": 38, + "shloka": 52, + "text": "ये तव इमे भास्कराकाराः सर्वपारशवाः शराः\nएते चित्राः करियॊपेताः सहदेवस्य धीमतः" + }, + { + "book": 4, + "chapter": 38, + "shloka": 53, + "text": "ये तव इमे निशिताः पीताः पृथवॊ दीर्घवाससः\nहेमपुङ्खास तरिपर्वाणॊ राज्ञ एते महाशराः" + }, + { + "book": 4, + "chapter": 38, + "shloka": 54, + "text": "यस तवायं सायकॊ दीर्घः शिली पृष्टः शिलीमुखः\nअर्जुनस्यैष संग्रामे गुरुभारसहॊ दृढः" + }, + { + "book": 4, + "chapter": 38, + "shloka": 55, + "text": "वैयाघ्रकॊशस तु महान भीमसेनस्य सायकः\nगुरुभारसहॊ विद्यः शात्रवाणां भयंकरः" + }, + { + "book": 4, + "chapter": 38, + "shloka": 56, + "text": "सुफलश चित्रकॊशश च हेमत्सरुर अनुत्तमः\nनिस्त्रिंशः कौरवस्यैष धर्मराजस्य धीमतः" + }, + { + "book": 4, + "chapter": 38, + "shloka": 57, + "text": "यस तु पाञ्च नखे कॊशे निहितश चित्रसेवने\nनलुकस्यैष निस्त्रिंशॊ गुरुभारसहॊ दृढः" + }, + { + "book": 4, + "chapter": 38, + "shloka": 58, + "text": "यस तव अयं विमलः खड्गॊ गव्ये कॊशे समर्पितः\nसहदेवस्य विद्ध्य एनं सर्वभार सहं दृढम" + }, + { + "book": 4, + "chapter": 39, + "shloka": 1, + "text": "[उत्तर]\nसुवर्णविकृतानीमान्य आयुधानि महात्मनाम\nरुचिराणि परकाशन्ते पार्थानाम आशु कारिणाम" + }, + { + "book": 4, + "chapter": 39, + "shloka": 2, + "text": "कव नु सविद अर्जुनः पार्थः पौरव्यॊ वा युधिष्ठिरः\nनकुलः सहदेवश च भीमसेनश च पाण्डवः" + }, + { + "book": 4, + "chapter": 39, + "shloka": 3, + "text": "सर्व एव महात्मानः सर्वामित्र विनाशनाः\nराज्यम अक्षैः पराकीर्य न शरूयन्ते कदा चन" + }, + { + "book": 4, + "chapter": 39, + "shloka": 4, + "text": "दरौपदी कव च पाञ्चाली सत्रीरत्नम इति विश्रुता\nजितान अक्षैस तदा कृष्णा तान एवान्वगमद वनम" + }, + { + "book": 4, + "chapter": 39, + "shloka": 5, + "text": "[अर्ज]\nअहम अस्म्य अर्जुनः पार्थः सभास्तारॊ युधिष्ठिरः\nबल्लवॊ भीमसेनस तु पितुस ते रसपाचकः" + }, + { + "book": 4, + "chapter": 39, + "shloka": 6, + "text": "अश्वबन्धॊ ऽथ नकुलः सहदेवस तु गॊकुले\nसैर���्धीं दरौपदीं विद्धि यत्कृते कीचका हताः" + }, + { + "book": 4, + "chapter": 39, + "shloka": 7, + "text": "[उत्तर]\nदश पार्थस्य नामानि यानि पूर्वं शरुतानि मे\nपरब्रूयास तानि यदि मे शरद्दध्यां सर्वम एव ते" + }, + { + "book": 4, + "chapter": 39, + "shloka": 8, + "text": "[अर्ज]\nहन्त ते ऽहं समाचक्षे दश नामानि यानि मे\nअर्जुनः फल्गुनॊ जिष्णुः किरीटी शवेतवाहनः\nबीभत्सुर विजयः कृष्णः सव्यसाची धनंजयः" + }, + { + "book": 4, + "chapter": 39, + "shloka": 9, + "text": "[उत्तर]\nकेनासि विजयॊ नाम केनासि शवेतवाहनः\nकिरीटी नाम केनासि सव्यसाची कथं भवान" + }, + { + "book": 4, + "chapter": 39, + "shloka": 10, + "text": "अर्जुनः फल्गुनॊ जिष्णुः कृष्णॊ बीभत्सुर एव च\nधनंजयश च केनासि परब्रूहि मम तत्त्वतः\nशरुता मे तस्य वीरस्य केवला नाम हेतवः" + }, + { + "book": 4, + "chapter": 39, + "shloka": 11, + "text": "[अर्ज]\nसर्वाञ जनपदाञ जित्वा वित्तम आच्छिद्य केवलम\nमध्ये धनस्य तिष्ठामि तेनाहुर मां धनंजयम" + }, + { + "book": 4, + "chapter": 39, + "shloka": 12, + "text": "अभिप्रयामि संग्रामे यद अहं युद्धदुर्मदा\nनाजित्वा विनिवर्तामि तेन मां विजयं विदुः" + }, + { + "book": 4, + "chapter": 39, + "shloka": 13, + "text": "शवेताः काञ्चनसंनाहा रथे युज्यन्ति मे हयाः\nसंग्रामे युध्यमानस्य तेनाहं शवेतवाहनः" + }, + { + "book": 4, + "chapter": 39, + "shloka": 14, + "text": "उत्तराभ्यां च पूर्वाभ्यां फल्गुनीभ्याम अहं दिवा\nजातॊ हिमवतः पृष्ठे तेन मां फल्गुनं विदुः" + }, + { + "book": 4, + "chapter": 39, + "shloka": 15, + "text": "पुरा शक्रेण मे दत्तं युध्यतॊ दानवर्षभैः\nकिरीटं मूर्ध्नि सूर्याभं तेन माहुः किरीटिनम" + }, + { + "book": 4, + "chapter": 39, + "shloka": 16, + "text": "न कुर्यां कर्म बीभत्सं युध्यमानः कथं चन\nतेन देवमनुष्येषु बीभत्सुर इति मां विदुः" + }, + { + "book": 4, + "chapter": 39, + "shloka": 17, + "text": "उभौ मे दक्षिणौ पाणी गाण्डीवस्य विकर्षणे\nतेन देवमनुष्येषु सव्यसाचीति मां विदुः" + }, + { + "book": 4, + "chapter": 39, + "shloka": 18, + "text": "पृथिव्यां चतुरन्तायां वर्णॊ मे दुर्लभः समः\nकरॊमि कर्म शुल्कं च तेन माम अर्जुनं विदुः" + }, + { + "book": 4, + "chapter": 39, + "shloka": 19, + "text": "अहं दुरापॊ दुर्धर्षॊ दमनः पाकशासनिः\nतेन देवमनुष्येषु जिष्णु नामास्मि विश्रुतः" + }, + { + "book": 4, + "chapter": 39, + "shloka": 20, + "text": "कृष्ण इत्य एव दशमं नाम चक्रे पिता मम\nकृष्णावदातस्य सतः परियत्वाद बालकस्य वै" + }, + { + "book": 4, + "chapter": 39, + "shloka": 21, + "text": "[वै]\nततः पार्थं स वैराटिर अभ्यवादयद अन्तिकात\nअहं भूमिं जयॊ ��ाम नाम्नाहम अपि चॊत्तरः" + }, + { + "book": 4, + "chapter": 39, + "shloka": 22, + "text": "दिष्ट्या तवां पार्थ पश्यामि सवागतं ते धनंजय\nलॊहिताक्ष महाबाहॊ नागराजकरॊपम\nयद अज्ञानाद अवॊचं तवां कषन्तुम अर्हसि तन मम" + }, + { + "book": 4, + "chapter": 39, + "shloka": 23, + "text": "यतस तवया कृतं पूर्वं विचित्रं कर्म दुष्करम\nअतॊ भयं वयतीतं मे परीतिश च परमा तवयि" + }, + { + "book": 4, + "chapter": 40, + "shloka": 1, + "text": "[उत्तर]\nआस्थाय विपुलं वीर रथं सारथिना मया\nकतमं यास्यसे ऽनीकम उक्तॊ यास्याम्य अहं तवया" + }, + { + "book": 4, + "chapter": 40, + "shloka": 2, + "text": "[अर्ज]\nपरीतॊ ऽसमि पुरुषव्याघ्र न भयं विद्यते तव\nसर्वान नुदामि ते शत्रून रणे रणविशारद" + }, + { + "book": 4, + "chapter": 40, + "shloka": 3, + "text": "सवस्थॊ भव महाबुद्धे पश्य मां शत्रुभिः सह\nयुध्यमानं विमर्दे ऽसमिन कुर्वाणं भैरवं महत" + }, + { + "book": 4, + "chapter": 40, + "shloka": 4, + "text": "एतान सर्वान उपासङ्गान कषिप्रं बध्नीहि मे रथे\nएतं चाहर निस्त्रिंशं जातरूपपरिष्कृतम\nअहं वै कुरुभिर यॊत्स्याम्य अवजेष्यामि ते पशून" + }, + { + "book": 4, + "chapter": 40, + "shloka": 5, + "text": "संकल्पपक्ष विक्षेपं बाहुप्राकारतॊरणम\nतरिदण्डतूण संबाधम अनेकध्वजसंकुलम" + }, + { + "book": 4, + "chapter": 40, + "shloka": 6, + "text": "जया कषेपणं करॊधकृतं नेमी निनददुन्दुभिः\nनगरं ते मया गुप्तं रथॊपस्थं भविष्यति" + }, + { + "book": 4, + "chapter": 40, + "shloka": 7, + "text": "अधिष्ठितॊ मया संख्ये रथॊ गाण्डीवधन्वना\nअजेयः शत्रुसैन्यानां वैराटे वयेतु ते भयम" + }, + { + "book": 4, + "chapter": 40, + "shloka": 8, + "text": "[उत्तर]\nबिभेमि नाहम एतेषां जानामि तवां सथिरं युधि\nकेशवेनापि संग्रामे साक्षाद इन्द्रेण वा समम" + }, + { + "book": 4, + "chapter": 40, + "shloka": 9, + "text": "इदं तु चिन्तयन्न एव परिमुह्यामि केवलम\nनिश्चयं चापि दुर्मेधा न गच्छामि कथं चन" + }, + { + "book": 4, + "chapter": 40, + "shloka": 10, + "text": "एवं वीराङ्गरूपस्य लक्षणैर उचितस्य च\nकेन कर्म विपाकेन कलीबत्वम इदम आगतम" + }, + { + "book": 4, + "chapter": 40, + "shloka": 11, + "text": "मन्ये तवां कलीब वेषेण चरन्तं शूलपाणिनम\nगन्धर्वराजप्रतिमं देवं वापि शतक्रतुम" + }, + { + "book": 4, + "chapter": 40, + "shloka": 12, + "text": "[अर्ज]\nभरातुर नियॊगाज जयेष्ठस्य संवत्सरम इदं वरतम\nचरामि बरह्मचर्यं वै सत्यम एतद बरवीमि ते" + }, + { + "book": 4, + "chapter": 40, + "shloka": 13, + "text": "नास्मि कलीबॊ महाबाहॊ परवान धर्मसंयुतः\nसमाप्तव्रतम उत्तीर्णं विद्धि मां तवं नृपात्मज" + }, + { + "book": 4, + "chapter": 40, + "shloka": 14, + "text": "[उत्तर]\nपरमॊ ऽनुग्रहॊ मे ऽदय यत परतर्कॊ न मे वृथा\nन हीदृशाः कलीब रूपा भवन्तीह नरॊत्तमाः" + }, + { + "book": 4, + "chapter": 40, + "shloka": 15, + "text": "सहायवान अस्मि रणे युध्येयम अमरैर अपि\nसाध्वसं तत परनष्टं मे किं करॊमि बरवीहि मे" + }, + { + "book": 4, + "chapter": 40, + "shloka": 16, + "text": "अहं ते संग्रहीष्यामि हयाञ शत्रुरथारुजः\nशिक्षितॊ हय अस्मि सारथ्ये तीर्थतः पुरुषर्षभ" + }, + { + "book": 4, + "chapter": 40, + "shloka": 17, + "text": "दारुकॊ वासुदेवस्य यथा शक्रस्य मातलिः\nतथा मां विद्धि सारथ्ये शिक्षितं नरपुंगव" + }, + { + "book": 4, + "chapter": 40, + "shloka": 18, + "text": "यस्य याते न पश्यन्ति भूमौ पराप्तं पदं पदम\nदक्षिणं यॊ धुरं युक्तः सुग्रीव सदृशॊ हयः" + }, + { + "book": 4, + "chapter": 40, + "shloka": 19, + "text": "यॊ ऽयं धुरं धुर्यवरॊ वामं वहति शॊभनः\nतं मन्ये मेघपुष्पस्य जवेन सदृशं हयम" + }, + { + "book": 4, + "chapter": 40, + "shloka": 20, + "text": "यॊ ऽयं काञ्चनसंनाहः पार्ष्णिं वहति शॊभनः\nवामं सैन्यस्य मन्ये तं जवेन बलवत्तरम" + }, + { + "book": 4, + "chapter": 40, + "shloka": 21, + "text": "यॊ ऽयं वहति ते पार्ष्णिं दक्षिणाम अञ्चितॊद्यतः\nबलाहकाद अपि मतः स जवे वीर्यवत्तरः" + }, + { + "book": 4, + "chapter": 40, + "shloka": 22, + "text": "तवाम एवायं रथॊ वॊढुं संग्रामे ऽरहति धन्विनम\nतवं चेमं रथम आस्थाय यॊद्धुम अर्हॊ मतॊ मम" + }, + { + "book": 4, + "chapter": 40, + "shloka": 23, + "text": "[वै]\nततॊ निर्मुच्य बाहुभ्यां वलयानि स वीर्यवान\nचित्रे दुन्दुभिसंनादे परत्यमुञ्चत तले शुभे" + }, + { + "book": 4, + "chapter": 40, + "shloka": 24, + "text": "कृष्णान भङ्गीमतः केशाञ शवेतेनॊद्ग्रथ्य वाससा\nअधिज्यं तरसा कृत्वा गाण्डीवं वयाक्षिपद धनुः" + }, + { + "book": 4, + "chapter": 40, + "shloka": 25, + "text": "तस्य विक्षिप्यमाणस्य धनुषॊ ऽभून महास्वनः\nयथा शैलस्य महतः शैलेनैवाभिजघ्नुर अः" + }, + { + "book": 4, + "chapter": 40, + "shloka": 26, + "text": "स निर्घताभवद भूमिर दिक्षु वायुर ववौ भृशम\nभरान्तद्विजं खं तदासीत परकम्पितमहाद्रुमम" + }, + { + "book": 4, + "chapter": 40, + "shloka": 27, + "text": "तं शब्दं कुरवॊ ऽजानन विस्फॊडम अशनेर इव\nयद अर्जुनॊ धनुःश्रेष्ठं बाहुभ्याम आक्षिपद रथे" + }, + { + "book": 4, + "chapter": 41, + "shloka": 1, + "text": "[वै]\nउत्तरं सारथिं कृत्वा शमीं कृत्वा परदक्षिणम\nआयुधं सर्वम आदाय ततः परायाद धनंजयः" + }, + { + "book": 4, + "chapter": 41, + "shloka": 2, + "text": "धवजं सिंहं रथात तस्माद अपनीय महारथः\nपरणिधाय शमी मूले परायाद उत्तरसारथिः" + }, + { + "book": 4, + "chapter": 41, + "shloka": 3, + "text": "दैवीं मायां रथे युक्त्वा विहितां विश्वकर्मणा\nकाञ्चनं सिंहलाङ्गूलं धवजं वानरलक्षणम" + }, + { + "book": 4, + "chapter": 41, + "shloka": 4, + "text": "मनसा चिन्तयाम आस परसादं पावकस्य च\nस च तच चिन्तितं जञात्वा धवजे भूतान्य अचॊदयत" + }, + { + "book": 4, + "chapter": 41, + "shloka": 5, + "text": "स पताकं विचित्राङ्गं सॊपासङ्गं महारथः\nरथम आस्थाय बीभत्सुः कौन्तेयः शवेतवाहनः" + }, + { + "book": 4, + "chapter": 41, + "shloka": 6, + "text": "बधासिः स तनुत्राणः परगृहीतशरासनः\nततः परायाद उदीचीं स कपिप्रवर केतनः" + }, + { + "book": 4, + "chapter": 41, + "shloka": 7, + "text": "सवनवन्तं महाशङ्खं बलवान अरिमर्दनः\nपराधमद बलम आस्थाय दविषतां लॊमहर्षणम" + }, + { + "book": 4, + "chapter": 41, + "shloka": 8, + "text": "तत ते जवना धुर्या जानुभ्याम अगमन महीम\nउत्तरश चापि संत्रस्तॊ रथॊपस्थ उपाविशत" + }, + { + "book": 4, + "chapter": 41, + "shloka": 9, + "text": "संस्थाप्य चाश्वान कौन्तेयः समुद्यम्य च रश्मिभिः\nउत्तरं च परिष्वज्य समाश्वासयद अर्जुनः" + }, + { + "book": 4, + "chapter": 41, + "shloka": 10, + "text": "मा भैस तवं राजपुत्राग्र्य कषत्रियॊ ऽसि परंतप\nकथं पुरुषशार्दूल शत्रुमध्ये विषीदसि" + }, + { + "book": 4, + "chapter": 41, + "shloka": 11, + "text": "शरुतास ते शङ्खशब्दाश च भेरीशब्दाश च पुष्कलाः\nकुञ्जराणां च नदतां वयूढानीकेषु तिष्ठताम" + }, + { + "book": 4, + "chapter": 41, + "shloka": 12, + "text": "स तवं कथम इहानेन शङ्खशब्देन भीषितः\nविषण्णरूपॊ वित्रस्तः पुरुषः पराकृतॊ यथा" + }, + { + "book": 4, + "chapter": 41, + "shloka": 13, + "text": "[उत्तर]\nशरुता मे शङ्खशब्दाश च भेरीशब्दाश च पुष्कलाः\nकुञ्जराणां च निनदा वयूढानीकेषु तिष्ठताम" + }, + { + "book": 4, + "chapter": 41, + "shloka": 14, + "text": "नैवंविधः शङ्खशब्दः पुरा जातु मया शरुतः\nधवजस्य चापि रूपं मे दृष्टपूर्वं न हीदृशम\nधनुर अश चैव निर्घॊषः शरुतपूर्वॊ न मे कव चित" + }, + { + "book": 4, + "chapter": 41, + "shloka": 15, + "text": "अस्य शङ्खस्य शब्देन धनुषॊ निस्वनेन च\nरथस्य च निनादेन मनॊ मुह्यति मे भृशम" + }, + { + "book": 4, + "chapter": 41, + "shloka": 16, + "text": "वयाकुलाश च दिशः सर्वा हृदयं वयथतीव मे\nधवजेन पिहिताः सर्वा दिशॊ न परतिभान्ति मे\nगाण्डीवस्य च शब्देन कौणौ मे बधिरी कृतौ" + }, + { + "book": 4, + "chapter": 41, + "shloka": 17, + "text": "[अर्ज]\nएकान्ते रथम आस्थाय पद्भ्यां तवम अवपीडय\nदृढं च रश्मीन संयच्छ शङ्खं धमास्याम्य अहं पुनः" + }, + { + "book": 4, + "chapter": 41, + "shloka": 18, + "text": "[वै]\nतस्य शङ्खस्य शब्देन रथनेमि सवनेन च\nगाण्डीवस्य च घॊषेण पृथिवीसमकम्पत" + }, + { + "book": 4, + "chapter": 41, + "shloka": 19, + "text": "[दरॊण]\nयथा रथस्य निर्घॊषॊ यथा शङ्ख उदीर्यते\nकम्पते च यथा भूमिर नैषॊ ऽनयः सव्यसाचिनः" + }, + { + "book": 4, + "chapter": 41, + "shloka": 20, + "text": "शस्त्राणि न परकाशन्ते न परहृष्यन्ति वाजिनः\nअग्नयश च न भासन्ते समिद्धास तन न शॊभनम" + }, + { + "book": 4, + "chapter": 41, + "shloka": 21, + "text": "परत्य आदित्यं च नः सर्वे मृगा घॊरप्रवादिनः\nधवजेषु च निलीयन्ते वायसास तन न शॊभनम\nशकुनाश चापसव्या नॊ वेदयन्ति महद भयम" + }, + { + "book": 4, + "chapter": 41, + "shloka": 22, + "text": "गॊमायुर एष सेनाया रुवन मध्ये ऽनुधावति\nअनाहतश च निष्क्रान्तॊ महद वेदयते भयम\nभवतां रॊमकूपाणि परहृष्टान्य उपलक्षये" + }, + { + "book": 4, + "chapter": 41, + "shloka": 23, + "text": "पराभूता च वः सेना न कश चिद यॊद्धुम इच्छति\nविवर्णमुख भूयिष्ठाः सर्वे यॊघा विचेतसः\nगाः संप्रस्थाप्य तिष्ठामॊ वयूढानीकाः परहारिणः" + }, + { + "book": 4, + "chapter": 42, + "shloka": 1, + "text": "[वै]\nअथ दुर्यॊधनॊ राजा समरे भीष्मम अब्रवीत\nदरॊणं च रथशार्दूलं कृक्पं च सुमहारथम" + }, + { + "book": 4, + "chapter": 42, + "shloka": 2, + "text": "उक्तॊ ऽयम अर्थ आचार्यॊ मया कर्णेन चासकृत\nपुनर एव च वक्ष्यामि न हि तृप्यामि तं बरुवन" + }, + { + "book": 4, + "chapter": 42, + "shloka": 3, + "text": "पराजितैर हि वस्तव्यं तैश च दवादश वत्सरान\nवने जनपदे ऽजञातैर एष एव पणॊ हि नः" + }, + { + "book": 4, + "chapter": 42, + "shloka": 4, + "text": "तेषां न तावन निर्वृत्तं वर्तते तु तरयॊदशम\nअज्ञातवासं बीभत्सुर अथास्माभिः समागतः" + }, + { + "book": 4, + "chapter": 42, + "shloka": 5, + "text": "अनिवृत्ते तु निर्वासे यदि बीभत्सुर आगतः\nपुनर दवादश वर्षाणि वने वत्स्यन्ति पाण्डवाः" + }, + { + "book": 4, + "chapter": 42, + "shloka": 6, + "text": "लॊभाद वा ते न जानीयुर अस्मान वा मॊह आविशत\nहीनातिरिक्तम एतेषां भीष्मॊ वेदितुम अर्हति" + }, + { + "book": 4, + "chapter": 42, + "shloka": 7, + "text": "अर्थानां तु पुनर दवैधे नित्यं भवति संशयः\nअन्यथा चिन्तितॊ हय अर्थः पुनर भवति चान्यथा" + }, + { + "book": 4, + "chapter": 42, + "shloka": 8, + "text": "उत्तरं मार्गमाणानां मत्स्यसेनां युयुत्सताम\nयदि बीभत्सुर आयातस तेषां कः सयात पराङ्मुखः" + }, + { + "book": 4, + "chapter": 42, + "shloka": 9, + "text": "तरिगर्तानां वयं हेतॊर मत्स्यान यॊद्धुम इहागताः\nमत्स्यानां विप्रकारांस ते बहून अस्मान अकीर्तयन" + }, + { + "book": 4, + "chapter": 42, + "shloka": 10, + "text": "तेषां भयाभिपन्नानां तद अस्���ाभिः परतिश्रुतम\nपरथमं तैर गरहीतव्यं मत्स्यानां गॊधनं महत" + }, + { + "book": 4, + "chapter": 42, + "shloka": 11, + "text": "सप्तमीम अपराह्णे वै तथा नस तैः समाहितम\nअष्टम्यां पुनर अस्माभिर आदित्यस्यॊदयं परति" + }, + { + "book": 4, + "chapter": 42, + "shloka": 12, + "text": "ते वा गावॊ न पश्यन्ति यदि व सयुः पराजिताः\nअस्मान वाप्य अतिसंधाय कुर्युर मत्स्येन संगतम" + }, + { + "book": 4, + "chapter": 42, + "shloka": 13, + "text": "अथ वा तान उपायातॊ मत्स्यॊ जानपदैः सह\nसर्वया सेनया सार्धम अस्मान यॊद्धुम उपागतः" + }, + { + "book": 4, + "chapter": 42, + "shloka": 14, + "text": "तेषाम एव महावीर्यः कश चिद एव पुरःसरः\nअस्माञ जेतुम इहायातॊ मत्स्यॊ वापि सवयं भवेत" + }, + { + "book": 4, + "chapter": 42, + "shloka": 15, + "text": "यद्य एष राजा मत्स्यानां यदि बीभत्सुर आगतः\nसर्वैर यॊद्धव्यम अस्माभिर इति नः समयः कृतः" + }, + { + "book": 4, + "chapter": 42, + "shloka": 16, + "text": "अथ कस्मात सथिता हय एते रथेषु रथसत्तमाः\nभीष्मॊ दरॊणः कृपश चैव विकर्णॊ दरौणिर एव च" + }, + { + "book": 4, + "chapter": 42, + "shloka": 17, + "text": "संभ्रान्तमनसः सर्वे काले हय अस्मिन महारथाः\nनान्यत्र युद्धाच छरेयॊ ऽसति तथात्मा परणिधीयताम" + }, + { + "book": 4, + "chapter": 42, + "shloka": 18, + "text": "आच्छिन्ने गॊधने ऽसमाकम अपि देवेन वर्जिणा\nयमेन वापि संग्रामे कॊ हास्तिनपुरं वरजेत" + }, + { + "book": 4, + "chapter": 42, + "shloka": 19, + "text": "शरैर अभिप्रणुन्नानां भग्नानां गहने वने\nकॊ हि जीवेत पदातीनां भवेद अश्वेषु संशयः\nआचार्यं पृष्ठतः कृत्वा तथा नीतिर विधीयताम" + }, + { + "book": 4, + "chapter": 42, + "shloka": 20, + "text": "जानाति हि मतं तेषाम अतस तरासयतीव नः\nअर्जुनेनास्य संप्रीतिम अधिकाम उपलक्षये" + }, + { + "book": 4, + "chapter": 42, + "shloka": 21, + "text": "तथा हि दृष्ट्वा बीभत्सुम उपायान्तं परशंसति\nयथा सेना न भज्येत तथा नीतिर विधीयताम" + }, + { + "book": 4, + "chapter": 42, + "shloka": 22, + "text": "अदेशिका महारण्ये गरीष्मे शत्रुवशं गता\nयथा न विभ्रमेत सेना तथा नीतिर विधीयताम" + }, + { + "book": 4, + "chapter": 42, + "shloka": 23, + "text": "अश्वानां हेषितं शरुत्वा का परशंसा भवेत परे\nसथाने वापि वरजन्तॊ वा सदा हेषन्ति वाजिनः" + }, + { + "book": 4, + "chapter": 42, + "shloka": 24, + "text": "सदा च वायवॊ वान्ति नित्यं वर्षति वासवः\nसतनयित्नॊश च निर्घॊषः शरूयते बहुशस तथा" + }, + { + "book": 4, + "chapter": 42, + "shloka": 25, + "text": "किम अत्र कार्यं पार्थस्य कथं वा स परशस्यते\nअन्यत्र कामाद दवेषाद वा रॊषाद वास्मासु केवलात" + }, + { + "book": 4, + "chapter": 42, + "shloka": 26, + "text": "आचार्या वै कारुणिकाः पराज्ञाश चापाय दर्शिनः\nनैते महाभये पराप्ते संप्रष्टव्याः कथं चन" + }, + { + "book": 4, + "chapter": 42, + "shloka": 27, + "text": "परासादेषु विचित्रेषु गॊष्ठीष्व आवसथेषु च\nकथा विचित्राः कुर्वाणाः पिण्डितास तत्र शॊभनाः" + }, + { + "book": 4, + "chapter": 42, + "shloka": 28, + "text": "बहून्य आश्चर्यरूपाणि कुर्वन्तॊ जनसंसदि\nइष्वस्त्रे चारु संधाने पण्डितास तत्र शॊभनाः" + }, + { + "book": 4, + "chapter": 42, + "shloka": 29, + "text": "परेषां विवर जञाने मनुष्याचरितेषु च\nअन्नसंस्कार दॊषेषु पण्डितास तत्र शॊभनाः" + }, + { + "book": 4, + "chapter": 42, + "shloka": 30, + "text": "पण्डितान पृष्ठतः कृत्वा परेषां गुणवादिनः\nविधीयतां तथा नीतिर यथ वध्येत वै परः" + }, + { + "book": 4, + "chapter": 42, + "shloka": 31, + "text": "गावश चैव परतिष्ठन्तां सेनां वयूहन्तु माचिरम\nआरक्षाश च विधीयन्तां यत्र यॊत्स्यामहे परान" + }, + { + "book": 4, + "chapter": 43, + "shloka": 1, + "text": "[कर्ण]\nसर्वान आयुष्मतॊ भीतान संत्रस्तान इव लक्षये\nअयुद्धमनसश चैव सर्वांश चैवानवस्थितान" + }, + { + "book": 4, + "chapter": 43, + "shloka": 2, + "text": "यद्य एष राजा मत्स्यानां यदि बीभत्सुर आगतः\nअहम आवारयिष्यामि वेलेव मकरालयम" + }, + { + "book": 4, + "chapter": 43, + "shloka": 3, + "text": "मम चापप्रमुक्तानां शराणां नतपर्वणाम\nनावृत्तिर गच्छताम अस्ति सर्पाणाम इव सर्पताम" + }, + { + "book": 4, + "chapter": 43, + "shloka": 4, + "text": "रुक्मपुङ्खाः सुतीक्ष्णाग्रा मुक्ता हस्तवता मया\nछादयन्तु शराः पार्थं शलभा इव पादपम" + }, + { + "book": 4, + "chapter": 43, + "shloka": 5, + "text": "शराणां पुङ्खसक्तानां मौर्व्याभिहतया दृढम\nशरूयतां तलयॊः शब्दॊ भेर्यॊर आहतयॊर इव" + }, + { + "book": 4, + "chapter": 43, + "shloka": 6, + "text": "समाहितॊ हि बीभत्सुर वर्षाण्य अष्टौ च पञ्च च\nजातस्नेहश च युद्धस्य मयि संप्रहरिष्यति" + }, + { + "book": 4, + "chapter": 43, + "shloka": 7, + "text": "पात्री भूतश च कौन्तेयॊ बराह्मणॊ गुणवान इव\nशरौघान परतिगृह्णातु मया मुक्तान सहस्रशः" + }, + { + "book": 4, + "chapter": 43, + "shloka": 8, + "text": "एष चैव महेष्वासस तरिषु लॊकेषु विश्रुतः\nअहं चापि कुरुश्रेष्ठा अर्जुनान नावरः कव चित" + }, + { + "book": 4, + "chapter": 43, + "shloka": 9, + "text": "इतश चेतश च निर्मुक्तैः काञ्चनैर गार्ध्रवाजितैः\nदृश्यताम अद्य वै वयॊम खद्यॊतैर इव संवृतम" + }, + { + "book": 4, + "chapter": 43, + "shloka": 10, + "text": "अद्याहम ऋणम अक्षय्यं पुरा वाचा परतिश्रुतम\nधार्तराष्ट्रस्य दास्य���मि निहत्य समरे ऽरजुनम" + }, + { + "book": 4, + "chapter": 43, + "shloka": 11, + "text": "अन्तरा छिद्यमानानां पुङ्खानां वयतिशीर्यताम\nशलभानाम इवाकाशे परचारः संप्रदृश्यताम" + }, + { + "book": 4, + "chapter": 43, + "shloka": 12, + "text": "इन्द्राशनिसमस्पर्शं महेन्द्रसमतेजसम\nअर्दयिष्याम्य अहं पार्थम उल्काभिर इव कुञ्जरम" + }, + { + "book": 4, + "chapter": 43, + "shloka": 13, + "text": "तम अग्निम इव दुर्धर्षम असि शक्तिशरेन्धनम\nपाण्डवाग्निम अहं दीप्तं परदहन्तम इवाहितान" + }, + { + "book": 4, + "chapter": 43, + "shloka": 14, + "text": "अव वेगपुरॊ वातॊ रथौघस्तनयित्नुमान\nशरधारॊ महामेघः शमयिष्यामि पाण्डवम" + }, + { + "book": 4, + "chapter": 43, + "shloka": 15, + "text": "मत्कार्मुकविनिर्मुक्ताः पार्थम आशीविषॊपमाः\nशराः समभिसर्पन्तु वल्मीकम इव पन्नगाः" + }, + { + "book": 4, + "chapter": 43, + "shloka": 16, + "text": "जामदग्न्यान मया हय अस्त्रं यत पराप्तम ऋषिसत्तमात\nतद उपाश्रित्य वीर्यं च युध्येयम अपि वासवम" + }, + { + "book": 4, + "chapter": 43, + "shloka": 17, + "text": "धवजाग्रे वानरस तिष्ठन भल्लेन निहतॊ मया\nअद्यैव पततां भूमौ विनदन भैरवान रवान" + }, + { + "book": 4, + "chapter": 43, + "shloka": 18, + "text": "शत्रॊर मयाभिपन्नानां भूतानां धवजवासिनाम\nदिशः परतिष्ठमानानाम अस्तु शब्दॊ दिवं गतः" + }, + { + "book": 4, + "chapter": 43, + "shloka": 19, + "text": "अद्य दुर्यॊधनस्याहं शल्यं हृदि चिरस्थितम\nस मूलम उद्धरिष्यामि बीभत्सुं पातयन रथात" + }, + { + "book": 4, + "chapter": 43, + "shloka": 20, + "text": "हताश्वं विरथं पार्थं पौरुषे पर्यवस्थितम\nनिःश्वसन्तं यथा नागम अद्य पश्यन्तु कौरवाः" + }, + { + "book": 4, + "chapter": 43, + "shloka": 21, + "text": "कामं गच्छन्तु कुरवॊ धनम आदाय केवलम\nरथेषु वापि तिष्ठन्तॊ युद्धं पश्यन्तु मामकम" + }, + { + "book": 4, + "chapter": 44, + "shloka": 1, + "text": "[कृप]\nसदैव तव राधेय युद्धे करूरतरा मतिः\nनार्थानां परकृतिं वेत्थ नानुबन्धम अवेक्षसे" + }, + { + "book": 4, + "chapter": 44, + "shloka": 2, + "text": "नया हि बहवः सन्ति शास्त्राण्य आश्रित्य चिन्तिताः\nतेषां युद्धं तु पापिष्ठं वेदयन्ति पुरा विदः" + }, + { + "book": 4, + "chapter": 44, + "shloka": 3, + "text": "देशकालेन संयुक्तं युद्धं विजयदं भवेत\nहीनकालं तद एवेह फलवन न भवत्य उत\nदेशे काले च विक्रान्तं कल्याणाय विधीयते" + }, + { + "book": 4, + "chapter": 44, + "shloka": 4, + "text": "आनुकूल्येन कार्याणाम अन्तरं संविधीयताम\nभारं हि रथकारस्य न वयवस्यन्ति पण्डिताः" + }, + { + "book": 4, + "chapter": 44, + "shloka": 5, + "text": "परिचिन्त्य तु पार्थेन संनिपातॊ न नः कषमः\nएकः कुरून अभ्यरक्षद एकश चाग्निम अतर्पयत" + }, + { + "book": 4, + "chapter": 44, + "shloka": 6, + "text": "एकश च पञ्चवर्षाणि बरह्मचर्यम अधारयत\nएकः सुभद्राम आरॊप्य दवैरथे कृष्णम आह्वयत\nअस्मिन्न एव वने कृष्णॊ हृतां कृष्णाम अवाजयत" + }, + { + "book": 4, + "chapter": 44, + "shloka": 7, + "text": "एकश च पञ्चवर्षाणि शक्राद अस्त्राण्य अशिक्षत\nएकः साम्यमिनीं जित्वा कुरूणाम अकरॊद यशः" + }, + { + "book": 4, + "chapter": 44, + "shloka": 8, + "text": "एकॊ गन्धर्वराजानं चित्रसेनम अरिंदमः\nविजिग्ये तरसा संख्ये सेनां चास्य सुदुर्जयाम" + }, + { + "book": 4, + "chapter": 44, + "shloka": 9, + "text": "तथा निवातकवचाः कालखञ्जाश च दानवाः\nदैवतैर अप्य अवध्यास ते एकेन युधि पातिताः" + }, + { + "book": 4, + "chapter": 44, + "shloka": 10, + "text": "एकेन हि तवया कर्ण किंनामेह कृतं पुरा\nएकैकेन यथा तेषां भूमिपाला वशीकृताः" + }, + { + "book": 4, + "chapter": 44, + "shloka": 11, + "text": "इन्द्रॊ ऽपि हि न पार्थेन संयुगे यॊद्धुम अर्हति\nयस तेनाशंसते यॊद्धुं कर्तव्यं तस्य भेषजम" + }, + { + "book": 4, + "chapter": 44, + "shloka": 12, + "text": "आशीविषस्य करुद्धस्य पाणिम उद्यम्य दक्षिणम\nअविमृश्य परदेशिण्या दंष्ट्राम आदातुम इच्छसि" + }, + { + "book": 4, + "chapter": 44, + "shloka": 13, + "text": "अथ वा कुञ्जरं मत्तम एक एव चरन वने\nअनङ्कुशं समारुह्य नगरं गन्तुम इच्छसि" + }, + { + "book": 4, + "chapter": 44, + "shloka": 14, + "text": "समिद्धं पावकं वापि घृतमेदॊ वसा हुतम\nघृताक्तश चीरवासास तवं मध्येनॊत्तर्तुम इच्छसि" + }, + { + "book": 4, + "chapter": 44, + "shloka": 15, + "text": "आत्मानं यः समुद्बध्य कण्ढे बद्ध्वा महाशिलाम\nसमुद्रं परतरेद दॊर्भ्यां तत्र किंनाम पौरुषम" + }, + { + "book": 4, + "chapter": 44, + "shloka": 16, + "text": "अकृतास्त्रः कृतास्त्रं वै बलवन्तं सुदुर्बलः\nतादृशं कर्ण यः पार्थं यॊद्धुम इच्छेत स दुर्मतिः" + }, + { + "book": 4, + "chapter": 44, + "shloka": 17, + "text": "अस्माभिर एष निकृतॊ वर्षाणीह तरयॊदश\nसिंहः पाशविनिर्मुक्तॊ न नः शेषं करिष्यति" + }, + { + "book": 4, + "chapter": 44, + "shloka": 18, + "text": "एकान्ते पार्थम आसीनं कूपे ऽगनिम इव संवृतम\nअज्ञानाद अभ्यवस्कन्द्य पराप्ताः समॊ भयम उत्तमम" + }, + { + "book": 4, + "chapter": 44, + "shloka": 19, + "text": "सह युध्यामहे पार्थम आगतं युद्धदुर्मदम\nसैन्यास तिष्ठन्तु संनद्धा वयूढानीकाः परहारिणः" + }, + { + "book": 4, + "chapter": 44, + "shloka": 20, + "text": "दरॊणॊ दुर्यॊधनॊ भीष्मॊ भवान दरौणिस तथा वयम\nसर्वे युध्यामहे पार्थं कर्ण मा साहसं कृथाः" + }, + { + "book": 4, + "chapter": 44, + "shloka": 21, + "text": "वयं वयवसितं पार्थं वज्रपाणिम इवॊद्यतम\nषड रथाः परतियुध्येम तिष्ठेम यदि संहताः" + }, + { + "book": 4, + "chapter": 44, + "shloka": 22, + "text": "वयूढानीकानि सैन्यानि यत्ताः परमधन्विनः\nयुध्यामहे ऽरजुनं संख्ये दानवा वासवं यथा" + }, + { + "book": 4, + "chapter": 45, + "shloka": 1, + "text": "[अष्वत्थ]\nन च तावज जिता गावॊ न च सीमान्तरं गताः\nन हास्तिनपुरं पराप्तास तवं च कर्ण विकत्थसे" + }, + { + "book": 4, + "chapter": 45, + "shloka": 2, + "text": "संग्रामान सुबहूञ जित्वा लब्ध्वा च विपुलं धनम\nविजित्य च परां भूमिं नाहुः किं चन पौरुषम" + }, + { + "book": 4, + "chapter": 45, + "shloka": 3, + "text": "पचत्य अग्निर अवाक्यस तु तूष्णीं भाति दिवाकरः\nतूष्णीं धारयते लॊकान वसुधा स चराचरान" + }, + { + "book": 4, + "chapter": 45, + "shloka": 4, + "text": "चातुर्वर्ण्यस्य कर्माणि विहितानि मनीषिभिः\nधनं यैर अधिगन्तव्यं यच च कुर्वन न दुष्यति" + }, + { + "book": 4, + "chapter": 45, + "shloka": 5, + "text": "अधीत्य बराह्मणॊ वेदान याजयेत यजेत च\nकषत्रियॊ धनुर आश्रित्य जयेतैव न याजयेत\nवैश्यॊ ऽधिगम्य दरव्याणि बरह्मकर्माणि कारयेत" + }, + { + "book": 4, + "chapter": 45, + "shloka": 6, + "text": "वर्तमाना यथाशास्त्रं पराप्य चापि महीम इमाम\nसत कुर्वन्ति महाभागा रुगून सुविगुनान अपि" + }, + { + "book": 4, + "chapter": 45, + "shloka": 7, + "text": "पराप्य दयूतेन कॊ राज्यं कषत्रियस तॊष्टुम अर्हति\nतथा नृशंसरूपेण यथान्यः पराकृतॊ जनः" + }, + { + "book": 4, + "chapter": 45, + "shloka": 8, + "text": "तथावाप्तेषु वित्तेषुकॊ विकत्थेद विचक्षणः\nनिकृत्या वञ्चना यॊगैश चरन वैतंसिकॊ यथा" + }, + { + "book": 4, + "chapter": 45, + "shloka": 9, + "text": "कतमद दवैरथं युद्धं यत्राजैषीर धनंजयम\nनकुलं सहदेवं च धनं येषां तवया हृतम" + }, + { + "book": 4, + "chapter": 45, + "shloka": 10, + "text": "युधिष्ठिरॊ जितः कस्मिन भीमश च बलिनां वरः\nइन्द्रप्रस्थं तवया कस्मिन संग्रामे निर्जितं पुरा" + }, + { + "book": 4, + "chapter": 45, + "shloka": 11, + "text": "कथैव कतमं युद्धं यस्मिन कृष्णा जिता तवया\nएकवस्त्रा सभां नीता दुष्टकर्मन रजस्वला" + }, + { + "book": 4, + "chapter": 45, + "shloka": 12, + "text": "मूलम एषां महत कृत्तं सारार्थी चन्दनं यथा\nकर्म कारयिथाः शूर तत्व किं विदुरॊ ऽबरवीत" + }, + { + "book": 4, + "chapter": 45, + "shloka": 13, + "text": "यथाशक्ति मनुष्याणां शमम आलक्षयामहे\nअन्येषां चैव सत्त्वानाम अपि कीट पिपीलिके" + }, + { + "book": 4, + "chapter": 45, + "shloka": 14, + "text": "दरौपद्यास तं परिक्��ेशं न कषन्तुं पाण्डवॊ ऽरहति\nदुःखाय धार्तराष्ट्राणां परादुर्भूतॊ धनंजयः" + }, + { + "book": 4, + "chapter": 45, + "shloka": 15, + "text": "तवं पुनः पण्डितॊ भूत्वा वाचं वक्तुम इहेच्छसि\nवैरान्त करणॊ जिष्णुर न नः शेषं करिष्यति" + }, + { + "book": 4, + "chapter": 45, + "shloka": 16, + "text": "नैष देवान न गन्धर्वान नासुरान न च राक्षसान\nभयाद इह न युध्येत कुन्तीपुत्रॊ धनंजयः" + }, + { + "book": 4, + "chapter": 45, + "shloka": 17, + "text": "यं यम एषॊ ऽभिसंक्रुद्धः संग्रामे ऽभिपतिष्यति\nवृक्षं गुरुड वेगेन विनिहत्य तम एष्यति" + }, + { + "book": 4, + "chapter": 45, + "shloka": 18, + "text": "तवत्तॊ विशिष्टं वीर्येण धनुष्य अमर राट समम\nवासुदेव समं युद्धे तं पार्थं कॊ न पूजयेत" + }, + { + "book": 4, + "chapter": 45, + "shloka": 19, + "text": "दैवं दैवेन युध्येत मानुषेण च मानुषम\nअस्त्रेणास्त्रं समाहन्यात कॊ ऽरजुनेन समः पुमान" + }, + { + "book": 4, + "chapter": 45, + "shloka": 20, + "text": "पुत्राद अनन्तरः शिष्य इति धर्मविदॊ विदुः\nएतेनापि निमित्तेन परियॊ दरॊणस्य पाण्डवः" + }, + { + "book": 4, + "chapter": 45, + "shloka": 21, + "text": "यथा तवम अकरॊर दयूतम इन्द्रप्रस्थं यथाहरः\nयथानैषीः सभां कृष्णां तथा युध्यस्व पाण्डवम" + }, + { + "book": 4, + "chapter": 45, + "shloka": 22, + "text": "अयं ते मातुलः पराज्ञः कषत्रधर्मस्य कॊविदः\nदुर्द्यूत देवी गान्धारः शकुनिर युध्यताम इह" + }, + { + "book": 4, + "chapter": 45, + "shloka": 23, + "text": "नाक्षान कषिपति गाण्डीवं न कृतं दवापरं न च\nजवलतॊ निशितान बाणांस तीक्ष्णान कषिपति गाण्डिवम" + }, + { + "book": 4, + "chapter": 45, + "shloka": 24, + "text": "न हि गाण्डीवनिर्मुक्ता गार्ध्रपत्राः सुतेजनाः\nअन्तरेष्व अवतिष्ठन्ति गिरीणाम अपि दारणाः" + }, + { + "book": 4, + "chapter": 45, + "shloka": 25, + "text": "अन्तकः शमनॊ मृत्युस तथाग्निर वडवामुखः\nकुर्युर एते कव चिच छेषं न तु करुद्धॊ धनंजयः" + }, + { + "book": 4, + "chapter": 45, + "shloka": 26, + "text": "युध्यतां कामम आचार्यॊ नाहं यॊत्स्ये धनंजयम\nमत्स्यॊ हय अस्माभिर आयॊध्यॊ यद्य आगच्छेद गवां पदम" + }, + { + "book": 4, + "chapter": 46, + "shloka": 1, + "text": "[भीस्म]\nसाधु पश्यति वै दरॊणः कृपः साध्व अनुपश्यति\nकर्णस तु कषत्रधर्मेण यथावद यॊद्धुम इच्छति" + }, + { + "book": 4, + "chapter": 46, + "shloka": 2, + "text": "आचार्यॊ नाभिषक्तव्यः पुरुषेण विजानता\nदेशकालौ तु संप्रेक्ष्य यॊद्धव्यम इति मे मतिः" + }, + { + "book": 4, + "chapter": 46, + "shloka": 3, + "text": "यस्य सूर्यसमाः पञ्च सपत्नाः सयुः परहारिणः\nकथम अभ्युदये तेषां न परमुह्येत पण्डितः" + }, + { + "book": 4, + "chapter": 46, + "shloka": 4, + "text": "सवार्थे सर्वे विमुह्यन्ति ये ऽपि धर्मविदॊ जनाः\nतस्माद राजन बरवीम्य एष वाक्यं ते यदि रॊचते" + }, + { + "book": 4, + "chapter": 46, + "shloka": 5, + "text": "कर्णॊ यद अभ्यवॊचन नस तेजः संजननाय तत\nआचार्य पुत्रः कषमतां महत कार्यम उपस्थितम" + }, + { + "book": 4, + "chapter": 46, + "shloka": 6, + "text": "नायं कालॊ विरॊधस्य कौन्तेये समुपस्थिते\nकषन्तव्यं भवता सर्वम आचार्येण कृपेण च" + }, + { + "book": 4, + "chapter": 46, + "shloka": 7, + "text": "भवतां हि कृतास्त्रत्वं यथादित्ये परभा तथा\nयथा चन्द्रमसॊ लक्ष्म सर्वथा नापकृष्यते\nएवं भवत्सु बराह्मण्यं बरह्मास्त्रं च परतिष्ठितम" + }, + { + "book": 4, + "chapter": 46, + "shloka": 8, + "text": "चत्वार एकतॊ वेदाः कषात्रम एकत्र दृश्यते\nनैतत समस्तम उभयं कश्मिंश चिद अनुशुश्रुमः" + }, + { + "book": 4, + "chapter": 46, + "shloka": 9, + "text": "अन्यत्र भारताचार्यात सपुत्राद इति मे मतिः\nबरह्मास्त्रं चैव वेदाश च नैतद अन्यत्र दृश्यते" + }, + { + "book": 4, + "chapter": 46, + "shloka": 10, + "text": "आचार्य पुत्रः कषमतां नायं कालः सवभेदने\nसर्वे संहत्य युध्यामः पाकशासनिम आगतम" + }, + { + "book": 4, + "chapter": 46, + "shloka": 11, + "text": "बलस्य वयसनानीह यान्य उक्तानि मनीषिभिः\nमुख्यॊ भेदॊ हि तेषां वै पापिष्ठॊ विदुषां मतः" + }, + { + "book": 4, + "chapter": 46, + "shloka": 12, + "text": "[अष्वत्थ]\nआचार्य एव कषमतां शान्तिर अत्र विधीयताम\nअभिषज्यमाने हि गुरौ तद्वृत्तं रॊषकारितम" + }, + { + "book": 4, + "chapter": 46, + "shloka": 13, + "text": "[वै]\nततॊ दुर्यॊधनॊ दरॊणं कषमयाम आस भारत\nसह कर्णेन भीष्मेण कृपेण च महात्मना" + }, + { + "book": 4, + "chapter": 46, + "shloka": 14, + "text": "[दरॊण]\nयद एव परथमं वाक्यं भीष्मः शांतनवॊ ऽबरवीत\nतेनैवाहं परसन्नॊ वै परमम अत्र विधीयताम" + }, + { + "book": 4, + "chapter": 46, + "shloka": 15, + "text": "यथा दुर्यॊधने ऽयत्ते नागः सपृशति सैनिकान\nसाहसद यदि वा मॊहात तथा नीतिर विधीयताम" + }, + { + "book": 4, + "chapter": 46, + "shloka": 16, + "text": "वनवासे हय अनिर्वृत्ते दर्शयेन न धनंजयः\nधनं वालभमानॊ ऽतर नाद्य नः कषन्तुम अर्हति" + }, + { + "book": 4, + "chapter": 46, + "shloka": 17, + "text": "यथा नायं समायुज्याद धार्तराष्ट्रान कथं चन\nयथा च न पराजय्यात तथा नीतिर विधीयताम" + }, + { + "book": 4, + "chapter": 46, + "shloka": 18, + "text": "उक्तं दुर्यॊधनेनापि पुरस्ताद वाक्यम ईदृशम\nतद अनुस्मृत्य गाङ्गेय यथावद वक्तुम अर्हसि" + }, + { + "book": 4, + "chapter": 47, + "shloka": 1, + "text": "[भीस्म]\nकलां���ास तात युज्यन्ते मुहूर्ताश च दिनानि च\nअर्धमासाश च मासाश च नक्षत्राणि गरहास तथा" + }, + { + "book": 4, + "chapter": 47, + "shloka": 2, + "text": "ऋतवश चापि युज्यन्ते तथा संवत्सरा अपि\nएवं कालविभागेन कालचक्रं परवर्तते" + }, + { + "book": 4, + "chapter": 47, + "shloka": 3, + "text": "तेषां कालातिरेकेण जयॊतिषां च वयतिक्रमात\nपञ्चमे पञ्चमे वर्षे दवौ मासाव उपजायतः" + }, + { + "book": 4, + "chapter": 47, + "shloka": 4, + "text": "तेषाम अभ्यधिका मासाः पञ्च दवादश च कषपाः\nतरयॊदशानां वर्षाणाम इति मे वर्तते मतिः" + }, + { + "book": 4, + "chapter": 47, + "shloka": 5, + "text": "सर्वं यथावच चरितं यद यद एभिः परिश्रुतम\nएवम एतद धरुवं जञात्वा ततॊ बीभत्सुर आगतः" + }, + { + "book": 4, + "chapter": 47, + "shloka": 6, + "text": "सर्वे चैव महात्मानः सर्वे धर्मार्थकॊविदाः\nयेषां युधिष्ठिरॊ राजा कस्माद धर्मे ऽपराध्नुयुः" + }, + { + "book": 4, + "chapter": 47, + "shloka": 7, + "text": "अलुब्धाश चैव कौन्तेयाः कृतवन्तश च दुष्करम\nन चापि केवलं राज्यम इच्छेयुस ते ऽनुपायतः" + }, + { + "book": 4, + "chapter": 47, + "shloka": 8, + "text": "तदैव ते हि विक्रान्तुम ईषुः कौरवनन्दनाः\nधर्मपाशनिबद्धास तु न चेलुः कषत्रिय वरतात" + }, + { + "book": 4, + "chapter": 47, + "shloka": 9, + "text": "यच चानृत इति खयायेद यच च गच्छेत पराभवम\nवृणुयुर मरणं पार्था नानृतत्वं कथं चन" + }, + { + "book": 4, + "chapter": 47, + "shloka": 10, + "text": "पराप्ते तु काले पराप्तव्यं नॊत्सृजेयुर नरर्षभाः\nअपि वज्रभृता गुप्तं तथा वीर्या हि पाण्डवाः" + }, + { + "book": 4, + "chapter": 47, + "shloka": 11, + "text": "परतियुध्याम समरे सर्वशस्त्रभृतां वरम\nतस्माद यद अत्र कल्याणं लॊके सद भिर अनुष्ठितम\nतत संविधीयतां कषिप्रं मा नॊ हय अर्थॊ ऽतिगात परान" + }, + { + "book": 4, + "chapter": 47, + "shloka": 12, + "text": "न हि पश्यामि संग्रामे कदा चिद अपि कौरव\nएकान्तसिद्धिं राजेन्द्र संप्राप्तश च धनंजयः" + }, + { + "book": 4, + "chapter": 47, + "shloka": 13, + "text": "संप्रवृत्ते तु संग्रामे भावाभावौ जयाजयौ\nअवश्यम एकं सपृशतॊ दृष्टम एतद असंशयम" + }, + { + "book": 4, + "chapter": 47, + "shloka": 14, + "text": "तस्माद युद्धावचरिकं कर्म वा धर्मसंहितम\nकरियताम आशु राजेन्द्र संप्राप्तॊ हि धनंजयः" + }, + { + "book": 4, + "chapter": 47, + "shloka": 15, + "text": "[दुर]\nनाहं राज्यं परदास्यामि पाण्डवानां पितामह\nयुद्धावचारिकं यत तु तच छीघ्रं संविधीयताम" + }, + { + "book": 4, + "chapter": 47, + "shloka": 16, + "text": "[भीस्म]\nअत्र या मामकी बुद्धिः शरूयतां यदि रॊचते\nकषिप्रं बलचतुर्भागं गृ���्य गच्छ पुरं परति\nततॊ ऽपरश चतुर्भागॊ गाः समादाय गच्छतु" + }, + { + "book": 4, + "chapter": 47, + "shloka": 17, + "text": "वयं तव अर्धेन सैन्येन परतियॊत्स्याम पाण्डवम\nमत्स्यं वा पुनर आयातम अथ वापि शतक्रतुम" + }, + { + "book": 4, + "chapter": 47, + "shloka": 18, + "text": "आचार्यॊ मध्यतस तिष्ठत्व अश्वत्थामा तु सव्यतः\nकृपः शारद्वतॊ धीमान पार्श्वं रक्षतु दक्षिणम" + }, + { + "book": 4, + "chapter": 47, + "shloka": 19, + "text": "अग्रतः सूतपुत्रस तु कर्णस तिष्ठतु दंशितः\nअहं सर्वस्य सैनस्य पश्चात सथास्यामि पालयन" + }, + { + "book": 4, + "chapter": 48, + "shloka": 1, + "text": "[वै]\nतथा वयूढेष्व अनीकेषु कौरवेयैर महारथैः\nउपायाद अर्जुनस तूर्णं रथघॊषेण नादयन" + }, + { + "book": 4, + "chapter": 48, + "shloka": 2, + "text": "ददृशुस ते धवजाग्रं वै शुश्रुवुश च रथस्वनम\nदॊधूयमानस्य भृशं गाण्डीवस्य च निस्वनम" + }, + { + "book": 4, + "chapter": 48, + "shloka": 3, + "text": "ततस तत सर्वम आलॊक्य दरॊणॊ वचनम अब्रवीत\nमहारथम अनुप्राप्तं दृष्ट्वा गाण्डीवधन्विनम" + }, + { + "book": 4, + "chapter": 48, + "shloka": 4, + "text": "एतद धवजाग्रं पार्थस्य दूरतः संप्रकाशते\nएष घॊषः स जलदॊ रॊरवीति च वानरः" + }, + { + "book": 4, + "chapter": 48, + "shloka": 5, + "text": "एष तिष्ठन रथश्रेष्ठॊ रथे रथवरप्रणुत\nउत्कर्षति धनुःश्रेष्ठं गाण्डीवम अशनिस्वनम" + }, + { + "book": 4, + "chapter": 48, + "shloka": 6, + "text": "इमौ हि बाणौ सहितौ पादयॊर मे वयवस्थितौ\nअपरौ चाप्य अतिक्रान्तौ कर्णौ संस्पृश्य मे शरौ" + }, + { + "book": 4, + "chapter": 48, + "shloka": 7, + "text": "निरुष्य हि वनेवासं कृत्वा कर्माति मानुषम\nअभिवादयते पार्थः शरॊत्रे च परिपृच्छति" + }, + { + "book": 4, + "chapter": 48, + "shloka": 8, + "text": "[अर्ज]\nइषुपाते च सेनाया हयान संयच्छ सारथे\nयावत समीक्षे सैन्ये ऽसमिन कवासौ कुरु कुलाधमः" + }, + { + "book": 4, + "chapter": 48, + "shloka": 9, + "text": "सर्वान अन्यान अनादृत्य दृष्ट्वा तम अति मानिनम\nतस्य मूर्ध्नि पतिष्यामि तत एते पराजिताः" + }, + { + "book": 4, + "chapter": 48, + "shloka": 10, + "text": "एष वयवस्थितॊ दरॊणॊ दरौणिश च तदनन्तरम\nभीष्मः कृपश च कर्णश च महेष्वासा वयवस्थिताः" + }, + { + "book": 4, + "chapter": 48, + "shloka": 11, + "text": "राजानं नात्र पश्यामि गाः समादाय गच्छति\nदक्षिणं मार्गम आस्थाय शङ्के जीव परायणः" + }, + { + "book": 4, + "chapter": 48, + "shloka": 12, + "text": "उत्सृज्यैतद रथानीकं गच्छ यत्र सुयॊधनः\nतत्रैव यॊत्स्ये वैराटे नास्ति युद्धं निरामिषम\nतं जित्वा विनिवर्तिष्ये गाः समादाय वै पुनः" + }, + { + "book": 4, + "chapter": 48, + "shloka": 13, + "text": "[वै]\nएवम उक्तः स वैराटिर हयान संयम्य यत्नतः\nनियम्य च ततॊ रश्मीन यत्र ते कुरुपुंगवाः\nअचॊदयत ततॊ वाहान यतॊ दुर्यॊधनस ततः" + }, + { + "book": 4, + "chapter": 48, + "shloka": 14, + "text": "उत्सृज्य रथवंशं तु परयाते शवेतवाहने\nअभिप्रायं विदित्वास्य दरॊणॊ वचनम अब्रवीत" + }, + { + "book": 4, + "chapter": 48, + "shloka": 15, + "text": "नैषॊ ऽनतरेण राजानं बीभत्सुः सथातुम इच्छति\nतस्य पार्ष्णिं गरहीष्यामॊ जवेनाभिप्रयास्यतः" + }, + { + "book": 4, + "chapter": 48, + "shloka": 16, + "text": "न हय एनम अभिसंक्रुद्धम एकॊ युध्येत संयुगे\nअन्यॊ देवात सहस्राक्षात कृष्णाद वा देवकी सुतात" + }, + { + "book": 4, + "chapter": 48, + "shloka": 17, + "text": "किं नॊ गावः करिष्यन्ति धनं वा विपुलं तथा\nदुर्यॊधनः पार्थ जले पुरा नौर इव मज्जति" + }, + { + "book": 4, + "chapter": 48, + "shloka": 18, + "text": "तथैव गत्वा बीभत्सुर नाम विश्राव्य चात्मनः\nशलभैर इव तां सेनां शरैः शीघ्रम अवाकिरत" + }, + { + "book": 4, + "chapter": 48, + "shloka": 19, + "text": "कीर्यमाणाः शरौघैस तु यॊधास ते पार्थ चॊदितैः\nनापश्यन नावृतां भूमिम अन्तरिक्षं च पत्रिभिः" + }, + { + "book": 4, + "chapter": 48, + "shloka": 20, + "text": "तेषां नात्मनिनॊ युद्धे नापयाने ऽभवन मतिः\nशीघ्रत्वम एव पार्थस्य पूजयन्ति सम चेतसा" + }, + { + "book": 4, + "chapter": 48, + "shloka": 21, + "text": "ततः शङ्खं परदध्मौ स दविषतां लॊमहर्षणम\nविस्फार्य च धनुःश्रेष्ठं धवजे भूतान्य अचॊदयत" + }, + { + "book": 4, + "chapter": 48, + "shloka": 22, + "text": "तस्य शङ्खस्य शब्देन रथनेमि सवनेन च\nअमानुषाणां तेषां च भूतानां धवजवासिनाम" + }, + { + "book": 4, + "chapter": 48, + "shloka": 23, + "text": "ऊर्ध्वं पुच्छान विधुन्वाना रेभमाणाः समन्ततः\nगावः परतिन्यवर्तन्त दिशम आस्थाय दक्षिणाम" + }, + { + "book": 4, + "chapter": 49, + "shloka": 1, + "text": "[वै]\nस शत्रुसेनां तरसा परणुद्य; गास ता विजित्याथ धनुर्धराग्र्यः\nदुर्यॊधनायाभिमुखं परयातॊ; भूयॊ ऽरजुनः परियम आजौ चिकीर्षन" + }, + { + "book": 4, + "chapter": 49, + "shloka": 2, + "text": "गॊषु परयातासु जवेन मत्स्यान; किरीटिनं कृतकार्यं च मत्वा\nदुर्यॊधनायाभिमुखं परयान्तं; कुरुप्रवीराः सहसाभिपेतुः" + }, + { + "book": 4, + "chapter": 49, + "shloka": 3, + "text": "तेषाम अनीकानि बहूनि गाड्ढं; वयूढानि दृष्ट्वा बलुल धवजानि\nमत्स्यस्य पुत्रं दविषतां निहन्ता; वैराटिम आमन्त्र्य ततॊ ऽभयुवाच" + }, + { + "book": 4, + "chapter": 49, + "shloka": 4, + "text": "एतेन तूर्णं परतिपादयेमाञ; शवेतान हयान काञ्चनरश्मि ��ॊक्त्रान\nजवेन सर्वेण कुरु परयत्नम; आसादयैतद रथसिंहवृन्दम" + }, + { + "book": 4, + "chapter": 49, + "shloka": 5, + "text": "गजॊ गजेनेव मया दुरात्मा; यॊ यॊद्धुम आकाङ्क्षति सूतपुत्रः\nतम एव मां परापय राजपुत्र; दुर्यॊधनापाश्रय जातदर्पम" + }, + { + "book": 4, + "chapter": 49, + "shloka": 6, + "text": "स तैर हयैर वातजवैर बृहद भिः; पुत्रॊ विराटस्य सुवर्णकक्ष्यैः\nविध्वंसयंस तद्रथिनाम अनीकं; ततॊ ऽवहत पाण्डवम आजिमध्ये" + }, + { + "book": 4, + "chapter": 49, + "shloka": 7, + "text": "तं चित्रसेनॊ विशिखैर विपाठैः; संग्रामजिच छत्रुसहॊ जयश च\nपरत्युद्ययुर भारतम आपतन्तं; महारथाः कर्णम अभीप्समानाः" + }, + { + "book": 4, + "chapter": 49, + "shloka": 8, + "text": "ततः स तेषां पुरुषप्रवीरः; शरासनार्चिः शरवेगतापः\nवरातान रथानाम अदहत स मन्युर; वनं यथाग्निः कुरुपुंगवानाम" + }, + { + "book": 4, + "chapter": 49, + "shloka": 9, + "text": "तस्मिंस तु युद्धे तुमुले परवृत्ते; पार्थं विकर्णॊ ऽतिरथं रथेन\nविपाठ वर्षेण कुरुप्रवीरॊ; भीमेन भीमानुजम आससाद" + }, + { + "book": 4, + "chapter": 49, + "shloka": 10, + "text": "ततॊ विकर्णस्य धनुर विकृष्य; जाम्बूनदाग्र्यॊपचितं दृढज्यम\nअपातयद धवजम अस्य परमथ्य; छिन्नध्वजः सॊ ऽपय अपयाज जवेन" + }, + { + "book": 4, + "chapter": 49, + "shloka": 11, + "text": "तं शात्रवाणां गणबाधितारं; कर्माणि कुर्वाणम अमानुषाणि\nशत्रुं तपः कॊपम अमृष्यमाणः; समर्पयत कूर्मनखेन पार्थम" + }, + { + "book": 4, + "chapter": 49, + "shloka": 12, + "text": "स तेन राज्ञातिरथेन विद्धॊ; विगाहमानॊ धवजिनीं कुरूणाम\nशत्रुं तपं पञ्चभिर आशु विद्ध्वा; ततॊ ऽसय सूतं दशभिर जघान" + }, + { + "book": 4, + "chapter": 49, + "shloka": 13, + "text": "ततः स विद्धॊ भरतर्षभेण; बाणेन गात्रावरणातिगेन\nगतासुर आजौ निपपात भूमौ; नगॊ गनाग्राद इव वातरुग्णः" + }, + { + "book": 4, + "chapter": 49, + "shloka": 14, + "text": "रथर्षभास ते तु रथर्षभेण; वीरा रणे वीरतरेण भग्नाः\nचकम्पिरे वातवशेन काले; परकमिप्तानीव महावनानि" + }, + { + "book": 4, + "chapter": 49, + "shloka": 15, + "text": "हतास तु पार्थेन नरप्रवीरा; भूमौ युवानः सुषुपुः सुवेषाः\nवसु परदा वासवतुल्यवीर्याः; पराजिता वासव जेन संख्ये\nसुवर्णकार्ष्णायस वर्म नद्धा; नागा यथा हैववताः परवृद्धाः" + }, + { + "book": 4, + "chapter": 49, + "shloka": 16, + "text": "तथा स शत्रून समरे विनिघ्नन; गाण्डीवधन्वा पुरुषप्रवीरः\nचचार संख्ये परदिशॊ दिशश च; दहन्न इवाग्निर वनम आतपान्ते" + }, + { + "book": 4, + "chapter": 49, + "shloka": 17, + "text": "परकीर्णपर्णानि यथा वस��्ते; विशातयित्वात्यनिलॊ नुदन खे\nतथा सपत्नान विकिरन किरीटी; चचार संख्ये ऽति रथॊ रथेन" + }, + { + "book": 4, + "chapter": 49, + "shloka": 18, + "text": "शॊणाश्ववाहस्य हयान निहत्य; वैकर्तन भरातुर अदीनसत्त्वः\nएकेन संग्रामजितः शरेण; शिरॊ जहाराथ किरीटमाली" + }, + { + "book": 4, + "chapter": 49, + "shloka": 19, + "text": "तस्मिन हते भरातरि सूतपुत्रॊ; वैकर्तनॊ वीर्यम अथाददानः\nपरगृह्य दन्ताव इव नागराजॊ; महर्षभं वयाघ्र इवाभ्यधावत" + }, + { + "book": 4, + "chapter": 49, + "shloka": 20, + "text": "स पाण्डवं दवादशभिः पृषत्कैर; वैकर्तनः शीघ्रम उपाजघान\nविव्याध गात्रेषु हयांश च सर्वान; विराट पुत्रं च शरैर निजघ्ने" + }, + { + "book": 4, + "chapter": 49, + "shloka": 21, + "text": "स हस्तिनेवाभिहतॊ गजेन्द्रः; परगृह्य भल्लान निशितान निषङ्गात\nआ कर्ण पूर्णं च धनुर विकृष्य; विव्याध बाणैर अथ सूतपुत्रम" + }, + { + "book": 4, + "chapter": 49, + "shloka": 22, + "text": "अथास्य बाहूरुशिरॊ ललाटं; गरीवां रथाङ्गानि परावमर्दी\nसथितस्य बाणैर युधि निर्बिभेद; गाण्डीवमुक्तैर अशनिप्रकाशैः" + }, + { + "book": 4, + "chapter": 49, + "shloka": 23, + "text": "स पार्थ मुक्तैर विशिखैः परणुन्नॊ; गजॊ गजेनेव जितस तरस्वी\nविहाय संग्रामशिरः परयातॊ; वैकर्तनः पाण्डव बाणतप्तः" + }, + { + "book": 4, + "chapter": 50, + "shloka": 1, + "text": "[वै]\nअपयाते तु राधेये दुर्यॊधन पुरॊगमाः\nअनीकेन यथा सवेन शरैर आर्च्छन्त पाण्डवम" + }, + { + "book": 4, + "chapter": 50, + "shloka": 2, + "text": "बहुधा तस्य सैन्यस्य वयूढस्यापततः शरैः\nअभियानीयम आज्ञाय वैराटिर इदम अब्रवीत" + }, + { + "book": 4, + "chapter": 50, + "shloka": 3, + "text": "आस्थाय रुचिरं जिष्णॊ रथं सारथिना मया\nकतमद यास्यसे ऽनीक मुक्तॊ यास्याम्य अहं तवया" + }, + { + "book": 4, + "chapter": 50, + "shloka": 4, + "text": "[अर्ज]\nलॊहिताक्षम अरिष्टं यं वैयाघ्रम अनुपश्यसि\nनीलां पताकाम आश्रित्य रथे तिष्ठन्तम उत्तर" + }, + { + "book": 4, + "chapter": 50, + "shloka": 5, + "text": "कृपस्यैतद रथानीकं परापयस्वैतद एव माम\nएतस्य दर्शयिष्यामि शीघ्रास्त्रं दृढधन्विनः" + }, + { + "book": 4, + "chapter": 50, + "shloka": 6, + "text": "कमण्डलुर धवजे यस्य शातकुम्भमयः शुभः\nआचार्य एष वै दरॊणः सर्वशस्त्रभृतां वरः" + }, + { + "book": 4, + "chapter": 50, + "shloka": 7, + "text": "सुप्रसन्नमना वीर कुरुष्वैनं परदक्षिणम\nअत्रैव चाविरॊधेन एष धर्मः सनातनः" + }, + { + "book": 4, + "chapter": 50, + "shloka": 8, + "text": "यदि मे परथमं दरॊणः शरीरे परहरिष्यति\nततॊ ऽसय परहरिष्यामि नास्य कॊपॊ भविष्यति" + }, + { + "book": 4, + "chapter": 50, + "shloka": 9, + "text": "अस्याविदूरे तु धनुर धवजाग्रे यस्य दृश्यते\nआचार्यस्यैष पुत्रॊ वै अश्वत्थामा महारथः" + }, + { + "book": 4, + "chapter": 50, + "shloka": 10, + "text": "सदा ममैष मान्यश च सर्वशस्त्रभृताम अपि\nएतस्य तवं रथं पराप्य निवर्तेथाः पुनः पुनः" + }, + { + "book": 4, + "chapter": 50, + "shloka": 11, + "text": "य एष तु रथानीके सुवर्णकवचावृतः\nसेनाग्र्येण तृतीयेन वयवहार्येण तिष्ठति" + }, + { + "book": 4, + "chapter": 50, + "shloka": 12, + "text": "यस्य नागॊ धवजाग्रे वै हेमकेतन संश्रितः\nधृतराष्ट्रात्मजः शरीमान एष राजा सुयॊधनः" + }, + { + "book": 4, + "chapter": 50, + "shloka": 13, + "text": "एतस्याभिमुखं वीर रथं पररथारुजः\nपरापयस्वैष तेजॊ ऽभिप्रमाथी युद्धदुर्मदः" + }, + { + "book": 4, + "chapter": 50, + "shloka": 14, + "text": "एष दरॊणस्य शिष्याणां शीघ्रास्त्रः परथमॊ मतः\nएतस्य दर्शयिष्यामि शीघ्रास्त्रं विपुलं शरैः" + }, + { + "book": 4, + "chapter": 50, + "shloka": 15, + "text": "नागकक्ष्या तु रुचिरा धवजाग्रे यस्य तिष्ठति\nएष वैकर्तनः कर्णॊ विदितः पूर्वम एव ते" + }, + { + "book": 4, + "chapter": 50, + "shloka": 16, + "text": "एतस्य रथम आस्थाय राधेयस्य दुरात्मनः\nयत्तॊ भवेथाः संग्रामे सपर्धत्य एष मया सदा" + }, + { + "book": 4, + "chapter": 50, + "shloka": 17, + "text": "यस तु नीलानुसारेण पञ्च तारेण केतुना\nहस्तावापी बृहद धन्वा रथे तिष्ठति वीर्यवान" + }, + { + "book": 4, + "chapter": 50, + "shloka": 18, + "text": "यस्य तारार्क चित्रॊ ऽसौ रथे धवजवरः सथितः\nयस्यैतत पाण्डुरं छत्रं विमलं मूर्ध्नि तिष्ठति" + }, + { + "book": 4, + "chapter": 50, + "shloka": 19, + "text": "महतॊ रथवंशस्य नाना धवजपताकिनः\nबलाहकाग्रे सूर्यॊ वा य एष परमुखे सथिथ" + }, + { + "book": 4, + "chapter": 50, + "shloka": 20, + "text": "हैमं चन्द्रार्कसंकाशं कवचं यस्य दृश्यते\nजातरूपशिरस तराणस तरासयन्न इव मे मनः" + }, + { + "book": 4, + "chapter": 50, + "shloka": 21, + "text": "एष शांतनवॊ भीष्मः सर्वेषां नः पितामहः\nराजश्रियावबद्धस तु दुर्यॊधन वशानुगः" + }, + { + "book": 4, + "chapter": 50, + "shloka": 22, + "text": "पश्चाद एष परयातव्यॊ न मे विघ्नकरॊ भवेत\nएतेन युध्यमानस्य यत्तः संयच्छ मे हयान" + }, + { + "book": 4, + "chapter": 50, + "shloka": 23, + "text": "ततॊ ऽभयवहद अव्यग्रॊ वैराटिः सव्यसाचिनम\nयत्रातिष्ठत कृपॊ राजन यॊत्स्यमानॊ धनंजयम" + }, + { + "book": 4, + "chapter": 51, + "shloka": 1, + "text": "[वै]\nतान्य अनीकान्य अदृश्यन्त कुरूणाम उग्रधन्विनाम\nसंसर्पन्तॊ यथा मेघा घर्मान्ते मन्दमारुताः" + }, + { + "book": 4, + "chapter": 51, + "shloka": 2, + "text": "अभ्याशे वाजिनस तस्थुः समारूढाः परहारिभिः\nभीमरूपाश च मातङ्गास तॊमराङ्कुशचॊदिताः" + }, + { + "book": 4, + "chapter": 51, + "shloka": 3, + "text": "ततः शक्रः सुरगणैः समारुह्य सुदर्शनम\nसहॊपायात तदा राजन विश्वाश्वि मरुतां गणैः" + }, + { + "book": 4, + "chapter": 51, + "shloka": 4, + "text": "तद देव यक्षगन्धर्वमहॊरगसमाकुलम\nशुशुभे ऽभरविनिर्मुक्तं गरहैर इव नभस्तलम" + }, + { + "book": 4, + "chapter": 51, + "shloka": 5, + "text": "अस्त्राणां च बलं तेषां मानुषेषु परयुज्यताम\nतच च घॊरं महद युद्धं भीष्मार्जुनसमागमे" + }, + { + "book": 4, + "chapter": 51, + "shloka": 6, + "text": "शतं शतसहस्राणाम यत्र सथूणा हिरण्मयाः\nमणिरत्नमयाश चान्याः परासादम उपधारयन" + }, + { + "book": 4, + "chapter": 51, + "shloka": 7, + "text": "तत्र कामगमं दिव्यं सर्वरत्नविभूषितम\nविमानं देवराजस्य शुशुभे खेचरं तदा" + }, + { + "book": 4, + "chapter": 51, + "shloka": 8, + "text": "तत्र देवास तरयस तरिंशत तिष्ठन्ति सह वासवाः\nगन्धर्वा राक्षसाः सर्पाः पितरश च महर्षिभिः" + }, + { + "book": 4, + "chapter": 51, + "shloka": 9, + "text": "तथा राजा वसु मना बलाक्षः सुप्रतर्दनः\nअष्टकश च शिबिश चैव ययातिर नहुषॊ गयः" + }, + { + "book": 4, + "chapter": 51, + "shloka": 10, + "text": "मनुः कषेपॊ रघुर भानुः कृशाश्वः सगरः शलः\nविमाने देवराजस्य समदृश्यन्त सुप्रभाः" + }, + { + "book": 4, + "chapter": 51, + "shloka": 11, + "text": "अग्नेर ईशस्य सॊमस्य वरुणस्य परजापतेः\nतथा धातुर विधातुश च कुबेरस्य यमस्य च" + }, + { + "book": 4, + "chapter": 51, + "shloka": 12, + "text": "अलम्बुसॊग्रसेनस्य गर्धर्वस्य च तुम्बुरॊः\nयथाभागं यथॊद्देशं विमानानि चकाशिरे" + }, + { + "book": 4, + "chapter": 51, + "shloka": 13, + "text": "सर्वदेव निकायाश च सिद्धाश च परमर्षयः\nअर्जुनस्य करूणां च दरष्टुं युद्धम उपागताः" + }, + { + "book": 4, + "chapter": 51, + "shloka": 14, + "text": "दिव्यानां तत्र माल्यानां गन्धः पुण्यॊ ऽथ सर्वशः\nपरससार वसन्ताग्रे वनानाम इव पुष्पिताम" + }, + { + "book": 4, + "chapter": 51, + "shloka": 15, + "text": "रक्तारक्तानि देवानां समदृश्यन्त तिष्ठताम\nआतपत्राणि वासांसि सरजश च वयजनानि च" + }, + { + "book": 4, + "chapter": 51, + "shloka": 16, + "text": "उपशाम्यद रजॊ भौमं सर्वं वयाप्तं मरीचिभिः\nदिव्यान गन्धान उपादाय वायुर यॊधान असेवत" + }, + { + "book": 4, + "chapter": 51, + "shloka": 17, + "text": "परभासितम इवाकाशं चित्ररूपम अलं कृतम\nसंपतद भिः सथितैश चैव नानारत्नावभासितैः\nविमानैर विविधैश चित्रैर उपानीतैः सुरॊत्तमैः" + }, + { + "book": 4, + "chapter": 52, + "shloka": 1, + "text": "[वै]\nएतस्मिन्न अन्तरे तत्र महावीर्यपराक्रमः\nआजगाम महासत्त्वः कृपः शस्त्रभृतां वरः\nअर्जुनं परति संयॊद्धुं युद्धार्थी स महारथः" + }, + { + "book": 4, + "chapter": 52, + "shloka": 2, + "text": "तौ रथौ सूर्यसंकाशौ यॊत्स्यमानौ महाबलौ\nशारदाव इव जीमूतौ वयरॊचेतां वयवस्थितौ" + }, + { + "book": 4, + "chapter": 52, + "shloka": 3, + "text": "पार्थॊ ऽपि विश्रुतं लॊके गाण्डीवं परमायुधम\nविकृष्य चिक्षेप बहून नाराचान मर्मभेदिनः" + }, + { + "book": 4, + "chapter": 52, + "shloka": 4, + "text": "तान अप्राप्ताञ शितैर बाणैर नाराचान रक्तभॊजनान\nकृपश चिच्छेद पार्थस्य शतशॊ ऽथ सहस्रशः" + }, + { + "book": 4, + "chapter": 52, + "shloka": 5, + "text": "ततः पार्थश च संक्रुद्धश चित्रान मार्गान परदर्शयन\nदिशः संछादयन बाणैः परदिशश च महारथः" + }, + { + "book": 4, + "chapter": 52, + "shloka": 6, + "text": "एकछायम इवाकाशं परकुर्वन सर्वतः परभुः\nपरधादयद अमेयात्मा पार्थः शरशतैः कृपम" + }, + { + "book": 4, + "chapter": 52, + "shloka": 7, + "text": "स शरैर अर्पितः करुद्धः शितैर अग्निशिखॊपमैः\nतूर्णं शरसहस्रेण पार्थम अप्रतिमौजसम\nअर्पयित्वा महात्मानं ननाद समरे कृपः" + }, + { + "book": 4, + "chapter": 52, + "shloka": 8, + "text": "ततः कनकपुङ्खाग्रैर वीरः संनतपर्वभिः\nतवरन गाण्डीवनिर्मुक्तैर अर्जुनस तस्य वाजिनः\nचतुर्भिश चतुरस तीक्ष्णैर अविध्यत परमेषुभिः" + }, + { + "book": 4, + "chapter": 52, + "shloka": 9, + "text": "ते हया निशितैर विद्धा जवलद भिर इव पन्नगैः\nउत्पेतुः सहसा सर्वे कृपः सथानाद अथाच्यवत" + }, + { + "book": 4, + "chapter": 52, + "shloka": 10, + "text": "चयुतं तु गौतमं सथानात समीक्ष्य कुरुनन्दनः\nनाविध्यत परवीरघ्नॊ रक्षमाणॊ ऽसय गौरवम" + }, + { + "book": 4, + "chapter": 52, + "shloka": 11, + "text": "स तु लब्ध्वा पुनः सथानं गौतमः सव्यसाचिनम\nविव्याध दशभिर बाणैस तवरितः कङ्कपत्रिभिः" + }, + { + "book": 4, + "chapter": 52, + "shloka": 12, + "text": "ततः पार्थॊ धनुस तस्य भल्लेन निशितेन च\nचिच्छेदैकेन भूयश च हस्ताच चापम अथाहरत" + }, + { + "book": 4, + "chapter": 52, + "shloka": 13, + "text": "अथास्य कवचं बाणैर निशितैर मर्मभेदिभिः\nवयधमन न च पार्थॊ ऽसय शरीरम अवपीडयत" + }, + { + "book": 4, + "chapter": 52, + "shloka": 14, + "text": "तस्य निर्मुच्यमानस्य कवचात काय आबभौ\nसमये मुच्यमानस्य सर्पस्येव तनुर यथा" + }, + { + "book": 4, + "chapter": 52, + "shloka": 15, + "text": "छिन्ने धनुषि पार्थेन सॊ ऽनयद आदाय कार्मुकम\nचकार गौतमः सज्यं तद अद्भुतम इवाभवत" + }, + { + "book": 4, + "chapter": 52, + "shloka": 16, + "text": "स तद अप्य अस्य कौन्तेयश चिच्छेद नतपर्वणा\nएवम अन्यानि चापानि बहूनि कृतहस्तवत\nशारद्वतस्य चिच्छेद पाण्डवः परवीह्र हा" + }, + { + "book": 4, + "chapter": 52, + "shloka": 17, + "text": "स छिन्नधनुर आदाय अथ शक्तिं परतापवान\nपराहिणॊत पाण्डुपुत्राय परदीप्ताम अशनीम इव" + }, + { + "book": 4, + "chapter": 52, + "shloka": 18, + "text": "ताम अर्जुनस तदायान्तीं शक्तिं हेमविभूषिताम\nवियद गतां महॊल्काभं चिच्छेद दशभिः शरैः\nसापतद दशधा छिन्ना भूमौ पार्थेन धीमता" + }, + { + "book": 4, + "chapter": 52, + "shloka": 19, + "text": "युगमध्ये तु भल्लैस तु ततः स सधनुः कृपः\nतम आशु निशितैः पार्थं बिभेद दशभिः शरैः" + }, + { + "book": 4, + "chapter": 52, + "shloka": 20, + "text": "ततः पार्थॊ महातेजा विशिखान अग्नितेजसः\nचिक्षेप समरे करुद्धस तरयॊदश शिलाशितान" + }, + { + "book": 4, + "chapter": 52, + "shloka": 21, + "text": "अथास्य युगम एकेन चतुर्भिश चतुरॊ हयान\nषष्ठेन च शिरः कायाच छरेण रथसारथेः" + }, + { + "book": 4, + "chapter": 52, + "shloka": 22, + "text": "तरिभिस तरिवेणुं समरे दवाभ्याम अक्षौ महाबलः\nदवादशेन तु भल्लेन चकर्तास्य धवजं तथा" + }, + { + "book": 4, + "chapter": 52, + "shloka": 23, + "text": "ततॊ वर्ज निकाशेन फल्गुनः परहसन्न इव\nतरयॊदशेनेन्द्रसमः कृपं वक्षस्य अताडयत" + }, + { + "book": 4, + "chapter": 52, + "shloka": 24, + "text": "स छिन्नधन्वा विरथॊ हताश्वॊ हतसारथिः\nगदापाणिर अवप्लुत्य तूर्णं चिक्षेप तां गदाम" + }, + { + "book": 4, + "chapter": 52, + "shloka": 25, + "text": "सा तु मुक्ता गदा गुर्वी कृपेण सुपरिष्कृता\nअर्जुनेन शरैर नुन्ना परति मार्गम अथागमत" + }, + { + "book": 4, + "chapter": 52, + "shloka": 26, + "text": "ततॊ यॊधाः परीप्सन्तः शारद्वतम अमर्षणम\nसर्वतः समरे पार्थं शरवर्षैर अवाकिरन" + }, + { + "book": 4, + "chapter": 52, + "shloka": 27, + "text": "ततॊ विराटस्य सुतः सव्यम आवृत्य वाजिनः\nयमकं मण्डलं कृत्वा तान यॊधान परत्यवारयत" + }, + { + "book": 4, + "chapter": 52, + "shloka": 28, + "text": "ततः कृपम उपादाय विरथं ते नरर्षभाः\nअजाजह्रुर महावेगाः कुन्तीपुत्राद धनंजयात" + }, + { + "book": 4, + "chapter": 53, + "shloka": 1, + "text": "[अर्ज]\nयत्रैषा काञ्चनी वेदी परदीप्ताग्निशिखॊपमा\nउच्छ्रिता काञ्चने दण्डे पताकाभिर अलं कृता\nतत्र मां वह भद्रं ते दरॊणानीकाय मारिष" + }, + { + "book": 4, + "chapter": 53, + "shloka": 2, + "text": "अश्वाः शॊणाः परकाशन्ते बृहन्तश चारु वाहिनः\nसनिग्धविद्रुम संकाशास ताम्रास्याः परियदर्शनाः\nयुक्ता रथवरे यस्य सर्वशिक्षा विशारदाः" + }, + { + "book": 4, + "chapter": 53, + "shloka": 3, + "text": "दीर्घ���ाहुर महातेजा बलरूपसमन्वितः\nसर्वलॊकेषु विख्यातॊ भारद्वाजः परतापवान" + }, + { + "book": 4, + "chapter": 53, + "shloka": 4, + "text": "बुद्ध्या तुल्यॊ हय उशनसा बृहस्पतिसमॊ नये\nवेदास तथैव चत्वारॊ बरह्मचर्यं तथैव च" + }, + { + "book": 4, + "chapter": 53, + "shloka": 5, + "text": "ससंहाराणि दिव्यानि सर्वाण्य अस्त्राणि मारिष\nधनुर्वेदश च कार्त्स्न्येन यस्मिन नित्यं परतिष्ठितः" + }, + { + "book": 4, + "chapter": 53, + "shloka": 6, + "text": "कषमा दमश च सत्यं च आनृशंस्यम अथार्जवम\nएते चान्ये च बहवॊ गुणा यस्मिन दविजॊत्तमे" + }, + { + "book": 4, + "chapter": 53, + "shloka": 7, + "text": "तेनाहं यॊद्धुम इच्छामि महाभागेन संयुगे\nतस्मात तवं परापयाचार्यं कषिप्रम उत्तरवाहय" + }, + { + "book": 4, + "chapter": 53, + "shloka": 8, + "text": "[वै]\nअर्जुनेनैवम उक्तस तु वैराटिर हेमभूषितान\nचॊदयाम आस तान अश्वान भारद्वाज रथं परति" + }, + { + "book": 4, + "chapter": 53, + "shloka": 9, + "text": "तम आपतन्तं वेगेन पाण्डवं रथिनां वरम\nदरॊणः परत्युद्ययौ पार्थं मत्तॊ मत्तम इव दविपम" + }, + { + "book": 4, + "chapter": 53, + "shloka": 10, + "text": "ततः परध्मापयच छङ्खं भेरी शतनिनादितम\nपरचुक्षुभे बलं सर्वम उद्धूत इव सागरः" + }, + { + "book": 4, + "chapter": 53, + "shloka": 11, + "text": "अथ शॊणान सदश्वांस तान हन्स वर्णैर मनॊजवैः\nमिश्रितान समरे दृष्ट्वा वयस्मयन्त रणे जनाः" + }, + { + "book": 4, + "chapter": 53, + "shloka": 12, + "text": "तौ रथौ वीर्यसंपन्नौ दृष्ट्वा संग्राममूर्धनि\nआचार्य शिष्याव अजितौ कृतविध्यौ मनस्विनौ" + }, + { + "book": 4, + "chapter": 53, + "shloka": 13, + "text": "समाश्लिष्टौ तदान्यॊन्यं दरॊणपार्थौ महाबलौ\nदृष्ट्वा पराकम्पत मुहुर भरतानां महद बलम" + }, + { + "book": 4, + "chapter": 53, + "shloka": 14, + "text": "हर्षयुक्तस तथा पार्थः परहसन्न इव विर्यवान\nरथं रथेन दरॊणस्य समासाद्य महारथः" + }, + { + "book": 4, + "chapter": 53, + "shloka": 15, + "text": "अभिवाद्य महाबाहुः सान्त्वपूर्वम इदं वचः\nउवाच शलक्ष्णया वाचा कौन्तेयः परवीर हा" + }, + { + "book": 4, + "chapter": 53, + "shloka": 16, + "text": "उषिताः सम वनेवासं परतिकर्म चिकीर्षवः\nकॊपं नार्हसि नः कर्तुं सदा समरदुर्जय" + }, + { + "book": 4, + "chapter": 53, + "shloka": 17, + "text": "अहं तु परहृते पूर्वं परहरिष्यामि ते ऽनघ\nइति मे वर्तते बुद्धिस तद भवान कर्तुम अर्हति" + }, + { + "book": 4, + "chapter": 53, + "shloka": 18, + "text": "ततॊ ऽसमै पराहिणॊद दरॊणः शरान अधिकविंशतिम\nअप्राप्तांश चैव तान पार्थश चिच्छेद कृतहस्तवत" + }, + { + "book": 4, + "chapter": 53, + "shloka": 19, + "text": "त��ः शरसहस्रेण रथपार्थस्य वीर्यवान\nअवाकिरत ततॊ दरॊणः शीघ्रम अस्त्रं विदर्शयन" + }, + { + "book": 4, + "chapter": 53, + "shloka": 20, + "text": "एवं परववृते युद्धं भारद्वाज किरीटिनॊः\nसमं विमुञ्चतॊः संख्ये विशिखान दीप्ततेजसः" + }, + { + "book": 4, + "chapter": 53, + "shloka": 21, + "text": "ताव उभौ खयातकर्माणाव उभौ वायुसमौ जवे\nउभौ दिव्यास्त्रविदुषाव उभाव उत्तमतेजसौ\nकषिपन्तौ शरजालानि मॊहयाम आसतुर नृपान" + }, + { + "book": 4, + "chapter": 53, + "shloka": 22, + "text": "वयस्मयन्त ततॊ यॊधाः सर्वे तत्र समागताः\nशरान विसृजतॊस तूर्णं साधु साध्व इति पूजयन" + }, + { + "book": 4, + "chapter": 53, + "shloka": 23, + "text": "दरॊणं हि समरे कॊ ऽनयॊ यॊद्धुम अर्हति फल्गुनात\nरौद्रः कषत्रिय धर्मॊ ऽयं गुरुणा यद अयुध्यत\nइत्य अब्रुवञ जनास तत्र संग्रामशिरसि सथिताः" + }, + { + "book": 4, + "chapter": 53, + "shloka": 24, + "text": "वीरौ ताव अपि संरब्धौ संनिकृष्टौ महारथौ\nछादयेतां शरव्रातैर अन्यॊन्यम अपराजितौ" + }, + { + "book": 4, + "chapter": 53, + "shloka": 25, + "text": "विस्फार्य सुमहच चापं हेमपृष्ठं दुरासदम\nसंरब्धॊ ऽथ भरद्वाजः फल्गुनं परत्ययुध्यत" + }, + { + "book": 4, + "chapter": 53, + "shloka": 26, + "text": "स सायकमयैर जालैर अर्जुनस्य रथं परति\nभानुमत्ल्भिः शिला धौतैर भानॊः परच्छादयत परभाम" + }, + { + "book": 4, + "chapter": 53, + "shloka": 27, + "text": "पार्थं च स महाबाहुर महावेगैर महारथः\nविव्याध निशितैर बाणैर मेघॊ वृष्ट्येव पर्वतम" + }, + { + "book": 4, + "chapter": 53, + "shloka": 28, + "text": "तथैव दिव्यं गाण्डीवं धनुर आदाय पाण्डवः\nशत्रुघ्नं वेगवद धृष्टॊ भारसाधनम उत्तमम\nविससर्ज शरांश चित्रान सुवर्णविकृतान बहून" + }, + { + "book": 4, + "chapter": 53, + "shloka": 29, + "text": "नाशयञ शरवर्षाणि भारद्वाजस्य वीर्यवान\nतूर्णं चापनिविर्मुक्तैस तद अद्भुतम इवाभवत" + }, + { + "book": 4, + "chapter": 53, + "shloka": 30, + "text": "स रथेन चरन पार्थः परेक्षणीयॊ धनंजयः\nयुगपद दिक्षु सर्वासु सर्वशस्त्राण्य अदर्शयत" + }, + { + "book": 4, + "chapter": 53, + "shloka": 31, + "text": "एकछायम इवाकाशं बाणैश चक्रे समन्ततः\nनादृश्यत तदा दरॊणॊ नीहारेणेव संवृतः" + }, + { + "book": 4, + "chapter": 53, + "shloka": 32, + "text": "तस्याभवत तदा रूपं संवृतस्य शरॊत्तमैः\nजाज्वल्यमानस्य यथा पर्वतस्येव सर्वतः" + }, + { + "book": 4, + "chapter": 53, + "shloka": 33, + "text": "दृष्ट्वा तु पार्थस्य रणे शरैः सवरथम आवृतम\nस विस्फार्य धनुश चित्रं मेघस्तनित निस्वनम" + }, + { + "book": 4, + "chapter": 53, + "shloka": 34, + "text": "अग्निचक्रॊपमं घॊरं विकर्षन परमायुधम\nवयशातयच छरांस तांस तु दरॊणः समितिशॊभनः\nमहान अभूत ततः शब्दॊ वंशानाम इव दुह्यताम" + }, + { + "book": 4, + "chapter": 53, + "shloka": 35, + "text": "जाम्बूनदमयैः पुङ्खैश चित्रचापवरातिगैः\nपराच्छादयद अमेयात्मा दिशः सूर्यस्य च परभाम" + }, + { + "book": 4, + "chapter": 53, + "shloka": 36, + "text": "ततः कनकपुङ्खानां शराणां नतपर्वणाम\nवियच चराणां वियति दृश्यन्ते बहुशः परजाः" + }, + { + "book": 4, + "chapter": 53, + "shloka": 37, + "text": "दरॊणस्य पुङ्खसक्ताश च परभवन्तः शरासनात\nएकॊ दीर्घ इवादृश्यद आकाशे संहतः शरः" + }, + { + "book": 4, + "chapter": 53, + "shloka": 38, + "text": "एवं तौ सवर्णविकृतान विमुञ्चन्तौ महाशरान\nआकाशं संवृतं वीराव उल्काभिर इव चक्रतुः" + }, + { + "book": 4, + "chapter": 53, + "shloka": 39, + "text": "शरास तयॊश च विबभुः कङ्कबर्हिण वाससः\nपङ्क्त्यः शरदि खस्थानां हंसानां चरताम इव" + }, + { + "book": 4, + "chapter": 53, + "shloka": 40, + "text": "युद्धं समभवत तत्र सुसंरब्धं महात्मनॊः\nदरॊण पाण्डवयॊर घॊरं वृत्रवासवयॊर इव" + }, + { + "book": 4, + "chapter": 53, + "shloka": 41, + "text": "तौ जगाव इव चासाद्य विषाणाग्रैः परस्परम\nशरैः पूर्णायतॊत्सृष्टैर अन्यॊन्यम अभिजघ्नतुः" + }, + { + "book": 4, + "chapter": 53, + "shloka": 42, + "text": "तौ वयवाहरतां शूरौ संरब्धौ रणशॊभिनौ\nउदीरयन्तौ समरे दिव्यान्य अस्त्राणि भागशः" + }, + { + "book": 4, + "chapter": 53, + "shloka": 43, + "text": "अथ तव आचार्य मुख्येन शरान सृष्टाञ शिलाशितान\nनयवारयच छितैर बानैर अर्जुनॊ जयतां वरः" + }, + { + "book": 4, + "chapter": 53, + "shloka": 44, + "text": "दर्शयन्न ऐन्द्रिर आत्मानम उग्रम उग्रपराक्रमः\nइषुभिस तूर्णम आकाशं बहुभिश च समावृणॊत" + }, + { + "book": 4, + "chapter": 53, + "shloka": 45, + "text": "जिघांसन्तं नरव्याघ्रम अर्जुनं तिग्मतेजसम\nआचार्य मुख्यः समरे दरॊणः शस्त्रभृतां वरः\nअर्जुनेन सहाक्रीडच छरैः संनतपर्वभिः" + }, + { + "book": 4, + "chapter": 53, + "shloka": 46, + "text": "दिव्यान्य अस्त्राणि मुञ्चन्तं भारद्वाजं महारणे\nअस्त्रैर अस्त्राणि संवार्य पल्गुनः समयॊधयत" + }, + { + "book": 4, + "chapter": 53, + "shloka": 47, + "text": "तयॊर आसीत संप्रहारः करुद्धयॊर नरसिंहयॊः\nअमर्षिणॊस तदान्यॊन्यं देवदानवयॊर इव" + }, + { + "book": 4, + "chapter": 53, + "shloka": 48, + "text": "ऐन्द्रं वायव्यम आग्नेयम अस्त्रम अस्त्रेण पाण्डवः\nदरॊणेन मुक्तं मुक्तं तु गरसते सम पुनः पुनः" + }, + { + "book": 4, + "chapter": 53, + "shloka": 49, + "text": "एवं शूरौ महेष्वासौ विसृजन्तौ शिताञ शरान\nएकछायं चक्���तुस ताव आकाशं शरवृष्टिभिः" + }, + { + "book": 4, + "chapter": 53, + "shloka": 50, + "text": "ततॊ ऽरजुनेन मुक्तानां पततां च शरीरिषु\nपर्वतेष्व इव वर्जाणां शराणां शरूयते सवनः" + }, + { + "book": 4, + "chapter": 53, + "shloka": 51, + "text": "ततॊ नागा रथाश चैव सादिनश च विशां पते\nशॊणिताक्ता वयदृश्यन्त पुष्पिता इव किंशुकाः" + }, + { + "book": 4, + "chapter": 53, + "shloka": 52, + "text": "बाहुभिश च स केयूरैर विचित्रैश च महारथैः\nसुवर्णचित्रैः कवचैर धवजैश च विनिपातितैः" + }, + { + "book": 4, + "chapter": 53, + "shloka": 53, + "text": "यॊधैश चनिहतैस तत्र पार्थ बाणप्रपीडितैः\nबलम आसीत समुद्भ्रान्तं दरॊणार्जुन समागमे" + }, + { + "book": 4, + "chapter": 53, + "shloka": 54, + "text": "विधुन्वानौ तु तौ वीरौ धनुर ई भारसाधने\nआच्छायदेताम अन्यॊन्यं तितक्षन्तौ रणेषुभिः" + }, + { + "book": 4, + "chapter": 53, + "shloka": 55, + "text": "अथान्तरिक्षे नादॊ ऽभूद दरॊणं तत्र परशंसताम\nदुष्करं कृतवान दरॊणॊ यद अर्जुनम अयॊधयत" + }, + { + "book": 4, + "chapter": 53, + "shloka": 56, + "text": "परमाथिनं महावीर्यं दृढमुष्टिं दुरासदम\nजेतारं देव दैत्यानां सर्पाणां च महारथम" + }, + { + "book": 4, + "chapter": 53, + "shloka": 57, + "text": "अविश्रमं च शिक्षां च लाघवं दूरपातिताम\nपार्थस्य समरे दृष्ट्वा दरॊणस्याभूच च विस्मयः" + }, + { + "book": 4, + "chapter": 53, + "shloka": 58, + "text": "अथ गाण्डीवम उद्यम्य दिव्यं धनुर अमर्षणः\nविचकर्ष रणे पार्थॊ बाहुभ्यां भरतर्षभ" + }, + { + "book": 4, + "chapter": 53, + "shloka": 59, + "text": "तस्य बाणमयं वर्षं शलभानाम इवायतम\nन च बाणान्तरे वायुर अस्य शक्नॊति सर्पितुम" + }, + { + "book": 4, + "chapter": 53, + "shloka": 60, + "text": "अनिशं संदधानस्य शरान उत्सृजतस तदा\nददृशे नान्तरं किं चित पार्थस्याददतॊ ऽपि च" + }, + { + "book": 4, + "chapter": 53, + "shloka": 61, + "text": "तथा शीघ्रास्त्र युद्धे तु वर्तमाने सुदारुणे\nशीघ्राच छीघ्रतरं पार्थः शरान अन्यान उदीरयत" + }, + { + "book": 4, + "chapter": 53, + "shloka": 62, + "text": "ततः शतसहस्राणि शराणां नतपर्वणाम\nयुगपत परापतंस तत्र दरॊणस्य रथम अन्तिकात" + }, + { + "book": 4, + "chapter": 53, + "shloka": 63, + "text": "अवकीर्यमाणे दरॊणे तु शरैर गाण्डीवधन्वना\nहाहाकारॊ महान आसीत सैन्यानां भरतर्षभ" + }, + { + "book": 4, + "chapter": 53, + "shloka": 64, + "text": "पाण्डवस्य तु शीघ्रास्त्रं मघवान समपूजयत\nगन्धर्वाप्सरसश चैव ये च तत्र समागताः" + }, + { + "book": 4, + "chapter": 53, + "shloka": 65, + "text": "ततॊ वृन्देन महता रथानां रथयूथपः\nआचार्य पुत्रः सहसा पाण्डवं परत्यवारयत" + }, + { + "book": 4, + "chapter": 53, + "shloka": 66, + "text": "अश्वत्थामा तु तत कर्म हृदयेन महात्मनः\nपूजयाम आस पार्थस्य कॊपं चास्याकरॊद भृशम" + }, + { + "book": 4, + "chapter": 53, + "shloka": 67, + "text": "स मन्युवशम आपन्नः पार्थम अभ्यद्रवद रणे\nकिरञ शरसहस्राणि पर्जन्य इव वृष्टिमान" + }, + { + "book": 4, + "chapter": 53, + "shloka": 68, + "text": "आवृत्य तु महाबाहुर यतॊ दरौणिस ततॊ हयान\nअन्तरं परददौ पार्थॊ दरॊणस्य वयपसर्पितुम" + }, + { + "book": 4, + "chapter": 53, + "shloka": 69, + "text": "स तु लब्ध्वान्तरं तूर्णम अपायाज जवनैर हयैः\nछिन्नवर्म धवजः शूरॊ निकृत्तः परमेषुभिः" + }, + { + "book": 4, + "chapter": 54, + "shloka": 1, + "text": "[वै]\nतं पार्थः परतिजग्राह वायुवेगम इवॊद्धतम\nशरजालेन महता वर्षमाणम इवाम्बुदम" + }, + { + "book": 4, + "chapter": 54, + "shloka": 2, + "text": "तयॊर देवासुरसमः संनिपातॊ महान अभूत\nकिरतॊः शरजालानि वृत्रवासवयॊर इव" + }, + { + "book": 4, + "chapter": 54, + "shloka": 3, + "text": "न सम सूर्यस तदा भाति न च वाति समीरणः\nशरगाढे कृते वयॊम्नि छाया भूते समन्ततः" + }, + { + "book": 4, + "chapter": 54, + "shloka": 4, + "text": "महांश चट चटा शब्दॊ यॊधयॊर हन्यमानयॊः\nदह्यताम इव वेणूनाम आसीत परपुरंजय" + }, + { + "book": 4, + "chapter": 54, + "shloka": 5, + "text": "हयान अस्यार्जुनः सर्वान कृतवान अल्पजीवितान\nस राजन अन परजानाति दिशं कां चन मॊहितः" + }, + { + "book": 4, + "chapter": 54, + "shloka": 6, + "text": "ततॊ दरौणिर महावीर्यः पार्थस्य विचरिष्यतः\nविवरं सूक्ष्मम आलॊक्य जयां चिच्छेद कषुरेण ह\nतद अस्यापूजयन देवाः कर्म दृष्ट्वाति मानुषम" + }, + { + "book": 4, + "chapter": 54, + "shloka": 7, + "text": "ततॊ दरौणिर धनूंष्य अष्टौ वयपक्रम्य नरर्षभम\nपुनर अभ्याहनत पार्थं हृदये कङ्कपत्रिभिः" + }, + { + "book": 4, + "chapter": 54, + "shloka": 8, + "text": "ततः पार्थॊ महाबाहुः परहस्य सवनवत तदा\nयॊजयाम आस नवया मौर्व्या गाण्डीवम ओजसा" + }, + { + "book": 4, + "chapter": 54, + "shloka": 9, + "text": "ततॊ ऽरधचन्द्रम आवृत्य तेन पार्थः समागमत\nवारणेनेव मत्तेन मत्तॊ वारणयूथपः" + }, + { + "book": 4, + "chapter": 54, + "shloka": 10, + "text": "ततः परववृते युद्धं पृथिव्याम एकवीरयॊः\nरणमध्ये दवयॊर एव सुमहल लॊमहर्षणम" + }, + { + "book": 4, + "chapter": 54, + "shloka": 11, + "text": "तौ वीरौ कुरवः सर्वे ददृशुर विस्मयान्विताः\nयुध्यमानौ महात्मानौ यूथपाव इव संगतौ" + }, + { + "book": 4, + "chapter": 54, + "shloka": 12, + "text": "तौ समाजघ्नतुर वीराव अन्यॊन्यं पुरुषर्षभौ\nशरैर आशीविशाकारैर जवलद भिर इव पन्नगैः" + }, + { + "book": 4, + "chapter": 54, + "shloka": 13, + "text": "अक्षय्याव इषुधी दिव्यौ पाण्डवस्य महात्मनः\nतेन पार्थॊ रणे शूरस तस्थौ गिरिर इवाचलः" + }, + { + "book": 4, + "chapter": 54, + "shloka": 14, + "text": "अश्वत्थाम्नः पुनर बाणाः कषिप्रम अभ्यस्यतॊ रणे\nजग्मुः परिक्षयं शीघ्रम अभूत तेनाधिकॊ ऽरजुनः" + }, + { + "book": 4, + "chapter": 54, + "shloka": 15, + "text": "ततः कर्णॊ महच चापं विकृष्याभ्यधिकं रुषा\nअवाक्षिपत ततः शब्दॊ हाहाकारॊ महान अभूत" + }, + { + "book": 4, + "chapter": 54, + "shloka": 16, + "text": "तत्र चक्षुर दधे पार्थॊ यत्र विस्पार्यते धनुः\nददर्श तत्र राधेयं तस्य कॊपॊ ऽतयवीवृधत" + }, + { + "book": 4, + "chapter": 54, + "shloka": 17, + "text": "सरॊषवशम आपन्नः कर्णम एव जिघांसया\nअवैक्षत विवृत्ताभ्यां नेत्राभ्यां कुरुपुंगवः" + }, + { + "book": 4, + "chapter": 54, + "shloka": 18, + "text": "तथा तु विमुखे पार्थे दरॊणपुत्रस्य सायकान\nतवरिताः पुरुषा राजन्न उपाजह्रुः सहस्रशः" + }, + { + "book": 4, + "chapter": 54, + "shloka": 19, + "text": "उत्सृज्य च महाबाहुर दरॊणपुत्रं धनंजयः\nअभिदुद्राव सहसा कर्णम एव सपत्नजित" + }, + { + "book": 4, + "chapter": 54, + "shloka": 20, + "text": "तम अभिद्रुत्य कौन्तेयः करॊधसंरक्तलॊचनः\nकामयन दवैरथे युद्धम इदं वचनम अब्रवीत" + }, + { + "book": 4, + "chapter": 55, + "shloka": 1, + "text": "[अर्ज]\nकर्ण यत ते सभामध्ये बहु वाचा विकत्थितम\nन मे युधि समॊ ऽसतीति तद इदं परत्युपस्थितम" + }, + { + "book": 4, + "chapter": 55, + "shloka": 2, + "text": "अवॊचः परुषा वाचॊ धर्मम उत्सृज्य केवलम\nइदं तु दुष्करं मन्ये यद इदं ते चिकीर्षितम" + }, + { + "book": 4, + "chapter": 55, + "shloka": 3, + "text": "यत तवया कथितं पूर्वं माम अनासाद्य किं चन\nतद अद्य कुरु राधेय कुरुमध्ये मया सह" + }, + { + "book": 4, + "chapter": 55, + "shloka": 4, + "text": "यत सभायां सम पाञ्चालीं लिश्यमानां दुरात्मभिः\nदृष्टवान असि तस्याद्य फलम आप्नुहि केवलम" + }, + { + "book": 4, + "chapter": 55, + "shloka": 5, + "text": "धर्मपाशनिबद्धेन यन मया मर्षितं पुरा\nतस्य राधेय कॊपस्य विजयं पश्य मे मृधे" + }, + { + "book": 4, + "chapter": 55, + "shloka": 6, + "text": "एहि कर्ण मया सार्धं परतिपद्यस्व सागरम\nपरेक्षकाः कुरवः सर्वे भवन्तु सह सैनिकाः" + }, + { + "book": 4, + "chapter": 55, + "shloka": 7, + "text": "[कर्ण]\nबरवीषि वाचा यत पार्थ कर्मणा तत समाचर\nअतिशेते हि वै वाचं कर्मेति परथितं भुवि" + }, + { + "book": 4, + "chapter": 55, + "shloka": 8, + "text": "यत तवया मर्षितं पूर्वं तद अशक्तेन मर्षितम\nइति गृह्णामि तत पार्थ तव दृष्ट्वापराक्रमम" + }, + { + "book": 4, + "chapter": 55, + "shloka": 9, + "text": "धर्मपा���निबद्धेन यदि ते मर्षितं पुरा\nतथैव बद्धम आत्मानम अबद्धम इव मन्यसे" + }, + { + "book": 4, + "chapter": 55, + "shloka": 10, + "text": "यदि तावद वनेवासा यथॊक्तश चरितस तवया\nतत तवं धर्मार्थवित कलिष्टः समयं भेत्तुम इच्छसि" + }, + { + "book": 4, + "chapter": 55, + "shloka": 11, + "text": "यदि शक्रः सवयं पार्थ युध्यते तव कारणात\nतथापि न वयथा का चिन मम सयाद विक्रमिष्यतः" + }, + { + "book": 4, + "chapter": 55, + "shloka": 12, + "text": "अयं कौन्तेय कामस ते नचिरात समुपस्थितः\nयॊत्स्यसे तवं मया सार्धम अद्य दरक्ष्यसि मे बलम" + }, + { + "book": 4, + "chapter": 55, + "shloka": 13, + "text": "[अर्ज]\nइदानीम एव तावत तवम अपयातॊ रणान मम\nतेन जीवसि राधेयनिहतस तव अनुजस तव" + }, + { + "book": 4, + "chapter": 55, + "shloka": 14, + "text": "भरातरं घातयित्वा च तयक्त्वा रणशिरश च कः\nतवदन्यः पुरुषः सत्सु बरूयाद एवं वयवस्थितः" + }, + { + "book": 4, + "chapter": 55, + "shloka": 15, + "text": "[वै]\nइति कर्णं बरुवन्न एव बीभत्सुर अपराजितः\nअभ्ययाद विसृजन बाणान कायावरण भेदिनः" + }, + { + "book": 4, + "chapter": 55, + "shloka": 16, + "text": "परतिजग्राह तान कर्णः शरान अग्निशिखॊपमान\nशरवर्षेण महता वर्षमाण इवाम्बुदः" + }, + { + "book": 4, + "chapter": 55, + "shloka": 17, + "text": "उत्पेतुः शरजालानि घॊररूपाणि सर्वशः\nअविध्यद अश्वान बाहॊश च हस्तावापं पृथक पृथक" + }, + { + "book": 4, + "chapter": 55, + "shloka": 18, + "text": "सॊ ऽमृष्यमाणः कर्णस्य निषङ्गस्यावलम्बनम\nचिच्छेद निशिताग्रेण शरेण नतपर्वणा" + }, + { + "book": 4, + "chapter": 55, + "shloka": 19, + "text": "उपासङ्गाद उपादाय कर्णॊ बाणान अथापरान\nविव्याध पाण्डवं हस्ते तस्य मुष्टिर अशीर्यत" + }, + { + "book": 4, + "chapter": 55, + "shloka": 20, + "text": "ततः पार्थॊ महाबाहुः कर्णस्य धनुर अच्छिनत\nस शक्तिं पराहिणॊत तस्मै तां पार्थॊ वयधमच छरैः" + }, + { + "book": 4, + "chapter": 55, + "shloka": 21, + "text": "ततॊ ऽभिपेतुर बहवॊ राधेयस्य पदानुगाः\nतांश च गाण्डीवनिर्मुक्तैः पराहिणॊद यमसादनम" + }, + { + "book": 4, + "chapter": 55, + "shloka": 22, + "text": "ततॊ ऽसयाश्वाञ शरैस तीक्ष्णैर बीभत्सुर भारसाधनैः\nआ कर्ण मुक्तैर अभ्यघ्नंस ते हताः परापतन भुवि" + }, + { + "book": 4, + "chapter": 55, + "shloka": 23, + "text": "अथापरेण बाणेन जवलितेन महाभुजः\nविव्याध कर्णं कौन्तेयस तीक्ष्णेनॊरसि वीर्यवान" + }, + { + "book": 4, + "chapter": 55, + "shloka": 24, + "text": "तस्य भित्त्वा तनुत्राणं कायम अभ्यपतच छिरः\nततः स तमसाविष्टॊ न सम किं चित परजज्ञिवान" + }, + { + "book": 4, + "chapter": 55, + "shloka": 25, + "text": "स गाढवेदनॊ हित्वा रणं प��ायाद उदङ्मुखः\nततॊ ऽरजुन उपाक्रॊशद उत्तरश च महारथः" + }, + { + "book": 4, + "chapter": 56, + "shloka": 1, + "text": "[वै]\nततॊ वैकर्तनं जित्वा पार्थॊ वैराटिम अब्रवीत\nएतन मां परापयानीकं यत्र तालॊ हिरण्मयः" + }, + { + "book": 4, + "chapter": 56, + "shloka": 2, + "text": "अत्र शांतनवॊ भीष्मॊ रथे ऽसमाकं पितामहः\nकाङ्क्षमाणॊ मया युद्धं तिष्ठत्य अमर दर्शनः\nआदास्याम्य अहम एतस्य धनुर्ज्याम अपि चाहवे" + }, + { + "book": 4, + "chapter": 56, + "shloka": 3, + "text": "अस्यन्तं दिव्यम अस्त्रं मां चित्रम अद्य निशामय\nशतह्रदाम इवायान्तीं सतनयित्नॊर इवाम्बरे" + }, + { + "book": 4, + "chapter": 56, + "shloka": 4, + "text": "सुवर्णपृष्ठं गाण्डीवं दरक्ष्यन्ति कुरवॊ मम\nदक्षिणेनाथ वामेन कतरेण सविद अस्यति\nइति मां संगताः सर्वे तर्कयिष्यन्ति शत्रवः" + }, + { + "book": 4, + "chapter": 56, + "shloka": 5, + "text": "शॊणितॊदां रथावर्तां नागनक्रां दुरत्ययाम\nनदीं परस्यन्दयिष्यामि परलॊकप्रवाहिनीम" + }, + { + "book": 4, + "chapter": 56, + "shloka": 6, + "text": "पाणिपादशिरः पृष्ठबाहुशाखा निरन्तरम\nवनं कुरूणां छेत्स्यामि भल्लैः संनतपर्वभिः" + }, + { + "book": 4, + "chapter": 56, + "shloka": 7, + "text": "जयतः कौरवीं सेनाम एकस्य मम धन्विनः\nशतं मार्गा भविष्यन्ति पावकस्येव कानने\nमया चक्रम इवाविद्धं सैन्यं दरक्ष्यसि केवलम" + }, + { + "book": 4, + "chapter": 56, + "shloka": 8, + "text": "असंभ्रान्तॊ रथे तिष्ठ समेषु विषमेषु च\nदिवाम आवृत्य तिष्ठन्तं गिरिं भेत्स्यामि धारिभिः" + }, + { + "book": 4, + "chapter": 56, + "shloka": 9, + "text": "अहम इन्द्रस्य वचनात संग्रामे ऽभयहनं पुरा\nपौलॊमान कालखञ्जांश च सहस्राणि शतानि च" + }, + { + "book": 4, + "chapter": 56, + "shloka": 10, + "text": "अहम इन्द्राद दृढां मुष्टिं बरह्मणः कृतहस्तताम\nपरगाढं तुमुलं चित्रम अतिविद्धं परजापतेः" + }, + { + "book": 4, + "chapter": 56, + "shloka": 11, + "text": "अहं पारे समुद्रस्य हिरण्यपुरम आरुजम\nजित्वा षष्टिसहस्राणि रथिनाम उग्रधन्विनाम" + }, + { + "book": 4, + "chapter": 56, + "shloka": 12, + "text": "धवजवृक्षं पत्तितृणं रथसिंहगणायुतम\nवनम आदीपयिष्यामि कुरूणाम अस्त्रतेजसा" + }, + { + "book": 4, + "chapter": 56, + "shloka": 13, + "text": "तान अहं रथनीडेभ्यः शरैः संनतपर्वभिः\nएकः संकालयिष्यामि वज्रपाणिर इवासुरान" + }, + { + "book": 4, + "chapter": 56, + "shloka": 14, + "text": "रौद्रं रुद्राद अहं हय अस्त्रं वारुणं वरुणाद अपि\nअस्त्रम आग्नेयम अग्नेश च वायव्यं मातरिश्वनः\nवज्रादीनि तथास्त्राणि शक्राद अहम अवाप्तवान" + }, + { + "book": 4, + "chapter": 56, + "shloka": 15, + "text": "धार्तराष्ट्र वनं घॊरं नरसिंहाभिरक्षितम\nअहम उत्पाटयिष्यामि वैराटे वयेतु ते भयम" + }, + { + "book": 4, + "chapter": 56, + "shloka": 16, + "text": "एवम आश्वासितस तेन वैराटिः सव्यसाचिना\nवयगाहत रथानीकं भीमं भीष्मस्य धीमतः" + }, + { + "book": 4, + "chapter": 56, + "shloka": 17, + "text": "तम आयान्तं महाबाहुं जिगीषन्तं रणे परान\nअभ्यवारयद अव्यग्रः करूरकर्मा धनंजयम" + }, + { + "book": 4, + "chapter": 56, + "shloka": 18, + "text": "तं चित्रमाल्याभरणाः कृतविद्या मनस्विनः\nआगच्छन भीमधन्वानं मौर्वीं पर्यस्य बाहुभिः" + }, + { + "book": 4, + "chapter": 56, + "shloka": 19, + "text": "दुःशासनॊ विकर्णश च दुःसहॊ ऽथ विविंशतिः\nआगत्य भीमधन्वानं बीभत्सुं पर्यवारयन" + }, + { + "book": 4, + "chapter": 56, + "shloka": 20, + "text": "दुःशासनस तु भल्लेन विद्ध्वा वैराटिम उत्तरम\nदवितीयेनार्जुनं वीरः परत्यविध्यत सतनान्तरे" + }, + { + "book": 4, + "chapter": 56, + "shloka": 21, + "text": "तस्य जिष्णुर उपावृत्य पृथु धारेण कार्मुकम\nचकर्त गार्ध्रपत्रेण जातरूपपरिष्कृतम" + }, + { + "book": 4, + "chapter": 56, + "shloka": 22, + "text": "अथैनं पञ्चभिः पश्चात परत्यविध्यत सतनान्तरे\nसॊ ऽपयातॊ रणं हित्वा पार्थ बाणप्रपीडितः" + }, + { + "book": 4, + "chapter": 56, + "shloka": 23, + "text": "तं विकर्णः शरैस तीक्ष्णैर गार्ध्रपत्रैर अजिह्म गैः\nविव्याध परवीर घनम अर्जुनं धृतराष्ट्र जः" + }, + { + "book": 4, + "chapter": 56, + "shloka": 24, + "text": "ततस तम अपि कौन्तेयः शरेणानतपर्वणा\nललाटे ऽभयहनत तूर्णं स विद्धः परापतद रथात" + }, + { + "book": 4, + "chapter": 56, + "shloka": 25, + "text": "ततः पार्थम अभिद्रुत्य दुःसहः स विविंशतिः\nअवाकिरच छरैस तीक्ष्णैः परीप्सन भरातरं रणे" + }, + { + "book": 4, + "chapter": 56, + "shloka": 26, + "text": "ताव उभौ गार्ध्रपत्राभ्यां निशिताभ्यां धनंजयः\nविद्ध्वा युगपद अव्यग्रस तयॊर वाहान असूदयत" + }, + { + "book": 4, + "chapter": 56, + "shloka": 27, + "text": "तौ हताश्वौ विविद्धाङ्गौ धृतराष्ट्रात्म जाव उभौ\nअभिपत्य रथैर अन्यैर अपनीतौ पदानुगैः" + }, + { + "book": 4, + "chapter": 56, + "shloka": 28, + "text": "सर्वा दिशश चाभ्यपतद बीभत्सुर अपराजितः\nकिरीटमाली कौन्तेयॊ लब्धलक्षॊ महाबलः" + }, + { + "book": 4, + "chapter": 57, + "shloka": 1, + "text": "[वै]\nअथ संगम्य सर्वे तु कौरवाणां महारथाः\nअर्जुनं सहिता यत्ताः परत्ययुध्यन्त भारत" + }, + { + "book": 4, + "chapter": 57, + "shloka": 2, + "text": "स सायकमयैर जालैः सर्वतस तान महारथान\nपराछादयद अमेयात्मा नीहार इव पर्वतान" + }, + { + "book": 4, + "chapter": 57, + "shloka": 3, + "text": "नरद भिश च महानागैर हेषमाणैश च वाजिभिः\nभेरीशङ्खनिनादैश च स शब्दस तुमुलॊ ऽभवत" + }, + { + "book": 4, + "chapter": 57, + "shloka": 4, + "text": "नराश्वकायान निर्भिद्य लॊहानि कवचानि च\nपार्थस्य शरजालानि विनिष्पेतुः सहस्रशः" + }, + { + "book": 4, + "chapter": 57, + "shloka": 5, + "text": "तवरमाणः शरान अस्यान पाण्डवः स बभौ रणे\nमध्यंदिनगतॊ ऽरचिष्मान पाण्डवः स बभौ रणे" + }, + { + "book": 4, + "chapter": 57, + "shloka": 6, + "text": "उपप्लवन्त वित्रस्ता रथेभ्यॊ रथिनस तदा\nसादिनश चाश्वपृष्ठेभ्यॊ भूमौ चापि पदातयः" + }, + { + "book": 4, + "chapter": 57, + "shloka": 7, + "text": "शरैः संताड्यमानानां कवचानां महात्मनाम\nताम्रराजतलॊहानां परादुरासीन महास्वनः" + }, + { + "book": 4, + "chapter": 57, + "shloka": 8, + "text": "छन्नम आयॊधनं सर्वं शरीरैर गतचेतसाम\nगजाश्वसादिभिस तत्र शितबाणात्त जीवितैः" + }, + { + "book": 4, + "chapter": 57, + "shloka": 9, + "text": "रथॊपस्थाभिपतितैर आस्तृता मानवैर मही\nपरनृत्यद इव संग्रामे चापहस्तॊ धनंजयः" + }, + { + "book": 4, + "chapter": 57, + "shloka": 10, + "text": "शरुत्वा गाण्डीवनिर्घॊषं विस्फूर्जितम इवाशनेः\nतरस्तानि सर्वभूतानि वयगच्छन्त महाहवात" + }, + { + "book": 4, + "chapter": 57, + "shloka": 11, + "text": "कुण्डलॊष्णीष धारीणि जातरूपस्रजानि च\nपतितानि सम दृश्यन्ते शिरांसि रणमूर्धनि" + }, + { + "book": 4, + "chapter": 57, + "shloka": 12, + "text": "विशिखॊन्मथितैर गात्रैर बाहुभिश च स कार्मुकैः\nस हस्ताभरणैश चान्यैः परच्छन्ना भाति मेदिनी" + }, + { + "book": 4, + "chapter": 57, + "shloka": 13, + "text": "शिरसां पात्यमानानाम अन्तरा निशितैः शरैः\nअश्ववृष्टिर इवाकाशाद अभवद भरतर्षभ" + }, + { + "book": 4, + "chapter": 57, + "shloka": 14, + "text": "दर्शयित्वा तथात्मानं रौद्रं रुद्र पराक्रमः\nअवरुद्धश चरन पार्थॊ दशवर्षाणि तरीणि च\nकरॊधाग्निम उत्सृजद घॊरं धार्तराष्ट्रेषु पाण्डवः" + }, + { + "book": 4, + "chapter": 57, + "shloka": 15, + "text": "तस्य तद दहतः सैन्यं दृष्ट्वा चैव पराक्रमम\nसर्वे शान्ति परा यॊधा धार्तराष्ट्रस्य पश्यतः" + }, + { + "book": 4, + "chapter": 57, + "shloka": 16, + "text": "वित्रासयित्वा तत सैन्यं दरावयित्वा महारथान\nअर्जुनॊ जयतां शरेष्ठः पर्यवर्तत भारत" + }, + { + "book": 4, + "chapter": 57, + "shloka": 17, + "text": "परावर्तयन नदीं घॊरां शॊणितौघतरङ्गिणीम\nअस्थि शैवलसंबाधां युगान्ते कालनिर्मिताम" + }, + { + "book": 4, + "chapter": 57, + "shloka": 18, + "text": "शरचाप पलवां घॊरां मांसशॊणितकर्दमाम\nमहारथमहाद्वीपां शङ्खदु��्दुभिनिस्वनाम\nचकार महतीं पार्थॊ नदीम उत्तरशॊणिताम" + }, + { + "book": 4, + "chapter": 57, + "shloka": 19, + "text": "आददानस्य हि शरान संधाय च विमुञ्चतः\nविकर्षतश च गाण्डीवं न किं चिद दृश्यते ऽनतरम" + }, + { + "book": 4, + "chapter": 58, + "shloka": 1, + "text": "[वै]\nअथ दुर्यॊधनः कर्णॊ दुःशासनविविंशती\nदरॊणश च सह पुत्रेण कृपश चातिरथॊ रणे" + }, + { + "book": 4, + "chapter": 58, + "shloka": 2, + "text": "पुनर ईयुः सुसंरब्धा धनंजय जिघांसया\nविस्फारयन्तश चापानिबलवन्ति दृढानि च" + }, + { + "book": 4, + "chapter": 58, + "shloka": 3, + "text": "तान परकीर्णपताकेन रथेनादित्यवर्चसा\nपरत्युद्ययौ महाराजन समस्तान वानरध्वजः" + }, + { + "book": 4, + "chapter": 58, + "shloka": 4, + "text": "ततः कृपश च कर्णश च दरॊणश च रथिनां वरः\nतं महास्त्रैर महावीर्यं परिवार्य धनंजयम" + }, + { + "book": 4, + "chapter": 58, + "shloka": 5, + "text": "शरौघान सम्यग अस्यन्तॊ जीमूता इव वार्षिकाः\nववर्षुः शरवर्षाणि परपतन्तं किरीटिनम" + }, + { + "book": 4, + "chapter": 58, + "shloka": 6, + "text": "इषुभिर बहुभिस तूर्णं समरे लॊमवाहिभिः\nअदूरात पर्यवस्थाय पूरयाम आसुर आदृताः" + }, + { + "book": 4, + "chapter": 58, + "shloka": 7, + "text": "तथावकीर्णस्य हि तैर दिव्यैर अस्त्रैः समन्ततः\nन तस्य दव्यङ्गुलम अपि विवृतं समदृश्यत" + }, + { + "book": 4, + "chapter": 58, + "shloka": 8, + "text": "ततः परहस्य बीभत्सुर दिव्यम ऐन्द्रं महारथः\nअस्त्रम आदित्यसंकाशं गाण्डीवे समयॊजयत" + }, + { + "book": 4, + "chapter": 58, + "shloka": 9, + "text": "स रश्मिभिर इवादित्यः परतपन समरे बली\nकिरीटमाली कौन्तेयः सर्वान पराच्छादयत कुरून" + }, + { + "book": 4, + "chapter": 58, + "shloka": 10, + "text": "यथाबलाहके विद्यूत पावकॊ वा शिलॊच्चये\nतथा गाण्डीवम अभवद इन्द्रायुधम इवाततम" + }, + { + "book": 4, + "chapter": 58, + "shloka": 11, + "text": "यथा वर्षति पर्जन्ये विद्युद विभ्राजते दिवि\nतथा दश दिशः सर्वाः पतद गाण्डीवम आवृणॊत" + }, + { + "book": 4, + "chapter": 58, + "shloka": 12, + "text": "तरस्ताश च रथिनः सर्वे बभूवुस तत्र सर्वशः\nसर्वे शान्ति परा भूत्वा सवचित्तानि न लेभिरे\nसंग्रामविमुखाः सर्वे यॊधास ते हतचेतसः" + }, + { + "book": 4, + "chapter": 58, + "shloka": 13, + "text": "एवं सर्वाणि सैन्यानि भग्नानि भरतर्षभ\nपराद्रवन्त दिशः सर्वा निराशानि सवजीविते" + }, + { + "book": 4, + "chapter": 59, + "shloka": 1, + "text": "[वै]\nततः शांतनवॊ भीष्मॊ दुराधर्षः परतापवान\nवध्यमानेषु यॊधेषु धनंजयम उपाद्रवत" + }, + { + "book": 4, + "chapter": 59, + "shloka": 2, + "text": "परगृह्य कार्मुकश्रेष्ठं जातरूपपरिष्कृतम\nशरान आदाय तीक्ष्णाग्नान मर्मभेद परमाथिनः" + }, + { + "book": 4, + "chapter": 59, + "shloka": 3, + "text": "पाण्डुरेणातपत्रेण धरियमाणेन मूर्धनि\nशुशुभे स नरव्याघ्रॊ गिरिः सूर्यॊदये यथा" + }, + { + "book": 4, + "chapter": 59, + "shloka": 4, + "text": "परध्माय शङ्खं गाङ्गेयॊ धार्तराष्ट्रान परहर्षयन\nपरदक्षिणम उपावृत्य बीभत्सुं समवारयत" + }, + { + "book": 4, + "chapter": 59, + "shloka": 5, + "text": "तम उद्वीक्ष्य तथायान्तं कौन्तेयः परवीर हा\nपरत्यगृह्णात परहृष्टात्मा धारा धरम इवाचलः" + }, + { + "book": 4, + "chapter": 59, + "shloka": 6, + "text": "ततॊ भीष्मः शरान अष्टौ धवजे पार्थस्य वीर्यवान\nसमपर्यन महावेगाञ शवसमानान इवॊरगान" + }, + { + "book": 4, + "chapter": 59, + "shloka": 7, + "text": "ते धवजं पाण्डुपुत्रस्य समासाद्य पतत्रिणः\nजवलन्तः कपिम आजघ्नुर धवजाग्र निलयांश च तान" + }, + { + "book": 4, + "chapter": 59, + "shloka": 8, + "text": "ततॊ भल्लेन महता पृथु धारेण पाण्डवः\nछत्रं चिच्छेद भीष्मस्य तूर्णं तद अपतद भुवि" + }, + { + "book": 4, + "chapter": 59, + "shloka": 9, + "text": "धवजं चैवास्य कौन्तेयः शरैर अभ्यहनद दृढम\nशीघ्रकृद रथवाहांश च तथॊभौ पार्ष्णिसारथी" + }, + { + "book": 4, + "chapter": 59, + "shloka": 10, + "text": "तयॊस तद अभवद युद्धं तुमुलं लॊमहर्षणम\nभीष्मस्य सह पार्थेन बलिवासवयॊर इव" + }, + { + "book": 4, + "chapter": 59, + "shloka": 11, + "text": "भल्लैर भल्लाः समागम्य भीष्म पाण्डवयॊर युधि\nअन्तरिक्षे वयराजन्त खद्यॊताः परावृषीव हि" + }, + { + "book": 4, + "chapter": 59, + "shloka": 12, + "text": "अग्निचक्रम इवाविद्धं सव्यदक्षिणम अस्यतः\nगाण्डीवम अभवद राजन पार्थस्य सृजतः शरान" + }, + { + "book": 4, + "chapter": 59, + "shloka": 13, + "text": "स तैः संछादयाम आस भीष्मं शरशतैः शितैः\nपर्वतं वारिधाराभिश छादयन्न इव तॊयदः" + }, + { + "book": 4, + "chapter": 59, + "shloka": 14, + "text": "तां स वेलाम इवॊद्धूतां शरवृष्टिं समुत्थिताम\nवयधमत सायकैर भीष्मॊ अर्जुनं संनिवारयत" + }, + { + "book": 4, + "chapter": 59, + "shloka": 15, + "text": "ततस तानि निकृत्तानि शरजालानि भागशः\nसमरे ऽभिव्यशीर्यन्त फल्गुनस्य रथं परति" + }, + { + "book": 4, + "chapter": 59, + "shloka": 16, + "text": "ततः कनकपुङ्खानां शरवृष्टिं समुत्थिताम\nपाण्डवस्य रथात तूर्णं शलभानांम इवायतिम\nवयधमत तां पुनस तस्य भीष्मः शरशतैः शितैः" + }, + { + "book": 4, + "chapter": 59, + "shloka": 17, + "text": "ततस ते कुरवः सर्वे साधु साध्व इति चाब्रुवन\nदुष्करं कृतवान भीष्मॊ यद अर्जुनम अयॊधयत" + }, + { + "book": 4, + "chapter": 59, + "shloka": 18, + "text": "बलवांस ���रुणॊ दक्षः कषिप्रकारी च पाण्डवः\nकॊ ऽनयः समर्थः पार्थस्य वेगं धारयितुं रणे" + }, + { + "book": 4, + "chapter": 59, + "shloka": 19, + "text": "ऋते शांतनवाद भीष्मात कृष्णाद वा देवकी सुतात\nआचार्य परवराद वापि भारद्वाजान महाबलात\nआचार्य परवराद वापि भारद्वाजान महाबलात" + }, + { + "book": 4, + "chapter": 59, + "shloka": 20, + "text": "अस्त्रैर अस्त्राणि संवार्य करीडतः पुरुषर्षभौ\nचक्षूंषि सर्वभूतानां मॊहयन्तौ महाबलौ" + }, + { + "book": 4, + "chapter": 59, + "shloka": 21, + "text": "पराजापत्यं तथैवैन्द्रम आग्नेयं च सुदारुणम\nवौबेरं वारुणं चैव याम्य वायव्यम एव च\nपरयुञ्जानौ महात्मानौ समरे तौ विचेरतुः" + }, + { + "book": 4, + "chapter": 59, + "shloka": 22, + "text": "विस्मितान्य अथ भूतानि तौ दृष्ट्वा संयुगे तदा\nसाधु पार्थ महाबाहॊ साधु बीष्मेति चाब्रुवन" + }, + { + "book": 4, + "chapter": 59, + "shloka": 23, + "text": "नेदं युक्तं मनुष्येषु यॊ ऽयं संदृश्यते महान\nमहास्त्राणां संप्रयॊगः समरे भीष्मपार्थयॊः" + }, + { + "book": 4, + "chapter": 59, + "shloka": 24, + "text": "एवं सर्वास्त्रविदुषॊर अस्त्रयुद्धम अवर्तत\nअथ जिष्णुर उपावृत्य पृथु धारेण कार्मुकम\nचकर्त भीष्मस्य तदा जातरूपपरिष्कृतम" + }, + { + "book": 4, + "chapter": 59, + "shloka": 25, + "text": "निमेषान्तरमात्रेण भीष्मॊ ऽनयत कार्मुकं रणे\nसमादाय महाबाहुः स जयं चक्रे महाबलः\nशरांश च सुबहून करुद्धॊ मुमॊचाशु धनंजये" + }, + { + "book": 4, + "chapter": 59, + "shloka": 26, + "text": "अर्जुनॊ ऽपि शरांश चित्रान भीष्माय निशितान बहून\nचिक्षेप सुमहातेजास तथा भीष्मश च पाण्डवे" + }, + { + "book": 4, + "chapter": 59, + "shloka": 27, + "text": "तयॊर दिव्यास्त्रविदुषॊर अस्यतॊर अनिशं शरान\nन विशेषस तदा राजँल लक्ष्यते सम महात्मनॊः" + }, + { + "book": 4, + "chapter": 59, + "shloka": 28, + "text": "अथावृणॊद दश दिशः शरैर अति रथैस तदा\nकिरीटमाली कौन्तेयः शूरः शांतनवस तथा" + }, + { + "book": 4, + "chapter": 59, + "shloka": 29, + "text": "अतीव पाण्डवॊ भीष्मं भीष्मश चातीव पाण्डवम\nबभूव तस्मिन संग्रामे राजँल लॊके तद अद्भुतम" + }, + { + "book": 4, + "chapter": 59, + "shloka": 30, + "text": "पाण्डवेन हताः शूरा भीष्मस्य रथरक्षिणः\nशेरते सम तदा राजन कौन्तेयस्याभितॊ रथम" + }, + { + "book": 4, + "chapter": 59, + "shloka": 31, + "text": "ततॊ गाण्डीवनिर्मुक्ता निरमित्रं चिकीर्षवः\nआगच्छन पुङ्खसंश्लिष्टाः शवेतवाहन पत्रिणः" + }, + { + "book": 4, + "chapter": 59, + "shloka": 32, + "text": "निष्पतन्तॊ रथात तस्य धौता हैरण्यवाससः\nआकाशे समदृश्यन्त हंसानाम इव पङ��क्तयः" + }, + { + "book": 4, + "chapter": 59, + "shloka": 33, + "text": "तस्य तद दिव्यम अस्त्रं हि परगाढं चित्रम अस्यतः\nपरेक्षन्ते समान्तरिक्ष सथाः सर्वे देवाः स वासवाः" + }, + { + "book": 4, + "chapter": 59, + "shloka": 34, + "text": "तद दृष्ट्वा परमप्रीतॊ गन्धर्वश चित्रम अद्भुतम\nशशंस देवराजाय चित्रसेनः परतापवान" + }, + { + "book": 4, + "chapter": 59, + "shloka": 35, + "text": "पश्येमान अरिनिर्दारान संसक्तान इव गच्छतः\nचित्ररूपम इदं जिष्णॊर दिव्यम अस्त्रम उदीर्यतः" + }, + { + "book": 4, + "chapter": 59, + "shloka": 36, + "text": "नेदं मनुष्याः शरद्दध्युर न हीदं तेषु विद्यते\nपौराणानां महास्त्राणां विचित्रायं समागमः" + }, + { + "book": 4, + "chapter": 59, + "shloka": 37, + "text": "मध्यंदिनगतं सूर्यं परतपन्तम इवाम्बरे\nन शक्नुवन्ति सैन्यानि पाण्डवं परतिवीक्षितुम" + }, + { + "book": 4, + "chapter": 59, + "shloka": 38, + "text": "उभौ विश्रुतकर्माणाव उभौ युद्धविशारदौ\nउभौ सदृशकर्माणाव उभौ युधि दुरासदौ" + }, + { + "book": 4, + "chapter": 59, + "shloka": 39, + "text": "इत्य उक्तॊ देवराजस तु पार्थ भीष्म समागमम\nपूजयाम आस दिव्येन पुष्पवर्षेण भारत" + }, + { + "book": 4, + "chapter": 59, + "shloka": 40, + "text": "ततॊ भीष्मः शांतनवॊ वामे पार्श्वे समर्पयत\nअस्यतः परतिसंधाय विवृतं सव्यसाचिनः" + }, + { + "book": 4, + "chapter": 59, + "shloka": 41, + "text": "ततः परहस्य बीभत्सुः पृथु धारेण कार्मुकम\nनयकृन्तद गार्ध्रपत्रेण भीष्मस्यामिततेजसः" + }, + { + "book": 4, + "chapter": 59, + "shloka": 42, + "text": "अथैनं दशभिर बाणैर परत्यविध्यत सतनान्तरे\nयतमानं पराक्रान्तं कुन्तीपुत्रॊ धनंजयः" + }, + { + "book": 4, + "chapter": 59, + "shloka": 43, + "text": "स पीडितॊ महाबाहुर गृहीत्वा रथकूबरम\nगाङ्गेयॊ युधि दुर्धर्षस तस्थौ दीर्घम इवातुरः" + }, + { + "book": 4, + "chapter": 59, + "shloka": 44, + "text": "तं विसंज्ञम अपॊवाह संयन्ता रथवाजिनाम\nउपदेशम अनुस्मृत्य रक्षमाणॊ महारथम" + }, + { + "book": 4, + "chapter": 60, + "shloka": 1, + "text": "[वै]\nभीष्मे तु संग्रामशिरॊ विहाय; पलायमाने धेतराष्ट्र पुत्रः\nउच्छ्रित्य केतुं विनदन महात्मा; सवयं विगृह्यार्जुनम आससाद" + }, + { + "book": 4, + "chapter": 60, + "shloka": 2, + "text": "स भीमधन्वानम उदग्रवीर्यं; धनंजयं शत्रुगणे चरन्तम\nआ कर्ण पूर्णायतचॊदितेन; भल्लेन विव्याध ललाटमध्ये" + }, + { + "book": 4, + "chapter": 60, + "shloka": 3, + "text": "स तेन बाणेन समर्पितेन; जाम्बूनदाभेन सुसंशितेन\nरराज राजन महनीय कर्मा; यथैक पर्वा रुचिरैक शृङ्गः" + }, + { + "book": 4, + "chapter": 60, + "shloka": 4, + "text": "अथास्य बाणेन विदारितस्य; परादुर्बभूवासृग अजस्रम उष्णम\nसा तस्य जाम्बूनदपुष्पचित्रा; मालेव चित्राभिविराजते सम" + }, + { + "book": 4, + "chapter": 60, + "shloka": 5, + "text": "स तेन बाणाभिहतस तरस्वी; दुर्यॊधनेनॊद्धत मन्युवेगः\nशरान उपादाय विषाग्निकल्पान; विव्याध राजानम अदीनसत्त्वः" + }, + { + "book": 4, + "chapter": 60, + "shloka": 6, + "text": "दुर्यॊधनश चापि तम उग्रतेजाः; पार्थश च दुर्यॊधनम एकवीरः\nअन्यॊन्यम आजौ पुरुषप्रवीरौ; समं समाजघ्नतुर आजमीढौ" + }, + { + "book": 4, + "chapter": 60, + "shloka": 7, + "text": "ततः परभिन्नेन महागजेन; महीधराभेन पुनर विकर्णः\nरथैश चतुर्भिर गजपादरक्षैः; कुन्तीसुतं जिष्णुम अथाभ्यधावत" + }, + { + "book": 4, + "chapter": 60, + "shloka": 8, + "text": "तम आपतन्तं तवरितं गजेन्द्रं; धनंजयः कुम्भविभागमध्ये\nआ कर्ण पूर्णेन दृढायसेन; बाणेन विव्याध महाजवेन" + }, + { + "book": 4, + "chapter": 60, + "shloka": 9, + "text": "पार्थेन सृष्टः स तु गार्ध्रपत्र; आ पुङ्खदेशात परविवेश नागम\nविदार्य शैलप्रवर परकाशं; यथाशनिः पर्वतम इन्द्र सृष्टः" + }, + { + "book": 4, + "chapter": 60, + "shloka": 10, + "text": "शरप्रतप्तः स तु नागराजः; परवेपिताङ्गॊ वयथितान्तर आत्मा\nसंसीदमानॊ निपपात मह्यां; वज्राहतं शृङ्गम इवाचलस्य" + }, + { + "book": 4, + "chapter": 60, + "shloka": 11, + "text": "निपातिते दन्तिवरे पृथिव्यां; तरासाद विकर्णः सहसावतीर्य\nतूर्णं पदान्य अष्ट शतानि गत्वा; विविंशतेः सयन्दनम आरुरॊह" + }, + { + "book": 4, + "chapter": 60, + "shloka": 12, + "text": "निहत्य नागं तु शरेण तेन; वज्रॊपमेनाद्रिवराम्बुदाभम\nतथाविधेनैव शरेण पार्थॊ; दुर्यॊधनं वक्षसि निर्बिभेद" + }, + { + "book": 4, + "chapter": 60, + "shloka": 13, + "text": "ततॊ गजे राजनि चैव भिन्ने; भग्ने विकर्णे च स पादरक्षे\nगाण्डीवमुक्तैर विशिखैः परणुन्नास; ते युध मुख्याः सहसापजग्मुः" + }, + { + "book": 4, + "chapter": 60, + "shloka": 14, + "text": "दृष्ट्वैव बाणेन हतं तु नागं; यॊधांश च सर्वान दरवतॊ निशम्य\nरथं समावृत्य कुरुप्रवीरॊ; रणात परदुद्राव यतॊ न पार्थः" + }, + { + "book": 4, + "chapter": 60, + "shloka": 15, + "text": "तं भीमरूपं तवरितं दरवन्तं; दुर्यॊधनं शत्रुसहॊ निषङ्गी\nपराक्ष्वेडयद यॊद्धुमनाः किरीटी; बाणेन विद्धं रुधिरं वमन्तम" + }, + { + "book": 4, + "chapter": 60, + "shloka": 16, + "text": "[अर्ज]\nविहाय कीर्तिं विपुलं यशश च; युद्धात परावृत्य पलायसे किम\nन ते ऽदय तूर्याणि समाहतानि; यथावद उद्यान्ति गतस्य युद्धे" + }, + { + "book": 4, + "chapter": 60, + "shloka": 17, + "text": "युधिष्ठिरस्यास्मि निदेशकारी; पार्थस तृतीयॊ युधि च सथिरॊ ऽसमि\nतदर्थम आवृत्य मुखं परयच्छ; नरेन्द्र वृत्तं समर धार्तराष्ट्र" + }, + { + "book": 4, + "chapter": 60, + "shloka": 18, + "text": "मॊघं तवेदं भुवि नामधेयं; दुर्यॊधनेतीह कृतं पुरस्तात\nन हीह दुर्यॊधनता तवास्ति; पलायमानस्य रणं विहाय" + }, + { + "book": 4, + "chapter": 60, + "shloka": 19, + "text": "न ते पुरस्ताद अथ पृष्ठतॊ वा; पश्यामि दुर्यॊधन रक्षितारम\nपरैहि युद्धेन कुरुप्रवीर; पराणान परियान पाण्डवतॊ ऽदय रक्ष" + }, + { + "book": 4, + "chapter": 61, + "shloka": 1, + "text": "[वै]\nआहूयमानस तु स तेन संख्ये; महामना धृतराष्ट्रस्य पुत्रः\nनिवर्तितस तस्य गिराङ्कुशेन; गजॊ यथामत्त इवाङ्कुशेन" + }, + { + "book": 4, + "chapter": 61, + "shloka": 2, + "text": "सॊ ऽमृष्यमाणॊ वचसाभिमृष्टॊ; महारथेनाति रथस तरस्वी\nपर्याववर्ताथ रथेन वीरॊ; भॊगी यथा पादतलाभिमृष्टः" + }, + { + "book": 4, + "chapter": 61, + "shloka": 3, + "text": "तं परेक्ष्य कर्णः परिवर्तमानं; निवर्त्य संस्तभ्य च विद्ध गात्रः\nदुर्यॊधनं दक्षिणतॊ ऽभयगच्छत; पार्थं नृवीरॊ युधि हेममाली" + }, + { + "book": 4, + "chapter": 61, + "shloka": 4, + "text": "भीष्मस ततः शांतनवॊ निवृत्य; हिरण्यकक्ष्यांस तवरयंस तुरंगान\nदुर्यॊधनं पश्चिमतॊ ऽभयरक्षत; पार्थान महाबाहुर अधिज्य धन्वा" + }, + { + "book": 4, + "chapter": 61, + "shloka": 5, + "text": "दरॊणः कृपश चैव विविंशतिश च; दुःशासनश चैव निवृत्य शीघ्रम\nसर्वे पुरस्ताद विततेषु चापा; दुर्यॊधनार्थं तवरिताभ्युपेयुः" + }, + { + "book": 4, + "chapter": 61, + "shloka": 6, + "text": "स तान्य अनीकानि निवर्तमानान्य; आलॊक्य पूर्णौघनिभानि पार्थः\nहंसॊ यथा मेघम इवापतन्तं; धनंजयः परत्यपतत तरस्वी" + }, + { + "book": 4, + "chapter": 61, + "shloka": 7, + "text": "ते सर्वतः संपरिवार्य पार्थम; अस्त्राणि दिव्यानि समाददानाः\nववर्षुर अभ्येत्य शरैः समन्तान; मेघा यथा भूधरम अम्बुवेगैः" + }, + { + "book": 4, + "chapter": 61, + "shloka": 8, + "text": "ततॊ ऽसत्रम अस्त्रेण निवार्य तेषां; गाण्डीवधन्वा कुरुपुंगवानाम\nसंमॊहनं शत्रुसहॊ ऽनयद अस्त्रं; परादुश्चकारैन्द्रिर अपारणीयम" + }, + { + "book": 4, + "chapter": 61, + "shloka": 9, + "text": "ततॊ दिशश चानुदिशॊ विवृत्य; शरैः सुधारैर निशितैः सुपुङ्खैः\nगाण्डीवघॊषेण मनांसि तेषां; महाबलः परव्यथयां चकार" + }, + { + "book": 4, + "chapter": 61, + "shloka": 10, + "text": "ततः पुनर भीमरवं परगृह्य; दॊर्भ्यां महाशङ्खम उदारघॊषम\nवयनादयत स परदिशॊ दिशः खं; भुवं च पार्थॊ दविष���ां निहन्ता" + }, + { + "book": 4, + "chapter": 61, + "shloka": 11, + "text": "ते शङ्खनादेन कुरुप्रवीराः; संमॊहिताः पार्थ समीरितेन\nउत्सृज्य चापानि दुरासदानि; सर्वे तदा शान्ति परा बभूवुः" + }, + { + "book": 4, + "chapter": 61, + "shloka": 12, + "text": "तथा विसंज्ञेषु परेषु पार्थः; समृत्वा तु वाक्यानि तथॊत्तरायाः\nनिर्याहि मध्याद इति मत्स्यपुत्रम; उवाच यावत कुरवॊ विसंज्ञाः" + }, + { + "book": 4, + "chapter": 61, + "shloka": 13, + "text": "आचार्य शारद्वतयॊः सुशुक्ले; कर्णस्य पीतं रुचिरं च वस्त्रम\nदरौणेश च राज्ञश च तथैव नीले; वस्त्रे समादत्स्व नरप्रवीर" + }, + { + "book": 4, + "chapter": 61, + "shloka": 14, + "text": "भीष्मस्य संज्ञां तु तथैव मन्य; जानाति मे ऽसत्रप्रतिघातम एषः\nएतस्य वाहान कुरु सव्यतस तवम; एवं हि यातव्यम अमूढ संज्ञैः" + }, + { + "book": 4, + "chapter": 61, + "shloka": 15, + "text": "रश्मीन समुत्सृज्य ततॊ महात्मा; रथाद अवप्लुत्य विराट पुत्रः\nवस्त्राण्य उपादाय महारथानां; तूर्णं पुनः सवं रथम आरुरॊह" + }, + { + "book": 4, + "chapter": 61, + "shloka": 16, + "text": "ततॊ ऽनवशासच चतुरः सदश्वान; पुत्रॊ विराटस्य हिरण्यकक्ष्यान\nते तद वयतीयुर धवजिनाम अनीकं; शवेता वहन्तॊ ऽरजुनम आजिमध्यात" + }, + { + "book": 4, + "chapter": 61, + "shloka": 17, + "text": "तथा तु यान्तं पुरुषप्रवीरं; भीष्मः शरैर अभ्यहनत तरस्वी\nस चापि भीष्मस्य हयान निहत्य; विव्याध पार्श्वे दशभिः पृषत्कैः" + }, + { + "book": 4, + "chapter": 61, + "shloka": 18, + "text": "ततॊ ऽरजुनॊ भीष्मम अपास्य युद्धे; विद्ध्वास्य यन्तारम अरिष्टधन्वा\nतस्थौ विमुक्तॊ रथवृन्दमध्याद; राहुं विदार्येव सहस्ररश्मिः" + }, + { + "book": 4, + "chapter": 61, + "shloka": 19, + "text": "लब्ध्वा तु संज्ञां च कुरुप्रवीरः; पार्थं समीक्ष्याथ महेन्द्रकल्पम\nरणाद विमुक्तं सथितम एकम आजौ; स धार्तराष्ट्रस तवरितॊ बभाषे" + }, + { + "book": 4, + "chapter": 61, + "shloka": 20, + "text": "अयं कथं सविद भवतां विमुक्तस; तं वै परबध्नीत यथा न मुच्येत\nतम अब्रवीच छांतनवः परहस्य; कव ते गता बुद्धिर अभूत कव वीर्यम" + }, + { + "book": 4, + "chapter": 61, + "shloka": 21, + "text": "शान्तिं पराश्वस्य यथा सथितॊ ऽभूर; उत्सृज्य बाणांश च धनुश च चित्रम\nन तव एव बीभत्सुर अलं नृशंसं; कर्तुं न पापे ऽसय मनॊ निविष्टम" + }, + { + "book": 4, + "chapter": 61, + "shloka": 22, + "text": "तरैलॊक्यहेतॊर न जहेत सवधर्मं; तस्मान न सर्वे निहता रणे ऽसमिन\nकषिप्रं कुरून याहि कुरुप्रवीर; विजित्य गाश च परतियातु पार्थः" + }, + { + "book": 4, + "chapter": 61, + "shloka": 23, + "text": "दुर्यॊधनस तस्य तु तन निशम्य; पितामहस्यात्म हितं वचॊ ऽथ\nअतीतकामॊ युधि सॊ ऽतय अमर्षी; राजा विनिःश्वस्य बभूव तूष्णीम" + }, + { + "book": 4, + "chapter": 61, + "shloka": 24, + "text": "तद भीष्म वाक्यं हितम ईक्ष्य सर्वे; धनंजयाग्निं च विवर्धमानम\nनिवर्तनायैव मनॊ निदध्युर; दुर्यॊधनं ते परिरक्षमाणाः" + }, + { + "book": 4, + "chapter": 61, + "shloka": 25, + "text": "तान परस्थितान परीतमनाः स पार्थॊ; धनंजयः परेक्ष्य कुरुप्रवीरान\nआभाषमाणॊ ऽनुययौ मुहूर्तं; संपूजयंस तत्र गुरून महात्मा" + }, + { + "book": 4, + "chapter": 61, + "shloka": 26, + "text": "पितामहं शांतनवं स वृद्धं; दरॊणं गुरुं च परतिपूज्य मूर्ध्ना\nदरौणिं कृपं चैव गुरूंश च सर्वाञ; शरैर विचित्रैर अभिवाद्य चैव" + }, + { + "book": 4, + "chapter": 61, + "shloka": 27, + "text": "दुर्यॊधनस्यॊत्तम रत्नचित्रं; चिच्छेद पार्थॊ मुकुटं शरेण\nआमन्त्र्य वीरांश च तथैव मान्यान; गाण्डीवघॊषेण विनाद्य लॊकान" + }, + { + "book": 4, + "chapter": 61, + "shloka": 28, + "text": "स देवदत्तं सहसा विनाद्य; विदार्य वीरॊ दविषतां मनांसि\nधवजेन सर्वान अभिभूय शत्रून; स हेमजालेन विराजमानः" + }, + { + "book": 4, + "chapter": 61, + "shloka": 29, + "text": "दृष्ट्वा परयातांस तु कुरून किरीटी; हृष्टॊ ऽबरवीत तत्र स मत्स्यपुत्रम\nआवर्तयाश्वान पशवॊ जितास ते; याताः परे याहि पुरं परहृष्टः" + }, + { + "book": 4, + "chapter": 62, + "shloka": 1, + "text": "[वै]\nततॊ विजित्य संग्रामे कुरून गॊवृषभेक्षणः\nसमानयाम आस तदा विराटस्य धनं महत" + }, + { + "book": 4, + "chapter": 62, + "shloka": 2, + "text": "गतेषु च परभग्नेषु धार्तराष्ट्रेषु सर्वशः\nवनान निष्क्रम्य गहनाद बहवः कुरु सैनिकाः" + }, + { + "book": 4, + "chapter": 62, + "shloka": 3, + "text": "भयात संत्रस्तमनसः समाजग्मुस ततस ततः\nमुक्तकेशा वयदृश्यन्त सथिताः पराञ्जलयस तदा" + }, + { + "book": 4, + "chapter": 62, + "shloka": 4, + "text": "कषुत्पिपासापरिश्रान्ता विदेश सथा विचेतसः\nऊचुः परणम्य संभ्रान्ताः पार्थ किं करवाम अते" + }, + { + "book": 4, + "chapter": 62, + "shloka": 5, + "text": "[अर्ज]\nसवस्ति वरजत भद्रं वॊ न भेतव्यं कथं चन\nनाहम आर्ताञ जिघांसामि भृशम आश्वासयामि वः" + }, + { + "book": 4, + "chapter": 62, + "shloka": 6, + "text": "[वै]\nतस्य ताम अभयां वाचं शरुत्वा यॊधाः समागताः\nआयुः कीर्तियशॊ दाभिस तम आशिर भिर अनन्दयन" + }, + { + "book": 4, + "chapter": 62, + "shloka": 7, + "text": "ततॊ निवृत्ताः कुरवः परभग्ना वशम आस्थिताः\nपन्थानम उपसंगम्य फल्गुनॊ वाक्यम अब्रवीत" + }, + { + "book": 4, + "chapter": 62, + "shloka": 8, + "text": "राजपुत्र परत्यवेक्ष समानीतानि सर्वशः\nगॊकुलानि महाबाहॊ वीर गॊपालकैः सह" + }, + { + "book": 4, + "chapter": 62, + "shloka": 9, + "text": "ततॊ ऽहराह्णे यास्यामॊ विराटनगरं परति\nआश्वास्य पाययित्वा च परिप्लाव्य च वाजिनः" + }, + { + "book": 4, + "chapter": 62, + "shloka": 10, + "text": "गच्छन्तु तवरिताश चैव गॊपालाः परेषितास तवया\nनगरे परियम आख्यातुं घॊषयन्तु च ते जयम" + }, + { + "book": 4, + "chapter": 62, + "shloka": 11, + "text": "[वै]\nउत्तरस तवरमाणॊ ऽथ दूतान आज्ञापयत ततः\nवचनाद अर्जुनस्यैव आचक्षध्वं जयं मम" + }, + { + "book": 4, + "chapter": 63, + "shloka": 1, + "text": "[वै]\nअवजित्य धनं चापि विराटॊ वाहिनीपतिः\nपराविशन नगरं हृष्टश चतुर्भिः सह पाण्डवैः" + }, + { + "book": 4, + "chapter": 63, + "shloka": 2, + "text": "जित्वा तरिगर्तान संग्रामे गाश चैवादाय केवलाः\nअशॊभत महाराजः सह पार्थैः शरिया वृतः" + }, + { + "book": 4, + "chapter": 63, + "shloka": 3, + "text": "तम आसनगतं वीरं सुहृदां परीतिवर्धनम\nउपतस्थुः परकृतयः समस्ता बराह्मणैः सह" + }, + { + "book": 4, + "chapter": 63, + "shloka": 4, + "text": "सभाजितः स सैन्यस तु परतिनन्द्याथ मत्स्यराज\nविसर्जयाम आस तदा दविजांश च परकृतीस तथा" + }, + { + "book": 4, + "chapter": 63, + "shloka": 5, + "text": "ततः स राजा मत्स्यानां विराटॊ वाहिनीपतिः\nउत्तरं परिपप्रच्छ कव यात इति चाब्रवीत" + }, + { + "book": 4, + "chapter": 63, + "shloka": 6, + "text": "आचख्युस तस्य संहृष्टाः सत्रियः कन्याश च वेश्मनि\nअन्तःपुर चराश चैव कुरुभिर गॊधनं हृतम" + }, + { + "book": 4, + "chapter": 63, + "shloka": 7, + "text": "विजेतुम अभिसंरब्ध एक एवाति साहसात\nबृहन्नडा सहायश च निर्यातः पृथिवीं जयः" + }, + { + "book": 4, + "chapter": 63, + "shloka": 8, + "text": "उपयातान अति रथान दरॊणं शांतनवं कृपम\nकर्णं दुर्यॊधनं चैव दरॊणपुत्रं च षड रथान" + }, + { + "book": 4, + "chapter": 63, + "shloka": 9, + "text": "राजा विराटॊ ऽथ भृशं परतप्तः; शरुत्वा सुतं हय एकरथेन यातम\nबृहन्नडा सारथिम आजिवर्धनं; परॊवाच सर्वान अथ मन्त्रिमुख्यान" + }, + { + "book": 4, + "chapter": 63, + "shloka": 10, + "text": "सर्वथा कुरवस ते हि ये चान्ये वसुधाधिपाः\nतरिगर्तान निर्जिताञ शरुत्वा न सथास्यन्ति कदा चन" + }, + { + "book": 4, + "chapter": 63, + "shloka": 11, + "text": "तस्माद गच्छन्तु मे यॊधा बलेण महता वृताः\nउत्तरस्य परीप्सार्थं ये तरिगर्तैर अविक्षताः" + }, + { + "book": 4, + "chapter": 63, + "shloka": 12, + "text": "हयांश च नागांश च रथांश च शीघ्रं; पदातिसंघांश च ततः परवीरान\nपरस्थापयाम आस सुतस्य हेतॊर; विचित्रशस्त्राभ��णॊपपन्नान" + }, + { + "book": 4, + "chapter": 63, + "shloka": 13, + "text": "एवं स राजा मत्स्यानां विराटॊ ऽकषौहिणीपतिः\nवयादिदेशाथ तां कषिप्रं वाहिनीं चतुरग्निणीम" + }, + { + "book": 4, + "chapter": 63, + "shloka": 14, + "text": "कुमारम आशु जानीत यदि जीवति वा न वा\nयस्य यन्ता गतः षण्ढॊ मन्ये ऽहं न स जीवति" + }, + { + "book": 4, + "chapter": 63, + "shloka": 15, + "text": "तम अब्रवीद धर्मराजः परहस्य; विराटम आर्तं कुरुभिः परतप्तम\nबृहन्नडा सारथिश चेन नरेन्द्र; परे न नेष्यन्ति तवाद्य गास ताः" + }, + { + "book": 4, + "chapter": 63, + "shloka": 16, + "text": "सर्वान मही पान सहितान कुरूंश च; तथैव देवासुरयक्षनागान\nअलं विजेतुं समरे सुतस ते; सवनुष्ठितः सारथिना हि तेन" + }, + { + "book": 4, + "chapter": 63, + "shloka": 17, + "text": "अथॊत्तरेण परहिता दूतास ते शीघ्रगामिनः\nविराटनगरं पराप्य जयम आवेदयंस तदा" + }, + { + "book": 4, + "chapter": 63, + "shloka": 18, + "text": "राज्ञस ततः समाचख्यौ मन्त्री विजयम उत्तमम\nपराजयं कुरूणां चाप्य उपायान्तं तथॊत्तरम" + }, + { + "book": 4, + "chapter": 63, + "shloka": 19, + "text": "सर्वा विनिर्जिता गावः कुरवश च पराजिताः\nउत्तरः सह सूतेन कुशली च परंतप" + }, + { + "book": 4, + "chapter": 63, + "shloka": 20, + "text": "[कन्क]\nदिष्ट्या ते निर्जिता गावः कुरवश च पराजिताः\nदिष्ट्या ते जीवितः पुत्रः शरूयते पार्थिवर्षभ" + }, + { + "book": 4, + "chapter": 63, + "shloka": 21, + "text": "नाद्भुतं तव एव मन्ये ऽहं यत ते पुत्रॊ ऽजयत कुरून\nधरुव एव जयस तस्य यस्य यन्ता बृहन्नडा" + }, + { + "book": 4, + "chapter": 63, + "shloka": 22, + "text": "[वै]\nततॊ विराटॊ नृपतिः संप्रहृष्टतनू रुहः\nशरुत्वा तु विजयं तस्य कुमारस्यामितौजसः\nआछादयित्वा दूतांस तान मन्त्रिणः सॊ ऽभयचॊदयत" + }, + { + "book": 4, + "chapter": 63, + "shloka": 23, + "text": "राजमार्गाः करियन्तां मे पताकाभिर अलं कृताः\nपुष्पॊपहारैर अर्च्यन्तां देवताश चापि सर्वशः" + }, + { + "book": 4, + "chapter": 63, + "shloka": 24, + "text": "कुमारा यॊधमुख्याश च गणिकाश च सवलं कृताः\nवादित्राणि च सर्वाणि परत्युद्यान्तु सुतं मम" + }, + { + "book": 4, + "chapter": 63, + "shloka": 25, + "text": "घण्डा पणवकः शीघ्रं मत्तम आरुह्य वारणम\nशृङ्गाटकेषु सर्वेषु आख्यातु विजयं मम" + }, + { + "book": 4, + "chapter": 63, + "shloka": 26, + "text": "उत्तरा च कुमारीभिर बह्वीभिर अभिसंवृता\nशृङ्गारवेषाभरणा परत्युद्यातु बृहन्नडाम" + }, + { + "book": 4, + "chapter": 63, + "shloka": 27, + "text": "शरुत्वा तु तद वचनं पार्थिवस्य; सर्वे पुनः सवस्तिकपाणयश च\nभेर्यश च तूर्याणि च वारिजाश च; वेषै��� परार्ध्यैः परमदाः शुभाश च" + }, + { + "book": 4, + "chapter": 63, + "shloka": 28, + "text": "तथैव सूताः सह मागधैश च; नन्दी वाद्याः परणवास तूर्यवाद्याः\nपुराद विराटस्य महाबलस्य; परत्युद्ययुः पुत्रम अनन्तवीर्यम" + }, + { + "book": 4, + "chapter": 63, + "shloka": 29, + "text": "परस्थाप्य सेनां कन्याश च गणिकाश च सवलंकृताः\nमत्स्यराजॊ महाप्राज्ञः परहृष्ट इदम अब्रवीत\nअक्षान आहर सैरन्धिर कङ्कद्यूतं परवर्तताम" + }, + { + "book": 4, + "chapter": 63, + "shloka": 30, + "text": "तं तथा वादिनं दृष्ट्वा पाण्डवः परत्यभाषत\nन देवितव्यं हृष्टेन कितवेनेति नः शरुतम" + }, + { + "book": 4, + "chapter": 63, + "shloka": 31, + "text": "न तवाम अद्य मुदा युक्तम अहं देवितुम उत्सहे\nपरियं तु ते चिकीर्षामि वर्ततां यदि मन्यसे" + }, + { + "book": 4, + "chapter": 63, + "shloka": 32, + "text": "[विराट]\nसत्रियॊ गावॊ हिरण्यं च यच चान्यद वसु किं चन\nन मे किं चित तवया रक्ष्यम अन्तरेणापि देवितुम" + }, + { + "book": 4, + "chapter": 63, + "shloka": 33, + "text": "[कन्क]\nकिं ते दयूतेन राजेन्द्र बहुदॊषेण मानद\nदेवने बहवॊ दॊषास तस्मात तत्परिवर्जयेत" + }, + { + "book": 4, + "chapter": 63, + "shloka": 34, + "text": "शरुतस ते यदि वा दृष्टः पाण्डवॊ वै युधिष्ठिरः\nस राज्यं सुमहत सफीतं भरातॄंश च तरिदशॊपमान" + }, + { + "book": 4, + "chapter": 63, + "shloka": 35, + "text": "दयूते हारितवान सर्वं तस्माद दयूतं न रॊचये\nअथ वा मन्यसे राजन दीव्याव यदि रॊचते" + }, + { + "book": 4, + "chapter": 63, + "shloka": 36, + "text": "[वै]\nपरवर्तमाने दयूते तु मत्स्यः पाण्डवम अब्रवीत\nपश्य पुत्रेण मे युद्धे तादृशाः कुरवॊ जिताः" + }, + { + "book": 4, + "chapter": 63, + "shloka": 37, + "text": "ततॊ ऽबरवीन मत्स्यराजं धर्मपुत्रॊ युधिष्ठिरः\nबृहन्नडा यस्य यन्ता कथं स न विजेष्यति" + }, + { + "book": 4, + "chapter": 63, + "shloka": 38, + "text": "इत्य उक्तः कुपितॊ राजा मत्स्यः पाण्डवम अब्रवीत\nसमपुत्रेण मे षण्ढं बरह्म बन्धॊ परशंसति" + }, + { + "book": 4, + "chapter": 63, + "shloka": 39, + "text": "वाच्यावाच्यं न जानीषे नूनं माम अवमन्यसे\nभीष्मद्रॊणमुखान सर्वान कस्मान न स विजेष्यति" + }, + { + "book": 4, + "chapter": 63, + "shloka": 40, + "text": "वयस्यत्वात तु ते बरह्मन्न अपराधम इमं कषमे\nनेदृशं ते पुनर वाच्यं यदि जीवितुम इच्छसि" + }, + { + "book": 4, + "chapter": 63, + "shloka": 41, + "text": "[युधिस्ठिर]\nयत्र दरॊणस तथा भीष्मॊ दरौणिर वैकर्तनः कृपः\nदुर्यॊधनश च राजेन्द्र तथान्ये च महारथाः" + }, + { + "book": 4, + "chapter": 63, + "shloka": 42, + "text": "मरुद्गणैः परिवृतः साक्षाद अपि शतक्रत��ः\nकॊ ऽनयॊ बृहन्नडायास तान परतियुध्येत संगतान" + }, + { + "book": 4, + "chapter": 63, + "shloka": 43, + "text": "[विराट]\nबहुशः परतिषिद्धॊ ऽसि न च वाचं नियच्छसि\nनियन्ता चेन न विद्येत न कश चिद धर्मम आचरेत" + }, + { + "book": 4, + "chapter": 63, + "shloka": 44, + "text": "[वै]\nततः परकुपितॊ राजा तम अक्षेणाहनद भृशम\nमुखे युधिष्ठिरं कॊपान नैवम इत्य एव भर्त्सयन" + }, + { + "book": 4, + "chapter": 63, + "shloka": 45, + "text": "बलवत परतिविद्धस्य नस्तः शॊणितम आगमत\nतद अप्राप्तं महीं पार्थः पाणिभ्यां परत्यगृह्णत" + }, + { + "book": 4, + "chapter": 63, + "shloka": 46, + "text": "अवैक्षत च धर्मात्मा दरौपदीं पार्श्वतः सथिताम\nसा वेद तम अभिप्रायं भर्तुश चित्तवशानुगा" + }, + { + "book": 4, + "chapter": 63, + "shloka": 47, + "text": "पूरयित्वा च सौवर्णं पात्रं कांस्यम अनिन्दिता\nतच छॊणितं परत्यगृह्णाद यत परसुस्राव पाणवात" + }, + { + "book": 4, + "chapter": 63, + "shloka": 48, + "text": "अथॊत्तरः शुभैर गन्धैर माल्यैश च विविधैस तथा\nअवकीर्यमाणः संहृष्टॊ नगरं सवैरम आगमत" + }, + { + "book": 4, + "chapter": 63, + "shloka": 49, + "text": "सभाज्यमानः पौरैश च सत्रीभिर जानपदैस तथा\nआसाद्य भवनद्वारं पित्रे स परत्यहारयत" + }, + { + "book": 4, + "chapter": 63, + "shloka": 50, + "text": "ततॊ दवार सथः परविश्यैव विराटम इदम अब्रवीत\nबृहन नडा सहायस ते पुत्रॊ दवार्य उत्तरः सथितः" + }, + { + "book": 4, + "chapter": 63, + "shloka": 51, + "text": "ततॊ हृष्टॊ मत्स्यराजः कषत्तारम इदम अब्रवीत\nपरवेश्यताम उभौ तूर्णं दर्शनेप्सुर अहं तयॊः" + }, + { + "book": 4, + "chapter": 63, + "shloka": 52, + "text": "कषत्तारं कुरुराजस तु शनैः कर्ण उपाजपत\nउत्तरः परविशत्व एकॊ न परेवेश्या बृहन्नडा" + }, + { + "book": 4, + "chapter": 63, + "shloka": 53, + "text": "एतस्य हि महाबाहॊ वरतम एतत समाहितम\nयॊ ममाङ्गे वरणं कुर्याच छॊणितं वापि दर्शयेत\nअन्यत्र संग्रामगनान न स जीवेद असंशयम" + }, + { + "book": 4, + "chapter": 63, + "shloka": 54, + "text": "न मृष्याद भृशसंक्रुद्धॊ मां दृष्ट्वैव स शॊणितम\nविराटम इह सामात्यं हन्यात सबलवाहनम" + }, + { + "book": 4, + "chapter": 64, + "shloka": 1, + "text": "[वै]\nततॊ राज्ञः सुतॊ जयेष्ठः पराविशत पृथिवीं जयः\nसॊ ऽभिवाद्य पितुः पादौ धर्मराजम अपश्यत" + }, + { + "book": 4, + "chapter": 64, + "shloka": 2, + "text": "स तं रुधिरसंसिक्तम अनेकाग्रम अनागसम\nभूमाव आसीनम एकान्ते सैरन्ध्र्या समुपस्थितम" + }, + { + "book": 4, + "chapter": 64, + "shloka": 3, + "text": "ततः पप्रच्छ पितरं तवरमाण इवॊत्तरः\nकेनायं ताडितॊ राजन केन पापम इदं कृतम" + }, + { + "book": 4, + "chapter": 64, + "shloka": 4, + "text": "[विराट]\nमयायं ताडितॊ जिह्मॊ न चाप्य एतावद अर्हति\nपरशस्यमाने यः शूरे तवयि षण्ढं परशंसति" + }, + { + "book": 4, + "chapter": 64, + "shloka": 5, + "text": "[उत्तर]\nअकार्यं ते कृतं राजन कषिप्रम एव परसाद्यताम\nमा तवा बरह्म विषं घॊरं स मूलम अपि निर्दहेत" + }, + { + "book": 4, + "chapter": 64, + "shloka": 6, + "text": "[वै]\nसपुत्रस्य वचः शरुत्वा विराटॊ राष्ट्रवर्धनः\nकषमयाम आस कौन्तेयं भस्म छन्नम इवानलम" + }, + { + "book": 4, + "chapter": 64, + "shloka": 7, + "text": "कषमयन्तं तु राजानं पाण्डवः परत्यभाषत\nचिरं कषान्तम इदं राजन न मन्युर विद्यते मम" + }, + { + "book": 4, + "chapter": 64, + "shloka": 8, + "text": "यदि हय एतत पतेद भूमौ रुधिरं मम नस्ततः\nसराष्ट्रस तवं महाराज विनश्येथा न संशयः" + }, + { + "book": 4, + "chapter": 64, + "shloka": 9, + "text": "न दूषयामि ते राजन यच च हन्याद अदूषकम\nबलवन्तं महाराज कषिप्रं दारुणम आप्नुयात" + }, + { + "book": 4, + "chapter": 64, + "shloka": 10, + "text": "शॊणिते तु वयतिक्रान्ते परविवेश बृहन्नडा\nअभिवाद्य विराटं च कङ्कं चाप्य उपतिष्ठत" + }, + { + "book": 4, + "chapter": 64, + "shloka": 11, + "text": "कषमयित्वा तु कौरव्यं रणाद उत्तरम आगतम\nपरशशंस ततॊ मत्स्यः शृण्वतः सव्यसाचिनः" + }, + { + "book": 4, + "chapter": 64, + "shloka": 12, + "text": "तवया दायादवान अस्मि कैकेयीनन्दिवर्धन\nतवया मे सदृशः पुत्रॊ न भूतॊ न भविष्यति" + }, + { + "book": 4, + "chapter": 64, + "shloka": 13, + "text": "पदं पदसहस्रेण यश चरन नापराध्नुयात\nतेन कर्णेन ते तात कथम आसीत समागमः" + }, + { + "book": 4, + "chapter": 64, + "shloka": 14, + "text": "मनुष्यलॊके सकले यस्य तुल्यॊ न विद्यते\nयः समुद्र इवाक्षॊभ्यः कालाग्निर इव दुःसहः\nतेन भीष्मेण ते तात कथम आसीत समागमः" + }, + { + "book": 4, + "chapter": 64, + "shloka": 15, + "text": "आचार्यॊ वृष्णिवीराणां पाण्डवानां च यॊ दविजः\nसर्वक्षत्रस्य चाचार्यः सर्वशस्त भृतां वरः\nतेन दरॊणेन ते तात कथम आसीत समागमः" + }, + { + "book": 4, + "chapter": 64, + "shloka": 16, + "text": "आचार्य पुत्रॊ यः शूरः सर्वशस्त भृताम अपि\nअश्वत्थामेति विख्यातः कथं तेन समागमः" + }, + { + "book": 4, + "chapter": 64, + "shloka": 17, + "text": "रणे यं परेक्ष्य सीदन्ति हृतस्वा वणिजॊ यथा\nकृपेण तेन ते तात कथम आसीत समागमः" + }, + { + "book": 4, + "chapter": 64, + "shloka": 18, + "text": "पर्वतं यॊ ऽभिविध्येत राजपुत्रॊ महेषुभिः\nदुर्यॊधनेन ते तात कथम आसीत समागमः" + }, + { + "book": 4, + "chapter": 64, + "shloka": 19, + "text": "[उत्तर]\nन मया निर्जिता गावॊ न मया निर्जिताः परे\nकृतं तु कर्म तत स���्वं देवपुत्रेण केन चित" + }, + { + "book": 4, + "chapter": 64, + "shloka": 20, + "text": "स हि भीतं दरवन्तं मां देवपुत्रॊ नयवारयत\nस चातिष्ठद रथॊपस्थे वज्रहस्तनिभॊ युवा" + }, + { + "book": 4, + "chapter": 64, + "shloka": 21, + "text": "तेन ता निर्जिता गावस तेन ते कुरवॊ जिताः\nतस्य तत कर्म वीरस्य न मया तात तत कृतम" + }, + { + "book": 4, + "chapter": 64, + "shloka": 22, + "text": "स हि शारद्वतं दरॊणं दरॊणपुत्रं च वीर्यवान\nसूतपुत्रं च भीष्मं च चकार विमुखाञ शरैः" + }, + { + "book": 4, + "chapter": 64, + "shloka": 23, + "text": "दुर्यॊधनं च समरे स नागम इव यूथपम\nपरभग्नम अब्रवीद भीतं राजपुत्रं महाबलम" + }, + { + "book": 4, + "chapter": 64, + "shloka": 24, + "text": "न हास्तिनपुरे तराणं तव पश्यामि किं चन\nवयायामेन परीप्सस्व जीवितं कौरवात्म ज" + }, + { + "book": 4, + "chapter": 64, + "shloka": 25, + "text": "न मॊक्ष्यसे पलायंस तवं राजन युद्धे मनः कुरु\nपृथिवीं भॊक्ष्यसे जित्वा हतॊ वा सवर्गम आप्स्यसि" + }, + { + "book": 4, + "chapter": 64, + "shloka": 26, + "text": "स निवृत्तॊ नरव्याघ्रॊ मुञ्चन वज्रनिभाञ शरान\nसचिवैः संवृतॊ राजा रथे नाग इव शवसन" + }, + { + "book": 4, + "chapter": 64, + "shloka": 27, + "text": "तत्र मे रॊमहर्षॊ ऽभूद ऊरुस्तम्भश च मारिष\nयद अभ्रघनसंकाशम अनीकं वयधमच छरैः" + }, + { + "book": 4, + "chapter": 64, + "shloka": 28, + "text": "तत परणुद्य रथानीकं सिंहसंहननॊ युवा\nकुरूंस तान परहसन राजन वासांस्य अपहरद बली" + }, + { + "book": 4, + "chapter": 64, + "shloka": 29, + "text": "एकेन तेन वीरेण षड रथाः परिवारिताः\nशार्दूलेनेव मत्तेन मृगास तृणचरा वने" + }, + { + "book": 4, + "chapter": 64, + "shloka": 30, + "text": "[विराट]\nकव स वीरॊ महाबाहुर देवपुत्रॊ महायशाः\nयॊ मे धनम अवाजैषीत कुरुभिर गरस्तम आहवे" + }, + { + "book": 4, + "chapter": 64, + "shloka": 31, + "text": "इच्छाम इतम अहं दरष्टुम अर्चितुं च महाबलम\nयेन मे तवं च गावश च रक्षिता देव सूनुना" + }, + { + "book": 4, + "chapter": 64, + "shloka": 32, + "text": "[उत्तर]\nअन्तर्धानं गतस तात देवपुत्रः परतापवान\nस तु शवॊ वा परष्वॊ वा मन्ये परादुर भविष्यति" + }, + { + "book": 4, + "chapter": 64, + "shloka": 33, + "text": "[वै]\nएवम आख्यायमानं तु छन्नं सत्रेण पाण्डवम\nवसन्तं तत्र नाज्ञासीद विराटः पार्थम अर्जुनम" + }, + { + "book": 4, + "chapter": 64, + "shloka": 34, + "text": "ततः पार्थॊ ऽभयनुज्ञातॊ विराटेन महात्मना\nपरददौ तानिवासांसि विराट दुहितुः सवयम" + }, + { + "book": 4, + "chapter": 64, + "shloka": 35, + "text": "उत्तरा तु महार्हाणि विविधानि तनूनि च\nपरतिगृह्याभवत परीता तनि वासांसि भामिनी" + }, + { + "book": 4, + "chapter": 64, + "shloka": 36, + "text": "मन्त्रयित्वा तु कौन्तेय उत्तरेण रहस तदा\nइतिकर्तव्यतां सर्वां राजन्य अथ युधिष्ठिरे" + }, + { + "book": 4, + "chapter": 64, + "shloka": 37, + "text": "ततस तथा तद वयदधाद यथावत पुरुषर्षभ\nसह पुत्रेण मत्स्यस्य परहृष्टॊ भरतर्षभः" + }, + { + "book": 4, + "chapter": 65, + "shloka": 1, + "text": "[वै]\nततस तृतीये दिवसे भरातरः पञ्च पाण्डवाः\nसनाताः शुक्लाम्बर धराः समये चरितव्रताः" + }, + { + "book": 4, + "chapter": 65, + "shloka": 2, + "text": "युधिष्ठिरं पुरस्कृत्य सर्वाभरणभूषिताः\nअभिपद्मा यथा नागा भराजमाना महारथाः" + }, + { + "book": 4, + "chapter": 65, + "shloka": 3, + "text": "विराटस्य सभां गत्वा भूमिपालासनेष्व अथ\nनिषेदुः पावकप्रख्याः सर्वे धिष्ण्येष्व इवाग्नयः" + }, + { + "book": 4, + "chapter": 65, + "shloka": 4, + "text": "तेषु तत्रॊपविष्टेषु विराटः पृथिवीपतिः\nआजगाम सभां कर्तुं राजकार्याणि सर्वशः" + }, + { + "book": 4, + "chapter": 65, + "shloka": 5, + "text": "शरीमतः पाण्डवान दृष्ट्वा जवलतः पावकान इव\nअथ मत्स्यॊ ऽबरवीत कङ्कं देवरूपम अवस्थितम\nमरुद्गणैर उपासीनं तरिदशानाम इवेश्वरम" + }, + { + "book": 4, + "chapter": 65, + "shloka": 6, + "text": "स किलाक्षाति वापस तवं सभास्तारॊ मया कृतः\nअथ राजासने कस्माद उपविष्टॊ ऽसय अलं कृतः" + }, + { + "book": 4, + "chapter": 65, + "shloka": 7, + "text": "परिहासेप्सया वाक्यं विराटस्य निशम्य त\nसमयमानॊ ऽरजुनॊ राजन्न इदं वचनम अब्रवीत" + }, + { + "book": 4, + "chapter": 65, + "shloka": 8, + "text": "इन्द्रस्याप्य आसनं राजन्न अयम आरॊढुम अर्हति\nबरह्मण्यः शुतवांस तयागी यज्ञशीलॊ दृढव्रतः" + }, + { + "book": 4, + "chapter": 65, + "shloka": 9, + "text": "अयं कुरूणाम ऋषभः कुन्तीपुत्रॊ युधिष्ठिरः\nअस्य कीर्तिः सथिता लॊके सूर्यस्येवॊद्यतः परभा" + }, + { + "book": 4, + "chapter": 65, + "shloka": 10, + "text": "संसरन्ति दिशः सर्वा यशसॊ ऽसय गभस्तयः\nउदितस्येव सूर्यस्य तेजसॊ ऽनु गभस्तयः" + }, + { + "book": 4, + "chapter": 65, + "shloka": 11, + "text": "एनं दशसहस्राणि कुञ्जराणां तरस्विनाम\nअन्वयुः पृष्ठतॊ राजन यावद अध्यावसत कुरून" + }, + { + "book": 4, + "chapter": 65, + "shloka": 12, + "text": "तरिंशद एनं सहस्राणि रथाः काञ्चनमालिनः\nसदश्वैर उपसंपन्नाः पृत्ठतॊ ऽनुययुः सदा" + }, + { + "book": 4, + "chapter": 65, + "shloka": 13, + "text": "एनम अष्ट शताः सूताः सुमृष्टमणिकुण्डलाः\nअस्तुवन मागधैर सार्धं पुरा शक्रम इवर्षयः" + }, + { + "book": 4, + "chapter": 65, + "shloka": 14, + "text": "एनं नित्यम उपासन्द अकुरवः किंकरा यथा\nसर्वे च राजन राजानॊ धनेश्वरम इवाम���ाः" + }, + { + "book": 4, + "chapter": 65, + "shloka": 15, + "text": "एष सर्वान महीपालान करम आहारयत तदा\nवैश्यान इव महाराज विवशान सववशान अपि" + }, + { + "book": 4, + "chapter": 65, + "shloka": 16, + "text": "अष्टाशीति सहस्राणि सनातकानां महात्मनाम\nउपजीवन्ति राजानम एनं सुचरितव्रतम" + }, + { + "book": 4, + "chapter": 65, + "shloka": 17, + "text": "एष वृद्धान अनाथांश च वयङ्गान पङ्गूंश च मानवान\nपुत्रवत पालयाम आस परजा धर्मेण चाभिभॊ" + }, + { + "book": 4, + "chapter": 65, + "shloka": 18, + "text": "एष धर्मे दमे चैव करॊधे चापि यतव्रतः\nमहाप्रसाद बरह्मण्यः सत्यवादी च पार्थिवः" + }, + { + "book": 4, + "chapter": 65, + "shloka": 19, + "text": "शरीप्रतापेन चैतस्य तप्यते स सुयॊधनः\nसगणः सह कर्णेन सौबलेनापि वा विभुः" + }, + { + "book": 4, + "chapter": 65, + "shloka": 20, + "text": "न शक्यन्ते हय अस्य अगुणाः परसंख्यातुं नरेश्वर\nएष धर्मपरॊ नित्यम आनृशंस्यश च पाण्डवः" + }, + { + "book": 4, + "chapter": 65, + "shloka": 21, + "text": "एवं युक्तॊ महाराजः पाण्डवः पार्थिवर्षभः\nकथं नार्हति राजार्हम आसनं पृथिवीपतिः" + }, + { + "book": 4, + "chapter": 66, + "shloka": 1, + "text": "[विराट]\nयद्य एष राजा कौरव्यः कुन्तीपुत्रॊ युधिष्ठिरः\nकतमॊ ऽसयार्जुनॊ भराता भीमश च कतमॊ बली" + }, + { + "book": 4, + "chapter": 66, + "shloka": 2, + "text": "नकुलः सहदेवॊ वा दरौपदी वा यशस्विनी\nयदा दयूते जिताः पार्था न परज्ञायन्त ते कव चित" + }, + { + "book": 4, + "chapter": 66, + "shloka": 3, + "text": "[अर्ज]\nय एष बल्लवॊ बरूते सूदस तव नराधिप\nएष भीमॊ महाबाहुर भीमवेगपराक्रमः" + }, + { + "book": 4, + "chapter": 66, + "shloka": 4, + "text": "एष करॊधवशान हत्वा पर्वते गन्धमादने\nसौगन्धिकानि दिव्यानि कृष्णार्थे समुपाहरत" + }, + { + "book": 4, + "chapter": 66, + "shloka": 5, + "text": "गङ्घर्व एष वै हन्ता कीचकानां दुरात्मनाम\nवयाघ्रान ऋक्षान वराहांश च हतवान सत्री पुरे तव" + }, + { + "book": 4, + "chapter": 66, + "shloka": 6, + "text": "यश चासीद अश्वबन्धस ते नकुलॊ ऽयं परंतपः\nगॊसंख्यः सहदेवश च माद्रीपुत्रौ महारथौ" + }, + { + "book": 4, + "chapter": 66, + "shloka": 7, + "text": "शृङ्गारवेषाभरणौ रूपवन्तौ यशस्विनौ\nनाना रथसहस्राणां समर्थौ पुरुषर्षभौ" + }, + { + "book": 4, + "chapter": 66, + "shloka": 8, + "text": "एषा पद्मपलाशाक्षी सुमध्या चारुहासिनी\nसैरन्ध्री दरौपदी राजन यत्कृते कीचका हताः" + }, + { + "book": 4, + "chapter": 66, + "shloka": 9, + "text": "अर्जुनॊ ऽहं महाराज वयक्तं ते शरॊत्रम आगतः\nभीमाद अवरजः पार्थॊ यमाभ्यां चापि पूर्वजः" + }, + { + "book": 4, + "chapter": 66, + "shloka": 10, + "text": "उषिताः सम म���ाराज सुखं तव निवेशने\nअज्ञातवासम उषिता गर्भवास इव परजाः" + }, + { + "book": 4, + "chapter": 66, + "shloka": 11, + "text": "[वै]\nयदार्जुनेन ते वीराः कथिताः पञ्च पाण्डवाः\nतदार्जुनस्य वैराटिः कथयाम आस विक्रमम" + }, + { + "book": 4, + "chapter": 66, + "shloka": 12, + "text": "अयं स दविषतां मध्ये मृगाणाम इव केसरी\nअचरद रथवृन्देषु निघ्नंस तेषां वरान वरान" + }, + { + "book": 4, + "chapter": 66, + "shloka": 13, + "text": "अनेन विद्धॊ मातङ्गॊ महान एक्केषुणा हतः\nहिरण्यकक्ष्यः संग्रामे दन्ताभ्याम अगमन महीम" + }, + { + "book": 4, + "chapter": 66, + "shloka": 14, + "text": "अनेन विजिता गावॊ जिताश च कुरवॊ युधि\nअस्य शङ्खप्रणादेन कर्णौ मे बधिरी कृतौ" + }, + { + "book": 4, + "chapter": 66, + "shloka": 15, + "text": "तस्य तद वचनं शरुत्वा मत्स्यराजः परतापवान\nउत्तरं परत्युवाचेदम अभिपन्नॊ युधिष्ठिरे" + }, + { + "book": 4, + "chapter": 66, + "shloka": 16, + "text": "परसादनं पाण्डवस्य पराप्तकालं हि रॊचये\nउत्तरां च परयच्छामि पार्थाय यदि ते मतम" + }, + { + "book": 4, + "chapter": 66, + "shloka": 17, + "text": "[उत्तर]\nअर्च्याः पूज्याश च मान्याश च पराप्तकालं च मे मतम\nपूज्यन्तां पूजनार्हाश च महाभागाश च पाण्डवाः" + }, + { + "book": 4, + "chapter": 66, + "shloka": 18, + "text": "[विराट]\nअहं खल्व अपि संग्रामे शत्रूणां वशम आगतः\nमॊक्षितॊ भीमसेनेन गावश च विजितास तथा" + }, + { + "book": 4, + "chapter": 66, + "shloka": 19, + "text": "एतेषां बाहुवीर्येण यद अस्माकं जयॊ मृधे\nवयं सर्वे सहामात्याः कुन्तीपुत्रं युधिष्ठिरम\nपरसादयामॊ भद्रं ते सानुजं पाण्डवर्षभम" + }, + { + "book": 4, + "chapter": 66, + "shloka": 20, + "text": "यद अस्माभिर अजानद भिः किं चिद उक्तॊ नराधिपः\nकषन्तुम अर्हति तत सर्वं धर्मात्मा हय एष पाण्डवः" + }, + { + "book": 4, + "chapter": 66, + "shloka": 21, + "text": "[वै]\nततॊ विराटः परमाभितुष्टः; समेत्य राज्ञा समयं चकार\nराज्यं च सर्वं विससर्ज तस्मै; स दण्डकॊशं स पुरं महात्मा" + }, + { + "book": 4, + "chapter": 66, + "shloka": 22, + "text": "पाण्डवांश च ततः सर्वान मत्स्यराजः परतापवान\nधनंजयं पुरस्कृत्य दिष्ट्या दिष्ट्येति चाब्रचीत" + }, + { + "book": 4, + "chapter": 66, + "shloka": 23, + "text": "समुपाघ्राय मूर्धानं संश्लिष्य च पुनः पुनः\nयुधिष्ठिरं च भीमं च माद्रीपुत्रौ च पाण्डवौ" + }, + { + "book": 4, + "chapter": 66, + "shloka": 24, + "text": "नातृप्यद दर्शने तेषां विराटॊ वाहिनीपतिः\nसंप्रीयमाणॊ राजानं युधिष्ठिरम अथाब्रवीत" + }, + { + "book": 4, + "chapter": 66, + "shloka": 25, + "text": "दिष्ट्या भवन्तः संप्राप्ताः सर्वे कुशलिनॊ वनात\nदिष्ट्या च पारितं कृच्छ्रम अज्ञातं वै दुरात्मभिः" + }, + { + "book": 4, + "chapter": 66, + "shloka": 26, + "text": "इदं च राज्यं नः पार्था यच चान्यद वसु किं चन\nपरतिगृह्णन्तु सत सर्वं कौन्तेया अविशङ्कया" + }, + { + "book": 4, + "chapter": 66, + "shloka": 27, + "text": "उत्तरां परतिगृह्णातु सव्यसाची धनंजयः\nअयं हय औपयिकॊ भर्ता तस्याः पुरुषसत्तमः" + }, + { + "book": 4, + "chapter": 66, + "shloka": 28, + "text": "एवम उक्तॊ धर्मराजः पार्थम ऐक्षद धनंजयम\nईक्षितश चार्जुनॊ भरात्रा मत्स्यं वचनम अब्रवीत" + }, + { + "book": 4, + "chapter": 66, + "shloka": 29, + "text": "परतिगृह्णाम्य अहं राजन सनुषां दुहितरं तव\nयुक्तश चावां हि संबन्धॊ मत्स्यभारतसत्तमौ" + }, + { + "book": 4, + "chapter": 67, + "shloka": 1, + "text": "[विरट]\nकिमर्थं पाण्डवश्रेष्ठ भार्यां दुहितरं मम\nपरतिग्रहीतुं नेमां तवं मया दत्ताम इहेच्छसि" + }, + { + "book": 4, + "chapter": 67, + "shloka": 2, + "text": "[अर्ज]\nअन्तःपुरे ऽहम उषितः सदा पश्यन सुतां तव\nरहस्यं च परकाशं च विश्वस्ता पितृवन मयि" + }, + { + "book": 4, + "chapter": 67, + "shloka": 3, + "text": "परियॊ बहुमतश चाहं नर्तकॊ गीतकॊविदः\nआचार्यवच च मां नित्यं मन्यते दुहिता तव" + }, + { + "book": 4, + "chapter": 67, + "shloka": 4, + "text": "वहः सथया तया राजन सह संवत्सरॊषितः\nअति शङ्का भवेत सथाने तव लॊकस्य चाभिभॊ" + }, + { + "book": 4, + "chapter": 67, + "shloka": 5, + "text": "तस्मान निमन्त्रये तवाहं दुहितुः पृथिवीपते\nशुद्धॊ जितेन्द्रियॊ दान्तस तस्याः शुद्धिः कृता मया" + }, + { + "book": 4, + "chapter": 67, + "shloka": 6, + "text": "सनुषाया दुहितुर वापि पुत्रे चात्मनि वा पुनः\nअत्र शङ्कां न पश्यामि तेन अशुद्धिर भविष्यति" + }, + { + "book": 4, + "chapter": 67, + "shloka": 7, + "text": "अभिषङ्गाद अहं भीतॊ मिथ्याचारात परंतप\nसनुषार्थम उत्तरां राजन परतिगृह्णामि ते सुताम" + }, + { + "book": 4, + "chapter": 67, + "shloka": 8, + "text": "सवस्रीयॊ वासुदेवस्य साक्षाद देव शिशुर यथा\nदयितश चक्रहस्तस्य बाल एवास्त्र कॊविदः" + }, + { + "book": 4, + "chapter": 67, + "shloka": 9, + "text": "अभिमन्युर महाबाहुः पुत्रॊ मम विशां पतौ\nजामाता तव युक्तॊ वै भर्ता च दुहितुस तव" + }, + { + "book": 4, + "chapter": 67, + "shloka": 10, + "text": "[विराट]\nउपपन्नं कुरुश्रेष्ठे कुन्तीपुत्रे धनंजये\nय एवं धर्मनित्यश च जातज्ञानश च पाण्डवः" + }, + { + "book": 4, + "chapter": 67, + "shloka": 11, + "text": "यत्कृत्यं मन्यसे पार्थ करियतां तदनन्तरम\nसर्वे कामाः समृद्धा मे संबन्धी यस्य मे ऽरजुनः" + }, + { + "book": 4, + "chapter": 67, + "shloka": 12, + "text": "[वै]\nएवं बरुवति राजेन्द्रे कुन्तीपुत्रॊ युधिष्ठिरः\nअन्वजानात स संयॊगं समये मत्स्यपार्थयॊः" + }, + { + "book": 4, + "chapter": 67, + "shloka": 13, + "text": "ततॊ मित्रेषु सर्वेषु वासुदेवे च भारत\nपरेषयाम आस कौन्तेयॊ विराटश च महीपतिः" + }, + { + "book": 4, + "chapter": 67, + "shloka": 14, + "text": "ततस तरयॊदशे वर्षे निवृत्ते पञ्च पाण्डवाः\nउपप्लव्ये विराटस्य समपद्यन्त सर्वशः" + }, + { + "book": 4, + "chapter": 67, + "shloka": 15, + "text": "तस्मिन वसंश च बीभत्सुर आनिनाय जनार्दनम\nआनर्तेभ्यॊ ऽपि दाशार्हान अभिमन्युं च पाण्डवः" + }, + { + "book": 4, + "chapter": 67, + "shloka": 16, + "text": "काशिराजश च शैब्यश च परीयमाणौ युधिष्ठिरे\nअक्षौहिणीभ्यां सहिताव आगतौ पृथिवीपते" + }, + { + "book": 4, + "chapter": 67, + "shloka": 17, + "text": "अक्षौहिण्या च तेजस्वी यज्ञसेनॊ महाबलः\nदरौपद्याश च सुता वीराः शिखण्डी चापराजितः" + }, + { + "book": 4, + "chapter": 67, + "shloka": 18, + "text": "धृष्टद्युम्नश च दुर्धर्षः सव शस्त्रभृतां वरः\nसमस्ताक्षौहिणी पाला यज्वानॊ भूरिदक्षिणाः\nसर्वे शस्त्रास्त्रसंपन्नाः सर्वे शूरास तनुत्यजः" + }, + { + "book": 4, + "chapter": 67, + "shloka": 19, + "text": "तान आगतान अभिप्रेक्ष्य मत्स्यॊ धर्मभृतां वरः\nपरीतॊ ऽभवद दुहितरं दत्त्वा ताम अभिमन्यवे" + }, + { + "book": 4, + "chapter": 67, + "shloka": 20, + "text": "ततः परयुपयातेषु पार्थिवेषु ततस ततः\nतत्रागमद वासुदेव वनमाली हलायुधः\nकृतवर्मा च हार्दिक्यॊ युयुधानश च सात्यकिः" + }, + { + "book": 4, + "chapter": 67, + "shloka": 21, + "text": "अनाधृष्टिस तथाक्रूरः साम्बॊ निशठ एव च\nअभिमन्युम उपादाय सह मात्रा परंतपाः" + }, + { + "book": 4, + "chapter": 67, + "shloka": 22, + "text": "इन्द्रसेनादयश चैव रथैस तैः सुसमाहितैः\nआययुः सहिताः सर्वे परिसंवत्सरॊषिताः" + }, + { + "book": 4, + "chapter": 67, + "shloka": 23, + "text": "दशनागसहस्राणि हयानां च शतायुतम\nरथानाम अर्बुदं पूर्णं निखर्वं च पदातिनाम" + }, + { + "book": 4, + "chapter": 67, + "shloka": 24, + "text": "वृष्ण्यन्धकाश च बहवॊ भॊजाश च परमौजसः\nअन्व्ययुर वृष्णिशार्दूलं वासुदेवं महाद्युतिम" + }, + { + "book": 4, + "chapter": 67, + "shloka": 25, + "text": "पारिबर्हं ददौ कृष्णः पाण्डवानां महात्मनाम\nसत्रियॊ रत्नानि वासांसि पृथक्पृथग अनेकशः\nततॊ विवाहॊ विधिवद ववृते मत्स्यपार्थयॊः" + }, + { + "book": 4, + "chapter": 67, + "shloka": 26, + "text": "ततः शङ्खाश च भेर्यश च गॊमुखाडम्बरास तथा\nपार्थैः संयुज्यमानस्य नेदुर मत्स्यस्य वेश्मनि" + }, + { + "book": 4, + "chapter": 67, + "shloka": 27, + "text": "उच्चावचान मृगाञ जघ्नुर मेध्यांश च शतशः पशून\nसुरा मैरेय पानानि परभूतान्य अभ्यहारयन" + }, + { + "book": 4, + "chapter": 67, + "shloka": 28, + "text": "गायनाख्यान शीलाश च नटा वैतालिकास तथा\nसतुवन्तस तान उपातिष्ठन सूताश च सह मागधैः" + }, + { + "book": 4, + "chapter": 67, + "shloka": 29, + "text": "सुदेष्णां च पुरस्कृत्य मत्स्यानां च वरस्त्रियः\nआजग्मुश चारुसर्वाङ्ग्यः सुमृष्टमणिकुण्डलाः" + }, + { + "book": 4, + "chapter": 67, + "shloka": 30, + "text": "वर्णॊपपन्नास ता नार्यॊ रूपवत्यः सवलं कृताः\nसर्वाश चाभ्यभवत कृष्णा रूपेण यशसा शरिया" + }, + { + "book": 4, + "chapter": 67, + "shloka": 31, + "text": "परिवार्यॊत्तरां तास तु राजपुत्रीम अलं कृताम\nसुताम इव महेन्द्रस्य पुरस्कृत्यॊपतस्थिरे" + }, + { + "book": 4, + "chapter": 67, + "shloka": 32, + "text": "तां परत्यगृह्णात कौन्तेयः सुतस्यार्थे धनंजयः\nसौभद्रस्यानवद्याङ्गीं विराट तनयां तदा" + }, + { + "book": 4, + "chapter": 67, + "shloka": 33, + "text": "तत्रातिष्ठन महाराजॊ रूपम इन्द्रस्य धारयन\nसनुषां तां परतिजग्राह कुन्तीपुत्रॊ युधिष्ठिरः" + }, + { + "book": 4, + "chapter": 67, + "shloka": 34, + "text": "परतिगृह्य च तां पार्थः पुरस्कृत्य जनार्दनम\nविवाहं कारयाम आस सौभद्रस्य महात्मनः" + }, + { + "book": 4, + "chapter": 67, + "shloka": 35, + "text": "तस्मै सप्त सहस्राणि हयानां वातरंहसाम\nदवे च नागशते मुख्ये परादाद बहुधनं तदा" + }, + { + "book": 4, + "chapter": 67, + "shloka": 36, + "text": "कृते विवाहे तु तदा धर्मपुत्रॊ युधिष्ठिरः\nबराह्मणेभ्यॊ ददौ वित्तं यद उपाहरद अच्युतः" + }, + { + "book": 4, + "chapter": 67, + "shloka": 37, + "text": "गॊसहस्राणि रत्नानि वस्त्राणि विविधानि च\nभूषणानि च मुख्यानि यानानि शयनानि च" + }, + { + "book": 4, + "chapter": 67, + "shloka": 38, + "text": "तन महॊत्सव संकाशं हृष्टपुष्ट जनावृतम\nनगरं मत्स्यराजस्य शुशुभे भरतर्षभ" + } +] \ No newline at end of file