{ "title": "१०. पायासिसुत्तं", "book_name": "१०. पायासिसुत्तं", "chapter": "९. महासतिपट्ठानसुत्तं", "gathas": [ "‘किच्छेन मे अधिगतं, हलं दानि पकासितुं।", "रागदोसपरेतेहि, नायं धम्मो सुसम्बुधो॥", "‘पटिसोतगामिं निपुणं, गम्भीरं दुद्दसं अणुं।", "रागरत्ता न दक्खन्ति, तमोखन्धेन आवुटा’ति॥", "‘‘किच्छेन मे अधिगतं, हलं दानि पकासितुं।", "रागदोसपरेतेहि, नायं धम्मो सुसम्बुधो॥", "‘‘पटिसोतगामिं निपुणं, गम्भीरं दुद्दसं अणुं।", "रागरत्ता न दक्खन्ति, तमोखन्धेन आवुटा’’ति॥", "‘सेले यथा पब्बतमुद्धनिट्ठितो, यथापि पस्से जनतं समन्ततो।", "तथूपमं धम्ममयं सुमेध, पासादमारुय्ह समन्तचक्खु॥", "‘सोकावतिण्णं", "अवेक्खस्सु जातिजराभिभूतं।", "उट्ठेहि", "सत्थवाह अणण विचर लोके॥", "देसस्सु", "अञ्‍ञातारो भविस्सन्ती’ति॥", "‘अपारुता तेसं अमतस्स द्वारा,", "ये सोतवन्तो पमुञ्‍चन्तु सद्धं।", "विहिंससञ्‍ञी पगुणं न भासिं,", "धम्मं पणीतं मनुजेसु ब्रह्मे’ति॥", "‘खन्ती", "निब्बानं परमं वदन्ति बुद्धा।", "न हि पब्बजितो परूपघाती,", "न समणो", "‘सब्बपापस्स अकरणं, कुसलस्स उपसम्पदा।", "सचित्तपरियोदपनं, एतं बुद्धानसासनं॥", "‘अनूपवादो अनूपघातो", "मत्तञ्‍ञुता", "अधिचित्ते च आयोगो, एतं बुद्धानसासन’न्ति॥", "‘‘यस्मिं", "सीलवन्तेत्थ भोजेत्वा, सञ्‍ञते ब्रह्मचारयो", "‘‘या तत्थ देवता आसुं, तासं दक्खिणमादिसे।", "ता पूजिता पूजयन्ति", "‘‘ततो", "देवतानुकम्पितो पोसो, सदा भद्रानि पस्सती’’ति॥", "‘‘ये तरन्ति अण्णवं सरं, सेतुं कत्वान विसज्‍ज पल्‍ललानि।", "कुल्‍लञ्हि जनो बन्धति", "‘‘चतुन्‍नं", "संसितं दीघमद्धानं, तासु तास्वेव जातिसु॥", "तानि एतानि दिट्ठानि, भवनेत्ति समूहता।", "उच्छिन्‍नं मूलं दुक्खस्स, नत्थि दानि पुनब्भवो’’ति॥", "‘‘तुलमतुलञ्‍च सम्भवं, भवसङ्खारमवस्सजि मुनि।", "अज्झत्तरतो समाहितो, अभिन्दि कवचमिवत्तसम्भव’’न्ति॥", "‘‘परिपक्‍को", "पहाय वो गमिस्सामि, कतं मे सरणमत्तनो॥", "‘‘अप्पमत्ता सतीमन्तो, सुसीला होथ भिक्खवो।", "सुसमाहितसङ्कप्पा, सचित्तमनुरक्खथ॥", "‘‘यो", "पहाय जातिसंसारं, दुक्खस्सन्तं करिस्सती’’ति", "‘‘सीलं समाधि पञ्‍ञा च, विमुत्ति च अनुत्तरा।", "अनुबुद्धा इमे धम्मा, गोतमेन यसस्सिना॥", "‘‘इति", "दुक्खस्सन्तकरो सत्था, चक्खुमा परिनिब्बुतो’’ति॥", "चुन्दस्स भत्तं भुञ्‍जित्वा, कम्मारस्साति मे सुतं।", "आबाधं सम्फुसी धीरो, पबाळ्हं मारणन्तिकं॥", "भुत्तस्स च सूकरमद्दवेन,", "ब्याधिप्पबाळ्हो उदपादि सत्थुनो।", "विरेचमानो", "गच्छामहं कुसिनारं नगरन्ति॥", "सिङ्गीवण्णं", "तेन अच्छादितो सत्था, हेमवण्णो असोभथाति॥", "गन्त्वान", "अच्छोदकं सातुदकं विप्पसन्‍नं।", "ओगाहि सत्था अकिलन्तरूपो", "तथागतो अप्पटिमो च", "न्हत्वा च पिवित्वा चुदतारि सत्था", "पुरक्खतो भिक्खुगणस्स मज्झे।", "वत्ता", "उपागमि अम्बवनं महेसि॥", "आमन्तयि चुन्दकं नाम भिक्खुं,", "चतुग्गुणं", "सो चोदितो भावितत्तेन चुन्दो,", "चतुग्गुणं सन्थरि खिप्पमेव॥", "निपज्‍जि सत्था अकिलन्तरूपो,", "चुन्दोपि तत्थ पमुखे", "‘‘ददतो पुञ्‍ञं पवड्ढति,", "संयमतो वेरं न चीयति।", "कुसलो च जहाति पापकं,", "रागदोसमोहक्खया सनिब्बुतो’’ति॥", "‘‘एकूनतिंसो वयसा सुभद्द,", "यं पब्बजिं किंकुसलानुएसी।", "वस्सानि पञ्‍ञास समाधिकानि,", "यतो अहं पब्बजितो सुभद्द॥", "ञायस्स धम्मस्स पदेसवत्ती,", "इतो बहिद्धा समणोपि नत्थि॥", "‘‘सब्बेव", "यत्थ एतादिसो सत्था, लोके अप्पटिपुग्गलो।", "तथागतो बलप्पत्तो, सम्बुद्धो परिनिब्बुतो’’ति॥", "‘‘अनिच्‍चा वत सङ्खारा, उप्पादवयधम्मिनो।", "उप्पज्‍जित्वा निरुज्झन्ति, तेसं वूपसमो सुखो’’ति॥", "‘‘नाहु", "अनेजो सन्तिमारब्भ, यं कालमकरी मुनि॥", "‘‘असल्‍लीनेन चित्तेन, वेदनं अज्झवासयि।", "पज्‍जोतस्सेव निब्बानं, विमोक्खो चेतसो अहू’’ति॥", "‘‘तदासि यं भिंसनकं, तदासि लोमहंसनं।", "सब्बाकारवरूपेते, सम्बुद्धे परिनिब्बुते’’ति॥", "‘‘सुणन्तु", "अम्हाक", "न", "सरीरभागे सिया सम्पहारो॥", "सब्बेव भोन्तो सहिता समग्गा,", "सम्मोदमाना करोमट्ठभागे।", "वित्थारिका होन्तु दिसासु थूपा,", "बहू जना चक्खुमतो पसन्‍ना’’ति॥", "एकञ्‍च दोणं पुरिसवरुत्तमस्स, रामगामे नागराजा महेति॥", "एकाहि दाठा तिदिवेहि पूजिता, एका पन गन्धारपुरे महीयति।", "कालिङ्गरञ्‍ञो विजिते पुनेकं, एकं पन नागराजा महेति॥", "तस्सेव", "आयागसेट्ठेहि मही अलङ्कता।", "एवं इमं चक्खुमतो सरीरं,", "सुसक्‍कतं सक्‍कतसक्‍कतेहि॥", "देविन्दनागिन्दनरिन्दपूजितो", "मनुस्सिन्दसेट्ठेहि तथेव पूजितो।", "तं वन्दथ", "बुद्धो हवे कप्पसतेहि दुल्‍लभोति॥", "चत्तालीस समा दन्ता, केसा लोमा च सब्बसो।", "देवा हरिंसु एकेकं, चक्‍कवाळपरम्पराति॥", "‘‘अनिच्‍चा", "उप्पज्‍जित्वा निरुज्झन्ति, तेसं वूपसमो सुखो’’ति॥", "इतो सत्त ततो सत्त, संसारानि चतुद्दस।", "निवासमभिजानामि, यत्थ मे वुसितं पुरे॥", "‘‘मोदन्ति वत भो देवा, तावतिंसा सहिन्दका", "तथागतं नमस्सन्ता, धम्मस्स च सुधम्मतं॥", "नवे देवे च पस्सन्ता, वण्णवन्ते यसस्सिने", "सुगतस्मिं ब्रह्मचरियं, चरित्वान इधागते॥", "ते अञ्‍ञे अतिरोचन्ति, वण्णेन यससायुना।", "सावका भूरिपञ्‍ञस्स, विसेसूपगता इध॥", "इदं", "तथागतं नमस्सन्ता, धम्मस्स च सुधम्मत’’न्ति॥", "ते वुत्तवाक्या राजानो, पटिग्गय्हानुसासनिं।", "विप्पसन्‍नमना सन्ता, अट्ठंसु सम्हि आसनेति॥", "‘‘यथा निमित्ता दिस्सन्ति, ब्रह्मा पातुभविस्सति।", "ब्रह्मुनो हेतं निमित्तं, ओभासो विपुलो महा’’ति॥", "‘‘मोदन्ति", "तथागतं नमस्सन्ता, धम्मस्स च सुधम्मतं॥", "‘‘नवे देवे च पस्सन्ता, वण्णवन्ते यसस्सिने।", "सुगतस्मिं ब्रह्मचरियं, चरित्वान इधागते॥", "‘‘ते अञ्‍ञे अतिरोचन्ति, वण्णेन यससायुना।", "सावका भूरिपञ्‍ञस्स, विसेसूपगता इध॥", "‘‘इदं", "तथागतं नमस्सन्ता, धम्मस्स च सुधम्मत’’न्ति॥", "एकस्मिं भासमानस्मिं, सब्बे भासन्ति निम्मिता।", "एकस्मिं तुण्हिमासीने, सब्बे तुण्ही भवन्ति ते॥", "तदासु", "य्वायं मम पल्‍लङ्कस्मिं, स्वायं एकोव भासतीति॥", "‘‘अत्थायं", "सङ्खातुं नोपि सक्‍कोमि, मुसावादस्स ओत्तप्प’’न्ति॥", "‘मोदन्ति वत भो देवा, तावतिंसा सहिन्दका।", "तथागतं नमस्सन्ता, धम्मस्स च सुधम्मतं॥", "नवे देवे च पस्सन्ता, वण्णवन्ते यसस्सिने।", "सुगतस्मिं ब्रह्मचरियं, चरित्वान इधागते॥", "ते अञ्‍ञे अतिरोचन्ति, वण्णेन यससायुना।", "सावका भूरिपञ्‍ञस्स, विसेसूपगता इध॥", "इदं दिस्वान नन्दन्ति, तावतिंसा सहिन्दका।", "तथागतं नमस्सन्ता, धम्मस्स च सुधम्मत’न्ति॥", "ते", "विप्पसन्‍नमना सन्ता, अट्ठंसु सम्हि आसनेति॥", "‘यथा निमित्ता दिस्सन्ति, ब्रह्मा पातुभविस्सति।", "ब्रह्मुनो हेतं निमित्तं, ओभासो विपुलो महा’ति॥", "‘मोदन्ति वत भो देवा, तावतिंसा सहिन्दका।", "तथागतं नमस्सन्ता, धम्मस्स च सुधम्मतं॥", "‘नवे देवे च पस्सन्ता, वण्णवन्ते यसस्सिने।", "सुगतस्मिं ब्रह्मचरियं, चरित्वान इधागते॥", "‘ते अञ्‍ञे अतिरोचन्ति, वण्णेन यससायुना।", "सावका भूरिपञ्‍ञस्स, विसेसूपगता इध॥", "‘इदं दिस्वान नन्दन्ति, तावतिंसा सहिन्दका।", "तथागतं नमस्सन्ता, धम्मस्स च सुधम्मत’न्ति॥", "महेसयं", "मिथिला च विदेहानं, चम्पा अङ्गेसु मापिता।", "बाराणसी च कासीनं, एते गोविन्दमापिताति॥", "‘‘सत्तभू", "रेणु द्वे धतरट्ठा च, तदासुं सत्त भारधा’ति॥", "‘‘‘वण्णवा", "अजानन्ता तं पुच्छाम, कथं जानेमु तं मय’’न्ति॥", "‘‘मं वे कुमारं जानन्ति, ब्रह्मलोके सनन्तनं", "सब्बे जानन्ति मं देवा, एवं गोविन्द जानहि’’॥", "‘‘‘आसनं उदकं पज्‍जं, मधुसाकञ्‍च", "अग्घे भवन्तं पुच्छाम, अग्घं कुरुतु नो भवं’’॥", "‘‘पटिग्गण्हाम ते अग्घं, यं त्वं गोविन्द भाससि।", "दिट्ठधम्महितत्थाय, सम्पराय सुखाय च।", "कतावकासो पुच्छस्सु, यं किञ्‍चि अभिपत्थित’’न्ति॥", "‘‘पुच्छामि", "कङ्खी अकङ्खिं परवेदियेसु।", "कत्थट्ठितो किम्हि च सिक्खमानो,", "पप्पोति", "‘‘हित्वा ममत्तं मनुजेसु ब्रह्मे,", "एकोदिभूतो करुणेधिमुत्तो", "निरामगन्धो विरतो मेथुनस्मा,", "एत्थट्ठितो एत्थ च सिक्खमानो।", "पप्पोति मच्‍चो अमतं ब्रह्मलोक’’न्ति॥", "‘‘के", "एते अविद्वा इध ब्रूहि धीर।", "केनावटा", "आपायिका निवुतब्रह्मलोका’’ति॥", "‘‘कोधो", "कदरियता अतिमानो उसूया।", "इच्छा", "लोभो च दोसो च मदो च मोहो।", "एतेसु युत्ता अनिरामगन्धा,", "आपायिका निवुतब्रह्मलोका’’ति॥", "‘‘आमन्तयामि राजानं, रेणुं भूमिपतिं अहं।", "त्वं पजानस्सु रज्‍जेन, नाहं पोरोहिच्‍चे रमे’’॥", "‘‘सचे ते ऊनं कामेहि, अहं परिपूरयामि ते।", "यो तं हिंसति वारेमि, भूमिसेनापति अहं।", "तुवं पिता अहं पुत्तो, मा नो गोविन्द पाजहि’’", "‘‘नमत्थि ऊनं कामेहि, हिंसिता मे न विज्‍जति।", "अमनुस्सवचो सुत्वा, तस्माहं न गहे रमे’’॥", "‘‘अमनुस्सो", "यञ्‍च सुत्वा जहासि नो, गेहे अम्हे च केवली’’॥", "‘‘उपवुत्थस्स", "अग्गि पज्‍जलितो आसि, कुसपत्तपरित्थतो’’॥", "‘‘ततो मे ब्रह्मा पातुरहु, ब्रह्मलोका सनन्तनो।", "सो मे पञ्हं वियाकासि, तं सुत्वा न गहे रमे’’॥", "‘‘सद्दहामि अहं भोतो, यं त्वं गोविन्द भाससि।", "अमनुस्सवचो सुत्वा, कथं वत्तेथ अञ्‍ञथा॥", "‘‘ते तं अनुवत्तिस्साम, सत्था गोविन्द नो भवं।", "मणि", "एवं सुद्धा चरिस्साम, गोविन्दस्सानुसासने’’ति॥", "‘‘सचे जहथ कामानि, यत्थ सत्तो पुथुज्‍जनो।", "आरम्भव्हो दळ्हा होथ, खन्तिबलसमाहिता॥", "‘‘एस मग्गो उजुमग्गो, एस मग्गो अनुत्तरो।", "सद्धम्मो सब्भि रक्खितो, ब्रह्मलोकूपपत्तियाति॥", "‘‘महासमयो पवनस्मिं, देवकाया समागता।", "आगतम्ह", "‘‘तत्र भिक्खवो समादहंसु, चित्तमत्तनो उजुकं अकंसु", "सारथीव नेत्तानि गहेत्वा, इन्द्रियानि रक्खन्ति पण्डिता’’ति॥", "‘‘छेत्वा खीलं छेत्वा पलिघं, इन्दखीलं ऊहच्‍च", "ते चरन्ति सुद्धा विमला, चक्खुमता सुदन्ता सुसुनागा’’ति॥", "‘‘येकेचि बुद्धं सरणं गतासे, न ते गमिस्सन्ति अपायभूमिं।", "पहाय मानुसं देहं, देवकायं परिपूरेस्सन्ती’’ति॥", "‘‘सिलोकमनुकस्सामि, यत्थ भुम्मा तदस्सिता।", "ये सिता गिरिगब्भरं, पहितत्ता समाहिता॥", "‘‘पुथूसीहाव सल्‍लीना, लोमहंसाभिसम्भुनो।", "ओदातमनसा सुद्धा, विप्पसन्‍नमनाविला’’", "भिय्यो", "ततो आमन्तयी सत्था, सावके सासने रते॥", "‘‘देवकाया अभिक्‍कन्ता, ते विजानाथ भिक्खवो’’।", "ते च आतप्पमकरुं, सुत्वा बुद्धस्स सासनं॥", "तेसं पातुरहु ञाणं, अमनुस्सानदस्सनं।", "अप्पेके सतमद्दक्खुं, सहस्सं अथ सत्तरिं॥", "सतं", "अप्पेकेनन्तमद्दक्खुं", "तञ्‍च सब्बं अभिञ्‍ञाय, ववत्थित्वान", "ततो आमन्तयी सत्था, सावके सासने रते॥", "‘‘देवकाया अभिक्‍कन्ता, ते विजानाथ भिक्खवो।", "ये वोहं कित्तयिस्सामि, गिराहि अनुपुब्बसो॥", "इद्धिमन्तो जुतिमन्तो, वण्णवन्तो यसस्सिनो।", "मोदमाना अभिक्‍कामुं, भिक्खूनं समितिं वनं॥", "‘‘छसहस्सा हेमवता, यक्खा नानत्तवण्णिनो।", "इद्धिमन्तो जुतीमन्तो", "मोदमाना अभिक्‍कामुं, भिक्खूनं समितिं वनं॥", "‘‘सातागिरा तिसहस्सा, यक्खा नानत्तवण्णिनो।", "इद्धिमन्तो जुतिमन्तो, वण्णवन्तो यसस्सिनो।", "मोदमाना अभिक्‍कामुं, भिक्खूनं समितिं वनं॥", "‘‘इच्‍चेते", "इद्धिमन्तो जुतिमन्तो, वण्णवन्तो यसस्सिनो।", "मोदमाना अभिक्‍कामुं, भिक्खूनं समितिं वनं॥", "‘‘वेस्सामित्ता", "इद्धिमन्तो जुतिमन्तो, वण्णवन्तो यसस्सिनो।", "मोदमाना", "‘‘कुम्भीरो राजगहिको, वेपुल्‍लस्स निवेसनं।", "भिय्यो नं सतसहस्सं, यक्खानं पयिरुपासति।", "कुम्भीरो राजगहिको, सोपागा समितिं वनं॥", "गन्धब्बानं अधिपति, महाराजा यसस्सिसो॥", "‘‘पुत्तापि", "इद्धिमन्तो जुतिमन्तो, वण्णवन्तो यसस्सिनो।", "मोदमाना अभिक्‍कामुं, भिक्खूनं समितिं वनं॥", "‘‘दक्खिणञ्‍च दिसं राजा, विरूळ्हो तं पसासति", "कुम्भण्डानं अधिपति, महाराजा यसस्सिसो॥", "‘‘पुत्तापि तस्स बहवो, इन्दनामा महब्बला।", "इद्धिमन्तो जुतिमन्तो, वण्णवन्तो यसस्सिनो।", "मोदमाना अभिक्‍कामुं, भिक्खूनं समितिं वनं॥", "‘‘पच्छिमञ्‍च दिसं राजा, विरूपक्खो पसासति।", "नागानञ्‍च अधिपति, महाराजा यसस्सिसो॥", "‘‘पुत्तापि", "इद्धिमन्तो जुतिमन्तो, वण्णवन्तो यसस्सिनो।", "मोदमाना", "‘‘उत्तरञ्‍च दिसं राजा, कुवेरो तं पसासति।", "यक्खानञ्‍च अधिपति, महाराजा यसस्सिसो॥", "‘‘पुत्तापि तस्स बहवो, इन्दनामा महब्बला।", "इद्धिमन्तो जुतिमन्तो, वण्णवन्तो यसस्सिनो।", "मोदमाना अभिक्‍कामुं, भिक्खूनं समितिं वनं॥", "‘‘पुरिमं दिसं धतरट्ठो, दक्खिणेन विरूळ्हको।", "पच्छिमेन विरूपक्खो, कुवेरो उत्तरं दिसं॥", "‘‘चत्तारो ते महाराजा, समन्ता चतुरो दिसा।", "दद्दल्‍लमाना", "माया कुटेण्डु विटेण्डु", "‘‘चन्दनो कामसेट्ठो च, किन्‍निघण्डु", "पनादो ओपमञ्‍ञो च, देवसूतो च मातलि॥", "‘‘चित्तसेनो", "आगा पञ्‍चसिखो चेव, तिम्बरू सूरियवच्‍चसा", "‘‘एते चञ्‍ञे च राजानो, गन्धब्बा सह राजुभि।", "मोदमाना अभिक्‍कामुं, भिक्खूनं समितिं वनं॥", "कम्बलस्सतरा", "‘‘यामुना धतरट्ठा च, आगू नागा यसस्सिनो।", "एरावणो महानागो, सोपागा समितिं वनं॥", "‘‘ये नागराजे सहसा हरन्ति, दिब्बा दिजा पक्खि विसुद्धचक्खू।", "वेहायसा", "‘‘अभयं तदा नागराजानमासि, सुपण्णतो खेममकासि बुद्धो।", "सण्हाहि वाचाहि उपव्हयन्ता, नागा सुपण्णा सरणमकंसु बुद्धं॥", "भातरो वासवस्सेते, इद्धिमन्तो यसस्सिनो॥", "‘‘कालकञ्‍चा महाभिस्मा", "वेपचित्ति सुचित्ति च, पहारादो नमुची सह॥", "‘‘सतञ्‍च बलिपुत्तानं, सब्बे वेरोचनामका।", "सन्‍नय्हित्वा बलिसेनं", "समयोदानि भद्दन्ते, भिक्खूनं समितिं वनं॥", "वरुणा वारणा", "‘‘मेत्ता", "दसेते दसधा काया, सब्बे नानत्तवण्णिनो॥", "‘‘इद्धिमन्तो", "मोदमाना अभिक्‍कामुं, भिक्खूनं समितिं वनं॥", "‘‘वेण्डुदेवा", "चन्दस्सूपनिसा देवा, चन्दमागुं पुरक्खत्वा॥", "‘‘सूरियस्सूपनिसा", "नक्खत्तानि पुरक्खत्वा, आगुं मन्दवलाहका॥", "‘‘वसूनं", "दसेते दसधा काया, सब्बे नानत्तवण्णिनो॥", "‘‘इद्धिमन्तो जुतिमन्तो, वण्णवन्तो यसस्सिनो।", "मोदमाना अभिक्‍कामुं, भिक्खूनं समितिं वनं॥", "‘‘अथागुं सहभू देवा, जलमग्गिसिखारिव।", "अरिट्ठका च रोजा च, उमापुप्फनिभासिनो॥", "‘‘वरुणा सहधम्मा च, अच्‍चुता च अनेजका।", "सूलेय्यरुचिरा आगुं, आगुं वासवनेसिनो।", "दसेते दसधा काया, सब्बे नानत्तवण्णिनो॥", "‘‘इद्धिमन्तो जुतिमन्तो, वण्णवन्तो यसस्सिनो।", "मोदमाना अभिक्‍कामुं, भिक्खूनं समितिं वनं॥", "‘‘समाना महासमना, मानुसा मानुसुत्तमा।", "खिड्डापदोसिका", "‘‘अथागुं हरयो देवा, ये च लोहितवासिनो।", "पारगा महापारगा, आगुं देवा यसस्सिनो।", "दसेते दसधा काया, सब्बे नानत्तवण्णिनो॥", "‘‘इद्धिमन्तो", "मोदमाना अभिक्‍कामुं, भिक्खूनं समितिं वनं॥", "‘‘सुक्‍का करम्भा", "ओदातगय्हा पामोक्खा, आगुं देवा विचक्खणा॥", "‘‘सदामत्ता", "थनयं आग पज्‍जुन्‍नो, यो दिसा अभिवस्सति॥", "‘‘दसेते दसधा काया, सब्बे नानत्तवण्णिनो।", "इद्धिमन्तो जुतिमन्तो, वण्णवन्तो यसस्सिनो।", "मोदमाना अभिक्‍कामुं, भिक्खूनं समितिं वनं॥", "‘‘खेमिया", "लम्बीतका लामसेट्ठा, जोतिनामा च आसवा।", "निम्मानरतिनो आगुं, अथागुं परनिम्मिता॥", "‘‘दसेते दसधा काया, सब्बे नानत्तवण्णिनो।", "इद्धिमन्तो जुतिमन्तो, वण्णवन्तो यसस्सिनो।", "मोदमाना अभिक्‍कामुं, भिक्खूनं समितिं वनं॥", "‘‘सट्ठेते", "नामन्वयेन आगच्छुं", "‘‘‘पवुट्ठजातिमखिलं", "दक्खेमोघतरं नागं, चन्दंव असितातिगं’॥", "सनङ्कुमारो तिस्सो च, सोपाग समितिं वनं॥", "‘‘सहस्सं", "उपपन्‍नो जुतिमन्तो, भिस्माकायो यसस्सिसो॥", "‘‘दसेत्थ इस्सरा आगुं, पच्‍चेकवसवत्तिनो।", "तेसञ्‍च मज्झतो आग, हारितो परिवारितो॥", "मारसेना अभिक्‍कामि, पस्स कण्हस्स मन्दियं॥", "‘‘‘एथ", "समन्ता परिवारेथ, मा वो मुञ्‍चित्थ कोचि नं’॥", "‘‘इति", "पाणिना तलमाहच्‍च, सरं कत्वान भेरवं॥", "‘‘यथा पावुस्सको मेघो, थनयन्तो सविज्‍जुको। +", "तदा सो पच्‍चुदावत्ति, सङ्कुद्धो असयंवसे", "ततो", "‘‘मारसेना अभिक्‍कन्ता, ते विजानाथ भिक्खवो।", "ते च आतप्पमकरुं, सुत्वा बुद्धस्स सासनं।", "वीतरागेहि पक्‍कामुं, नेसं लोमापि इञ्‍जयुं॥", "‘‘‘सब्बे विजितसङ्गामा, भयातीता यसस्सिनो।", "मोदन्ति सह भूतेहि, सावका ते जनेसुता’’ति॥", "‘‘वन्दे ते पितरं भद्दे, तिम्बरुं सूरियवच्छसे।", "येन जातासि कल्याणी, आनन्दजननी मम॥", "‘‘वातोव सेदतं कन्तो, पानीयंव पिपासतो।", "अङ्गीरसि पियामेसि, धम्मो अरहतामिव॥", "‘‘आतुरस्सेव", "परिनिब्बापय मं भद्दे, जलन्तमिव वारिना॥", "‘‘सीतोदकं", "नागो घम्माभितत्तोव, ओगाहे ते थनूदरं॥", "‘‘अच्‍चङ्कुसोव नागोव, जितं मे तुत्ततोमरं।", "कारणं नप्पजानामि, सम्मत्तो लक्खणूरुया॥", "‘‘तयि", "पटिगन्तुं न सक्‍कोमि, वङ्कघस्तोव अम्बुजो॥", "‘‘वामूरु सज मं भद्दे, सज मं मन्दलोचने।", "पलिस्सज मं कल्याणि, एतं मे अभिपत्थितं॥", "‘‘अप्पको वत मे सन्तो, कामो वेल्‍लितकेसिया।", "अनेकभावो समुप्पादि, अरहन्तेव दक्खिणा॥", "‘‘यं मे अत्थि कतं पुञ्‍ञं, अरहन्तेसु तादिसु।", "तं मे सब्बङ्गकल्याणि, तया सद्धिं विपच्‍चतं॥", "‘‘यं", "तं मे सब्बङ्गकल्याणि, तया सद्धिं विपच्‍चतं॥", "‘‘सक्यपुत्तोव झानेन, एकोदि निपको सतो।", "अमतं मुनि जिगीसानो", "‘‘यथापि मुनि नन्देय्य, पत्वा सम्बोधिमुत्तमं।", "एवं नन्देय्यं कल्याणि, मिस्सीभावं गतो तया॥", "‘‘सक्‍को चे मे वरं दज्‍जा, तावतिंसानमिस्सरो।", "ताहं भद्दे वरेय्याहे, एवं कामो दळ्हो मम॥", "‘‘सालंव", "वन्दमानो नमस्सामि, यस्सा सेतादिसी पजा’’ति॥", "‘‘वन्दे ते पितरं भद्दे, तिम्बरुं सूरियवच्छसे।", "येन जातासि कल्याणी, आनन्दजननी मम॥ …पे॰…", "सालंव न चिरं फुल्‍लं, पितरं ते सुमेधसे।", "वन्दमानो नमस्सामि, यस्सा सेतादिसी पजा’’ति॥", "नामम्पि मय्हं अहु ‘गोपिका’ति।", "बुद्धे च धम्मे च अभिप्पसन्‍ना,", "सङ्घञ्‍चुपट्ठासिं पसन्‍नचित्ता॥", "‘‘‘तस्सेव बुद्धस्स सुधम्मताय,", "सक्‍कस्स पुत्तोम्हि महानुभावो।", "महाजुतीको तिदिवूपपन्‍नो,", "जानन्ति मं इधापि ‘गोपको’ति॥", "‘‘‘अथद्दसं", "गन्धब्बकायूपगते वसीने।", "इमेहि ते गोतमसावकासे,", "ये च मयं पुब्बे मनुस्सभूता॥", "‘‘‘अन्‍नेन पानेन उपट्ठहिम्हा,", "पादूपसङ्गय्ह सके निवेसने।", "कुतोमुखा", "बुद्धस्स धम्मानि पटिग्गहेसुं", "‘‘‘पच्‍चत्तं वेदितब्बो हि धम्मो,", "सुदेसितो चक्खुमतानुबुद्धो।", "अहञ्हि तुम्हेव उपासमानो,", "सुत्वान अरियान सुभासितानि॥", "‘‘‘सक्‍कस्स", "महाजुतीको तिदिवूपपन्‍नो।", "तुम्हे पन सेट्ठमुपासमाना,", "अनुत्तरं ब्रह्मचरियं चरित्वा॥", "‘‘‘हीनं", "अनानुलोमा भवतूपपत्ति।", "दुद्दिट्ठरूपं वत अद्दसाम,", "सहधम्मिके हीनकायूपपन्‍ने॥", "‘‘‘गन्धब्बकायूपगता", "देवानमागच्छथ पारिचरियं।", "अगारे वसतो मय्हं,", "इमं पस्स विसेसतं॥", "‘‘‘इत्थी हुत्वा स्वज्‍ज पुमोम्हि देवो,", "दिब्बेहि कामेहि समङ्गिभूतो’।", "ते चोदिता गोतमसावकेन,", "संवेगमापादु समेच्‍च गोपकं॥", "‘‘‘हन्द वियायाम", "मा नो मयं परपेस्सा अहुम्हा’।", "तेसं", "अनुस्सरं गोतमसासनानि॥", "‘‘इधेव चित्तानि विराजयित्वा,", "कामेसु आदीनवमद्दसंसु।", "ते कामसंयोजनबन्धनानि,", "पापिमयोगानि दुरच्‍चयानि॥", "‘‘नागोव", "देवे तावतिंसे अतिक्‍कमिंसु।", "सइन्दा देवा सपजापतिका,", "सब्बे सुधम्माय सभायुपविट्ठा॥", "‘‘तेसं", "वीरा विरागा विरजं करोन्ता।", "ते दिस्वा संवेगमकासि वासवो,", "देवाभिभू देवगणस्स मज्झे॥", "‘‘‘इमेहि", "देवे तावतिंसे अभिक्‍कमन्ति’।", "संवेगजातस्स वचो निसम्म,", "सो गोपको वासवमज्झभासि॥", "‘‘‘बुद्धो जनिन्दत्थि मनुस्सलोके,", "कामाभिभू सक्यमुनीति ञायति।", "तस्सेव ते पुत्ता सतिया विहीना,", "चोदिता मया ते सतिमज्झलत्थुं॥", "‘‘‘तिण्णं", "गन्धब्बकायूपगतो वसीनो।", "द्वे च सम्बोधिपथानुसारिनो,", "देवेपि हीळेन्ति समाहितत्ता॥", "‘‘‘एतादिसी धम्मप्पकासनेत्थ,", "न तत्थ किंकङ्खति कोचि सावको।", "नितिण्णओघं विचिकिच्छछिन्‍नं,", "बुद्धं नमस्साम जिनं जनिन्दं’॥", "‘‘यं", "विसेसं अज्झगंसु", "कायं ब्रह्मपुरोहितं,", "दुवे तेसं विसेसगू॥", "‘‘तस्स धम्मस्स पत्तिया,", "आगतम्हासि मारिस।", "कतावकासा भगवता,", "पञ्हं पुच्छेमु मारिसा’’ति॥", "‘‘पुच्छ वासव मं पञ्हं, यं किञ्‍चि मनसिच्छसि।", "तस्स तस्सेव पञ्हस्स, अहं अन्तं करोमि ते’’ति॥", "‘‘इधेव", "पुनरायु च मे लद्धो, एवं जानाहि मारिस॥", "‘‘चुताहं दिविया काया, आयुं हित्वा अमानुसं।", "अमूळ्हो गब्भमेस्सामि, यत्थ मे रमती मनो॥", "‘‘स्वाहं अमूळ्हपञ्‍ञस्स", "ञायेन विहरिस्सामि, सम्पजानो पटिस्सतो॥", "‘‘ञायेन मे चरतो च, सम्बोधि चे भविस्सति।", "अञ्‍ञाता विहरिस्सामि, स्वेव अन्तो भविस्सति॥", "‘‘चुताहं मानुसा काया, आयुं हित्वान मानुसं।", "पुन देवो भविस्सामि, देवलोकम्हि उत्तमो॥", "‘‘ते", "अन्तिमे वत्तमानम्हि, सो निवासो भविस्सति॥", "विचरिं दीघमद्धानं, अन्वेसन्तो तथागतं॥", "‘‘यस्सु मञ्‍ञामि समणे, पविवित्तविहारिनो।", "सम्बुद्धा इति मञ्‍ञानो, गच्छामि ते उपासितुं॥", "‘‘‘कथं आराधना होति, कथं होति विराधना’।", "इति पुट्ठा न सम्पायन्ति", "‘‘त्यस्सु यदा मं जानन्ति, सक्‍को देवानमागतो।", "त्यस्सु ममेव पुच्छन्ति, ‘किं कत्वा पापुणी इदं’॥", "‘‘तेसं यथासुतं धम्मं, देसयामि जने सुतं", "तेन अत्तमना होन्ति, ‘दिट्ठो नो वासवोति च’॥", "‘‘यदा च बुद्धमद्दक्खिं, विचिकिच्छावितारणं।", "सोम्हि वीतभयो अज्‍ज, सम्बुद्धं पयिरुपासिय", "‘‘तण्हासल्‍लस्स हन्तारं, बुद्धं अप्पटिपुग्गलं।", "अहं", "‘‘यं", "तदज्‍ज तुय्हं कस्साम", "‘‘त्वमेव असि", "सदेवकस्मिं लोकस्मिं, नत्थि ते पटिपुग्गलो’’ति॥", "‘‘लित्तं परमेन तेजसा, गिलमक्खं पुरिसो न बुज्झति।", "गिल रे गिल पापधुत्तक", "महापदान निदानं, निब्बानञ्‍च सुदस्सनं।", "जनवसभ गोविन्दं, समयं सक्‍कपञ्हकं।", "महासतिपट्ठानञ्‍च, पायासि दसमं भवे" ] }